________________
१७४
नागमों में स्याद्वाद
म्त्वेऽप्यपरस्य परिपूर्णपञ्चधनु शतप्रमाणस्यापेक्षया स ख्येयगुणहीनो भवति तदपेक्षया त्वितर परिपूर्णपञ्चधनु शनप्रमाणः गंख्येयगुणाभ्यधिक., तथा एकोऽपर्याप्तावस्थायामङ्ग लस्यास स्येयभागावगाहे वळते अन्यस्तु पञ्चधनु शतान्युचस्त्वेन, अङ्ग,लास ख्येयभागश्वास ख्येयेन गुणित सन पञ्चधनु शतप्रमाणोभवति, ततोऽपर्याप्तावस्थायामङ्ग लास ख्येयभागप्रमाणेऽवगाहे वर्त्तमान परिपूर्णपञ्चधनु शतप्रमाणापेक्षया असंख्येयगुहीन, पञ्चचनु शप्रमाणम्तु तदपेक्षयाऽसख्येयगुणाभ्यधिक । 'ठिहीर सिय हीण' इत्यादि, यथाऽवगाहनया हानौ वृद्धौ च चतु. स्थानपतितउ. क्तस्तमा स्थि याऽपि वक्तव्य इति भाव एनदेवाह'जइहीणे' इत्यादि तत्रैकस्य किल ना कस्य त्रयस्त्रिंशत् मागरोपमाणि स्थिति अपरस्य तु तान्येव समयादिन्यूनानि, तत्र य समयादिन्यूनम् त्रयस्त्रिंशत्सागरोपमप्रमाणस्थितिक स परिपूर्णत्रयस्तिशतमारोपस्थितिकनारका. पत्नयाऽस ख्येयभागहीन परिपूर्णत्रयस्त्रिशसागरोपमस्थितिकस्तु तापक्षयाऽस ख्येयभागा यधिक , समयादे सागरोपमापेक्षयाऽम ययभा मात्रत्वात् , तथाहि-अमस्यै समयरेकाऽऽवलिका स स्यानाभिरावलिकाभिरेक उच्छासनिश्वासकाल सप्तभिमन्छामनिवारक स्तोक मप्तभिः स्तारेकोलव सप्तसप्तत्या लवानामेको मुहर्ताः त्रिशता मुहलरहोरात्र पञ्चदशभिरहोरात्रं पक्ष द्वाभ्या पनाया मास द्वादशभिर्मोम सम्वत्सर श्रम •