________________
श्री प्रज्ञापनोपाङ्ग पञ्चम पर्यायपदम् १७५ ख्येय सम्वत्सरै. पल्योपम मागरापमाणि, समयाऽवलिकोच्छास. मुहूर्त्तदिव नाहोरात्रपक्षमाससवत्सरयुगै हीन परिपूर्णस्थितिकनारकोपेनयाऽस ख्येयभागीनो भवति तदपेक्षयात्वितरोऽसंख्येयभागाभ्यधिक , ता रकस्य त्रयस्त्रिंशत्मागरोपमाणिस्थिति परस्य तान्येव पल्योपमैन्यूनानि, दशभिश्च पल्योपमकोटीकोटीभिरेक सागरोमम निष्पद्यते, तत पल्योपमैन्युनरितिक परिपूर्णस्थितिकनारकापेचया सख्येयभागहीन परिपूर्णस्थितिकन्तु तदपेक्षया सख्येयभागाभ्यधिक तथैकस्य सागरोपममेकं स्थिति अप'स्य परिपूर्णनि त्यस्त्रिंशत् मागरोपमाणि, तत्रैकसागरोपमस्पितिक परिपूर्णस्थितिकनारकापेक्षया संख्येयगुणहीन एकस्य सागरोपमस्य त्रयस्त्रिशता गुणने परिपूर्णस्थि तफत्वप्राप्ते , परि पूर्णस्थितिकस्तु तदपेक्षया सख्येयगुणाभ्यधिक , तथैकस्य दशवर्षसहस्राणि स्थिति अपरस्य त्रयन्त्रिशत्सागरोपमणि, दश वर्षसहरुण्यस ख्येयरूपेण गुणकारेण गुणतानि त्रयस्त्रिंशत्सागरोपमाणि भवन्ति, ततो दशवर्षसहस्रस्थितिक त्रयस्त्रिंशसागरोपमस्थितिकनारकापेक्षयाऽस ख्येयगुणहीन तदपेक्षया तु त्रयस्त्रिश सागरोपमस्थिति कोऽन ख्ययगुणाभ्यधिक इति, तदेवमेकस्य नारकम्यापरनारकापेक्षया द्रव्यतो द्रव्यर्थतया प्रदेशार्थतया च तुल्य विमुक्त क्षेत्रतोऽवगर्ने प्रति हीनाधिक्टेन चतु स्थानपर्तितत्वं कालतोऽपि - स्थि ततो हीनाविकत्वेन चतु स्थानपतितत्व इदानी