________________
१००
जैनागमों मे स्याद्वाद ऽसद्भावपर्यवो देशस्तूभयपर्यवस्ततोऽसौ नो आत्मा चावक्तव्यं च म्यादिति ६, सप्तम पुनरात्मा च नो आत्मा चावक्तव्यं चेत्येवंरूपो न भवति द्विप्रदेशिके द्वय शत्वादस्य त्रिप्रदेशिकादौ तु स्यादिति सप्तभङ्गी ॥ त्रिप्रदेशिकस्कन्धे तु त्रयोदशभङ्गास्तत्र पूर्वोक्त पु सप्तस्वाद्या सकलादेश स्त्रयस्तथैव तदन्येषु तु त्रिषु त्रयस्त्रय एकवचनबहुवचनभेदात , सप्तस्त्वेकविध एव स्थापना चेयम --
अव १
Era
-
।
MIRoop
।
नो १
नो १
।
।
१
पा आ
Momo.innamorror
आ १
-
यच्चेह प्रदेशद्वयेऽयेकवचनं कचित्तत्तस्य प्रदेशद्वयस्ट कप्रदेशावगाढत्वादि हेतुनैकत्वविवक्षणान् , भेदविवक्षाया च बहुवचनमिति ॥ चतुष्प्रदेशिकऽप्येवं नवरमेकोनविंशतिर्भङ्गा ,