________________
५
श्री सूयगडाङ्ग सूत्र
चतुष्टयात् ? असदेव विपर्यासान्नचेन्न व्यवतिष्ठते ॥ १॥" इत्यादिक विभज्यवाद वदेदिति । विभज्यवादमपि भाषाद्वितयेनैव ब्रूयादित्याह - भायो - आद्यचरमयो' सत्यासत्यामृषयोद्विकं भाषाद्विक तद्भाषाद्वयं क्वचित्पृष्टो वा धर्मकथावसरेऽन्यढा वा सदा वा 'व्यागुणीयात्' भाषेन, किभूत सन् ? सम्यक् - सत्स्यमानुष्ठानेनोत्थिताः समुत्थिता सत्साधव उद्युक्तविहारिणो न पुनरुडायिनृपमारकवस्कृत्रिमास्तै सम्यगुत्थितै सह विहरन् चक्रवर्तिद्रमकयो समतया रागद्वे परहिंतो वा शोभनप्रज्ञो भाषाद्वयोपेत सम्यग्धर्मं व्यागुणीयादिति ॥ २२ ॥
λ
सासयमसासए
मूलम् - प्रणादीयं परिन्नाय, अणवदग्गेति वा पुणो । वा, इति दिहिं न धारये ॥ एएहिं दोहिं ठाणेहिं, ववहारो न विज्जई | एएहिं दोहिं ठाणेहिं णायारं तु जाणए || - श्री सूयगडास सूत्र ॥२०५/२,३॥ टीका - नास्य चतुर्दशरज्ज्यात्मकस्य लोकस्य वर्माधर्मादिस्वा द्रव्यस्यादि - प्रथमोत्पत्तिर्विद्यत इत्यनादिकस्तमेवभूत 'परिज्ञाय' प्रमाणन परिच्छिद्य तथा 'अनवदयम्' पर्यवसान च परिज्ञायोभयनयात्मकव्युदासेनैकनयदृष्टयाऽवधारणात्मकप्रत्ययमनाचारं दर्शयति-राश्वद्भवतीति शाश्वतं - नित्य साख्याभिप्रायेणाप्रच्युतानुयन्नस्थिरस्वभाव स्वदर्शने चानुयायिन सामान्याशमवलम्ब्य धर्माधर्माकाशादिष्वनादित्वमपर्यवसानत्य चोपलभ्य सर्वमिद शा