________________
श्री जीवाभिगम सूत्र
१३१
1
་
टीका - परमवरवेइया णं भते । किं सासया 2, इत्यादि, पद्मवरवेदिका समिति पूर्ववत् किं शाश्वती उताशाश्वती ?, आबन्ततया सूत्रे निर्देश प्राकृतत्वात् किं नित्या उता नित्येति भाव, भगवानाह गौतम | स्यात् शाश्वती स्यादशाश्वतीकथञ्चिन्नित्या कथञ्चिदनित्येत्यर्थं . स्याच्छब्दो निपात कथञ्चिदित्येतदर्थवाची ॥ ‘से केणट्ट ेणं भंते ।” इत्यादि प्रश्नसूत्रे सुगम, भगवानाह – गौतम ! 'द्रव्यार्थतया' द्रव्यास्तिकनयमतेन शाश्वती, द्रव्यास्तिकनयो हि द्रव्यमेव तात्विकमभिमन्यते न पर्यायान् द्रव्य चान्वयि परिणामित्वाद्, अन्यथा द्रव्यत्वायोगाद्, अन्वयित्वाच्च सकलकालभावीति भवति द्रव्यार्थतया शाश्वती, 'वर्णपर्यायै ' तदन्यसमुत्पद्यमानवर्णविशेषरूपैरेवं गन्धपर्यायै रसपर्यायै स्पर्शपर्यायै,
"
उप
लक्षणमेतत्तद्न्यपुद्गलविचटनो वटनैश्च शाश्वती, किमुक्त भवति ? पर्यायास्तिकनयमतेन पर्यायप्राधान्यविवक्षायामशाश्वती, पर्यायारणां प्रतिक्षण भावितया कियतकालभावितया वा विनाशित्वात्, 'से एएट्ट े' - मित्यादि उपसहारवाक्य सुगम, इह द्रव्यास्तिकनयवादी स्वमतप्रतिस्थापनार्थमेवमाह - नात्यन्तासत उत्पादो नापि सतो विनाशो, 'नासतो विद्यते भावो नाभावो विद्यते सत' इति ' वचनात्, यो तु दृश्येते प्रतिवस्तु उत्पादविनाशौ तदाविर्भावतिरो भावमात्र यथा सर्पस्योत्फणत्व विफरणत्वे, तस्मात्सर्वं वस्तु नित्यमिति । एवं च तन्मतचिन्ताया सशय - किं घटादिवद्रव्यार्थ -