________________
जैनागमा मे स्याद्वाद सव्वपएसावि सव्वपजवावि, तीयद्धा अवन्नो जाव अफासा पण्णत्ता, एव अणागयद्धावि, एवं मव्यद्धावि ।।
-श्री भगवती सूत्र १२।५५४५०।। टीका-'वेउब्धियतेयाइ पडुच्चति वैक्रियतैजसशरीरे हि बादरपरिणामपुद्गलरूपे ततो बादरत्वात्तयोनारकाणामष्टस्पर्शत्व, 'कम्मग पडुच्च'त्ति कार्मण हि मूक्ष्मपरिणामपुद्गलरूपमतश्चतु स्पर्श, ते च शीतोष्णस्निग्धरक्षा धम्मित्यिकार, इह यावत्करणादेवं दृश्यम - 'अधम्मत्थिकाए आगासस्थिकाए पोग्गलस्थिकाए श्रावलिया मुहुत्ते'इत्यादि, 'दबलेस पडुच्च'त्ति इह द्रव्यलेश्यावर्ण भावलेस पडुच्च भावलेश्या-आन्तर परिणाम , इह च कृष्णलेश्यादीनि परिग्रहसज्ञाऽवसानानि अवर्णादीनि जीवपरिणामत्वात , औदारिकादीनि चत्वारि शरीराणि पंचवर्णादिविशेपणाणि अष्टस्पर्शानि च बादरपरिणामपुद्गलरूपन्चात सर्वत्र च चतु स्पर्शत्वे सूक्ष्मपरिणाम कारणं अपम्पशत्वे च वाढरपरिणाम कारणं वांच्यमिति, 'सव्वदव्य'त्ति मद्रव्याणि धर्मास्तिकायादीनि 'अत्थेगइयो सम्बदवा पंचवन्ने' त्यादि वादरपुद्गलद्रव्याणि प्रतीत्योक्त, सर्वव्याणा म-ये कानिचित्पञ्चत्रणांडोनीति भावार्थः 'चउफासा' इनच पुनद्रव्याएयेत्र सम्माणि प्रतोत्योक्त 'पागधे'त्यादि च प मागवादिदव्याणि प्रतीत्योक्त, यहाह परमाणुद्रव्यमाश्रित्य"कारण व तदन्त्य सूमो नित्यश्च भवति परमणु । एकरसवर्णगन्धो हिन्पर्श कार्यलिङ्गश्च ।।१॥ इति, म्पर्शद्वय च सूक्ष्मसम्बन्धिनां