________________
श्री सूयगडाङ्ग सूत्र निवेशयेदिति—यत्त च्यते-अपूर्तस्य मूर्तिमता सम्बन्धो न युज्यत इति तदयुक्तम् , आकाशस्य सर्वव्यापितया पुद्गरपि सम्बन्यो दुर्निवार्य., तगावे तद्व्यापित्यमेव न स्याद् अन्यच्च अस्य विज्ञानस्य हृत्पूरमदिरादिना विकार. समुपलभ्यते न चासो सम्बन्ध मृते अतो यत्किचिदेतत् । अपि च-ससारिणामसुमतां सदा तैजसकामणशरीरसदावादात्यन्तिकम पूर्णत्व न भवतीति । तथा तत्प्रतिपक्षभूतो मोक्षोऽप्यस्ति, तदभावे बन्धस्याप्यभाव स्यादित्यतो ऽशेषवन्धनापगमस्वभावो मोक्षोऽस्तीत्येव च सज्ञां निवेशयेदिति ॥ १५॥ ___बन्धसद्भावे चावश्य भावीपुण्यपापसद्भाव इत्यतस्तदभाव निषेधद्वारेणाहमूलम्-णत्थि पुण्णे व पाव वा, णेव सन्न निवेसए ।
अत्थि पुण्ण व पाव वा, एव सन्न निवसए ॥ णत्थि आसवे सचरे वा, णेनं सन्न निवेसए । अत्थि आसवे सवरे वा, एव सन्न निवेसए ।
-श्री सूयगबग सूत्र ॥२।५।१६,१७॥ टीका-'नास्ति' न विद्यते पुण्य, शुभकमप्रकृतिलक्षणं तथा 'पाप' तद्विपर्ययलक्षणं 'नास्ति' न विद्यते इत्येव सजा नो निवेशयेत् । तदभावप्रतिपात्तनिवन्धनं त्विद-तत्र केपाञ्चि नास्ति पुण्यं, पापमेव ह्युत्कोवस्थं सत्सुखदु खनविन्धत, तथा परेषां पाप नास्ति, पुण्यमेव ह्यपचीयमानं पापकाय कुर्यादिति, अन्येषां तभयमपि नास्ति, संसारवैचित्र्यं तु निर्यातस्वभावादिकृत