________________
___२०
जैनागमो मे स्वाद मूलम्-णस्थ धम्मे अधम्मे वा, णेवं सन्नं निवेसए ।
अत्थि धम्मे अधम्मे व, एवं सन्नं निवेसए ।। णत्थि बंधे व मोक्खे वा, णवं सन्नं निवेसए । अस्थि बन्धे व मोक्खे वा, एवं सन्नं निवेसए ।।
-श्री सूयगडाग सूत्र २।५।१४,१५॥ टीका-'धर्म.' श्रुतचारित्रात्मको जीवस्यात्मपरिणाम. कर्मक्षेयकारणम् एवमधर्मोऽपि मिथ्यात्वाविरतिप्रमादकपाययोगरूप: कर्मबन्धकारणमात्मपरिणाम एव, तावेवभूतौ धर्माधी कालस्भाव. नियतीश्वरादिमतेन न विद्यते इत्येवं संज्ञां नो निवेशयेत् -- कालादय एवास्य सर्वस्य जगद्वैचित्रस्य धर्माधर्मव्यतिरेकेणकान्ततः कारणमित्येवमभिप्राय न कुर्याद्, यत त एवैकका न कारणमपि तु समुदिता एवेति, तथा चोक्तम्- "न हि कालादीहितो केवलएहितो जायए किचि । इह मुग्गरं पणाइवि ता सव्वे समुदिया हेऊ ॥१॥" इत्यादि । यतो धर्माधर्मान्तरेण संसारवैचित्र्य न घटामियय॑तो. ऽस्ति धर्म.-.-सम्यग्दर्शनादिकोऽधर्मश्च-मिथ्यात्वादिक इत्येवं सज्ञां निवेशयेदिति ॥ १४ ॥ सतोश्च धर्मावर्मयोबन्धमोक्षसद्भाव इत्येतार्शयितुमाह--बन्ध.--प्रवृतिस्थित्यनुभावप्रदेशात्मकतया कर्मपुद्गलानां जीन स्वव्यापारत स्वीकरण स चामूर्तरात्मनो गगनस्येव न विद्यत इत्येवं नो संज्ञां निःशयेत् , तथा तदभावाच्च मोक्षस्याप्यभाव इत्येवमपि संज्ञां नो निवेशयेत् । कथ तर्हि सज्ञां निवेशयेदित्युत्तरार्द्धन दर्शयति अग्ति बन्ध कर्म पुद्गलैंजीवरयेवं सनां