________________
१६
श्री सूयगबग सूत्र __ प्रायेण 'पुरुष एवेद' ग्नि सर्व यन्त यच्च भाव्य' मित्यागमात्
तथा अजीवा न विद्यन्ते सर्वयैव चेतनाचेतनरूप यात्ममात्र विवर्त्तत्वात् नो एवं सज्ञां निवेशयेत् , किन्त्वम्ति जीव सर्वस्या स्य सुबटु खादेर्निबन्धनभूत स्वसवित्तिसिद्धोऽहप्रत्ययपाह्य , तथा तयतिरिक्ता धर्माका रापुद्गलादयश्च विद्यन्ते, सकलप्राणज्येष्ठेन प्रत्यक्षानुभूयमानत्वातद्गुणाना, भूतचैतन्यवादी च वाच्य ---- कि तानि भवभिप्रेतानि भूतानि नित्यान्यतानित्यानि ? यदि नित्यानि ततोऽप्रच्युतानुत्पन्नस्किरैकात्वभावत्वान्न कायाकारपरिणति , नापि प्रागविद्यमानय चैतन्यस्य सद्भावो, नित्यत्वाने. । अथा नित्यानिकि तेष्वविद्यमानमेव चैतन्यमुत्पद्यते आहोस्विद्यिमान ? न तावदविद्यमानमतिप्रसङ्गाद्, अभ्युपेतागमलोपाहा, अथ विद्यमानमेव सिद्ध तहि जीवत्वम् । तथाऽऽत्माद्वैतवाद्यपि वाच्य ----यदि पुरुपमात्रमेवेदं सर्व कथं घटपटादिषु चैतन्य नौपलभ्यते ?, तथा तदैक्येऽभेदनिवन्धनानां पक्षहेतुदृष्टान्तानाम भावात्साध्यसाधनाभावः, तस्मान्नैकान्तेन जीवाजीवोभाव , अपितु सर्वपदार्थानां स्याहाहा अयणाजीव स्यजीव स्यदजीव , अजीवोऽपि च स्यादजीव स्यजीव इति, एतच स्पद्वादाश्रयण जीवपदगलयोरन्योऽन्यानुगतयो शरीरप्रत्यक्षतयाऽध्यक्षेणवोपलम्भा दृष्टव्यमिति ॥ १३ ॥
जीवारितले च सिद्धे तन्निवन्धनयो सदसत्क्रियाद्वारा यात योर्धर्माधर्मयोरस्तित्वप्रतिपादनायाह -