________________
जैनागमो मे स्याद्वाद
25
"
निवेशयेत् । कित्वरित लोक ऊर्ध्वाप्तिर्य पो वैशाखस्थानस्थितकटि न्यस्तकरयुग्म गुरु-सदृश पंचास्तिकायात्मको वा, तद्वयतिरिक्त वालोको ऽप्यरित, संबन्धिशब्दत्वात्, लोकव्यवस्थाऽन्यपाऽनुपपत्तेरिति भाव युक्तिश्चात्र - यदि सर्व नाति तत सर्वान्त पातित्यात्प्रतिपेधकोऽपि नातीत्यतस्तदभावात्प्रतिषेधाभाव, ऋपि च - सति परमार्थभूते वस्तुनि माया वनेन्द्रजाला दिव्यवस्थाः अन्यथा किमाश्रित्य को वा मायादिकं व्यवस्थापयेदिति १ । अपि च - " सर्वाभावो यवाभीष्टो, युक्यभावेन सिद्वति । साऽस्ति चेत्सैव नस्तत्त्व, ततसिद्धौ सर्वमस्तु सद् ॥ १ ॥" इत्यादि । यदृण्यवयवावयविविभागकल्पनया दूषणमभिवीयते तद्व्यार्हतमतानभिज्ञेन तन्मतं त्येवभूतं, तद्यथानैकान्तेनावयवा एव नाप्यवयव्येव चेत्यत. स्याद्वादाश्रयणात्पूर्वोक्क विकल्पदोपानुपपत्तिरित्यत. कथञ्चिल्लोकोऽस्त्येवमलले कोऽपीति
स्थितम् ॥ १२ ॥ तदेव लोकालोकारितत्व प्रतिपाद्याधुना तद्विशेप भूतयोर्जीवाजीवयोरप्तित्वप्रतिपादनायाह – 'गत्पिज वा जीवे' त्यादि, जीवा उपयोगलक्षणा' ससारिणो, मुक्ता वा तेन विद्यते, तथा जीवाच धर्माधर्माकाशपुद् गलकालात्सका गतिस्थित्यवगाह • दानच्छायातपोद्योतादिवर्त्तनालचरणा न विद्यन्त इत्येव संज्ञां - परिज्ञान नो निवेशयेत्, नास्तित्व निबंधन त्विदं - प्रत्यचेणानुप लभ्यमानत्वाञ्जीवा न विद्यन्ते, कायाकारपरिणतानि भूतान्येव धावनवल्गनादिकां क्रियां कुर्वन्तीति । तथाऽऽत्माद्वै तवादमताभिः
ܬ