________________
१५४
जैनागमों में स्याद्वाद संक्षेपेण महार्थोधिरोप सूत्राद्ज्ञातव्य ॥ २३ ॥ "नोउसप्पिणी" त्यादि, नोत्सर्पिणीमव सर्पिणी प्रतीत्यानाद्यपर्यवसितं, महाविदेहपुहि नोत्सपिण्यवसप्पिणीरूप काल । तत्र च सदैवावस्थित सम्यक् श्रुतमित्यनाद्यपर्यवसित, तथाभावतो ‘णमितिवाक्यालकारे, 'ये' इत्यानि-र्दिष्टनिर्देशे ये केचन यदा पूर्वाह्नादौ जिन प्रज्ञप्ताजिनप्रज्ञप्ता भावा -पदार्था 'आघविज्जति' ति प्राकृतत्त्वादाख्यायन्ते, सामान्यरूपतया विशेषरूपतया वा कथ्यन्ते इत्यर्थं प्रज्ञाप्यन्ते नामादिभेदप्रदर्शनेनाख्ययन्ते, तेषा नामादीना भेदा - प्रदश्यन्ते तत्यर्थ , प्ररूप्पन्ते नामा दभेदस्वरूपकथनेन प्रख्यायते नामाढीना भेदाना स्वरूपमाख्यायते इति भांवाथ , यथा-"पज्जायाणभिधेय ठियमन्नत्थे तदत्यानरवकग्व । जाइच्छियं च नाम जाव दव्य च पारण ।। १ ॥ छाया--पर्यायानभिधेय स्थतमन्यार्थेतदथनिरपेनम । यादृच्छिकंच नाम यावद्रव्यश्च प्रायेण ॥ १ ॥ जापुण तदत्यसन्न तदभियाण तारिसागार | कीरइ व निरागारं इत्तरमियर च मा ठवणा । २॥ छाया--यत्नस्तदथशून्य तदभिप्रायेणताहशाकारम् । क्रियतेवा निराकारमित्वरमित्रञ्च मा स्थापना ।। २ ।।" इत्यादि, तयादश्यन्त - उपमानमात्रोपदर्शनेन प्रकटी क्रियन्ते, यया गारव गवय, इन्यादि, नया निर्यन्ते--हेतुदृष्टान्तापद -
नन मटनकि पन्ते, सदश्यते --उपनयनिगमना-या नि शंक शिव्यबुट्टी म्याप्यन्ते, अथवा उपदश्यते--सक जनयाभिप्रायावता