________________
जैनागमों से स्याद्वाद
कर्माणि येन स तथा तत, संयतादिपदानां कर्मधार्यस्ततस्तन्निपेधात् असयतविरतप्रतिहतप्रत्याख्यातपापकर्मा, अत एव 'सकिरिएत्ति का यक्यादिक्रियायुक्त सकर्मबन्धनो वाऽत एव 'असंवुडे ति असंवृताश्रबद्वार अत एव 'एगंत इंडे 'त्ति एकान्तेन – सर्वथैव परान् दण्डयतीत्येकान्तदण्ड, अत एव 'एकान्तवाल' सर्वथा बालिशोऽज्ञ इत्यर्थं ॥
मूलम्
-जीवाणं भंते ? किं सासया असासया ? गोयमा ! जीवा सिय सासया सिय सासया । से केठेणं भंते ! एव वुच्चइ - जीवा सिय सासया सिय असासया १, गोयमा ! दव्वट्ट्याए सासया भावटूट्टयाए सासया, से तेणट्ठणं गोयमा ! एवं बच्चइ - जाव सिय सासया । नेरइया णं भंते ! किं सासया साया ?, एवं नहा जीवा तहा नेरइयावि, एवं जाव वेमाथिया जाव सिय सासया सिय सासया । सेव भते ! सेव भते ! ||
- श्री भगवती सूत्र ||७|२|२७४|| टीका- 'वट्टयाए 'ति जीवद्रव्यत्वेनेत्यर्थ' 'भावट्टयाए 'त्ति
नारकादिपर्यायत्वेनेत्यर्थ ॥
मूलम् - नेरड्या णं भते ! किं सासया असासया ?, गोयमा ! मिय सासया सिय सासया, से केणट्टा भंते !