________________
दर
जैनागमों में स्याद्वाद
नेरइए णं भंते ! किं पोग्गली०१, एवं चेव, एव जाव वेमाणिया नवरं जस्स, जइ इंदियाई, तस्स तइवि भाणियव्वाई । सिद्ध णं भते ! किं पोग्गली पोग्गले ?, गोयमा ! नो पोग्गली पोग्गले, से केणहेणं भंते ' एवं वुच्चइ जाव पोग्गले १, गोयमा ! जीवं पडुच्च, से तेणठेणं गोयमा ! एवं वुच्चइ सिद्ध नो पोग्गली पोग्गले । सेवं भंते ! सेवं भंते ति ॥
-श्री भगवती सूत्र दा२।३६१ ।। टीका-'पोग्गलीवित्ति पुद्गला -श्रोत्रादिरूपा विद्यन्ते। यस्यासौ पुद्गली, 'पुग्गलेवित्ति पुद्गल इति सज्ञा जीवस्य । ततस्तद्योगात पुद्गल इति । एतदेव दर्शयन्नाह ‘से केणढण' मित्यादि । मृलम्-तए ण से जमाली अणगारे अन्नया कयावि तामो
रोगायंकाो विप्पमुक्के हट्ट तु जाए अरोए वलियसरीरे सावत्थीओ नयरीत्रो कोहयाओ चेहयारो पडिनिक्खमइ २ पुवाणुपुचि चरमाणे गामाणुगामं दूइजमाणे जेणेव चंपानयरी जेणेव पुन्नभद्दे चेइए जेणेव समणे भगवं महावीरे तेणेच उवागच्छइ २ समणस्स मगवो महावीरस्स अदूरसामंते ठिचा समणं मगवं महावीरं एवं वयासी