________________
११८
जैनागमो मे स्याद्वाद
ऋजुसूत्रनय. केवल तटस्यार्थं गृह्णाति लिङ्गविशेष किमपि न मानयति, शब्दनयवादी तु विशेषपदं गृहणाति शरदाना लिङ्गवचनानां , ये भेदा सन्ति तान् विशेषतः पृ.क २ गृह्णाति तथा सन्यक_ प्रकारेण कार्यसाधकं शब्द मानयति यथ। इन्द्रशब्दं मानयति, यथा इन्द्रशब्दम्य चत्वारो निक्षेना नामादिभेदेन सति, एर शब्दनयवादी वदति नामेन्द्र १ स्थापनेन्द्रद्रव्येन्द्र किमपिकार्यसिद्धिर्न भवति इति यतस्ते नामेन्द्रादय इन्द्र कार्य करणे न समर्था यदा भावेन्द्रो भविष्यति तदा इन्दनाद् इन्द्र. इति शन्द स्वकार्यकारप्यतीति । निक्षेपण विचारो वहुतरोऽस्ति ग्रन्थग,रवभयानाला - तम् इति ॥ ५॥ नानार्थेषु नानामज्ञानामारोहणात् ससभिरूढनय , एप नयो घटकुटादीन भिन्नप्रवृत्तिनिमित्वात भिन्नार्थ गोचरान् मानयति घटपटादिशब्दवत् । तथा घटनाद् घटो विशिष्टचेष्टावान् अर्थो घट इनि तथा बुट कौटिल्ये काटेल्ययो ।त् कुटो घटा ज्य चुटोऽप्यन्य एवेति ६,त्था यम्य पदार्थास्य योऽर्थोऽ स्त तमर्थ कुवन्त प्रभृतं सरत पदार्थ मानयति पुन 'स्वाथम्याक गवैलाया त पदार्थममन्त मानयति स एवभूतनय , यदा स्त्रीमन्तके घटश्चाटिता भवति तदा चेटासहितो घट चेष्टायाम' धातो चेटारूपार्थकरणबेलाया घट प्रति घटं कृत्वा मानयति ||७|| एतपा मध्ये य प्राक्तनास्त्रयो नया द्रव्य मन्यन्ने, तत्र नैगमव्यवहार अशुद्धद्रव्य मन्येते, संग्रहम्नु शुद्वद्रव्य मन्यने, तन कारणा देते त्रयो द्रव्यनया उच्यते ।