________________
श्री प्रज्ञापनोपाङ्ग पञ्चम पर्यायपदम् २१५ गाहन , तदपेक्षया शेपा केवलिनोऽसख्येयगुणहीनावगाहना , स्वस्थाने तु शेपा केवजिनस्त्रिस्थानपतिता इति स्थित्या त्रिस्थानपतित, सख्येयवर्पायुष्कत्वात् ।। व्यन्तरा यथाऽसुरकुमारा , ज्योतिष्कवैमानिका अपि तथैव, नवर ते स्थित्यात्रिस्थानपतिता वक्तव्या , एतच्च प्रागेव भावितं । उपसहारमाह-ग्रन्थान ५०००] 'सेत्त जीवपज्जवा' एते जीवपर्याया । मम्प्रत्यजीवपर्यायान् पृच्छति-- मूलम्-अजीवपज्जवा णं भंते । काविहा पहला ?, गोयमा ।
दुविहा पन्नता , तं जहा-रूविअजीवपज्जवा य अरूविअजीवपज्जवा य, अरूविअजीव पज्जवा णं भंते । काविहा पन्नत्ता १, गोयमा ! दशविहा पत्ता, तनहा-धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थि कायस्सपएसा अहम्मत्थिकाए अहम्मत्थिकायस्स देसे अहम्मत्थिकायस्स पएसा छोगासत्थिकाए आगासत्थिकोयस्स देसे आगासस्थिकायस्स पएसा
अद्धासमए सूत्र ११८) मूलम्-रूविअजीवपजवा णं भंते! कइविहा पन्नत्ता १,
गोयमा। चउविही पन्नत्ता, तंजहा-खंधा खंधदेसा खंधपएसा परमाणुपुरंगला, तेणं संते ! कि सांखेजा असंखेजा अणता ?, गोयमा! नो संखेज्जा नो