________________
२१४
जैनागमों में स्याद्वाद
तत शेपज्ञानदर्शनास भवादाभिनिवोधिक ज्ञानपर्यवैस्तुल्य श्रुतज्ञानपर्ययैर्द्वाभ्यां दशनाभ्या च पदस्थानपतितोक्ता, उत्कृष्टाभिनिवोधिकसूत्रे 'ठिईए तिट्ठा वडिए' इति उत्कृष्ट्राभिनिबोधिकोहि नियमात् संख्येयवर्षायु असंख्येयवर्षायुष तथाभवस्वाभाव्यात् सर्वोत्कृष्टाभिनिवोधिकज्ञानासंभवात्, संख्येयवर्षायुषश्च प्रागुक्तयुक्त े स्थित्या त्रिस्थानपतिता इति, जघन्यावधिसूत्रे उत्कृष्टावधिसूत्रे चावगाहनया त्रिस्थानपतितो वक्तव्य, यत सर्वजधन्योऽवधिर्यथोक्तस्वरूपो मनुष्याणा पारभविको न भवति, किन्तु तद्भवभावी, सोऽपि च पर्याप्तावस्तयां, अपर्याप्तावस्थायां तद्योग्यविशुद्धयभावात् उत्कृष्टोऽप्यवधिर्भावितश्चारित्रिण, ततो जपन्यावधिरुपृष्टावधिर्वाऽवगाहनयात्रिस्थानपतितः, अजघन्योत्कृष्टस्त्ववधि पारभविकोऽपि संभवति ततोऽपर्याप्तावस्थायामपि तस्य संभवात् श्रजघन्योत्कृष्टावधिखगाहनया चतु स्थानपतित, स्थित्या तु जघन्यावधिरुत्कृष्टावधिरजयन्योत्कृष्टावधि त्रिस्थानपतित, असंख्येयवर्षायुपामवघेरसभवान, सख्येयवर्घायुपा च त्रिस्थानपतितत्वात् जघन्यमनः पर्यवज्ञानी उत्कृन्नमन पर्यवज्ञानी अजघन्योत्कृष्टमन पर्यवज्ञानी च स्थित्या त्रियानपतित, चारिविणामेव मन पर्याय ज्ञानमद्भावात्, चारित्रिया च सम्ययवर्षायुष्कत्वात्, केवलज्ञानसूत्रे तु 'ग्रोगाहा चट्टा वडिए' इति केवलसमुहातं प्रतीत्य, तथाहिमुहानगन केवली शेपके वलिभ्योऽसंख्येयगुणाधिकाय
7
>