________________
.०६
जैनागमों में स्याद्वाद 'प्रा'य' श्राश्रत्य 'एवमेव' अनाद्यपर्यवसितत्वलक्षणेनैव प्रकारेण 'व्याख्यात' प्रहपत , पठन्ति च 'एमेव संतइ पप्प समरविति म्यष्टम , 'आदेश' विशेष प्रतिनियतव्यक्त्यात्मकं 'प्राप्य' अङ्गीकृत्य सादिक सपर्यवसित , 'अपि' समुच्यये 'च' पुनरर्थे भिन्नक्रमश्च देश पुन प्राप्येतिय,ज्य , विशेपापेक्षया ह्यभूत्वाऽय भवति भूत्वा च न भवतीति सादिनिधन उच्यत इति सूत्रद्वयार्थ ॥ मृलम्-सं नई पप्प ते ऽणाई, अप्पज्जवसिप्रावि अ । ठिई
पड़च्च माइया, मपज्जवसिावि अ॥ - श्री उत्तराध्ययन, वृहदवृत्ति, अध्ययन, ३६, सू० १२ ।।
टीका-'सन्ततिम्' उक्तरूपा 'प्राप्य' आश्रित्य ते' इति म्कन्धा परमाणवश्च अणाइ'त्ति अनादयोऽपर्यवसिता अपिच. नहि ते कदाचितत्प्रवाहतो न भूता न वा भविष्यन्तीति, ‘स्थिती' प्रतिनियतक्षेत्रावस्थानम्पा 'प्रतीत्य' अङ्गीकृत सादिकाः सपर्यवमिता अपि च, तदपेक्षया हि प्रथमतस्तथाऽस्थित्वं वावतिष्ठन्ते अवस्थाय च न पुनर्न तिष्ठ तीत्यभिप्राय ॥