________________
श्री भगवती सूत्र
१०५ नामन्यतराविरुद्धस्पशद्वययुक्त इत्यर्थ इहच चत्वारो विकल्पा शीतस्निग्धयो शीतरूक्षयो उ-रणस्निग्धयो उष्णरूक्षयोश्च सम्बन्धादिति ॥ 'दुपएसिए णमित्यदि, 'सिय एगवन्नेत्ति द्वयोरपि प्रदेशयोरेकवर्णत्वात्, इह च पञ्च ‘विकल्पा , 'सिय दुवन् 'त्ति प्रतिप्रदेश वर्णान्तरभावात् , इह च दश विकल्पा , ग्व गन्धादिध्वपि, 'सिय दुफासे'त्ति प्रदेशद्वयस्यापि शीतस्निग्धत्वादिभावात् , इहापि त एव चत्वारो विकल्या 'सिय तिफासे'।त इह चत्वारो विकल्पास्तत्र प्रदेशद्वयस्यापि शीतभावात् , एकस्य च तत्र स्निग्धभावात् द्वितीयस्य च रूक्षभावादेक , 'धम अनेनैव न्यायेन प्रदेशद्वयस्योष्णभावाद्वितीय , तथा प्रदेशद्वयस्यापि स्निग्धभावात् तत्र चैकस्य शीतभावादेकस्य चोष्णभावात्तृतीय , 'एवम्' अनेनैव न्यायेन प्रदेशद्वयस्य रूक्षभावाच्चतुथ इति, 'सिय चउफासे'त्ति इह 'देसे सिए देसे उसिणे देसे निद्ध देसे लुक्खे'नि वक्ष्यमाणवचनादेक , एव त्रिप्रदेशादेवपि (वयमप्यूह्यम् ।। 'सहुमपरिणए णमित्यादि, अनन्तप्रदे शको बादरपरिणामोऽपि स्कन्धो भवति द्वयणकादिस्तु सूक्ष्मपरिणाम एवेत्यनन्तप्रदेशिकस्कन्ध सूक्ष्मपरिणामत्वेन विरोपितरावाद्याश्चत्वार स्पर्शा सूक्ष्मे बादरेषु चानन्तरदेशित कन्येषु सबन्ति, मृदु-कठिनगुरुल चुस्पर्शास्तु बादरेष्वेवेति ॥ मूनम् -सरिसवा ते भंते । किं मक्खेया अमक्खेया ?,