________________
श्री प्रज्ञापनोपाङ्ग पञ्चमं पर्यायपदम १६६ तुल्ले अबसे रोहिं वन्नगंधरसफामपज्जवहिं दोहिं नाणेहिं दोहि अन्नाणेहि अचक्खदमणाजवेोहि य छट्ठाए बडिए एच उक्कोसगुणकालएवि, अजन्नमणुक्कोमगुणकालएवि, एवं चेव, एवरं महाणे छट्ठाणचडिए, एवं पच बन्ना दो गंधापचरसा अफासा भाणियचा, जहन्नभिणिवाहियनाणीणं भंते ! बेडदियाण केवडा पज्जया पन्नत्ता, गोयमा! अणता पज्जचा पत्ता, से केपटटेणं भते! एव वुच्चइ-~जहन्नामिणिवाहियनार्णाण वडंदियाग अणता पज्जया पन्नता ?, गोयमा ! जहन्नाभिणियायिणाणी वइंदिए जहन्ननिरिणबोहियणाणिस्स बेडंदियस्स दबटठयाए तुलेने पएमठ्याए तुल्ले योगाहणयाए चउट्ठाणवडिए ठिईए तिहाणवडिए वनगंधरसफामपज्जवहिं छहागावडिए प्रामिणीवोहियणाणपज्जवहिं तल्ले सुयणाणपज्जवहिं छटाणवडिए अचक्खुदंसणपज्जवेहि छहाण वडिए, एवं उक्कोमाभिणिवाहियनाणीवि अजनमणुक्कोमभिणियोहियणाणीवि एव चेव नवर गट्टाणे छट्टापायडिए, एवं सुयनाणीवि सुयअन्नाशीवि अचखदसणीवि, णवरं जत्थ गाणा तन्थ अन्नाणा नत्थि जत्य अन्नाणा तत्य गाणा नत्थि.