________________
१५६
जैनागमो मे स्याद्वाट त्यादि, अभववामिद्विक - अभव्यन्तम्य श्रुत मिथ्याश्रुतमनान्यपर्यवमित, तस्य सदैव सम्यक त्वादिगुणहीनत्वात् , एपा चतुभंगिका यथाश्रुतस्योक्तातथामतेरपिद्रष्टव्या, मतिश्रुतयोरन्योन्यानुगतत्वात् , कंवलमिहश्रुतस्य प्रक्रान्तत्वात्माक्षात्तस्यैव दशिता, अत्राह-ननुतृतीयभगे चतुर्थर गेवा श्रुतम्यानादिभाव उक्त , सच जघन्य उत मध्यम आहोस्विदुष्ट ?, उच्यते, जघन्यो मध्यमोवा न तृतकृष्ठो, यतस्तस्येद मान-'सव्वागास' त्यादि, सर्व च नाकाश च-माकाश. लोकाकोकाकाश मत्यर्थ , तस्य प्रदेशा -निविभागाभागा सर्वाकाशप्रदेशास्तेपामग्र -प्रमाण सर्वाकाशप्रदेशाग्र तत् सर्वाकाशप्रदर्शरनन्तगुणितम्-अनन्तशोगुणितमतककम्मिनाकाशप्रदेशेऽनन्तागुम्लघुपर्यायभावात् , पर्यायाग्रामर निप्पद्यते-पर्यायपरिमाणा नर नि पद्यते, इयमत्र भावना - मयंकाशप्रदेशपरिमाण सर्वाकाशप्रदेशैरनन्तशोगुणित यावत् परिमाण भवनि तावत् प्रमाण सर्वाकाशपर्यायाणाम भवति, एककम्मिन्नाकाशप्रदेश यावन्ता , गुमलघु पर्यायास्त सर्वेऽपि एकत्रपिगिडना एतावन्ना भवन्तीत्यर्थ , एनावत प्रमाण चाचर भवति, इट लोकत्वा मास्तिकायादय साक्षात् सूत्रे नोक्ता , परमार्थतम्तृतऽपि गृहीताद्रष्टव्या , नतोऽयमर्थ-सर्वद्रव्यप्रदेशाग्र मीदव्यप्रदेशग्नन्तगोगुणितं यावन परिमाण भवति तावत
सर्वदव्यपर्याय परिमागा,-एतावत् परिमाणं चाक्षरं