________________
१५८
जैनागमों में स्याद्वाद भिन्न । तं सब्व दवपन्जायरासिमाण मुणेयव्वं ॥ १ ॥ छायाएकैकमक्षरपुन. स्वपरपर्यायभेदतोभिन्न । तत् सर्वद्रव्यपर्याय.
राशिमानं ज्ञातव्यं ॥ १॥" अथकथनपरपायापेक्षया सर्व व्यपर्यायराशितुल्यता ?, उच्यते, इह अ अ अ इत्युदात्तोऽनुदात्त. म्वरितश्च, पुनरप्येकैकोद्विधा-सानुनासिकोनिरनुनासिकश्चेत्यकारस्यपड्भेदा , तांश्चपड्भेदान् प्रकार केवलो लभते, एवककारेणापि संयुक्तो लभते पड्भेदान्वं वकारेण एव यावद्धकारेण, एवमेकैककवलव्यञ्जनसंयोगे यथा पट् २ भेदान् लभते तथा सजातीय विजातीयव्यनजद्विकसंयोगेऽपि, एव स्वरान्तर संयुक्त तत्तद्व्यञ्जनसहितोऽप्पनेकान भेदान लभते, अपिच-एकैकोऽप्युदात्तादिकोभेद' म्बरविशेषादनेकभेदोभवति, वाच्यभेदादपि समानवर्णश्रेणकिम्यापि शब्दस्यभेदो जायते, तथाहि न येनैव स्वभावेन करशद हस्तमाचष्टे तेनैव स्वभावेन किरणमपि, किन्तु म्वभावभेदेन, त ISकारोऽपि तेनतेन ककारादनिा सयुज्यमानस्तं तमर्थ व वारणोभिन्नस्वभावो वेदितव्य , ते च म्वभावा अनन्नानातव्या , वाच्यम्यानन्नत्वान , एते च सर्वेऽपकारस्य म्बपर्याया , शेपास्तु सर्वेऽपि घटादिपर्याया याकारादिपर्यायाध परपर्याया , ते च स्वपर्याये गोऽनन्तगुणा नऽपि चाफारस्य सम्बधिनोद्रष्टव्या., ग्राहच - ये म्वपर्यायाग्ने तस्य मबन्धिना भवन्तु, ये तु परपर्यायाम्न विभिन्नवस्वाश्रयान्वान कथं तम्यमबन्धिनाव्यपदिश्यंत,