________________
१२२
जैनागमों मे स्याद्वाद
रण
टीका पसव वेइया भंते । किं सासया' इत्यादि, पद्मवरवेदिका'ण' मिति पूर्ववत् किं शाश्वती उताशश्वती, आवन्ततथा सूत्रे निर्देश प्राकृतत्वात्, कि नित्या उतानित्येतिभाव, भगवानाह - गौत्तम । स्यात् श श्रती स्यादशाश्वती, कयचित्रित्या कथचिदनित्या इयर्थ म्याच्छन्दो निपात कथंचिदित्येतदर्थवाची, 'से केणट्ट ' मित्यादि, प्रश्नसूत्र सुगम, भगवानाह - गौतम | द्रव्यार्थतया - द्रव्यास्तिकनयमतेन शाश्वती, द्रव्यास्तिकनयो हि द्रव्यमेव तात्त्विकमभिमन्यते न पर्यायान् द्रव्यं- चान्वयि परिणामित्वात्, अन्वयित्वा च सकलकालभावीति भवतिद्रव्यार्थतया शाती, वर्णपर्वायैस्तत्तद्न्यसमुत्पद्यमानवर्ण विशेषरूपै, एव गन्ध पर्यायै सर्शपर्याय उपलक्षणमेतत्, तत्तदन्यपुद्गलविचटनोच्चटच अशाश्वती, पर्यायारणा प्रतक्षणभावतया कियत्कालभावितया विनाशित्वात, 'से एरट्टे' मित्याच पसहारवाक्य सुगम, इह द्रव्यास्तिकनयवादी समतप्रतिष्ठापनार्थमेवमाह -- नात्यन्तासत उत्पादो नापि सतो नाश 'नासतो विद्यते भावो नाभावो विद्यते सत' इति वचनात्, यौ तु दृश्येते प्रतिवस्तु उत्पादविनाशौ तदा व भवि तिरोभावमात्र, यथा सवस्य उत्फग्रान्वचित्वे, तम्मात् सव वस्तु नित्यमिति, एव च तन्मताच - न्तानामय किंवा या गावी उत सकजकानेक तिन सयानोदार्थ भवन्त भूय पृच्छति -
"