Book Title: Agam Suttani Satikam Part 23 Dashashrutskandh Aadi 3agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003327/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ नमो नमो निम्मल सणस्स आगमसुवाण (सटीक) भागः - २३ :संशोधक सम्पादकश्च: मुनि दीपरत्नासागर - Page #2 -------------------------------------------------------------------------- ________________ 20 AYO बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल सणस्स श्री आनंद-क्षमा-ललित सुशील सुधर्मसागर गुरुभ्योनमः आगम सुत्ताणि (सटीक IIRATI -- - R AINR ३७ भाग-२३ दशाश्रुतस्कन्ध-छेदसूत्रम् जीतकल्प-छेदसूत्रम् महानिशीथ-छेदसूत्रम् ३८ - - Romamal - -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर - ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ Da ४५- आगम सुत्ताणि-सटीकं मूल्य रू.११०००/ 卐 आगम श्रुत प्रकाशन + संपर्क स्थल :"आगम आराधना केन्द्र' शीतलनाथ सोसायटी विभाग-१, ___ फ्लेट नं-१३, ४-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) BAD - Page #3 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्ध-छेदसूत्रम् विषयानुक्रमः दशाश्रुतस्कन्ध-छेदसूत्रम् | पृष्ठाङ्क: मूलाङ्कः | विषयः मूलाङ्क | विषयः | पृष्ठाङ्क: ३१ ४२ १-२ असमाधि स्थानं -३ शबलदशा | आशातनाम् -१५/गणिसम्पदा | -३४| चित समाधिस्थानं । ३ -४७| उपाशक प्रतिमा | -५२| भिक्षु प्रतिमा | -५३ पर्युषणा १८/ -९३/ मोहनिय स्थानं | २६ |-११४/ निदानं-आदि १३ ५१ ७२ ७८ पृष्ठाङ्क: १०३ ११७ मूलाङ्कः | विषयः १-४ | मंगलं-आदि -७ | आलोचना प्रयश्चितं -१२/ प्रतिक्रमण प्रायश्चितं -१५ तदुभय प्रायश्चितं -१७/ विवकार्ह प्रायश्चितं -२२| कायोत्सर्ग प्रायश्चितं जीतकल्प - छेदसूत्रम् पृष्ठाङ्क: मूलाङ्क: विषयः ९१ | -७३) तप प्रायश्चितं ९६ | -७९ प्रति सेवना ९८] -८२, छेद-प्रायश्चितं १०० -८६ मूल-प्रायश्चितं १०१-१०श पाराश्चित प्रायश्चितं | १०१/-१०३) उपसंहारः ११९ १२० १२३ पृष्ठाङ्कः १८८ मूलाङ्कः विषयः १-२२५/शल्यउद्धरणं |-४६६ कर्मविवाकं |-६५३ कुल-लक्षणं |-६८३ कुशील-संसर्ग महानिशीथ - छेदसूत्रम् पृष्ठाङ्क: मूलाङ्कः । विषयः १२५/-८४४ | नवनत-सारं १४०/-१३५६ गीतार्थविहारं १५९/-१४८३ | एकांतनिर्जरा १८०/-१५२८/ सुषढ अनगारकथा २११ | २३८ १५६ - - - - Page #4 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા III -પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. -પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીયા પાર્શ્વનાથ શ્વે. મૂર્તિ. જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. -પ.પૂ. શાસન પ્રભાવક-ક્રિયારાગી આચાર્યદેવશ્રી વિજય બચકચંદ્ર | સૂરીશ્વરજી મ. સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નકલ એક. પ.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની | પ્રેરણાથી- “અચલગચ્છાધિપતિ પ.પૂ.આ.ભ.શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧લ્મી અઠ્ઠાઇ નિમિત્તે શ્રી ચારિત્રરત્ન ફા.ચે. ટ્રસ્ટ તરફથી નકલ એક. -પ.પૂ. વેચાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ.સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા” તરફથી નકલ એક. -પ.પૂ. સૌમ્યમૂર્તિ સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા. શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક. ૫.પૂ. સ્વનામધન્યા સા. શ્રી સૌમ્યગણાશ્રીજી તથા તેઓના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૫૩ના ચશસ્વી ચાતુર્માસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. -પ.પૂ. રત્નત્રચારાધકો સાધ્વીશ્રી સમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક. Page #5 -------------------------------------------------------------------------- ________________ -૫.પૂ. સાધ્વી શ્રી રત્નત્રયાશ્રીજી મ.ના પરમ વિનેયા સા.શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ”ના બદલામાં પ્રાપ્ત રફમમાંથી-નકલ ચાર. -૫.પૂ. પ્રશમરસનિમગ્ના સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથીસમ્મેતશિખર તિર્થોદ્ધારિકા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ વૈયાવૃત્ત્વકારિકા સા.શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -૫.પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવર્તી પ.પૂજ્ય વૈયાવૃત્ત્વકારિકા સા.શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ. સા.શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ.સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણનંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -૫.પૂ. વૈયાવૃત્ત્વકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ.ના સુવિનિતા સા.શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞામ્રજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જૈન પાઠશાળા, જામનગર તરફથી નકલ બે. -શ્રી મંગળ પારેખનો ખાંચો-જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. • શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ. શેષ સર્વે રકમ “અમારા”આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. Page #6 -------------------------------------------------------------------------- ________________ उपोद्घात् नियुक्ति : -१ नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ३७ दशाश्रुतस्कन्ध-छेदसूत्रं (सटीकं) [चतुर्थं छेदसूत्रं ] (मूलम् + भद्रबाहुस्वामि रचिता नियुक्ति + जिनदास महत्तर रचिता चूर्णिः) दसा - १ - असमाधि स्थानं धू. मंगलादीनि सत्याणि मंगलमज्झाणि मंगलावसानानि । मंगलपरिग्गहीता य सिस्सा अवग्गहाषायधारणा समत्था अविग्घेण सत्याणं पारगा भवंति तानि य सत्याणि लोगे वियरंति वित्थारं च गच्छंति । तत्थादिमंगलेण निविग्घेण सिस्सा सत्यस्स पारं गच्छंति । मज्झ मंगलेणं सत्यं थिरपरिचिअं भवइ । अवसानमंगलेन सत्यं सिस्सपसिस्सेसु परिचयं गच्छति । तत्थादि मंगल - 'सुतं मे आउसंतेण भगवया एवमक्खायं इह खलु थेरेहि भगवंतेहि विसहि असमाहिट्ठाणा पत्रत्ता ।' मज्झमंगल- 'पज्जोसवणाकप्पे पढमसुत्तादारम्भ जाव थेरावलिया य सम्मत्ता । अवसानमंगलं'तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहूणं समणाण जाव आयातिट्ठाणं नाम अज्जो अज्झयणं सअहं सहेतुअं सकारणं भुज्जो भुज्जो उवदंसमित्तिबेमि । तं पुन मंगलं नामादिचतुर्विधं आवरसगानुक्कमेण परुवेयव्व । तत्थ भावमंगलं आहवंदामि भद्दबाहुं पाईणं चरिमसयलसुयनाणि नि. [9] सुत्तस्स कारगमिसि दसासु कप्पे य ववहारे चू. भद्दबाहुनामेणं पाईणो गोत्तेण चरिमो- अपच्छिमो सगलाई चोद्दसपुव्वाई । कि निमित्तं नमोक्कारो तस्स कजति ? उच्यते - जेणं सुत्तस्स कारओ न अत्थस्स । अत्यो तित्थगरातो पसूतो । जेणं मन्नति - अत्थं भासति अरहा० गाथा । कतरं सुत्तं ? दसाउ कप्पाओ ववहारो य । कतराती उद्धृत? उच्यते-पञ्चक्खानुव्वाओ। अहवा भावमंगलं नंदी । सा तहेव चउव्विहा । तत्यपि भावनंदी पंचविहं नाणं । तं सवित्यरोदाहरणप्पसंगेणं परूवेतुं नियमिज्जत्ति । इहं सुतनाणेणं अधिकारो तम्हा सुतनाणस्स उद्देसो समुद्देसो अनुन्ना अनुओगो य पवत्तति । उद्दिट्ठ सुमद्दिट्ठ-अनुन्नायस्स अनुओ भवति तेन अधिकारो । सो चउव्विहो-तं जहा-चरणकरणानुओगो धम्मानुओगो गणियानुओगो दव्वानुओगो । तत्थ चरणकरणानुओगो कालिअ - सुतादि । धम्मानुओगो इसिभासितादि । गणिआनुओगो सूरपन्नत्ति आदि । दव्वानुओगो दिट्ठिवातो। स एव समासतो दुविहो - पुहुत्तानुओगो अपुहुत्तानुओगो य । जं एक्कतरंमि पट्ठविते चत्तारि वि भासिज्जंति एतं अपुहुत्तं, तं पुन भट्टारगातो जाव अज्जवइरा । ततो आरेण पुहुत्तं जातं जत्थं जत्थ पत्तेअं पत्तेअं भासिनंति भासणाविधेः पुहुतं करणं अज्ञ्जरक्खि अपूसमित्ततियगविंझादि विसेसेत्ता भन्नंति । इहं चरणकर Page #7 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्ध-छेदसूत्रम् - १/ णानुओगेन अधिकारो । सो अ इमेहि अनुओगद्दारेहि अनुगंतव्वो । तं जहा-निक्खेवेगट्ठ निरुत्तविधिः पवत्ती अ केन वा कस्स । तद्दारभेदलक्खणतदरिहपरिसा य सुत्तत्थे । इत्थं जंकेन वा कस्सति एएणं पसंगेण कप्पे जहोववन्नियगुणेण आयरिएण सव्वस्स सुतनाणस्स अनुओगो भाणियव्वो । इमं पुन च्छेयसुत्तपमुहभूतंति विसेसेणं दसाणं ततो इमे पट्ठवणं पडुच तासि पत्थुतो । जति दसाणं अनुओगो, दसाओ णं किं ? नि. [२] आउ विवागज्झयणाणि भावओ दव्वओ उ वत्यदसा । दस आओ विवागदसा वाससयाओ दसहच्छेत्ता ॥ चू. अंगं अंगाई सुतक्खंधो सुतक्खंधा अज्झयणं अज्झयणा उद्देसो, उद्देसा । दसाओ नोअंगं नोअंगाई, सुतक्खंधो नो सुतक्खंधा, नो अज्झयणं अज्झयणा, नो उद्देसा, तम्हा दसा निक्खिविस्सामि, अज्झयणाणिं (सुयं) निक्खिविस्सामि, खंधं निक्खिविस्सामि, अज्झयणाणि निक्खिविस्सामि । तत्थ पढमं दारं दसाए पुन एक्कादिसंकलनाए निष्पन्नंति तम्हा एक्कस्स निक्खेवो कायव्वो ततो दसन्नं । एगस्स दारगाथा नामं ठवण दविए मातुगपदसंगहेक्कए चेव । पज्जयभावे य तहा सत्ते ते एक्कगा होंति । नामठवणातो जधा आवस्सए। एव्वेक्कगं जधा एक्कं दव्वं सचित्तं अचित्तं मीसगं वा, सचित्तं जहा -एक्को मानुसो, अचित्तं जहा कारिसावणो, मीसो पुरिसो वत्थामभरणविभूसितो मातुपदेक्कगंउप्पन्नेति वा धुवेति वा विगतेति वा, एते दिट्ठिवाए मातुगा पदा, अहवा इमे माउगा पदाअआएवमादि। संगहेक्कगं जधा दव्वं पदत्यमुद्दिस्स एक्को सालिकणो साली भन्नति, जातिपदत्थमुद्दिस्स बहवो सालयो साली भन्नति, जधा निष्फन्नो साली, नय एगम्मि कणे निप्फणे निप्फन्नं भवति, तं संगहेक्कगं दुविहं, आदिट्ठमनादिट्टं च । आदि नाम विसेसितं । अनादिट्ठ जहा साली आदिट्ठो कलमो । पजविक्कगंपि दुविधं आदिट्ठ अनाइटुं च । पजातो गुणादी परिणती । तत्थ अनादिट्टं गुणोत्ति आदिट्ठ वन्नादि । भावेक्कगंपि आदिट्ठमनाइटुं च । अनाइट्टं भावो, आइटुं ओदयितो उवसमितो खइओ खओवसमितो परिणामतो । उदईयभावेक्कगं दुविधं आइट्ठमनाइटुं च । अनाइट्ठ उदइओ भावो आइटुं पसत्थो अपसत्यो य । पसत्थो तित्थगरनामोदयाइ । अप्पसत्यो कोहोदया । उवसमियस्स खइयस्स व अनादिट्ठादिट्ठमेदो सामन्नस्स विसेसस्स य अभावे णं संभवति, केति खतोवसमियंपि एवं चैव इच्छंति तं न भवति, जेन सम्मद्दिट्ठीणं मिच्छादिट्ठीणं खओवसमओ लद्धीओ बहु-विधाउ संभवंति तम्हा दुविहत्तणं चेव । पारिणामियभावेक्कगं सामणविसेसभावेन तहेव जं आइट्टं तं साइयपरिणामियं अनादियपरिणामियं च । तत्थ सादिअपारिणामियं एक्कगं कसायपरिणओ जीवो किसाओ । अनाइयपारिणामिय एक्कगं जीवो जीवभावपरिणओ सदा एवमादी । इह कयरेण एक्कगेण अधिकारो ? उच्यते-भिन्नरूवा एक्कगा दससद्देण संगहिया भवंति, तेन संगहेक्कगेण अधिकारी, अहवा सुतनाणं खओवसमिए भावे चिट्ठतित्ति भावेक्कएण अधिकारो उभयमविरुद्धं भावो, एवं विसेसिज्जति दुगादिपरूवणावसरे दस परूविअंति। एवं सेसं परूविअं भवति तम्हा दसगणिक्खेवो । सो चउव्विहो - नामदसाइं नामट्ठवणाओ तहेव गाथा पच्छद्धेण, दव्वदसा जानगसरीरभविअसरीखतिरित्ता वत्थस्स दसाओ, पढमं बंधानुलोभेणं भाव-दसाओ भणियाओ । जओ आउविवागज्झयणा गाथा । भावदसा दुविहा- आगमतो नोआगमतो य । ૪ Page #8 -------------------------------------------------------------------------- ________________ उपोद्घात् नियुक्तिः -२नोआगमतो दुविधा-आउविवागदसा अज्झयणदसा य । आयुषो विपाकः विपचनमित्यर्थः । विभागोबा दसधा विभज्यते, वाससवाउस्स दसहा आउगंविभज्यते । दस दस वासाणि कजंति ताणं नामानि इमानिनि.[३] बाला मंदा किड्डा बला य पन्ना य हायनिपवंचा। ____ पब्भारमुम्मुही सयणी नामेहि य लक्खणेहिंदसा॥ नि. [४] दसआओ विवागदसा नामेहि य लक्खणेहिं एहिति। एत्तो अज्झयणदसा अहक्कम कित्तइस्सामि॥ चू.एताई नामाई आउविवागदसाणं दस बालादीनि एयाणी चेव लकखणानिवि । कहमेयं जे चेवाभिधानं तं चेव लक्खणं? उच्यते-जहा खमती खमणो तवती तवणो एवमादि, एवमिहापि, द्वाभ्यां कलितो बालः, कार्याकार्यानभिज्ञो वा बाल; तस्स जा दसा सा बाला भन्नति । मंदमस्यां वाऽल्पं योवनं विज्ञानं भोत्रादिविज्ञानं वा तेन मंदा । कीडनमस्यां क्रीडाविसएसु सद्दादिसु नाऽबलमस्यांजायतीति चला वीर्यमित्यर्थः । प्रज्ञा अस्यांजायत इति पन्ना।हायत्यस्यां बाहुबलं चक्षुर्वा हायनी, प्रपंच्यतेऽस्यामिति प्रपंचा। भाषिते चेष्टिते वा भारेन नत इव चिट्ठए पब्भारा । विनओवक्कमंतो मूक इव भाषते मुंमुही । सयने चिट्ठदिनं चंकमणादि समत्यो भवति । एता दस आउविवागगाथा । दस नामतो लक्षणतथोक्ता । एत्तोत्ति अस्मादुत्तरं अज्झयणदसा 'अहक्कम' तिजहक्कमंजह भगवया भणियाओ कित्तइस्सामिवन्निस्सामिकहेस्सामि। दुविधातोअज्झयणदसाओनि. [५] डहरीओ उ इमाओ अज्झयणेसु महईओ अंगेसु । छसुनायादीएसुंवत्थवि भूसावसाणमिव ॥ - चू. डहरीतो इमातो आयारदसातो । आयारो साहूण सावयाण य संखेवेण वणिज्जत्ति । अतो आयारदसातो असमाहिट्ठाणादि ।महल्लीओ पुन अंगेसुछसुनायादिसुनायाणंधम्मकहातोजाव विवागदसातो जहा वत्थस्स विभूसणनिमित्तं मंगलनिमित्तं च अवसानदसाण दसाओ भवंति । एवं इमाओवि अज्झयणदसातो मंगल्लातो । एताओ केन कताओ? उच्यते-सव्वाण वि दसाण अत्थो भगवया भासितो, सुत्तं गणधरेहि कतं।। नि. [६] डहरीओ उइमाओ निज्जूढाओ अनुग्गहट्ठाए। थेरेहिं तु दसाओ जो दसा जाणओ जीवो॥ चू. दिट्ठिवायातो नवमातो पुव्वातो असमाधिट्ठाणपाहुयातो असमाधिट्ठाणं एवं सेसाओवि सरिसनामेहि पाहुडेहि निज्जूढाओ। केन? भद्दबाहूहि । नित्यमात्मनि गुरुषुच बहुवचनम् । तेहिं थेरेहिं । कि निमित्तं निज्जूढाओ ? उच्यते-उस्सप्पिणि समणाणं परिहायंताण आयुगबलेसु होहितुवग्गहकरा पुव्वगतम्मि पहीणम्मि ओसप्पिणीए अनंतेहि वन्नादिपज्जवेहि परिहायमानीए समणाणं ओग्गहधारणा परिहार्यति । बलधितिविरिउच्छाह-सत्तसंघयणं च सरीरबलविरियस्स अभावा पढिउंसद्धा नस्थि संघयणाभावा उच्छाहो न भवति । अतो तेन भगवता परानुकंपिएण भोअनगदारगरायदिटुं तेन मा वोछिजिस्संतिएते अत्थपदाअतोअनुग्गहत्थं, नआहरुवधिसेज्जादिकित्तिसद्दनिमित्तं वा निज्जूढातो आगमतो, जो दसा जाणतो उववुत्तो जीवो सो भावदसातो ____ Page #9 -------------------------------------------------------------------------- ________________ ६ दशाश्रुतस्कन्ध-छेदसूत्रम् - १/ भन्नत्ति, एत्थ सुत्तं खंधो य विभासितव्वो जहा आवस्सए एसो दसाणतोहो पिडत्थो वन्नितो समासेण । एत्तो एक्केकंपुन अज्झयणं कित्तइस्सामि । नि. [७] एसि दसहं अज्झयणाण इमे अत्यहिगारा भवंति । तं जहाअसमाहि य सबलत्तं अनसादनगणिगुणा मनसमाही । सावगभिक्खूपडिमा कप्पो मोहो नियाणं च ॥ दसाणं पिंडत्थो एसो मे वन्निओ समासेणं । एतो एक्केक्कंपि य अज्झयणं कित्तइस्सामि ।। नि. [८] धू असमाहि य सबलत्तं अनसादगणणिगुणा मनसमाही । सावगभिक्खुपडिमा कप्पो मोहो निदानं च ।। तत्थ पढमं अज्झयनं असमाहिट्ठाणंति तस्स चत्तारि अनुओगद्दारा भवंति । तं जहाउवक्कमो निक्खेवो अनुगमो नओ । तत्थोवक्कमो नामादि छव्विहो । तं परूवेतुं पुव्वानुपुव्वीए पढमं, पश्चानुपुव्वीए दसमं, अनानुपुव्वीए एताए चेव एगादियाए एगुत्तरियाए दसगच्छगताए सेढीए अन्नमन्नमभासो दुरुवुणो अत्याहिगारो, से समाहीए तस्सेव रक्खणट्ठा असमाहिट्ठाणा परिहरिज्ज गतो उवक्कमो । निक्खेवो तिविहो- ओहनिप्फन्नो नामनिप्फन्नो सुत्तालावगनिप्फन्नो । ओहनिष्पन्नो अज्झयणं अज्झीणं अउज्झवणा सव्वं परूवेऊणं नामनिष्फन्ने निक्खेवे असमाधिट्ठाणा दुपदं नाम असमाधी ट्ठाणं च । अमानोनाः प्रतिषेधे णं समाही असमाही, असमाधीए द्वाणं, असमाधि ट्ठाणं, जेनाऽऽ सेवितेन आतपरोभयस्स वा इह परत्र उभयत्र वा असमाधी होति तं असमाधिट्ठाणं असमाधिपदमित्यर्थः । तथा समाधी दुविहा1 नि. [९] दव्वं जेन व दव्वेण समाही आहियं च जं दव्वं । भावो सुसमाहितया जीवस्स पसत्थजोगेहिं ॥ चू. दव्वे भावे य, दव्वसमाध-दव्वं जेनेव दव्वेण समाही आहियं जं दव्वं । भावो सुसमाहितया जीवस्स पसत्यजोगेहि ॥ दव्वसमाधी समाधिमत्तादि, अहवा यस्य ययोर्येषां वा द्रव्याणां समाही अविरोध इत्यर्थः । जेनेव दव्वेण भुत्तेण समाही भवति । आहितं च जं दव्वं आधितमारोवितं जेन दव्वेण तुलारोवितेण न कतो वि नमति समतुलं भवति सा दव्वसमाही । भावसाधी गाथा पच्छद्वेण एत्थ भन्नइ - भावो सुसमाहिता पच्छद्धं भाव-समाधी नाणदंसणचरित्ताणं परोप्परतो समाही अविरोध इत्यार्थः । तेहि वा उप्पन्नेहि तेसु वा अप्पाहितो जधा सुटु आधितो सुसमाहितो तानि वा नाणादीनि अत्तणि गाहिताणि । भावसमाही- भावो जीवस्स जा सुसमाहितता नाणादिसु ३ | केसु ? सु समाहितता जीवस्य उच्यते पसत्थजोएसु । के पसत्थजोगा ? नाणादीसंगहिया मनोजोगादी ३ अथवा अक्रोधता ४ गया समाधी । इदानिं ठाणं तत्थगाथा नि. [१०] नामं ठवणा दविए खेत्तद्धा उड्ड ओवरई वसही । संजमपग्गहजोहे अचलगणणसंधणा भावे ॥ चू. नामठवणाओ गताओ दव्वट्ठाणं जाणगरीरभवियसरीरवतिरित्तं सचित्तादि ३ । सचित्तं - दुपदादि दुपदट्ठाणं दिने दिने जत्थ मनूसो उवविसति तत्थ ट्ठाणं जायति, चउप्पदट्ठाणंपि एमेव । अपदट्ठाणं गुरुय फलं जत्थ निक्खिव्वति तत्थ ठाणं जायति । अचित्तं जत्थ फलगमिस्सय जंतादीनि निक्खिव्वंति तत्थ ट्ठाणं जायति, मिस्सट्ठाणं- समाभरित्ताणं घडगस्स वा जलभरियस्स । खेत्तट्ठाणं Page #10 -------------------------------------------------------------------------- ________________ उपोद्घात् नियुक्तिः -१०गामादीनंनिविट्ठाणंउवविसताणविद्वाणंदीसति, अद्धाकाल इत्यर्थः,तंदुविधं भवहिती कायट्टिती य । भवद्विती नेरइयदेवाण य संचिट्ठणा-कायट्टिती । तिरिक्खजोणियमणूसाणं जा संचिट्ठणा, उट्ठाणति । तज्जातीयग्रहणात् निसीअनतुयट्टणाट्ठाणं एतेसि उद्धठाणं आदी तं पुन कायोत्सर्ग इत्यर्थः। निसीयणा उवविसणातुअट्टणा संपिहणा, उवरतिट्ठाणंदेसे सव्वेय देसे अनुव्वता पंच, सव्वे महव्वतानि पंच, वसधिट्ठाणं-उवस्सओ, संजमट्ठाणं असंखेज्जा संजमट्ठाणा । पग्गहट्ठाणं दुविधं लोइयंलोउत्तरियंचालोइयंपंचविधंतंजधा-रायाजुवरायासेनावतीमहत्तराकुमाराऽमच्चो उ। लोउत्तरियं पंचविधं-आयरिय उवज्झाय पवत्ति थेर गणावच्छेइया । जोधट्ठाणं-आलीढादि पंचविध-तत्थालीढं दाहिणपादं अग्गहुत्तं काउं वामं पादं पच्छत्तो हुत्तं उसारेत्तिं, अंतरं दोन्नवि पायाणपंचपादा, एवंचेव विवरीतंपचालीढं वइसाहं-पण्हिओ अमितराहुत्तीओसमसेढीए करेति, अग्गिमतलो बाहिराहुत्तो। मंडलं-दोविपादे समे दाहिणवामा-हुत्ते ओसरित्ता उरूणोवि आउंटावेइजधा मंडलं भवति अंतरंच चत्तारिपादा४। समपदं दोवि पादे समनिरंतरंट्ठवेति ५ अचलट्ठाणं "परमानुपोग्गलेणंभंते निरेएकालतो केविचिरंहोंतिं? जहन्नेणंएगेसमयं उक्कोसेणं असंखेनं कालं।" गणणट्ठाणं एवं दस सयसहस्समित्यादि । इदानि संधणा भावेत्ति । संधणा दुविधा-दव्वे भावे य । दव्वसंधणा दुविहा-छिन्नसंधणा अछित्रसंधणा य । रज्जूंचलंतो अच्छिन्नं चलेइ, कंबुगाईणंछिन्नसंधणा।भावसंधणादुविहा-छिनसंधणाअच्छिन्नसंधणाय।उवसामगखवगसेढीए पविट्ठी जाव सव्वो लोभो उवसामितो एसा अच्छिन्नसंधणा । अथवा पसत्येसु भावेसु वट्टमाणो जं अपुव्वं भावं संधेइ एसा अच्छिन्नसंधणा | भावे इमा छिन्नसंधणा खतोवसमियातो उदइयं संकमंतस्स छिन्ना, ओदइयाओ विमिसंसंकमतस्स छिन्नसंघणाअप्पसत्यातो, पसत्थभावं संकमंतस्स छिन्ना । पसत्थातोवि अपसत्यं संकमंतस्स छिन्ना अपसत्था, पसत्थभावसंघणाए अधिगारो । गतो नामनिप्फन्नो । सुत्तालावयनिष्फनो पत्तलक्खणो विन निखिप्पत्ति । इतो अस्थि ततियमनु-ओगदारं अनुगामोत्ति । इह तत्थ य समाणत्यो निक्खेवोत्ति।तहिनिखिप्पिहित्ति। एवं लहुं सत्यं भवति । असंमोहगारगं च । अनुगमोत्ति सो दुविधो-सुत्तानुगमो निज्जुत्तिअनुगमो य, निज्जुत्तीअनुगमोतिविधो,तंजहा-निक्खेवनिज्जुत्तिअनुगमोओवुग्धातनिज्जुत्तिअनुगमोफासियनिज्जुत्तिअनुगमो।निक्खेव-निज्जुत्तिअनुगमो दसगनिकवेवप्पभिई भणितो।ओवुग्धायनिज्जुत्ति अनुगमो-उद्देसे निद्देसियनिग्गमे खेत्ते कालपुरिसे य। ___ कारय पच्चयलक्खण नए समोयारणानुमते ॥ कि कतिविधं कस्स कहि केसु कहं किच्चिरं हवइकालं। कतिसंतरमविरहितंभवागरिसफासणनिरुत्ती।तित्थकरस्ससामाइयक्कमेण उवग्घातो कतो।अज्जसुधम्मंजंबुप्पभवं सिजंभवंचजसभदाणय। ततो भद्दबाहुस्सओसप्पिणीए पुरिसाणं आयुबलपरिहाणिजाणिऊणचिता समुप्पन्ना। पुव्वगतेवोच्छिन्नेमा साहू विसोधिनयाणिस्संतित्ति काउं अतो दसाकप्पववहारा निज्जूढा पच्चक्खाणपव्वातो । एस ओवग्घातो । सुत्तप्फासियनिजत्ती सुत्तं संगहितत्ति सुत्ते उच्चारिते तदत्थवित्थारिणी भविस्सइ । इदानि सुत्तानुगमे सुतप्फासियनिज्जुत्ती सुत्तालावयनिष्फननिक्खेवणंपढमसन्नत्थाणंपडिसमाणणत्थमत्थवित्थाराधारभूतं सुत्तमुच्चारेतव्वं अक्खलितादिअनुओगदारविधिणा जावणा दसपदं वा। मू. (७) नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए Page #11 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्ध-छेदसूत्रम् - १/१ सव्व साहूणं, एसो पंच नमुक्कारो, सव्वपावप्पणासणो, मंगलाणं च सव्वेसि, पढमं हवइ मंगलं । सूयं मे आउसं तेगं भगवता एवमक्खातं ८ चू. तं च इमं मंगलनिहाणभूतं दसापढमसुत्तं- “सुतं मे आउसंतेणं० ।" एतस्स वक्खाणमुवदिस्सति-संहिता य पदं चेव, पदत्थो पदविग्गहो । चालणा य पसिद्धी य, छव्विधं विद्धि लक्खणं ॥ संहिता अविच्छेदेन पाठो जधा सुतं मे आउसंतेणं भगवता एवमक्खायं । इह खलु थेरेहि भगवंतेहि वीसं असमाहिट्ठाणा पन्नत्ता इदानिं पदपविभागो-सुतंति पदं, मया इति पदं, आउसंतेणंति पदं, भगवता इति पदं । एवं अक्खातं इह खलु थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पन्नत्ता । पदविभागानंतरं पदत्थो-सुतं मया इति वयणं को वा भन्नति- “अत्यं भासति अरहा, सुत्तं गंथंति गणधरा निउणं । सासनस्स हितट्ठाए, तत्तो सुत्तं पवत्तती ।।” तं भगवंतो सव्वातिसयसंपन्नं वयणं सोऊण गणधरा सत्तीकतं पत्तेयमप्पणो सीसेहि जिनवयणा मतसवणपानमुस्सुएहिं सविनयं के असमाधिट्ठाणेत्ति नोदित्ता ? । ततो भगवंतो गोखमुभाविंता एवमुक्तवन्तः सुतं मे आउसंतेण भगवता । अहवासुधम्म-सामी जंबूनामं पुच्छमाणं एवं भन्नत्ति तहा भद्दबाहू वा । सुतं आउसंते भगवता, सुतमिति तित्थकरवयणं । तं दरिसेति मया इति अप्पणो निद्देसं करेति । खंधखणियवातपडिसेहणत्थं, जेन सुतं स एवाहं । न खंधसुत्ताऽनादि मोहरूवमिदं । आयुष्मन्निति आयुष्मद्ग्रहणेन जातिकुला-दयोऽपि गुणा अधिकृता भवन्ति । गुणवति सत्यं पडिवातितं सफलं भवति ते य अव्वोच्छित्तिकरा भवंतित्ति । आयुष्पधाना गुणा अतो आयुष्मन् भणंति, जेणं एतं समुप्पाइयं सव्वन्नुतापञ्च्चयं भगवंतं तित्थगरमाह । अहवाऽयं बितिओ सुत्तत्थो-सुतं मे आउसंतेणं भगवता, सुयं मया आयुषिसं तेन भगवता एवमक्खातं, ततिओ सुतत्यो पाढविसेसेण भन्नतिसुअं मे आव संतेणं गुरुकुलमिति वाक्यशेषः । चउत्थो सुत्तत्थो पादविकप्पेणेव । सुतं मे आउसंतेणं चरणजुयलमिति वाक्यशेषः । आमुसंतेण छिवंतेण हत्थेहि सिरसा वा । एयंमि सुत्तत्वे विनयपुव्वाया गुरुसिस्ससंबंधस्स दरिसिज्जइ । भगवता इति भगो जस्स अत्थि भगवान् । अत्थ जस्स धम्मलच्छी पयत्तविभवाणं छन्नं एतेसिभग इति नामं, ते जस्स संति सो भन्नई-भगवं तेन भगवता एवमक्खातं । एवं सद्दो प्रकाराभिधायी । एतेन प्रकारेण जोय भन्निहित्ति असमाहिट्ठाणप्रकारो तं हितए काऊण भन्नत्ति, अक्खायं -कहितं मू. (२) इह खलु थेरेहि भगवंतेहि वीसं असमाहिट्ठाणा पत्रत्ता। कयरे खलु ते थेरेहि भगवंतेहिं वीसं असमाहिट्ठाणा पन्नत्ता, तं जहा - दवदवचारियावि भवति ||१|| अपमज्जिय-चारियावि भवति ॥२॥ दुपमज्जियचारियावि भवति ॥ ३॥ अतिरित्तसेज्जासणिए ।।४।। रातिनियपरिभासी ॥५॥ थेरोवघाए ॥६॥ भूतोवघातिए ||७|| संजलणे ॥ ८॥ कोहणे ॥ ९॥ पिट्ठी मंसेयावि भवइ ।।१०।। अभिक्खणं अभिक्खणं ओहारिता भवइ ||११|| नवाइं अधिकरणाइं अनुप्पन्नाइ उप्पादइत्ता भवइ ।। १२ ।। पोराणाइं अधिकरणाइं खामियाइं विउसमियाइं उदीरेत्ता भवइ ॥ १३॥ अकाले सज्झायकारियावि भवति ।।१४।। ससरक्खपाणिपादे || १५|| सद्दकरे || १६ || झंझकरे ||१७|| कलहकरे ||१८|| असमाहिकारए ||१९|| सूरप्पमाणभोई एसणाए असमाहिएयावि भवइ ||२०|| एते खलु ते थेरेहि भगवंतेहि वीसं असमाहिट्ठाणा ।। चू. 'इह खलु' इह आरहते सासने, खलुस्सद्दी विसेसणो अतीतानागतथेराणवि एवं पन्नवणा Page #12 -------------------------------------------------------------------------- ________________ दशा-१, मूलं - २, [नि १० ] विसेसणत्थे । थेरा पुन गणधरा भद्दबाहू वा । भगवंत इति अतिसयप्राप्ताः । 'वीसं असमाधिट्ठाणा पन्नत्ता' । वीसं इति संख्या असमाधिट्ठाणं व पुव्वभणियं, पन्नत्ता - परूविता । इदानिं पदविग्गहो सोविछिन्नपदे भवति, यत्र वा भवति, तत्र वाच्यः । इदानिं चालना । सीसो भणति, कि ? वीसं एव असमाहिट्ठाणा ? आयरिओ प्रसिद्धि दरिसंतो भणति नि. [99] वीसं तु नवरि नेम्मं अइरेगाई तु तेहि सरिसाई । नायव्वा एएसु य अन्नेसु य एवमाईसु ॥ चू. निभमात्रं नेम्मं आधार-मात्रं, अतिरेकाइंति अधियाइं, तेसि वीसाए सरिसाणि समाणाणि नायव्वाणि असमाहिट्ठाणाणि । तानि कहिं उच्यते एतेसु वीसाए असमाहिट्ठाणेसु अन्नेसु य एवमादिसुत्ति एतसरिसेसु एतेसुत्ति, न केवलं दव्वदवचारिस्स असमाही, दव्वदवभासिस्सावि दवद्दवपडिलेहिस्सावि एवं विभासा आओजा । अन्नेसुत्ति- इंदियविसयकसाय० गाथा | अहवा जत्तिया असंजयममाणा, तत्तिया असमाधिट्ठाणावि । तेय असंखेज्जा । अहवा मिच्छत्तं अविरति अन्त्राणा असमाहिट्टाणा । अहवा एतेसुत्ति दवद्दवचारितं सयं परेण वा कारवेति योगत्रयकरणत्रयेण । एवं सेसेसु विभासा । अन्नेसुत्ति सबलआसादना सु य जाई पदानि भणियाणि । तेहि असमाधि भवति । आसेवितेसु एतानिवि तेसु पच्छितव्वामि, एवं परोप्परस्स समोतारेतव्वाणि । तेहिंपि एक्कवीसंति नवरि नेम्मं, तेत्तिसत्ति नवरि नेम्मं मोहनीयट्ठाणेहिं तीसत्ति नवरि नेम्मं । इदानिं तेसिं विभापुच्छणत्थमाह सिस्सो - कतरे खलु ते जाव पन्नत्ता । वक्ष्यमाणं विभागमङ्गीकरेऊण आयरिओ आह-इमे खलु जाव पन्नत्ता, तं जहा - दवद्दवचारीया विभावति-दुद्रु गतौ दवद्दवचारी तुरितगमनो भन्नति, सो दवदवचारी निरवेक्खो वच्चंतो अत्ताणं परं च इह परत्र च असमाधीए जोएतिं । अत्ताणं ताव इह भवे आतविराहणं पावति आवडण- पडणादिसु, परलोगे सत्तवहाए पावं कम्मं बंधइ । परं संघट्टण परितावणउद्दवणं करेंतो असमाहीए जोएत्ति । च शब्दाद् द्रुतं ब्रुवतो भुंजतो भासतो पडिलेहणं च करेंतो आतविराधनं च पावति, संजमविराधनं च पावति । अपि ग्रहणात् चिट्टंतो वि आकुंचणप्रसारणं दवद्दवस्स करेंतो अप्पडिलेहिंते आतविराधनं संजमविराधनं च पावति, संजमविराधनां संचारि कुंथुउद्देहियादि जेसिच उवरिं पडेति ते असमाधीए जोएति । आतविराधना विंछुगादिना खइतस्स । किं निमित्तं पुव्वं गमणं भणितं ? उच्यते-जेन पढमं इरियासमीतो पच्छा सेसियाओ समितीओ तेन पढमं गमनं भणितंत्ति । 'अप्पमज्जितचारीयावि' भवति, अपिसद्दो द्वाणनिसीयणसुयट्टणउवगरणगहणनिक्खेवउच्चारादिसु य अपमजिओ आयरति । एवं दुपमज्जितेवि, अपमज्जियदुप मज्जियगहणेण सत्तभंगा सूचिता तं न पडिलेहिंति नं पमञ्जति चउभंगो न पडिलेहेति पमज्जति तं दुष्पडिलेहितं दुपमञ्जितं करेति चभंगी । तत्थंतिमो सुद्धो सेसा छ असुद्धा । अतिरित्तसेज्ज आसणिए अतिरित्ताए सेज्जाए आसनेन य धंधसाला ट्ठियाणं अन्ने वि आगंतूण तत्थ आवासेंति । अधिकरणादि असमाधी असंखडादि दोसा च । अथवा संथाराउ सेज्जा तत्थ अयंत्रितत्वात् पप्फंदमाणो सत्तोवरोहे वट्टमाणो इह परत्र च अप्पाणं परं च असमाधीए जोएत्ति । 'रातिनिया पारिभासी' रातिनिओ-आयरिणो अन्नो वा जो महल्लो जातिसुयपरियाएहिं परिभासतित्ति-परिभवति अवभन्नति जच्चादिएहिं अट्ठहिं मदट्ठाणेहिं परिभवति । अहवा डहरो अकुलीणोत्ति य दुम्मेघो दमगमंदबुद्धित्ति अवियप्पलाभलद्धी सीसो Page #13 -------------------------------------------------------------------------- ________________ १० दशाश्रुतस्कन्ध-छेदसूत्रम् -१/२ परिभवति आयरियं । इदानिं परिभवमाणोआणाओववातेयअवटुंतोपडिनोदितोअसंखडेजा, तत्य य संजमआतविराधना, तंमि वढ्तो अप्पाणं परं च असमाधीए जोएति । 'थेरावधाती'थेरा-आयरिआगुरवोतेआयारदोसेण वासीलदोसेणवाउवहणेतिनाणातीहिंवा। भूतोवधातिएभूतानि-एगिदियानि उवहणतिअनट्ठाएसायागारवेणरसगारवेण विभूसावडियाएवाआधाकम्मादीनि वागिण्हतितारिसंवा करेति भासति यजेनभूतोवधातोभवति । संजलणे'-संजलणोनाम पुनो पुनो रुस्सति।पच्छा चरित्तसस्सं हणति डहइ वा अग्गिवत् । कोहणे'-कोहणोत्ति सइ कुद्धो अचंतंकुद्धो भवतिअनुवसंतवेरइत्यर्थः। पिट्टिमंसियाएविभवति पिट्टिमंसितो-परमुहस्सअवन्नं बोल्लेइ अगुणे भासतिनाणादिसु।एवं कुप्पमाणोअप्पणोपरेसिंचइह परत्रच असमाधिमुप्पाएति। अपिशब्दात् समक्खं चेव भणतिजंभाणियव्वं ओधारयित्ताअभिक्खणं२ पुनो पुनो ओधारणिं भासं भासति । तुम दोसो चोरो पारिदारिओ वा जं चासंकितं तं नीसंकितं भणति । 'नवाइ अधिगरणाई अनुप्पन्नाई उप्पाइत्ता भवति ।' नवाइंति न चिराणाई अनुप्पन्नाई अनुप्पन्नाई न कदाइ तारिसं उप्पन्नपुव्वा अहिकरेति भावं अधिकरणं अद्धितिकरणं वा कलह इत्यर्थः । तं उप्पायंतोअप्पाणंपरंच असमाहीएजोएति।जम्हातावो भेदोअयसोहानीदंसणचरित्तनाणाणं। साधुपदोसो संसारवद्धणा साहिकरणस्स||अतिभणित अभणिते वातावो भेदो चरित्तंजीवाणं। रूवसरिसं न सीलं, जिम्हंति अयसो चरति लोए । चत्तकलहोवि न पढति, अवच्छलत्तेय दंसणे हानी। जहा कोधादिविवड्डी, तह हानी होति चरणेवि॥ जं अजित्तं समीखल्लएहिं तवनियमबंभमइएहिं माहु तयं छड्डेहिह बहुं तयं सागपत्तेहि ॥ अहवा नवानि अधिकरणाणि जंतानि उप्पाएति जोतिसनिमित्तानि वा पोत्तमत्तीउ वा ।। पोराणाई कहं उदीरेति? भन्नति मम तइया किं सवसि? प्रत्याह-इदानिं ते किंमरिसेमि? माते पित्तंसुहं भवतु । 'अकालसज्झायकारएयावि'त्ति-अकालित्ति-कालियसुत्तंओग्घोडाएपोरिसीए सज्झायं करेति संझासु वा, ततो पडिबोहितो मा करेहि, भंडणं करेति देवताच्छलिज्जा । 'ससरक्खपाणिपादे'-ससरक्खेणपाणिपादेणथंडिलातोअथंडिलं संकमतोअथंडिलाओवाथंडिलं, नपडिलेहितिनपमज्जतिभंगा सत्ता एवंकण्हभोम्मादिसुवि विभासा । ससरखपाणी' ससरक्खेहिं हत्येहि भिक्खंगिण्हति।सएवंकुव्वंतोसंजमोअसमाधीए अप्पाणंजोएति नोदितोवा असंक्खडं करेति । सद्दकरे संतप्पसंते महता सद्देण उल्लावेति वेरत्तिअंवा करेंतो । भेदकरे' ति-जेन जेन गणस्स भेदो भवति तं तं आचेट्ठति, झंझं करेति, जेन सव्वो गणो झंज्झइंतो अच्छति एरिसं करेति भासति वा । कलहकरेत्ति-अक्कोसमादीहिं जेन कलहो भवति तं करेति स एवंगुणजुत्तो असमाहीए ठाणंभवतित्तिवाक्यशेषः। तस्यचएवं कुर्वतः असमाहिट्ठाणंभवति।सूरप्पमाणभोईसूर एवं प्रमाणं तस्य उदिते सूरे आरद्धा जाव न अत्थमेइ ताव भुंजति सज्झायमादी न करेति, पडिनोदितो रुस्सति अजीरंते वा असमाधी भवति । एसणाए असमिते यावि भवति अनेसनं न परिहरति पडिनोदितो साहूहिं समं भंडति अपरिहरंतो छक्कायावराधे वट्टति सजीवावराहे वर्सेतो अप्पाणं असमाधीए जोएति । चशब्दातो एसणा च तिविधा-गवेसणा गहणेसणा घासेसणा । अपिसद्दातो सेसमिति । असमितस्सवि त एव दोसा भवंति । एते खलु ते वीसं असमाधिट्ठाणा Page #14 -------------------------------------------------------------------------- ________________ दशा-१, मूलं-२, [नि-११] ११ थेरेहिं भगवंतेहिं पन्नत्तेत्तिबेमि।बेमित्ति-ब्रवीमि । अज्जमद्दबाहुस्स वयणमिदं, भगवतासव्वविदा उवदिद्वंतं अहमवि बेमि, नया जहा हेट्टिमसुत्तेसु। दसा-१-समाप्ता मुनि दीपरलसागरेण संशोधिता सम्पादित्ता दशाश्रुतस्कन्थे प्रथमा दसायाः सनियुक्तिः-सचूर्णिकः परिसमाप्ता (दसा-२-शवला) चू. असमाधिट्ठाणेसु वट्टमाणो सबली भवति, सबलट्ठाणेसु य असमाधी भवति । तेन असमाधिपरिहरणत्यं सबलट्ठाणाणि परिहरियव्वाणि । एतेनाभिसंबंधेण सबलज्झयणमुपागतं तस्सुवकमादि चत्तारिदारापरूवेऊणं अधिकारोअसबलेन, तस्स परूवणत्थं सबला वन्निज्जति। नामनिष्फलो निक्खेवो सबलत्ति सबलं नामादि चउविधं, नामट्ठवणाउ तहेव, दव्वभावेसुनि. [१२] दवे चित्तलगोणाइ एसुभावसबलो खुतायारो। वतिक्कम अइक्कमे अतियारे भावसबलोउ । घू.सबलं चित्तमित्यर्थः । जं दव्वं सबलं तंदव्वंसबलं भन्नति । तं च गोणादि आदिग्रहणात् । गोणसमिगादि । भावसबलो खुत्तायारो खुतं भिन्नमित्यर्थः । न सर्वशः ईषत् उसनो खुतायारो सबलायारो तु होति पासत्थो भिन्नायारो कुसीलो संकिलिट्ठो नु भिन्नायारमित्यर्थः । अहवा इमो भावसबलो, बंधानुलोमेन वतिक्कमणेपच्छद्धंएक्केअवराहपदेमूलगुण-वजेसुअहकम्मादिसुअतिक्कमे वइक्कम्मे अतियारे अनायारे य । सव्वेसु सबलो भवति । तत्थ पडिसुणणे अतिक्कमो, पदभेदे वतिक्कमो, गहणे अतियारो, परिभोगेअनायारो, मूलगुणेसु आदिमेसुतिसुभंगेसु सबलोभवति, चउत्थभंगे सव्वभंगो।तत्थ अचरित्तीचेवभवति शुक्लपट्टदृष्टान्तात् ।देसमइले पडि माधाउतित्तिं जता मइलो चोप्पडो वा एगदेसे पडो तदा तन्मात्र-मेव सोइज्जत्ति। जदा सव्वो मइलितो भवति, तदा खारादीहिंसमुदितुंधोव्वति।नयमइलितो सो भवति सीतत्राणंवा भवति । एवं चरित्तपडो विदेसे सब्वे य मइलितो न मोक्खकजसाधतो भवति । अथवा सबलो अवराधम्मि पतनुएनि. [१३] अवराहम्मिय पयनुए जेणउ मूलं न वच्चए साहू । सबलेई तं चरित्तं तम्हा सबलत्तणं बिंति ।। चू. तनुओ अवराहो दुब्मासितादि सुमहल्लावराधेसु मलिन एव । अहवा दसविहे पायच्छिते आलोयणादिजाव छेदो ताव सबलो, मूलादिसुमलिन एव चरित्रपटः, के के ते अवराहपदा जेहिं भावसबलो भवति, ते इमे आचारमधिकृत्योपदिश्यन्ते। नि. [१४] वालेराई दाली खंडोबोडे खुत्ते य भिन्ने य। कम्मासपट्ट सबले सव्वावि विराधना भणिआ। चू.घडस्स वालमात्राच्छिराईसमाणो न गलइ केवलं तु बालराई दाली गलई। अपुस्वित्ताखंडो एगदेसेन, वोडो नत्थि से एगोवि कन्नो, खुतं-ईसि छिंद्रं भिन्नसुभिन्न एव आधेयामयदिश्यते कम्मासपट्टसबलो वक्कयरदंडगो पट्टसबलं वित्तपट्टसाडिया इह एवंप्रकारस्यघटद्रव्यस्य देसे सव्वे य विराधना वुत्ता । एवं घटस्थानीयस्यात्मनो देसे सव्वे य विराधना पट्टष्टान्तेन वा । गतो Page #15 -------------------------------------------------------------------------- ________________ १२ दशाश्रुतस्कन्ध-छेदसूत्रम् - २/२ नामनिष्फन्नो । सुत्तानुगमे सुत्तं उच्चारेतव्वं भू. (३) सुतं मे आउसंतेण भगवता एवमक्खातं, इह खलु थेरेहिं भगवंतेहिं एक्कवीसं संबला पत्रत्ता कयरे खलु ते धेरेहिं भगवंतेहिं एक्कवीसंसबला पन्त्रत्ता ? इमे खलु ते थेरेहिं भगवंतेहिं एकवीसं सबला पन्नत्ता तं जहा - हत्थकम्मं करेमाणे सबले ||9|| मेहुणं पडिसेवमाणे सबले ॥२॥ रातीभोयणं भुंजमाणे सबले ||३|| आहाकम्मं भुंजमाणे सबले ॥४॥ रायपिंडं भुंजमाणे सबले ॥५॥ कीयं पामिचं अछेज्जं अनिसट्टं आहट्टु दिजमाणं भुंजमाणे सबले ||६|| अभिक्खणं पडियाइक्खित्ताणं भुंजमाणे सबले ||७|| अंतो छण्हं मासाणं गणातो गणं संकममाणे सबले ॥८॥ अंतो मासस्स तयो दगलवे करेमाणे सबले ||९|| अंतो मासस्स ततो माइट्ठाणे करेमाणे सबले ||१०|| सागारियपिंडं भुंजमाणे सबले ||११|| आउट्टियाए पाणाइवायं करेमाणे सबले ||१२|| आउट्टियाए मुसावाए वदमाणे सबले ||१३|| आउट्टियाए अद्दिन्नादानं गेण्हमाणे सबले ।।१४।। आउट्टियाए अनंतरहियाए पुठवीए द्वाणं वा सेज्जं वा निसीहियं वा चेतेमाणे सबले ।। १५ ।। एवं ससणिद्धाए पुढवीओ ससरक्खए पुढवीए ||१६|| एवं आउट्टियाए चित्तमंताए सिलए चित्तमंताए लेलूए कोलावासंसि वा दारुए जीवपइट्ठिए सअंडे सयासपाणे सबीए सहरिए सउस्से सउत्तिंगे पणगदगमट्टियमक्कडसंताणए तहप्पगारं द्वाणं वा सिज्जं वा निसीहियं वा चेतेमाणे सबले ||१७|| आउट्टियाए मूलभोयणं वा कंदभोयणं वा खंधभोयणं वा तयाभोयणं वा पवालभोयणण वा पत्तभोयणं वा पुप्फभोयणं वा फलभोयणं वा बीयभोयणं वा हरियभोयणं वा भुंजमाणे सबले ||१८|| अंतो संवच्छरस्स दस उदगलेवे करेमाणे सबले ।।१९।। अंतो संवच्छरस्स दस माइट्ठाणाइं करेमाणे सबले ||२०|| आउट्टियाए सीतोदगवग्घारिएणं हत्थेण वा मत्तेण वा दव्विएभायणेण वा असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता भुंजमाणे सबले ॥२१॥ एते खलु थेरेहिं भगवंतेहिं एक्कवीसं सबल पन्नत्ता त्तिबेमि ।। चू. सूयं मे आउसंतेणं भगवता थेरा गणहरा पुव्वधरा भद्दबाहू वा अज्जथूलभदाईंण सीसाण कथेंति । हत्थकम्मदारब्भजाव रायपिंडं ताव कालगा अनुग्घातिया अवराधपदा, हत्थकम्मं करेंति । सयं परेणवा मेहुणं दिव्वमानुसतिरिक्खजोणिय अतिक्कममवतिक्कम्प अतियारेतिवि, अनायारे सव्वभंग एव, सालंबो वा जयणाए सेवंतो सबलो भवति, आतसंजमविराधना विभासितव्वा एक्केक्के । राईंभोयणं चउव्विह, दिया गेण्हंति दिया भुंजति चउभंगा अतिक्कमवतिक्कमअइयार अनायारेसु चउसुवि सालंवो वा जयणाए अपडिसेवग एव सन्निहिमादीसु । रायपिंडदोसावि भासियव्वा । आवाकम्म भंजुति अतिक्कमादिसु ४ कीतादि जाव आहद्दु दिज्जमाणं एक्को सबलो अभिहडमानीतं अभिहडं आहट्टु आहत्य दिजमाणं, अभिक्खणं पडियाइखेत्ता सुत्तं- अभिक्खणो पुनो पुनो पुव्वण्हे अवरहे पञ्चक्खाइत्ता पडियाइखेत्ता भुंजति । ‘अंतो छण्हं मासाणं' सुत्तं-अत्र गाणंगणियदोसा नाणदंसणचरित्तट्टं वा संकमेज्जा । 'अंतो मासस्स सुत्तं । अंतो-अब्भितरतो तता माइट्टाणाई दोन्निसिय अमाई तत्तिया गाथा । अंतो मासस्स सुतं दगलेवो संघट्टोवरि । आउट्टियाए पाणातिवात करेमाणे सबले आउट्टिया नाम जाणंतो विनावतीए वा दव्वादिसु जं करेति जधा गिलाणी लोणं गिण्हइति पुढविक्कायमक्खित्तेण वा हत्थमत्तेणं भिक्खं गिण्हइ । आउट्टियाए उदगं गेण्हइ उदउल्लसंसिणद्धेहि वा हत्थमत्तेहिं अपरिणएहिं Page #16 -------------------------------------------------------------------------- ________________ दशा-२, मूलं-३, [नि-१४] भिक्खं गिण्हइ । तेअनिक्खित्तं गिण्हइ दितावेइ वा, अप्पाणं परं वा चीअति अभिसंधारेइ वा कंदाइ गिण्हइ संघट्टेणं वा भिक्खं गेण्हइ, बेइंदिएहिं पंथो संसत्तो तेन वच्चति आहारं व संसत्तं गिण्हति । एवं तेइंदिय-चउरिदिय-पंचेदियाभंडुक्किलियाई पंथे ववरोवेज । सुसावातो पयलाउल्ले मरुए पञ्चक्खाणेयगमनपरियाए समुद्देससंखडीखुड्डएयपरिहारियमुहीउअवस्सगमनं, दिसासु एगकुले चेव एगदव्वे पडियाक्खेित्ता गमणं, पडियाइखित्ता य भुंजणं, सव्वत्थ सुहुममुसावादो। ___ अदिन्नादानंलोइयलोउत्तरसुहुमबादरसव्वत्थअतिकमादि।आउट्टियाएअनंतरहिताएपुढवीए सुत्तं-तिरोऽन्तद्धने न अंतरिता अनंतरिता सचेतना इत्यर्थः । अनमि थंडिल्ले वेजमाणे हाणं काउस्सग्गो शयनंवा निसीयणंवा चेतमाणे करेमाणे, ससिणद्धा हेहितो दगवालुयाए ससरक्खा अचित्ता-सचित्तरएणंअभिग्धत्थाअभिन्नोपुढवी भेदो, आउट्टियाए चित्तमंताए सुत्तंउच्चारेतव्वं, चित्तमंता-सचेतना सिला सवित्थारोपाहाणविसेसोलेल्लु-मट्टिया पिंडो कोला-धुणातेसिंआवासो कोलावासो। दारुए जीवपतिहिते जीवा तदंतंर्गता जीवेहिं पइट्टिते पुढवादिसु, सह अंडेहिं सांडा लुता, पुडगंडगादि सह पाणेहिं सपाणा पाणा बेइंदियादि, सह वीएहिं सबीए बीया सालिमादि, सह हरितेहिं सहरिते, सहओस्साए सतोस्से, सह उदगेण सउदगेओत्तिगा गद्दभगा कीडियानगरं वापणओउल्ली दगण मिस्सा मट्ठिया दयमट्टिया, मक्कडगा-लूतापुडगासंताणओकीडिआसंचारतो ट्ठाणं काउस्सग्गादी सेज्जासयणीयं निसीहियां जत्थ निविसति चेतेमाणे-करेमाणे । आउट्टिआए मूलभोयणं वा सुत्तं उच्चारेव्वं । मूलामूलगअल्लयादि, कंदा-उप्पल-कंदगादि, पत्ता-तंबोलपत्तादि, पुप्फा-मधुगपुष्पादि, फला-अंबफलादी, बीया-सालिभादि, हरिता-भतूणगादि।अंतो संवच्छरस्स सुत्ता दोन्नि-अंतो अभितरतो संवत्सरस्स दसगलेवा माइट्ठाणाणि वा करेति तो सबलो भवति, आरेण न होति । आउट्टियाए सीतोदगवग्धारिएण सुत्तं-वग्घारितो-गलंतो एवं ताव चरित्रं प्रति सबला भणिता दरिसणं प्रति संकादि शृणाणे काले विनये बहुमाणे गाथा । एकवीसत्ति। दसा-२ समाप्ता मुनिदीपरत्नसागरेण संशोधिता सम्पादिता द्वितीयादसा सनियुक्तिः सचूर्णिकः समाप्ता। (दसा-३-आशातना) चू. आसादनाए सबलो भवति । एतेनाभिसंबंधेण आसादज्ञयणं पन्नत्तं, तस्स उवक्कमादि चत्तारिदारावनेउंअधिगारोसेअनासादनाए, तप्परिहरणत्थं आसादनाओवन्निजंति।नामनिप्फसे निक्खेवेआसादनत्ति, षड् विसरण-गत्यवसादनेषु।आयंसादयतिआसादना।अहवा स्वादखई आस्वादने इत्येतस्य धातो रूपं वेति आस्वादना तत्थ गाहा - नि.[१५] आसायणाओ दुविहा मिच्छा पडिवजणा य लाभे । .. लाभे छक्कंतं पुनं इट्ठमनिटुंदुहेक्केकं ॥ चू. आसादना दुविधा मिच्छापडिवत्तित्तो य लाभे य । तत्थ लाभे छक्कंनामादी । नामट्ठवणाए पूर्ववत् । दव्वक्खेत्तकालभावा एकेका दुविधा-इट्ठा यअनिट्ठाय।तत्थ द्रव्यं प्रति निजराए लाभो इट्ठो अनिट्ठो अनिट्ठो तधा नि. [१६] साहू तेने ओग्गह कंत्तारविआल विसममुहवाही। Page #17 -------------------------------------------------------------------------- ________________ १४ दशाश्रुतस्कन्ध-छेदसूत्रम् -३/३ जेलद्धा ते ताणं भणंति आसायणाउ जगे॥ धू. साधूस्स चोरेहिं उवधिम्मि हीरमाणे जं आचरति तत्य निजरालाभो सो पुन अनिट्ठो द्रव्यं प्रति । जंपुन हिंडतो साधू आहारोवधि सुद्धं उप्पाएइ सो इट्टो द्रव्य प्रति । खेतं प्रतिजं कांतारे पलंबादि पडिसेवति सो अनिट्ठो, जंगमादिसु विहीए विहरंतो निजरेति सोइट्ठो, कालंप्रति अनिट्ठो जंदुभिक्खादिसुजतणाएपडिसेवंतोपि निजरतोहोति।इट्ठोरतिंदियावाजंचकवालसमायारि अहीनमतिरित्तं करेति । भावंप्रति अनिट्ठोजंगिलानस्स पेजाती करेति । इट्ठोजसत्यावत्थो साधू तवसा अप्पाणं भावेति । अहवा आसादना दव्वादिचउव्विहा । तत्थ गाथा-साहुणो तेनाहडस्स उवधिस्स जो पुनरवि लंभो सा अनिट्ठा दव्वासादना । जो पुनओ भासितअनोभासियस्स वा उग्गमुप्पादनाएसणासुद्धस्स उवधिस्स लंभो, साइट्ठादव्वासादना ।अहवादव्वासादनातिविधा, सचित्तादि । अनिट्ठा असोभणाणं एतेसिं चेव । खेत्ते कंतारे जं लमंति अफासुयं सा अनिट्ठा, फासुगं इंट्ठा, गामानुगामं वा दूईजमाणाणं मासकप्पपाओगाणं खेत्ताणं लंभो इट्ठा अजोग्गाणं अनिट्ठा। कालेजंओमोदरियाएविसमदुमिक्खेवाअन्नलिंगेणकालियाएजंआहारादिओप्पायति साअनिट्ठा, सुभिक्खे इट्ठा दिवसतोसलिगेणं, भावेअनिट्ठा गिलाणसं अहिंडक्केविसविसूइगादिसु सुसहनिमित्तं अनेसणिज्जं घेप्पति, एसणिज्जा इट्टा, जेन लद्धा इटाणिट्ठदव्वादि ४ तेन भन्नति । आसादनातुजगेपढ़तिच कुलट्ठादव्वादी इट्ठानिट्ठा, केन? तेन साधुणामंग्गंतेण, तेन कारणेनेति वाक्यशेषः । आसादना जगेत्ति लोगे अहवा अयमन्यो विकल्पेः । नि. [१७] दव्वं मानुम्मानं हीनाहिअंजंमिखेत्तेजं कालं। एमेव छव्विहंमि भावे पगयं तु भावेन ॥ घू.जंजव्वं मानुजुत्तंलब्मति साइट्ठा हीनाहियंलब्मति सा अनिट्ठा, अहवाउनाहियं दव्वं दिंतस्स असमाही समं देंतस्स समाधी तं जंमि खेत्ते देइ, जम्मिवि खेत्ते वन्निजति, आसादना इट्ठानिट्ठा ।जंवा लब्भति खेत्तं इट्ठानिठें, जंमिवा काले वनेजति इट्ठानिट्ठा, एवं भवति इट्ठानिट्ठा, एवमेव छविधमिवि भाविंति-छविहे भाव उदइयादि । एमेव इटानिट्ठा भाणियव्वा । तत्थोदइए तित्थगरसरीरगंआहारगंच इट्ठा, अनिट्ठा हुंडादि । अथवा उच्चागोत्तं सुभनामंव इट्ठा इतराणं जो लाभो सा अनिट्ठा, अहवा सातं च वेदणिज्जे गाधा सेसा अनिट्ठा । उवसामियाई सम्मत्तचरित्ताई इट्ठा, रवइए नाणादि इट्टा, तहिपि नाणं सव्विद्धं केवलं खओवसमियं नाणादि ३इट्ठा, अनाणादि ३ अनिट्ठा । पारिणामियं भव्यत्वं कर्तुत्वं च इट्टा । अभव्यत्वां अनिट्ठा । सन्निवाते सोमणेसुइट्ठा, असोभनेसु अनिट्ठा पगयं अधिगारो भावलंभेण, अनिट्टे न सुत्तपडिकुट्टे वा अकरितो पसत्थो भावलंभो । आङ् मर्यादाभिविध्योः । ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमाडंडितं विद्याद्याक्यस्मरणयोरडित्।ईषदर्थे तावत्आउष्णं उष्ण अहवाआकदुकंइषत्कदुकंक्रियायोगे आ एति एतिअथवाआगच्छस्व मर्यादार्याआउदकांतात प्रियमनुव्रजेत्, अथवा आपाटलिपुत्राद्वृष्टो मेघः, आरतो पाटलिपुत्रस्येति । अभिविधिरभिव्याप्तिः। तत्राभिविधौ आऔद्र औद्रयशः पाणिनेः, आचंडालं वा यशः पाणिनेरिति । अथवा आपर्वतो परिक्षेत्राणि वाक्ये, आ एवं तु मन्यसे, स्मरणे आ एवं किलैतत् । एष आदुपसर्गः कुत्र वर्ण्यत? उच्यते नि. [१८] छट्टट्ठमपुव्वेसुंआउवसग्गोत्ति सव्वजुत्तिकओ। Page #18 -------------------------------------------------------------------------- ________________ १५ - - दशा-३, मूलं-३, [नि-१८] पयअत्थविसोहिकरो दितो आसायणा तम्हा॥ घू. सच्चपवायपुव्वेअक्खरपाहुडेतत्रादुपसर्गोवर्ण्यते।अट्ठमेकम्मप्पवायपुव्वेअट्ठमंमहानिमित्तं तत्थ स्वरचिता, तत्रापि आदुपसर्गो वर्ण्यते स्वेनार्थेन युक्ति कृतः सव्वजुतिकतो पदस्य अर्थः पदार्थः ।प्रदार्थस्य विशोधिकारः।उक्त-उपसर्गविशेषात्पदार्थविशोधिर्भवति । उपसर्गेणयुक्तो न केवलमर्थः । दीति नानाभावे विविधं सोधयति विशोधयति, दिन्ना कतो अकस्मात्कारणात् आसादना भवतिलाभातोआसातना भणिता।इदानि मिच्छापडिवत्तितोभन्नति। नि.[१९] मिच्छा पडिवत्तीए जे भावा जत्थ होंति सब्भूआ। तेंसि तु वितह पडिवजणाए आसायणा तम्हा॥ घू. मिच्छापडिवत्तिति-मिथ्या न सम्यक्, पडिवजति, मिच्छापडिवत्तितो, नैतदेवं, यथा भावनामाह-कताइतेनअन्नत्थपदाणिउवलद्धपुव्वाणि होजा। तानियआयरितोअन्नहापन्नवेति, सो महायणमझेण वत्तव्यो । जधा तुमंन थाणसिजे अत्था जहा होति । सब्भूता, जत्थतिसुत्ते समए वा उस्सग्गेअववातेवा, एवं कथयतामन्यथा कथयति, एवं वुत्त लोगेअवन्नो।गुरुस्स, न यगिण्हति अप्पसागारिए वुच्चति एसोअत्थो एवं। अहवासीसेण न सुटुमुबलद्धो तत्थन वितथा पडिवजितव्वं । अहवा आयं सादयति नाणादि ३। किंच स एवं कुर्वन् । नि. [२०] न करेइ दुक्खमोक्खं उज्जममाणोवि संजमतवेसुं। तम्हा अत्तुक्करिसो वजेअव्वो पयत्तेणं॥ चू. सुदुवि संजमतवेसु उज्जमंतो किं निमित्तं? अत्तुकोसदोसा आत्मानं उत्कर्षति शेषेभ्यः । अहं बहुस्सुतोविसुद्धतवोवाजात्यादिगुणयुक्तोवाअट्ठहियमदट्ठाणेहिंजम्हा एवं, तम्हाअत्तुक्कोसो परिहरितव्वो, अपवादापेक्ष वा जाणि भणिताणि इमानि य अन्नाणिय कायव्वाणि, नि. [२१] जानि भणिआणि सुत्तेतानि जो कुणइ अकारणज्जाए। सो खलु भारियकम्मो न गणेइ गुरुंगुरुट्ठाणे॥ - चू, पुरतो गमनादीणि अकारणे तानि न वटुंति काउं, अधकरेति आसादना होति, जहा पुन कारणं होज्ज भयं वा, परिकट्टियव्यो । अडविविसमेसुदुच्चक्खुगो वा पंथं न याणति अन्नेसु वा कारणेसु तदा सव्वाणि करेज्जा - जो पुन निक्कारणतो अत्तुक्कोसेण करेइ सो खलु भारियकम्मो गोसालो वा बहुकम्मो, किं ? करेति सो भारियकम्मो, उच्यते-जो न गणेति गुरुं, गुरुवाणे न करेति वा, किंचगुरुस्सजंकायव्वं, किंच कायव्वं? अब्भुट्टाणपादपमज्जणआहारोवधिविस्सामण पज्जुवासणता तेरसपदानि ववहारे भणिताणि । को गुरू ? उच्यते नि. [२२] दंसणनाणचरितं तवो य विनओ अहुंति गुरुमूले। विनओ गुरुमूलेत्ति अगुरूणं आसायणा तम्हा॥ नि. [२३] जाई भणिआई सुत्ते ताईजो कुणइ कारणजाए। सो न हुभारियकम्मो न गणेइ गुरू गुरुट्ठाणे॥ चू. दंसणनाणचरित्ताणि गुरु, जतो वा तानि पसूतानि जो वा तेसिं उवदेसयिता गुरुणि अनतिक्कमणिज्जाणि-अनलंघणिजाणि । विनओ गुरुण मूलेत्ति य विनयमूलाणि एताणि गुणानि नाणदंसणादीणि विनयादेतानीत्यर्थः।सचविनयआचार्यमूलकः गुरु यतस्सोवदेसओ नाणादीण ___ Page #19 -------------------------------------------------------------------------- ________________ M दशाश्रुतस्कन्ध-छेदसूत्रम् -३/३ य, जेन य गुरु आसादितो तेन तानि आसादितान्येव, कथं ? यतोऽपदिश्यते। नि. [२४] सो गुरूमासा यंतो दंसणनाणचरणेसुसयमेव । सीयति कत्तो आराधना सेतो तानि वजेज्जा ।। घू. भावे दंसणनाणचरणेहिं सव्वमेव सीदति वीसरति तेभ्यः ज्ञानादिभ्यः शङ् वितरणे । कत्तोत्ति-कतो आराधना से नाणा दीनं ३जतो एवं ततो ताई वजेज अस्मात्कारणात् तो-ताहंति जेहिं गुरुं आसादिज्जति वजेञ्ज न कुजा कानि? तानि ऊच्यते-सुतं मे आउसंतेनेत्यादि मू.. (४) सुयं मे आउसंतेण भगवया एवमक्ख्यायं-इह खलु थेरेहिं भगवंतेहिं तेतीसं आसायणाओ पन्नत्ताओ, कतराओखलु० इमाखलु ताओथरेहिं भगवंतेहिं तेत्तीसंआसायणाओ पन्नत्ताओ, तंजहा-सेहे रातिणियस्स पुरतो गंता भवति आसादना सेहस्स ॥१॥सेहे रायनियस्स सपक्खं गंता भवति आसायना सेहस्स ।।२।। सेहे रायनियस्स आसन्नं गंता भवति आसदना सेहस्स ॥३॥ एवं एएणं अभिलावेणं सेहे रातिनियस्स पुरओ चिट्टित्ता भवति आसादना सेहस्स ॥४॥ सेहे राईनियस्स सपखं चिट्ठित्ता भवति आसादना सेहस्स ॥५॥सेहे रायनियस्स आसन्नं चिट्ठिता भवति आसादना सेहस्स।।६।। सेहे रायनिस्स पुरतो निसिइत्ता भवतिआसादना सेहस्स ॥७॥ सेहे रायनियस्स सपक्खं निसीयत्ता भवति आसादना सेहस्स ॥८॥सेहे रायनिस्स आसन्नं निसीइत्ता भवतिआसादनासेहस्स।।९।।सेहे रायनियेणंसद्धिं बहिया विहारभूमिं वा वियारभूमि वा निक्खंते समाणे पुव्वामेव सेहतराए आयामइ पच्छारायनिए आसादना सेहस्स ॥१०॥ सेहे रायनिएण सद्धिं बहिया विहारभूमि वा वियारभूमि वा निक्खंते समाणे तत्थ पुवामेव सेहतराए आलोएति पच्छा रायनिए आसादना सेहस्स ।।११॥ केइ रायनियस्स पुव्वं संलवत्तए सिया ते पुव्वामेव सेहतरए आलवेतिपच्छा रातिणिए आसादना सेहस्||१२|| सेहे रातिनियस्स रातो वा बिआले वा वाहरमाणस्सअन्झो केइ सुते? केजागरे? तत्थ सेहे जागरमाणे रातिनियस्स अपडिसुणेत्ताभवतिआसादना सेहस्स।।१३॥सेहे असनंवा४पडिग्गहित्तापुवामेव सेहतरागस्स आलोएइ पच्छा रायनियस्स आसादना सेहस्स ॥१४॥ सेहे असनं वा पानं वा खाइमंवा साइमं वा पडिगाहेत्ता पुव्वामेव सेहेतरागस्स पडिदंसेति पच्छा रायनियस्स आसादना सेहस्स ॥१५॥ सेहे असनं वा पडिग्गाहेत्ता तं पूव्वामेव सेहतरागं उवनिमंतेत्ति पच्छा रायनियस्स आसादना सेहस्स ॥१६॥ सेहे रायनिएण सद्धिं असनं वा ४ पडिग्गाहेत्ता तं रायनियस्स अनापुच्छित्ता जस्स जस्स इच्छइ तस्स तस्स खद्धं खद्धं दलयइ आसादना सेहस्स ।।१७।। सेहे असनं वा ४ पडिग्गाहित्ता राइनिएण सद्धिं आहारेमाणे तत्थ सेहे खद्धं खद्धं डाअंडारसितं रसियं ऊसढं ऊसढं मनुन्नं मनुन्नं मणाम मणामं निद्धं निद्धं लुक्खं लुक्खं आहरेत्ता भवइ आसादना सेहस्स ॥१८॥ सेहे रायनियस्स वाहरमाणस्स अपडिसुणित्ता भवइ आसादना सेहस्स ॥१९॥ सेहे रायनियस्स वाहरमाणस्स तत्थगते चेव पडिसुणेत्ता भवति आसायणा सेहस्स ॥२०॥ सेहे रायनियस्स किंत्ती वइत्ता भवति आसादना सेहस्स ॥२१॥सेहे रायनियं तुमंति वत्ता भवति आसादना सेहस्स ॥२२॥ सेहे रायनियस्स खद्धं खद्धं वत्ता भवति आसादना सेहस्स ॥२३॥ सेहे रायनियं तज्जाएण तज्जाएण पडिभणित्ता भवइ आसादना सेहस्स ॥२४॥ सेहे रातिनियस्स कहं कहेमाणस्स इति अवंति वत्तानभवतिआसादना सेहस्स॥२५|| सेहे रायनियस्स Page #20 -------------------------------------------------------------------------- ________________ दशा-३, मूलं-४, [नि-२४] १७ कहं कहेमाणस्स नो सुमरसीतिवत्ता भवति आसादना सेहस्स ||२६|| सेहे रायनियस्स कह कहेमाणस्स नो सुमनसे भवति आसादना सेहस्स ॥ २७॥ सेहे रायनियस्स कहं कहेमाणस्स परिसं भेत्ता भवति आसादना सेहस्स ।।२८।। सेहे रायनियस्स कहं कहेमाणस्स कहं आच्छिंदित्ता भवति आसादना सेहस्स ॥ २९ ॥ सेहे रायनियस्स कहं कहेमाणस्स तीए परिसाए अनुट्ठिताए अभिन्नाए अवुच्छिन्नाए अव्वोगडाए दोघंपि तमेव कहं कथिता भवति आसादना सेहस्स ||३०|| सेहे रायनियस्स सेज्जासंथारगं पाएणं संघटित्ता हत्थेणं अननुन्नवेत्ता गच्छत्ति आसादना० ॥ ३१॥ सेहे रायनियस्स सेज्जासंधारए चिट्ठिता वा निसीइत्ता वा तुयट्टि वा भवइ आसादना० ॥ ३२ ॥ सेहे रायनियरस उच्चासणे वा समासणंसि वा चिट्ठिता वा निसीयित्ता वा तुयट्टित्ता वा भवति आसा० ।। ३३ ।। एताओ खलु ताओ थेरेहिं भगवंतेहिं तेत्तीसं आसादनाओ पन्नत्ताओ त्तिबेमि ।। चू. किमाख्यातं - 'सेहे रातिनियस्स पुरो गंता भवति आसातना सेहस्स' ओमरातिनितो सिक्खगो वा अगीतत्थो वा आयरिय उवज्झाए मोत्तुं सेसा सव्वे सेहा, रायनिओ आयरितो महत्तरगो वा परियाएण । गच्छतीति गंता, दोसा पुरतो अविणओ वाओक्काएज्जा धरंते आतविराधना । सपक्खं जुवलिता मग्गतो, आसन्ने चलणधूलिछियादी । एवं चिट्ठण-निसीयणेवि । उक्तं च-न पक्खतो न पुरतो, कारणे पुन पंथमयाणमाणस्स अचक्खुगस्स वा पुरतो गच्छेज्जा, पडंतस्स विसमे रत्तिं वा जुवलितो गच्छेज्जा, गिलाणस्स वा साणाइभए वा मग्गतो आसन्ने गच्छिज्जा । सेहो रायनिये न सद्धिं सूत्तं सद्धिं गट्ठा आयमनं निल्लेवणं अविनयदोसा अपवादो विरवोसिरणे वासे भये वा अनुन्नाए आयामति सेहो, रातिणिएण सद्धिं सुत्त एत्थवि अपवादो, गिलाणादिकारणे वा पुव्वमालोएज्जावि, केति राइणियस्स पुव्वं संलत्तए सुत्ते केइत्ति न पासंडगिही इत्थी पुरिसो वा सपक्खपरपक्खो वा साहू सावगो वा पुव्वसंलत्तउत्ति दिट्ठामट्ठा पुव्वमालत्तो वा अत्यर्थ लवणं आलवणं, किं ? भो केरिसं करेति कत्तोसि आगतो ?, अविनतो । सर्वा हि क्रिया पूर्व रातिणियस्स, कालासादना सेहे रायनियस्स, रातो वा सुत्तं संज्झा राती भणिया गाथा वाहरमाणस्स दोसा अविणतो परिभूतो य आयरिओ भवति । इमे वा अन्ने दोसा अहिडक्कविसविसूइयआलीवणमत्तगगिलानुवत्तणादि विराधना आउज्जोवणादि दोसा य । भवे कारणं न पडिसुणेज्जावि, सागारियसन्नायगादिसु, सेहे असनं वा सुत्तं वा आलोएति पिंडदंसेति अवनिमंतेति तिन्निसुत्तादि सुविअ विनतो गिलाणादिकारणे वा करेज्जावि, असनं वा सुत्तं- अनामंतेत्ता अनापुच्छित्ता जस्स जस्सत्ति-संजतस्स असंजयस्स वा इच्छतित्ति । जस्स रुच्चतित्ति खंद्धंति- बहुगं दलइत्ति-देइ एत्थवि अविनयदोसा अगुरुस्स सन्निहित करिज्जावि । सेहे रातिनिएण सद्धिं असनं ४ आहारेमाणे तत्थ- सेहसूत्रं खंद्धं खद्धंति वड्डवड्डेहिं लंबणेहिं डागं-पत्तसागं-वाइंगण-चिब्भिडवत्तिगादि ओसढंति-वन्नगंधरसफरिसोववेतं, रसालं-रसितं, दालिभं मंज्झितादि, मनसा इटुं मणुन्नं, मन्यते मणामंति निद्धं नेहापगाढं, लुखस्सं नेहेण भत्थिओ, अवणिउ गेही य, अगारगं वा भुंजमाणस्स सव्वाणिवि करेजा । सेहे रातिणियस्स वाहरमाणस्स दो सुत्ता उच्चारेतव्वा । दिवसतो अपडिसुणणे । तत्थ गतो चेट्ठतो चेव उट्ठित्ता चेव सोतव्वं । सनातगभायणहत्थगतो चा भुंजतो वा भुंजंतो वा भावासादणं किंतिवत्ता किं एवं भणसि तुमंति तुम्हारिसेहिं 23 2 Page #21 -------------------------------------------------------------------------- ________________ १८ दशाश्रुतस्कन्ध-छेदसूत्रम् - ३/४ कसण वट्टति खद्धति- बृहत् शब्दोच्चारणं महता शब्देन कुद्धो भासति । तज्जातेणंति-कीस अज्जो गिलाणस्स न करेसि, भणति तुमं कीस न करेसि ? तुमं आलसितो, सोवि भणति-तुमं आलसिओ, मा एवं कुरु पादादिधोवणं भणिते किं करेति ? प्रत्याहणति आयरियवयणं, ता हे आयरिया पुनो न चेव भणंति उसन्ने सव्वपदाणिवि करेज य नय आसादना भवति । कथा अनुओगकथा वा धम्मका वा कहेमाणस्सत्ति-अक्खायमाणस्स, इति उप प्रदर्शने, एतंति-जं तुमं कधिसि, जधा एतं एवं न भवति, एतं एवं भवति जधाहं भणामि, अविनयदोसा, आयरिए अपच्चओ भवति, धम्मं च जणो न गेहति । पासत्यो भणिज्ज नडपढितं किंतुहे तेणंति न सुमरसीति न स्मरसि त्वं एतमर्थ? न एस एवं भवति । नो सुमनसे ओहयमनसंकप्पो अच्छति न अनुवूहति अहो सोमनं कथं कथेति । आयरिया परिसं भेत्ता भवति, भणति उट्ठेहि भिक्खवेला समुद्दिसणवेला सुत्तपोरिसिअत्थपोरिसिवेला वा, भिंदति वा परिसं कन्नमूले एस पासत्यादि, केवलं भणति, सयं न करेति । तत्थ य केइ धम्मं गेण्हंता पव्वयंता वा रायाती सावगो वा अहाभद्दगो वा होंता पव्वयणस्स उग्गहकरो कहिं अच्छेदति । भणति उट्ठेहि वियालो इमं वा करेहि । भावदोसा समंता दीसति, परिसति । अनुट्ठिताए निविट्ठाए चेव अभिन्ना ताव विसरति, अव्वोच्छिन्ना जाव एक्कोवि अच्छति, तुमेवतिं-जा आयरिएण अत्थो कहितो दोहिं तेहिं चउहिं वा जहा सिद्धसेनायरितो तमेवाधिकारं विकल्पयति । अयमपि प्रकारो तस्यैवैकस्य सूत्रस्य । एवं विकल्पयतः आसादना भवति । सेज्जा सव्वंगिया, संथारो अड्डाइज्जहत्थो, अथवा सेज्जा जत्थ भूमीए ठाणं, संथारो विदलकट्ठमओ वा, अथवा सेज्जा एवं संथारो सेज्जासंथारो सेजाया वा संथारको सेज्जासंथारगो तं पाएण संघट्टेत्ता नानुजाणेति न क्खमावेत्ति । उक्तं च-संघट्टइत्ता काएणं जधा उवहिणामवि । खमेज्ज अवराहो मे वदेज्जा न पुनोत्तिय ॥ अविनतो उ सेहादी परिभवंति । जं च न भणियं तं कंठं ॥ दसा-३- समाप्ता दसा-४-गणिसंपदम् चू. सो रातिनितो केरिसो ? जो इमाए अट्ठविधाए गणिसंपदाए उववितो। एतीसे उवक्कमादी चत्तारि दारा वन्नेउ न अधिगारो गणिसंपदाए, नामनिप्फन्नो निक्खेवो, गणि संपदा दुपदं नाम, गणीसंपदा च गणि, संपदा, गणी गुणेहिं संपन्नो उववेतो युक्त इति । तत्थ गणिस्स निक्खेवो नामादि चउव्विहो । नामट्ठवणातो तथैवनि. [२५] दव्वं सरीरभविओ भावगणी गुणसमन्निओ दुविहो । गणसंगहुवग्गहकारओ अ धम्मं जाणतो ॥ चू. दव्वगणी जाणग- सरीरभवियवतिरित्तो तिविधो एगभवितो बद्धाउतो अमि-मुहनामगोत्तो। भावगणी गुणसमंतित्तो गुणोवपेतो अट्ठविधाए गणिसंपदाए । सो दुविधो-आगमतो नोआगमतो य। आगमतो जाणयओववत्ती। नोआगमतो गणसंगहकारतो उवग्गहकारतो य । संगृह्णातीत्ति संग्रहः । संग्रह करोतीति संग्रहकारकः सयं परेण वा । दव्वसंगहो वत्थादीहिं सिस्से संगिण्हति भावे नाणादीहिं उपगह्णातीति उपग्रहः उपग्रहं करोति । सिस्सपतिच्छयाणं सयं परेण वा, दव्वुवग्गहो अहारादीहिं, भावुवग्गहो गिलाणादीण सारक्खणं, धम्मं च जाणतो कतरं धम्मं गणिस्वभावमित्यर्थः । Page #22 -------------------------------------------------------------------------- ________________ दशा-४, मूलं-४, [नि-२५] १९ अट्ठविहा गणिसंपदा, येन चासौ गणिसंपदा एवं भवति, तं जाणति चशब्दात्तदुणोपेतच, गणगुणसंख्याने तस्सेगट्ठियाणितं० नि.[२६] नायंगणिअंगुणिअंगयंच एगट्ठएवमाई। नाणी गणित्ति तम्हा धम्मस्स विआणओ भणिओ॥ चू.नातंगणितंगुणितंगतंचएगट्ठएवमादीय।अभिधाणतोविसेसो, नतुअत्थतो, आदिग्रहणात् विदितं आगमितं उपलब्धमित्यर्थः । नाणी गणित्ति तम्हा तस्मात् कारणात्। नि. [२७] आयारंमि अहीए जनाओ होइ समणधम्मोउ। तम्हा आयारधरो भन्नइ पढमं गनिट्ठाणं . चू.आयारोपढमं अंगं, तंमि अधीते, पढिते उपलद्धे । समणधम्मो दसप्पगारो नातो भवति। तम्हा कारणा आयारं जो धरेति सो आयारधरो पढमं गणीट्ठाणं, उवज्झायट्ठाणं बितीयं कप्पव्ववहारसूतगडं वा, अंगं प्रति। नि. [२८] गणसंगहुवग्गहकारओ गणी जो पहू गणण धरिउं। तेन णओ छक्कं संपयाए पगयं चउसु तत्थ ॥ चू. गणसंग्रहकारओ नाम एगो नो उवग्गहकारतो भंगा ४ गणी-आयरियो पभू-समत्थो, दव्वगणो गच्छो भावगणो नाणादि ३धारेउं परियट्टितुंपभू, तेनेति-जोपुव्वद्धेण वनितो नउत्तिनीतिर्नयः अहिगार इत्यर्थः । संपदा इदानि सा छविध नामादि, जेन भणितं-छक्कंसंपदाए, नाम संपदा-संपदा जस्स नामं जीवादीणं ३ । ठवणासंपदा चित्रकर्मादिषु पगतं अधिकारः चउसु दव्वखेत्तकालभावेसु नामठवणासुनाऽधिकारो। नि. [२९] दव्वे भावे यसरीरसंपया छव्विहा य भावंमि। . दवे खेत्ते काले भावम्मि य संगहपरिन्ना॥ घू.अथवा दुविहा संपदा-दव्वे य भावे यादव्वे सरीरसंपदा भावेछविहायभावम्मिाच सद्दा खेत्तकालसंपदादि भासितव्वा । सरीरेण-ओरालिय आहारग वेउविएण नोदतिएण । उक्तं चमूलंदव्वपलिस्थयस्सतहाआरोहपरिणाहा ।अथवा दव्वसंपदा तिविधा-सचित्ता-छन्नउतिंमनुस्स कोडीओ चक्किस्स तेहिं संपदा चउरासीति हत्यिसयसहस्सा, कुइकन्नस्स गावीओ । अचितानंदस्सनवनउति हरिन्नकोडीउ। खेत्तसंपदाछन्नउतिंगामकोडीउएवं दोणमुहनगरादि-विभासा। कालसंपदाचउरासीतिपुब्बसयसहस्साणिभरहस्सआउगं, जम्मिवाकाले वन्निजति।भावसंपदा छविधाओदयियादि। तत्थोदयिगोएगवीसतिभेदोगतिकषायलिंगमिथ्यादर्शन अज्ञानअसंयता सिद्ध लेश्याश्चतुत्येकैकैकैकषड्भेदाः।गतिर्नरकादिः४, कषायाः क्रोधादिकाः४लिंगंइत्यिवेदादि ३मिच्छत्तअन्नाणं असंजमो असिद्धत्तेणंचएगेगभेदं । लेस्सा कण्हलेस्सादि। एसएगवीसतिभेदो उदयितोभावो।उवसमितोदुविहो सम्मत्तचरित्ताणि।खाइतोनवभेदो।तं केवलनाणं केवलदसणं दानंलाभो भोगो उपभोगवीरियाणिसम्मत्तंचरित्तंच।खातोवसमितोअट्ठारसभेदो-ज्ञानाज्ञानदर्शनदान-लब्ध्यादयश्चतुस्रित्रिपंचभेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च। नाणं चउव्विहं-मतिसुताओधिमनपज्जवाणि ।अन्नाणं तिविध-मतिअन्नाणंसुतअन्नाणं विभंगनाणं।दरिसणंतिविध-चक्खू अचक्खू ओधिदंसणंच। लद्धी पंच भेदा-दानलद्धी लाभ-भोगउवभोग-विरीयलद्धी खतोवसमियं Page #23 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्ध-छेदसूत्रम् -४/४ सम्मत्तं चरित्तं च संजमासंजमो च । एस अट्ठारसविधो मिस्सो भावो । परिणामितो तिविधोजीवभव्याभव्यत्वादीनि च । जीवत्वं भव्यत्वं अभव्यत्वं च । आदिग्रहणात् अस्तित्वं अन्यत्वं कर्तृत्वां भोक्तृत्वं गुणवत्त्वं असर्वगत्वं अनादिकर्मसंतानत्वं प्रदेशवत्वं अरूपित्वं नित्यत्वं इत्येवमादयोऽप्यनादिपरिणामिका जीवस्स भावा भवंति । सन्निवातिओ एतेसिं चेव पंचण्हवि भावाणं संजोगेण भवति । एत्थ खतोवसमियभावसंपदातो अधिगारो, उदईओ वि उरालिय • वेउव्वियाहारगसरीरसंपदाए सेसुवि जधासंभवं जोएतव्वं । सुतसंपदा जहन्नेण कप्पववहारा, उक्कोसेणचोद्दसपुव्वाणि, संगहपरिन्नानामअट्ठमत्ति,तीसे विभासा-साछविहा-संगहपरिन्नामादि ६ नामठवणातो तहेव दव्वसंगहपरिन्ना-जाणति । काले ओमोदरियासु विधिं जाणति । भावे गिलाणादिसु । दव्वेण वा चेतणाचेतणेण परि जाणति । जधा गो हितो मितो हिरन्नेण हेरन्नितो दव्वं वा जो परिजाणति जीवादि-सोभणासोभणं वा दव्वं । खेत्तेण वा खेत्तस्स वा जम्मि वा खेत्ते वन्निजति।कालेण वा कालस्स वा जम्मिवा काले वनिजति ।भावस्स वा परिन्ना भावेण परिन्नाजधा एरिसो उदयिओ उदीरणालक्खणो वेदनालक्खण इत्यर्थः । उवसमलक्खणो उक्समिओ खयलक्खणो खाइतो, किंची खीणं किंचि उवसंतं खतोवसमिओ तांस्तान् भावान् परिणमतीति पारिणामिकः । समवायलक्खणो-सन्निवातितो, एवंजो परिजाणतितेनायरिएणंसंगहपरिन्नेणं गच्छो परिट्टियव्यो । कथं ? नि. [३०] जह गयकुलभूओ गिरिकंदरकडगविसमदुग्गेसु। परिवहइ अपरितंतो निअयसरीरुग्गए दंते॥ चू. जहा तस्स गयकुलस्स अप्पणो य बाध न भवति तथ गच्छति। उवसंहारोनि. [३१] तइ पवयणभत्तिगओ साहम्मियवच्छलो असढ भावो। परिवहइ असहुवग्गं खेत्तविसमकालदुग्गेसु॥ चू. तेन पगारेण तथा, पवयणं दुवालसंगं साधम्मियवच्छल्लो जधा वइरसामी असढभावो मायाविउत्तो दव्ववेत्तकालाभावावतीसु परिवति असुहवगं खेत्तं विसमं अद्धाणे खलु खेत्तेसु वा, काले अशिवोमोदरिया दुब्भिक्खेसु भावे गिलाणातिसु वा नाणादिसु वा दव्वादिसंगहेण वा अट्ठपगाराए गणसंपदाए उववेतो भवति गणिजोग्गो वा भवति। मू. (५) सुयं मे आउसंतेन भगवया एवमक्खातं, इह खलु थेरेहिं भगवंतेहिं अट्ठ-विहा गणि संपदा पन्नत्ता, कयरा०? इमा खलु अट्ठविहा गणि-संपदा पन्नत्तातंजधा-आयारसंपदासुतसंपदा वयणसंपदा वायणसंपदा मतिसंपदा पओग-संपदा संग्गहपरिन्ना नामं अट्ठमा। चू. कतरा सा संपदा? - उच्यते-“सुत्तं मे० जाव आयारसंपदा । किं पढमंआयारसंपदा?, उच्यते-जेन पढमं पव्वाविजंतस्स चेव उवदेसो । एवं गंतव्वं चिद्वितव्वां निसीयणतुयट्टणपडिलेहणरयहरणगहोय उवदिस्सिजंति । एतासिं आयारसंप-दादीणंदुग-तिग-चउ-पंच-छ सत्तअट्ठगसंजोगेणभंगा कातव्वा, दुगसंजोगोआयारसंपन्ने नामेगेनोसुतसंपन्ने ४एवायारसरीरेणवि ४ जोवा आयारसंगहपरिन्नाएवि ४ । एवं सुतेनवि उवरील्लाणि पदानि भाणितव्वाणि जाव पओगमतिसंपदाए संगहपरिन्नाए य चउभंगो एवेते अट्ठावीसं दुगसंजोगा, एकेक चउभंगो। तियसंजोगेन आयारसंपन्ने सुयसंपन्ने सरीरसंपन्ने अट्ठभंगो एवं छपन्नं तियसंजोगा कातव्वा, Page #24 -------------------------------------------------------------------------- ________________ दशा-४, मूलं- ५, [नि ३१] २१ अक्वेक्वेअट्ठभंगा । आयारसंपन्ने सुयसंपन्ने सरीरसंपन्ने वयणसंपन्ने सोलसभंगा एवं सत्तरि चउक्का संजोगा कायव्वा । सवत्थ सोलसभंगा । छप्पन्नं पंच संजोगा, सव्वत्थ बत्तसीं बतीसं भंगा । अट्ठावीसं छक्कसंजोगो । सव्वट्ठ चउसट्टिभंगा । अट्ठसंजोगा सव्वत्थ अट्ठावीसुत्तरं २ भंगसतं । एक्को अट्ठसंजोगो तत्थ बे सताणि छप्पन्नाणि भवंति । एत्थ पढमो अट्ठभंगो पसत्थो । मू. (६) से किं तं आयारसंपदा चउविहा पन्नत्ता तं जहा संयम धुवयोगजुत्ते यावि भवति असंगहियप्पा अनियत्तवित्ती वुड्ढसीले यावि भवति से तं आयार- संपदा । चू. आयारसंपदा चउव्विधा-संजयधुवजोगजुत्तेयावि भवति, पडिलेहणपप्फोडणादिसु, सतरस्सप्पगारो वा संजमो सो दुविधो, बाहिरो अब्भितरो य । बाहिरो चोद्दसविधो । अब्भितरो मनवयणकायजोगो ३ एतेसु धुवो जोगो जस्स नित्योपयोगो वा । चशब्दाद् नाणादीसु व नित्योपयोगः । अधिग्रहणात् परंपि योजयति, संजमधूवजोगेण जुत्तो जस्स अप्पा, स भवति, संजमधुवजोगत्तो। असंपग्गहितप्पति- अनुत्सेकः । अहमाचार्यो बहुश्रुतस्तपस्वी वा सामायारिकुसलो वा । जात्यादिमदेहि वा । अम्मत्त अनितवत्तित्ति गामे एगरातिरू नगरे पंचरातिरू अन्न अन्नाए भिक्खयरियाए अडति गिहं वा निकेतं, तं जस्स नत्थि सो अनिकेतो अगृह इत्यर्थः चउत्थादीहि वा एषणाविसेसेहि वा जतति विसुद्धसीलो निहुतसीलो, अबालसीलो अचंचलसीलो मज्झत्थसील इत्यर्थः । एतेसिंपि चउण्हं पदाणं दुगतिगचउसंजोगा भाणियव्वा । अपिग्रहणाद् वुड्डसीलो तरुणसीलो जंकिं चि कातव्वे संजमाहिं कारिके गिलाणादिसु वा तप्पति । तस्सायारसंपन्नस्स सुतं दिज्जति मू. (७) से किं तं सुयं-संपदा ? चउव्विहा पं० तं बहुसुते यावि भवइ, परिचियसुते यावि भवति विचित्तसुये यावि भवइ घोसविशुद्धिकरे यावि भवइ से तं सुयंसंपदा । चू. सा सुत्तस्संपदा चउव्विधा- बहुस्सुते या विभवति । बहुस्सुतो जुगे जुगे पहाणो सुतेण, अहवा बहुस्सुतो अब्भितरबाहिरएहि चशब्दाद् बहुचारित्ती अपिशब्दाद् बहुपरियाए जहन्नेण पंचवरिसो, उक्कोसेणं एगूनवीसो, परियागं प्रति परिजितसुतणेतसणासमिता विचित्तसुत्तो-बहूहिं परियाएहिं जाणति अत्थेन वा विचित्तं सुत्तं । अहवा ससमयपरसमएहिं उस्सग्गाववातेहिं वा । उक्तं च- चित्रं बहुर्थयुक्तं ते घोषा ओदात्तादी, तेहिं घोषानामेव विशुद्धी घोसविसुद्धी, घोसहिं वा जस्स सुद्धं सुतं सो परस्सवि घोसविसुद्धि करेति । एत्थवि दुगतिगचउक्कसंजोगा विभासियव्वा । मू. (८) से किं तं सरीरसंपदा ? चउव्विहा पं० तं० आरोहपरिन्नाहसंपन्ने यावि भवति, अनोतप्पसरीरे थिरसंघयणे बहुपडिपुन्नेदिए यावि भवइ, से तं सरीरसंपदा । चू. से किं तं सरीरसंपदा सुत्तं-आरोहो दीर्घत्वं परिणाहोवि तत्तितो चेव । यत्राकृतिस्तत्र गुणा वसन्ति । अनोतप्पसरीरे, त्रपूषलज्जायां न हीनसरीरो अलज्जणिज्जसरीरो । थिरसंघयणो दढसंघयणो बलितसरीर इत्यर्थः । बहुपडिपुन्निदिओ-संपुन्निदओ न काणो बहिरो वा, एत्थ दुगादिसंजोगा तहेव - मू. (९) से किं तं वयण-संपदा ? चउव्विहा पं० तं- आदिज्जवयणे यावि भवइ, महुरवयणे यावि भवइ, अनिसियवयणे यावि भवइ, फुडवयणे यावि भवइ, से तं वयणसंपदा । चू. से किं तं वयणसंपया सुत्तं -वचनसंपदा वचनोपेतता इत्यार्थः । आदिज्जवयणो ग्राह्यवाक्य अर्थावगाढं वा मधुरं अपरुषवोक्यः । खीरासवादिलद्धिजुत्तो वा । निस्सितं कहं ? निस्सितो जधा कोवनिस्सितो | अहवा रागदोसादीहिं णिस्सितो। असंदिद्धभासां सव्वभासाविसारदः सुहं Page #25 -------------------------------------------------------------------------- ________________ २२ दशाश्रुतस्कन्ध-छेदसूत्रम् -४/९ ग्राहयिष्यति, स्वयंचगृह्णाति।असंदिग्धत्वं अममणवचनमित्यर्थः । अहवाजहासूयंत्वंसिंधवमानय संदेहोभवति।अश्वपुरुषवस्रलक्षणंवासोउणएरिसवयणंब्रुवते, एत्थविदुगादिसंयोगाभाणियब्वा, तेनैव आयारसुयसरीरवयणसंपन्नेणं सीसापरिक्खित्तुंवाएतव्वा। मू(१०) से किंतंवायणासंपदा? वायणासंपदा चउविहापं०तं-उदिसति विजयंवाएति, परिनिव्वावियंवाएति, अत्यनिजावए यावि वाएइ, सेतं वायणासंपदा । धू. से किं तं वायणासंपदा २ सुत्तं विजयं उद्दिसत्ति-विचिन्त्य २ जो जस्स जोगो तं तस्स उद्दिसति सुत्तमत्यं वा, परिणामिगादि परिक्खत्ति-अभायणं न वाएति जहा अपक्कमट्टियभायणे अंबभायणेवा खीरंनछुब्मति-जइछुब्मइ विनस्सति। एवं अतिपरिणामे अपरिणामेय,उद्दिसति। छेदसुत्तं विनियंवाएति।जत्तियंतरति सो गिण्हितुंपरिनिव्वविया जाधे से परिजितंजायंताहे से अन्नं उद्दिसति, जाहकवत् । अत्थणिज्जवए-अर्थामिज्ञो अत्थेण वा तं सुत्तं निव्वाहेति । अत्थंपि तस्स कधेति, गीतत्थोत्ति भणितं भवति । इत्थवि तहेव दुगाइसंजोगा । जतियमतीयउववेतोउत्पत्रप्रतिभइत्यर्थः । इतिइतरथाहि-अन्यतीर्थिकैराक्षिप्तःप्रत्युत्तरासमर्थष्टाशिष्या विप्रतिपत्ति गच्छेयुः । अभिनवसड्दो वा। मू (११) से किंतंमतिसंपदा? मतिसंपदाचउबिहापं०तं-उग्गहमतिसंपदा, इहाअवायमती धारणामती, से किंतं उग्गहमती? २छव्विहा पं० तं-खिप्पं उगिण्हति, बहु उगिण्हति, बहुविहं उगिण्हइ, धुवं उगिण्हइ, अनिसियं उगिण्हइ, असंदिद्ध उगिण्हइ, से तं उग्गहमती, एवं इहा मतीवि, एवं अवायमती, से किंतं धारणामती ? २ छबिहा पं० तं-बहु धरेति, बहुविधं धरेइ पोराणंधरेति, दुद्धरंधरेति, अनिस्सियंधरेइ, असंदिद्धधरेति, सेतंधारणामति, सेतं मतिसंपदा? चू. से किंतं मतिसंपदा सुत्तं-मन ज्ञाने, मननं मतिः, मत्या संपदा मतिसंपदासा चउविधाते ओग्गहमती इहामती अवायमती धारणामती य । से किं तं उग्गहमती ? उग्गहमती छविधा पन्नत्ता, तंजधा-खिप्पंउगिण्हंति उच्चारितमात्रमेव सिस्से पुच्छंते परपवादीण वा, उच्चारितमात्रं उगिण्हति । बहूगं पंचछग्गंथसयाणि । बहुविधं नाम लिहति पहारेइ गणेति । अक्खाणयं कहेति अनेगेहि वा उच्चारितं उवगेण्हति । धुवं न विसारेति । अनिस्सियं न पोत्थयलिहियं अहवा सोउं जइ कोइ अनुभासति ताधे गिण्हति । असंदिग्धंन संकितं उग्गहितस्स ईहा, ईहितस्स अवायः, अवगतस्य धारणा । पोराणं पुरा पढितं, दुद्धरं भंगगुविलं, शेष कण्ठयं । संजोगा तहेव। मू (१२) से किं तं योगसंपदा ? २ चउविधा पं० तं-आतं विदाय वादं प{जित्ता भवइ, परिसंविदाय वादं पयुंजिता भवइ, खेत्तं विदाय वादं पयुंजिताभवइ, वत्युंविदाय वादं पयुंजित्ता भवइ, सेतं पयोगसंपदा। चू. से किं तं पतोगमती सुत्तं-जानात्येव वैद्यः, तत्प्रयोगं येनाऽऽतुरस्य व्याधी छिद्यते। आतं विदाय विद्ज्ञाने धम्मं कथेतु वाद वा कातुं आत्मानं विदाय जानीते आत्मसामर्थ्यं । पक्षप्रतिपक्षपरिग्रहो-वादः ।परिसा उवासगादि जाणियाअजाणिया पुव्वं परिसंगमेति। खेत्तं मालवादि पुरीवा । वत्थुवा परवादिनो बलागमान वा, राजा राजामात्यो दारुणोभद्दओवासभावेन । उक्तं च-दव्वं खेत्तंकालंतहाआतंविदायसमायारिंपयुंजित्तासमत्थोवान वा।छट्ठादीनवा मासकप्पस्स वा।परिसा गीतत्थाअगीतत्यवा। खेत्तं अट्ठाणमनट्ठाणं वावत्थुबालगिलाणदुब्बलखमगायरियादी Page #26 -------------------------------------------------------------------------- ________________ दशा-४, मूलं-१२, [नि-३१] रायादि पव्वइतो वा वसमाइ गीता अगीता।। मू १३) से किंतं संगहपरिन्ना २ चउव्विहा पं० तं-बहुजन-पायोग्गताए वासावासासु खेत्तं पडिलेहिता भवइ, बहुजनपायोग्गताए पाडिहारियपीढफलग-सेज्जासंधारयंओगेण्हिता भवइ, कालेणं कालं समाणइत्ता भवइ, अहागुरुं संपूएत्ता भवति, से तं संगहपरिन्ना संपदा । घू. से किं तं संगहपरिन्ना सुत्तं? संगहपरिन्ना चउविधा-दव्वादि, खेत्तातो बहुजणपायोग्गं बहुजनजोग्गं गच्छजोग्गं च वित्थिन्नं, अहवा बालवुड्डदुब्बलक्खमगायरीयादीणं जोगवाही अजोगवाहीण य असंगहिया खेत्तादीएहिं गच्छंति अत्रत्थ पीढएण विना निसिज्जा मइलिज्जति विवरेण वा वासासु अन्नं कालं अन्नत्थवि गम्मति अतो वासग्रहणं प्रतिहरणीयं प्रतिहार्य फलगं एगंगियं, पीढफलगादीणं असतीए वासासु पाणा सीतलं कुंथु गाथा । काले जं जंमि कृत्यं तं तस्मिन्नेव समानयितव्यं भवति । तं जहा-अज्झयणपडिलेहणाए उवधिउप्पादनाए वा पढितुं सोतुं वा भिक्खस्स वा चउक्कवाल-सामायारी विभासितव्वा । एत्थ भावसंगहो । अधा गुरुं-जेन पव्वाविओ जस्स वा पढति मूले जधा गुरवो अधागुरु जे तेसि रातिनियतरगा तेसिं विनतो अब्मुट्ठाणडंडगआहारउवधि पंथविस्सामणादिसु संपूयणा भवति स एवं पगारो आयरितो। मू(१४) आयरितो अंतेवासी इमाए चउविधाए विनयपडिवत्तीएविनयेत्ता निरिणतंगच्छइ, तं० आयारविणयेन सुयविनयेन विक्खेवणाविणयेणं दोसनिग्घायणाविनएणं । से किंतंआयारविनए । २ चउविहे पन्नत्तो तं-संजमसामायारीयावि भवति, तवसामायारयिावि भवति, गणसामायारीयाविभवति, एगल्लविहारसामायारीयाविभवति, सेतंआयारविनए।से किंतंसुयविनये। २ चउबिहे पं०तं-सुतं वाएति, अत्थं वाएति, हियं वाएति, निस्सेसं वाएति, सेतं सुतविनए । से किं तं विक्खेवणाविनये ? २ चउविहे पं० तं-अदिट्ठधम्म दिट्ठ-पूव्वगत्ताए विनएइत्ता भवति, दिठ्ठ-पूव्वगं साहम्मियत्ताए विणएइत्ता भवति, चुयधम्माओ धम्मे ठावइत्ता भवति, तस्सेवधम्मस्स हियाए सुहाए खमाए निस्सेसाए अनुगामियत्ताए अब्भुढेत्ता भवइ, से तं विक्खेवणाविनये । से किं तं दोसनिग्धायणाविनए ? २ चउब्विहं पं० तं-कूद्धस्स कोहं विनएत्ता भवइ, दुट्ठस्स दोसं निगिण्हितत्ता भवइ, कंखियस्स कंखं छिंदइत्ता भवति, आया सुप्पणिहिए भवति, सेतं० __ चू. अंतेवासी चउव्विहाए चउप्पयाराए जता तेनं अन्नो गाहितो होति तदा निरिन्नो भवति आयरितो, सरिणो लोगेवि ताव गरहितो किमु लोउत्तरे ? । सिसस्स वा विनयादिजुत्तस्स दितो निरिणो भवति, विनतो संजम एव पडिवत्तिपगारो, विनएत्ता गाहेत्ता इत्यर्थः निरिणत्वं गच्छतिप्राप्नोति, आयारसुयविक्खेवणदोसनिग्घायणादी-आयारमंतस्स सुयं दिज्जति, तेनायारो पढमं । आयारविनओ चउव्विधो-संजमंसमायरतिस्वयं,परंचगाहेति, समाचारयति सीतंतंपर, उज्जमंतं च अनुवूहति । सोय सत्तरसविधो-पुढविकायसंजमादि । पुढविसंघट्टनपरितावणतोद्द-वणादि परिहरितव्वं, तवोपक्खियपोसधिएसुतवंकारवेतिपरं,सयंच करेति, बारसविहोतवोभाणितव्यो। भिक्खयरियाए निउजंति परं, सयं च सव्वंमि तवे परं सयं च निगँजति । गणसामायारीगणं सीतंतं पडिलेहणपप्फोडणबालदुब्बलगिलाणादिसुवेतावच्चे य सीतंतंगाहेति उज्जमावेति, सयंच करेति । एगल्लविहारपडिमादिषु सयमन्नं वा पडिवजावेति । आयारेणं चउप्पगारेणं आत्मानं परं च विनयति, आयारमंतस्स सुतं दिज्जति, सुतेण विनयति अप्पाणं परं च, सुत्तं वाएति पाढेति, Page #27 -------------------------------------------------------------------------- ________________ २४ दशाश्रुतस्कन्ध-छेदसूत्रम् - ४ / १४ अत्थं सुणावेति, गेण्हावेति हिंतं, वाएति हितं नाम जं तस्स जोग्गं, परिणामगं वाएति दोण्ह वि हितं भवति । अपरिणामगं अतिपरिणामगं वा न वाएति तं अहितं तेसिं भवति, परलोगे इहलोगे य, निस्सेसं नाम - अपरिसेसं जाव संमत्तं सूत्रं ॥ वि नानाभावे, क्षिपप्रेरणे, परसमयातो विक्खेवयति समयं तेन गाहिति अदिट्ठधम्मं दिट्ठधम्मताए तत् धर्मः स्वभावः, सम्मदंसणमित्यर्थः । अदृष्टं दृष्टवत्-पुव्वंति पढमं न दिट्ठो दिट्ठपुव्वताए जधा-भ्रातरं पितरं वा मिच्छादिट्ठिपि होंतगं, दिट्ठपुव्वगो सावग इत्यर्थः । तं समानधर्म कारयति 1 पव्वावेति, चुतं-धम्मातो चुतो मट्ठो चरित्तधम्मातो वा दंसणधम्मातो वा, तंमि चेव धम्मे ठावयति । तस्सेवत्ति-कस्स चारित्तधम्मस्स हिताए जधा तस्स वृद्धिर्भवति, अनेसणादी न गेण्हति गिण्हतं वारेति । अहवा जं इध परे य हितं सुधाए जध तस्स वृद्धिर्भवति जं हितं खमं निस्सेसाय मोक्खाय आनुगामियं अवितहकारी, जहा इध भवति भंते नाणे एतानि अनुट्ठेति धम्मस्स हितादीणि । दोसा कसायादी बंधहेतवो अथवा पगडीतो नियतं निश्चितं वा घातयति विनाशयतीत्यर्थः । कुद्धस्स सीतप्परसमाणो वंजुलवृक्षवत् । दुट्ठो कसायविसएसु मानदुट्ठस्स वा आयारसीलभावदोसा वा विनएति, तं दोसं उवसमेति विनाशयतीर्त्यः । कंखा भत्तपाने परसमए वा संखडिए नदीजत्ताए वा अनस्स य सन्नायगातहिं एहिंति ताहे तेन सद्धिं अप्पन्नावदेसेण पत्थविज्जति । उक्तं च-संपुन्नमेवं तु भवे गणिनं जं कंखिताणंपि-पवणातिहणेति कंखं । आता सुप्पणिहिते यावि भवति आता-आत्मा स कहं? सुप्पणिहितो होति । उच्यते जदा सयं तेसु कोहदोसकंखासु न वट्टति, तदा सुप्पिणिहितो भवति पणिधानं वा । सोभणा पणिधी सुप्पिणिधी, एवायरिएण सिस्सो गाहितो सिस्सेणवि आयरियस्स विनतो पउंजितव्वो । मू. (१५) तस्सणं एवं गुणजातीयस्स अंतेवासिस्स इमा चउव्विहा विनयपडिवत्ती भवइ, तं जहा - उवगरणउप्पायणा साहिल्लया वन्नसंजलता भारपञ्च्चोरुहणता। से किं तं उवगरणउप्पायणा? २ चउव्विहा पं० तं - अनुप्पन्नाई उवकरणाइं उप्पाएत्ता भवइ, पोराणाई उवकरणाइं सारक्खित्ता भवइ संगवित्ता भवइ, परित्तं जाणित्ता पच्चुद्धरित्ता भवति, से तं उवकरणउप्पाणयता । से किं तं साहिल्ला ? २ चउव्विहा पं० तं अनुलोमवइसहिते यावि भवति, अनुलोमकायकिरियत्ता, पडिरुवकायसंफासणया, सव्वत्थेसु अपरिलोमया, से तं साहिल्लया। से किं तं वन्नसंजलणता? २ चउव्विहा पं० तं०-अधातच्चाणं वन्नवाई भवति, अवन्नवातं पडिहणित्ता भवइ, वन्नवातिं अनुवूहइत्ता भवति, आयावुढसेवीयावि भवति, से तं वन्नसंजलणता । से किं तं भारपञ्च्चोरुहणता? चउव्विहा पं० तं असंगहियपरिजनं संगिण्हिता भवति, सेहं आयारगोयरं गाहेत्ता भवति, साहम्मियस्स गिलायमाणस्स अधाथामं वेतावच्चे अब्भुट्टेत्ता भवति, साहम्मियाणं अधिकरणंसि उप्पन्नंसि तत्थ अनिस्सतोवस्सिए अपक्खगाही मज्झत्थभावभूते सम्मं ववहारमाणे तस्स अधिकरणस्स खामणविओसमणताए सयासमियं अब्भुट्टेत्ता भवइ, कहंन ? साहम्मिया अप्पसद्दा अप्पझंज्झा अप्पकलहा अप्पतुमंतुमा संजमबहुला संवरबहुला समाहिबहुला अपमत्ता संजमेण तवसा अप्पाणं भावेमाणाणं एवं च न विहरेज्जा, से तं भारपञ्च्चोरुहणताए । एसा खलु थेरेहिं भगवंतेहि अट्ठविहा गणि-संपया पन्नत्ता त्ति बेमि ॥ चू. तत्थिमं सुत्तं तस्सणं एवं गुणजातीयस्स अंतेवासिस्स इमा चउव्विहा विनयपडिवत्ती Page #28 -------------------------------------------------------------------------- ________________ दशा-४, मूलं - १५, [नि-३१] भवति । उवगरण उप्पातणया ४, उवगरण उप्पादना ताव चउव्विधा पन्नत्ता । तं जधा - अनुप्पन्नाई उवगरणाई उप्पाइत्ता भवति । जति आयरितो सयमेव उवगरणं उप्पाएइ तो वायणादि न तरति दातुं, अतो सिस्सेण उप्पाएतव्वं उवगरणं वत्थपत्तसंथारगादि पोराणाई उवकरणाई सारक्खित्तासंगोवित्ता भवति सा रक्खति । काले पाउणति जुत्तं च सिव्वति विधीए पाओणति । वासत्ताणं कालादीए संगोवत्ति । जहा सेहादी न हरंति परित्तं जाणित्ता पच्युद्धरित्ता भवति । परित्तो अप्पोव्वहितो सुद्धोवा, सगणिचं अन्नगणिच्चं वा साधुं आगतं उवगरणेण उद्धरति आहाविधि संविभइत्ता भवति । अहाविधी जहा रातिणियाए जस्स वा जो जोग्गो । अहवा उवसंपज्जति । गिलाणे ० गाहा । सहायकृत्यं साहल्लता । सा चउव्विधा- अनुलोमवइसहिएतावि भवति । आयरिएण वुत्ते एवमेत्तं, अथवा गुरवोजं पभाति तत्थ खेप्पं समुज्जमो, न हि सच्छंदता सेया लोए किमुत उत्तरे। अनुलोभ्कायकिरिया सीसं पढमं विस्सामेति । ततो सेसं गाणिज्जं वा भणति । पडिरूपकाय-संफाासणता-जहा सहति तहा विश्रामेति, सव्वत्थेसु जोग्गाजोग्गेसु, भिणगोण संगुलेहिं० गाथा से तं साहल्लया । वन्नसंजलता वर्ण क्रियागुणवचनविस्तारेषु, आयरितो जातीकुलेण सुत्तेण भंगा अट्ठ । पढमे भंगे याथातथ्यानां वर्ण वदति जो अवर्ण वदति ते पडिहणति वर्नवादिं अनुवूहति गुणवानेव जानीते वक्तुं । आता वुड्ढसेवीया भवति । बुड्डो-आयरिओ तं निच्चमेवं पजुवासत्ति अविरहितं करेति आसनट्ठितो य इंगितागारेहिं जाणित्ता करेति । भारपच्चोरुहणता जधा-राया अमात्यादीनां भारं न्यस्य भोगान् भुंक्ते जधा वा आयरिएण अन्नस्स आयरियस्स भारो पच्चोरुभितो, एवं आयरियस्स सुतत्थगणचित्तणाभारो तं सीसो चेव जं जं कायव्वं गच्छस्स तं तं करेति । सा चउव्विहा असंगहितं परियणं संगेण्हित्ता भवति । असंगहितो रुट्ठो वाहिरं भावं वच्चति तं संगेण्हति । सेहं आयारगोयरं गाहित्ता भवति, आयारस्स गोयरो आयारगोयरोविषय इत्यर्थः । पडिलेहण आवस्सगभिक्खपाढादि गाहेति समानधम्मिओ साधम्मिओ गिलाणो असुहिओ आगाढानागादेणं अधाथामं जधासत्तीए वेतावच्चं उव्वत्तणमत्त-गवज्जा सहाहारे य अहाथामं अब्भुट्टेति । साहम्मियाणं अहिगरणंसि सुत्तं उच्चारेतव्वं । समानधम्मितो सरिसधम्मो वा साधम्मिओ अधिकरणं पुव्वं भणितं । तत्थ अनिस्सितोवस्सेतेतिं-निस्सा रागो ओवस्सा दोसो, अहवाऽऽहारोवहिमादी निस्सा मम सिस्सो कुलिच्चगो वा उवस्सा, अहवा सिस्सो निस्सा, पडिच्छगो उवस्सा ताहिं निस्सोपस्साहिं पक्खं न वहति, मज्झत्थभूते तुलासमेत्ति भणितं होति । तस्स अहिगरणस्स खामणविओसमणट्ठताए सदा समितत्ति । सदा नित्यकालं समितं स दिवसे दिवसे उट्ठा उट्ठा समुद्वेता भवति । कहं नु-केन प्रकारेण साहम्मिया अप्पसद्दा न महता सद्देण बोलं करेज, अप्पज्झंझा न कोहाभिभूता झंझइत्ता अच्छंति । अप्पकलहा न अक्कोसमादीहिं कलहेत्ति, अथ तुमुतुमत्ति न पुनो अप्पं तु अहंति, संजमबहुलत्ति मनोवाक्कायगुप्ता अधवा सत्तरसविधेणं संजमेण संवरबहुलंति । दुविधो संवरो-इंदियसंवरो नोइंदियसंवरो य । इंदियसंवरो सोइंदियादिना । नोइंदियसंवरो कोधनिग्गहादि । समाधिबहुलत्ति नाणदंसणचरित्तसमाधी सेसं । दसा-४ समाप्ता मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दृशान् सुत्रस्य चतुर्थ दसी सनियुक्तिः संचूर्णिकः समाप्त। ** २५ Page #29 -------------------------------------------------------------------------- ________________ २६ दशाश्रुतस्कन्ध-छेदसूत्रम् - ५/१५ दसा-५ चित्त समाधिस्थान चू. समाधिबहुला इत्युक्तं इमा समाही चेव चित्तस्य समाही चित्तसमाधी चित्तसमाधी ते ठाणा चित्तसमाहिठाणा तस्स दारा उवक्कमादि चत्तारिवि वन्नेऊण अधिगारो चित्तसमाधीए, नामनिष्पन्नो निक्खेवो चित्तसमाहिट्ठाणा । समीहितस्स चित्तस्य स्थानं चित्तसमाधिस्थानं त्रिपदं नाम-चित्तं समाधी द्वाणं च । तत्थ चित्ते समाधीए य इमा गाथा नि. [३२] नामं ठावणा चित्तं दव्वे भावे य होइ बोधव्वं । एमेव समाहीए निक्खेवो चउविहो होइ ।। घू. चित्तं नामादि चउव्विहं । नामं जहा चित्तो साधू । ठवणा अक्खनिक्खेवो । नि. [३३] जीवो उ दव्वचित्तं जेहिं च दव्वे जम्मि वा दव्वे । नाणादिसु सुसमाही य धुवजोगी भावओ चित्तं ॥ चू. दव्वचितं जीव एव चित्तं न जीवद्रव्यादन्यत्वे वर्त्तते वा चित्तात् जीवोऽर्थान्तरभूतः । अथवा जीवो हि द्रव्यं सचेतनाभिसंबन्धाद् गुणपर्ययोपगमादनुपयोगाद्वा दव्वचित्तं । येन वा चित्तमुत्पद्यते तद्द्द्रव्यचित्तं । यदा उष्णेन दुक्खमुत्पादितं उष्णमेव दुःखं । एवं सीतेनापि अन्नेन सुखमुत्पादितं अन्नमेव सुखं । क्षुधितस्यान्नेन पिपासितस्योदकेन येन वाभ्यवहृतेन मद्यादिना । अधवा मेध्येन घृतादिना । यान्येव चित्तोत्पादकानि द्रव्याणि तान्येव चित्तं भवन्ति । जंमि वायथा स्त्रियां पुरुषस्य, जंमि वा दव्वे अवस्थितश्च चित्तोद्भवो भवति चित्तउद्भूतिरित्यर्थः । जधा तीसेकम्भकारियाए घुसलेतीए महत्तरधूयं जायति अनत्थट्ठिआ न जायति गतं दव्वचित्तं । भावचित्तं ज्ञानाद्युपयोगः । नाणं मनवइकातसहगतं । एवं दरिसणंपि ३ चरितंपि ३ । नाणादिसु समाहितो जोगो जस सो भवति नाणादिसुसमाहितजोगो । आदिग्रहणाद्दंसणे चरित्ते य। सो जीवो भावतो चित्तं । नि. [३४] अकुसलजोगनिरोहो कुसलाणं उदीरणं च जोगाणं । एवं तु भावचित्तं, होइ समाही इमा चउहा ।। चू. समाहिट्ठाणं जहा असमाधिट्ठाणेसु भणियाणि तहा भाणियव्वाणि । भावचिंत्तेन भावसमाधीए य अधिकारो । नि. [३५] भावसमाधी चित्ते द्वि-तस्स ठाणा इमे विसिट्ठतरा होइ । जओ पुनचित्ते चित्तसमाहीए जइयव्वं ॥ . जता एतेसु अप्पा आहितो जुत्तो ट्ठवितो य भवति तदा इमे ट्ठाणा विसुद्धा विसुद्धतरा भवंति । इमे जेइदानिं सुत्ते भणिहामि धम्मचित्तादि जाव केवलनाणेवा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा । अहवा गिहत्थातो विसुद्धतरा भवंति, होंति पुन जातोति होंति यस्मात्कारणात् चित्ते तेन चित्तसमाधौ यतितव्यं घटितव्यं परिक्कमितव्वं गतो नामनिप्फन्नो । इदानिं सुत्तानुगमे सुत्तं उच्चारेतव्वं । अक्खलितादि तं च इमं सुत्तं तेनं । मू. (१६) सुयं मे आउसंतेगं भगवया एवमक्खायं इह खलु थेरेहिं भगवंतेहिं दस चित्तसमाहिठाणा पन्नत्ता, कतराई खलु ताई थेरेहिं भगवंतेहिं दस चित्तसमाहिट्ठाणाई पत्रत्ताइं २ इमाई खलु थेरेहिं Page #30 -------------------------------------------------------------------------- ________________ दशा-५, मूलं-१६, [नि-३५] २७ भगवंतेहि दस चित्तसमाहिट्ठाणाइंपन्नत्ताइंत० तेणंकालेणं-तेणंसमयेणंवाणियगामे नगरे होत्या, एत्थं नगरवन्नओ भाणियव्यो तस्स न वाणियग्गामनगरस्स बहिया उत्तरपुरच्छिमे दिसीभागे दूतिपलासए चेइए होत्था, चेइयवन्नतो भाणियव्वो, जितसत्तु राया तस्सणं धारणी देवी, एवं सव्वं समोसरणंभाणितव्बंजाव पुढवीसिलापट्टए सामी समोसढ़े परिसा निग्गयाधम्मो कहिओ परिसा पडिगया। चू. तेणं कालेणं २ सत्तउच्चारेतव्वा । इहत्ति इहलोगेप्रवचने यथा-खलु विशेषणे निर्गन्थानामेव नान्येषां। मू. (१७) अज्जो इति समणे भगवं महावीरे समणा निग्गंथा य निग्गंथीओय आमंतेता एवं वयासी। इह खलु अजोनिग्गंथाण वा निग्गंथिण वाइरियासमियाणंभासासमियांएसणासमियाणं आयाणभंडमत्तनिक्खेवणासमियाणं उच्चार-पासवणखेलसिंघाणजल्लपारिट्ठावणितासमितानां मनसमिताणं वयसमियाणं कायसमियाणंमनगुत्ताणं वयगुत्ताणं कायगुत्ताणंगुत्ताणं गुत्तिदियाणं गुत्तबंभयारीणं आयट्ठीणं आयहिताणं आयजोतीणं आयपरक्कमाणं पक्खियपोसहिएसुसमाधिपत्ताणं झियायमाणाणं इमाइंदस चित्त-समाहिट्ठाणाइं असमुप्पन्नपुव्वाइं समुप्पजिज्जातंजहा-9. धम्मचिंतावासे असमुप्पन्नपुष्वासमुप्पजेज्जा-२-सव्वंधम्मजाणित्तएसन्निनाणेवासेअसमुप्पन्नपुव्वे समुपजिजा अहं सरामि -३- सुमनदसंने वा से असमुप्पन्नपुव्वे समुप्पजिजा अहातचं सुमिणं पासित्तए, जाईसरणे वा से असमुप्पन्नपुव्वे समुप्पजेजा, अप्पणो पोराणियं जाई सुमरित्तए-४देवदंसने वा से असमुप्पन्नपुव्वे समुप्पजेजा दिव्वं देवट्टि दिव्वं देवजांइ दिव्वं देवानुभावं पासित्तए -५-ओहिनाणे वा से असमुप्पन्नपुव्वे समुष्पजेज्जा ओहिणा लोयंजाणित्तए-६-ओहिदसणे वा से असमुष्पन्नपुव्वे समुप्पञ्जिजा ओहिणा लोयं पासित्तए -७- मनपज्जवनाणे वा से असमुप्पन्नपुव्वे समुष्पजेचा अंतो मनुस्सखेत्ते अड्डातिजेसु दीवसमुद्देसु सन्नीणं पंचेदियाणं पज्जत्तगाणं मणोगते भावेजाणित्तए-८-केवलनाणे वा से असमुप्पन्नपुव्वे समुप्पजेजा केवलकप्पं लोयालोयंजाणित्तए -९-केवलदसणेवासे असमुष्पन्नपुव्वे समुप्पजेजा केवलकप्पलोयालोयं पासित्तए-१०-केवलमरणे वा से असमुप्पत्रपुब्वे समुप्पजेज्जा सव्वदुक्खपधानाए। - चू. अज्जोति आमन्त्रणे । निर्गता ग्रन्थाद् निर्गन्थानः । स बाह्याभ्यन्तरतो ग्रन्थातो निर्गताः, इरियासमिताणं जाव कायगुत्ताणं । एतानि कंठ्यानि । गुत्ताणं किं पुनो गुत्तग्रहणं करोति ?। उच्यते-एएहिं अट्ठहि विट्ठाणेहिंगुत्तोभवति जावंतिअगुत्तट्ठाणाणितेहिं सव्वेहिंगुत्तोगुत्तिंदियसोतिदियविसयपयारनिरोधो वा सोतिंदियप्पत्तेसु वा अत्थेसुरागदोसनिग्गहो एवं पंचण्हवि । अथवा जहा कच्छपो स्वजीवितपरिपालनार्थ अप्पणो अंगाणिस एक्कभल्ले गोवेति, गमनादिकारणे पुन सणियं पसारेति, तथ साधूवि संजमकडाहे इंदियपयारं कायचेटुंच निरंभति, गुत्तबंभचारीणंति न केवलं इंदियएसुगुत्ता, सेसेसुविपाणवद्दादीसुगुत्ता अट्ठारसेसुवासीलंगसहस्सेसुहितागुत्तबंभचारी भवति । आतहितीणंति-आत्मार्थी आयतार्थी वा । निगृहीतात्मानः न परित्यक्तात्मानः । आतहिताणंति हितं हितं अहितं च शरीरे आत्मनि च भवति। शरीरे पथ्यापथ्याहारः, आत्मनि तुहिंसादि-प्रवृत्तिनिवृत्तिर्वा । अथवाआत्मानः अहिता तिन्नितिसट्ठा वावादुसयता । कहतेआत्मानः अहिता? उच्यते-जेन हिंसादिसु अट्ठारससुटाणेसु पवतंत्ति, अपथ्याहारे रोगिवत् । कतराणि Page #31 -------------------------------------------------------------------------- ________________ २८ दशाश्रुतस्कन्ध-छेदसूत्रम् -५/१७ अट्ठारसट्ठाणाणि? उच्यते पाणातिवातो ५कोधो पेजोदोसोकलहे अब्भक्खाणेपेसुन्ने परिपरिवाते अरती रती मायामोसे मिच्छादसणसल्ले आतजोगीणंति-जस्सजोगा वसे वटुंति आप्ता वा यस्य जोगा ३ आप्ता इट्ठा कंता पिया। आतपरकम्माणंति-आत्मार्थ परक्कमति न परार्थ परव्वसो वा चोरपालवत् । पक्खियं पक्खियमेव, पक्खिए पोसहो पक्खियपोसहो चाउद्दसि अट्ठमीसु वा । समाधिपत्ताणंति-नाणदंसणचरित्तसमाधि-पत्ताणंति । झाणे वट्टमाणाणं झियायमाणाणं इमाई दस चित्तसमाधिट्ठाणाणि । असमुप्पन्नपुव्वाणि समुपजेजा । इमानीति वक्ष्यमाणानि । दसत्ति संख्या। चित्तसमाधिट्ठाणाइंन कदाइ समुप्पन्नपुव्वाइंति अतीते काले ।तंजधा-धम्मचिंता वासे सुत्तं-सेत्तिं निद्देसे तस्स एवं गुणजातीयस्स निग्रंथस्सधर्मः स्वभावःजीवद्रव्याणां अजीवद्रव्याणां च।अहवा सव्वे कुसमया असोभणा अनिर्वाहकाः, सर्वधर्मेषुशाभनतरोऽयं धर्मो जिनप्रणीतः एवं नायं भवति। 'सन्निनाणे वा से' सुत्तं-संजानाति संज्ञा, यथा-पूर्वाह्ने गां दृष्ट्वा पुनरपराह्ने प्रत्यभिजानीते असौ गौरिति अहं सरामीति । असुगोऽहं पुव्वभवे आसि, सुदंसणादिवत् । 'सुमिणदंसणे वा से' सुत्तं-सुमिणदसणं-जधा भगवतो वद्धमाणसामिस्स पन्नत्तीए दससुमिणगविभासा ।अथवा इत्थी वा पुरिसो वा सुमिणते एणं महहयपत्तिं वा तहेव सव्वं विभासितव्वं । अहा तच्चेति-यथा तथा फलं । 'देवदंसणेवासे' सुत्तं तवस्सित्ति कातुंदेवा से दंसंतिअप्पाणंआउट्टाक्षपकवत्। 'आहिनाणे वासे' सुत्तं-ओहिनाणओहिदसणाणंयुगपत्कालोत्पत्तित्वाद् एकत्वं? नेत्युच्यते यथा सम्यग्ज्ञानदर्शनानांपृथक्त्वम्। शेषं कण्ठ्यम् । गद्योक्तोऽयं पुनः श्लोकैरर्थः । मू. (१८) ओयं चित्तं समादाय, झाणं समनुपस्सति । धम्मे हिओ अविमनो, निव्वाण-मभिगच्छइ ॥ चू.ओयंचित्तंसमादाय सिलोगो-रागद्दोसविरहितं चित्तंओअंतिभन्नति सुद्धं, एकमेव सम्यग् आदाय समादाय गृहीत्वा झाणं धम्मं पस्सति करेतित्ति भणिय होइ । दिट्ठमन्ने हि पस्सति, पुनो पुनो वा पस्सति समनुपस्सति । धम्मे हितो कयरंमि? धर्मे, यथार्थोपलंभके, अथवा आरुहते धम्मे हितो अविमणो न कुसमएहिं मणो गच्छति संकादि वा जिनवयणे न करेति। स एवं प्रकारो निव्वाणं सिद्धिं अभिगच्छति याति । मू. (१९) इमं चितं समादाए भुजो लोयंसि जायति । अप्पणो उत्तिमंट्टाणं सन्नीनाणेण जाणइ ॥ चू. 'न इमं चित्तं समादाय' सिलोगो-अमानोना प्रतिषेधे न इमं चित्तं आदाय गृहीत्वा कतरं जातस्मरणादि भुञ्जो पुनो लोगंसि संसारे जायति उप्पज्जति । आत्मनं उत्तमति जायइ-उप्पज्जई, जोऽहं परभवे आसि, अहवा उत्तमो संजमो मोक्खो वा, यत्र तमो अन्नाणं कम्मं वा न विज्जति । अथवा श्रेष्ठं-निर्वाहकं हितं वा आत्मनः तज्जानीते। मू (२०) अधातचं तु सुविणं खिप्पं पासइ संवुडे । सव्वं च ओहं तरती दुक्खदोयवि मुच्चइ। चू. 'अहातचं' सिलोगो-अहातचं जहा चरिमतित्थकरेणं दससुमिणा दिट्ठा तधा क्खिप्पं फलदं पासति । संवृतात्मा संवुडः आसवदारेहि। ओहो नरगादि संसारो सव्वो अपरिसेसेणं पुनो संसारी Page #32 -------------------------------------------------------------------------- ________________ दशा-५, मूलं-२०, [नि-३५] २९ भवति दुक्खंति वा कम्मति वा एगटुं । सारीरमानसं वा दुक्खं संसारिगं वा विविधमनेकप्रकारं मुच्चति विमुच्चति। मू. (२१) पंताई भयमाणस्स विचित्तं सयनासनं । अप्पाहारस्स दंतस्स देवा दंसेति तातिणो। घू. पंताणि आहारादीनि ३ । भज सेवायां विवित्त इति-पसु-पंडगविरहितानि जीवेहिं वा विवित्तं, विचिपृथग्भावे विवित्तानि सयणासणानि । अप्पाहारो दंतो-इंदियणोइंदिएहिं । कतरे देवा, जेहिं तेनैव प्रकारेण देवत्तं लद्धं, तातिणो-आत्मत्राती परत्राती उभयत्राती। मू. (२२) सव्वकामविरत्तस्स खमतो भयभेरवं । तओ से ओहिनाणं भवति संजतस्स तवस्सिणो॥ चू. सर्वे कामाः शब्दादयः इह-लोगिका पारलोगिका य विरत्तो-ण तेसुरागं गच्छति । खमति मरिसेति सहतीत्यर्थः। भयमेव भेरवं भयमेरवं अहवाभयं-जंकिंचित् भेरवासीहवग्यपिसायादी खमति-सहति।उवसग्गा चउविधावि।ततो तस्सेवंगुणजातीयस्सओहिनाणंभवति।केरिसस्स? संजतस्स । पुढवादि १७ बारसविहे य तवे आसि तस्स । मू. (२३) तवसा अवहडऽच्चिस्स दंसणं परिसुञ्जति । उड्डमहेतिरियं च सव्वं समनुपस्सति ॥ चू. तवसा अवहट्टलेसस्स' सिलोगो । द्वादशप्रकारेण तपेण तपसा अपहृता असोभना लेसा कण्हलेस्सादि ३द्रव्यार्चिर्वाह्नशिखा, दंसण-ओहिदंसणंपरिसुज्झति।विसुज्झतितेन किंपस्सति? उच्यते-उड्डलोगं अहो लोगं तिरियलोगं च पस्सति, जे तत्थ भावा जीवादि कम्माणि वा । जेहिं तत्थ गम्मति सर्वात्मना सव्वदिसं वा। मू (२४) सुसमाहितलेसस्स अवितक्कस्स भिक्खुणो। सव्वओ लोगमलोगं च जिनो जानति केवली ॥ चू. सुसमाहडलेसस्स सिलोगो । सुटुसमाहितातो लेस्सातो जस्स स भवति सुसमाहडलेसो तेउपम्हसुक्कतो । अवितक्कस्स तक्का वीमंसा जहा भिक्खुणसीलो भिक्खू, सव्वतो विप्पमुक्कस्स अभिंतरसंजोगा बाहिरसंजोगा यतेन सव्वेण विप्पमुक्कस्स । अज्ञानमेव पज्जवेतिभावान्जानीते। केरिसस्स केवलनाणं भवति? उच्यतेमू (२५) जता से नाणावरणं सव्वं होति खतं गयं। तदा लोगमलोगं च जिनो जानति केवली ।। चू. 'जता से नाणावरण०' सिलोगो कंठो । केरिसस्स केवलदंसण उप्पजति । उच्यते जया से दंसणावरणं सव्वं होइ खयं गतं। तया लोगमलोगं च जिनो पासइ केवली।। चू. जता से दंसणावरणं० सिलोगो कंठो। मू. (२७) पडिमाए विसुद्धाए मोहनिजे खयं गते। असेसं लोगमलोगं च पासति सुसमाहिए। ___ चू. 'पडिमाए विसुद्धाए०' सिलोगो । पडिमत्ति-जाओ मासिगादिबारस भिक्खूपडिमातो। Page #33 -------------------------------------------------------------------------- ________________ ३० दशाश्रुतस्कन्ध-छेदसूत्रम् -५/२७ अहवाइमातोचेवरयहरणगोच्छगपडग्गहधारगा पडिमा।अहवामोहनिकम्मविवज्जितोअप्पा। अहवा विशुद्धा प्रतिज्ञा न इहलोगपरलोगनिमित्तं असेसं-निरवसेसं जाणंति अक्षयं तत् ज्ञानं सुसमाहिता सुट्ठा आहिता समाधिता मू (२८) जहा मत्थयसूयीए हताए हम्मती तले। एवं कम्माणि हम्मंते मोहणिजे खयं गते॥ मू. (२९) सेनावतिम्मि निहते जधा सेना पनस्सती। एवं कम्मा पनस्संति मोहणीजे खयं गते । मू. (३०) धूमहीणे जधा अग्गी खीयति से निरंधणे। एवं कम्माणि खीयंति मोहणिजे खयं गते । मू. (३१) सुक्कमूले जधा रुक्खे सिच्चमाणे न रोहति । एवं कम्मा न रोहंति मोहणिजे खयं गते॥ मू. (३२) जधा दड्डाण बीयाण न जायंति पुनंकुरा। कम्मबीयेसु दड्डेसुन जायंति भवांकुरा ॥ घू. 'सेसा सिलोगो' कंठो। म. (३३) चिचा ओरालितं बोदि नामागोतं च केवली। आउयं वेयणिजंचिच्चा भवति नीरजे॥ चू. 'चिच्चा ओरालिया बोदि०' सिलोगो। केवलिमरणंचेचा छेदेत्ता उरालियं बोंदिति सरीरं नामंगोत्तं च । चशब्दात् तेयगं कम्मगं च । उक्तंच-उरालिय तेया कम्मगाइं सव्वाइ विप्पजहति आउयं वेदनिजं च चिच्चा भवति नीरतो । अरजा अकर्मा। मू. (३४) एवंअभिसमागम्म चित्तमादाय आउसो सेणिसोधि मुवागम्मआतसोधिमुवेहइत्ति बेमि॥ चू.एवं अभिसमागमं सिलोगो । एवमवधारणे । अभिरभिमुख्येसंएगीभावे आमर्यादाभिविध्योः । गमृहपृगतौ सर्व एव गत्यर्था धातवो ज्ञानार्था ज्ञेयाः।आभिमुख्यं सम्यग् ज्ञात्वेत्यर्थः । किं? कायव्वं? सोभनं चित्तंआदाय, करतंचित्तं गेण्हितव्वं रागादिविरहितंआउसोत्तिआमंतणं। एतानि वा दस चित्त समाधिट्टाणाणि आदाय किं कातव्वं ? उच्यते-सेणि सोधिमुवागम्म। सेणी दुविधा दव्वसेणी भावसेणी यदव्वसेणीजीए पासादादि आरुभिज्जति, भावसेणीदुविधा विसुद्धा अविसुद्धा य । अविसुद्धा संसाराय इयरा मोक्खाय। उक्तंच ___दव्व तदट्ठो वा सकमोहे भावे उवसाका चउरो। दव्वसरीरभविओ तदट्ठिओ उयणाइंसु॥१॥ सोधयति कम्मंतेनसोही भन्नति।सोधिग्रहणादेव संजमसेढीगहिता । उक्तंच-अकलेवरसेणि मुस्सिया उपागम्य ज्ञात्वा कृत्वा वा । उप सामीप्ये, तं प्राप्य किं भवति ? उच्यते-आत्तसोधी आत्मनः सोही आत्मसोधी । कर्माणि सोधयति तवसा संजमेण य । उंवेहेति पेक्खति जो एवं करेति एवं गणधरतीर्थकर आह । जंन भणितं तं कंठ्यम्। दसा-५-समाप्ता ___ मुनि दीपरत्नसागरेण संशोधिता सम्यादिता पञ्चमा दसा सनियुक्तिः सचूर्णिः परिसमाप्ता Page #34 -------------------------------------------------------------------------- ________________ दशा-६, मूलं-३४, [नि-३६] ५ - (दसा-६-उपाशकप्रतिमा) चू.एवंसम्मइंसणंलद्धंकापिपव्वाति, काइउवासगीभवति। एतनाभिसबधणउवसागपडिमाओ संपत्ताओ । तासि दारा उवकमादि । अहिगारो उवासगपडिमाहिं, नामनिष्फन्नो निक्खेवो उवासगपडिमातो, उवासगाणपडिमाउवासगपडिमा।दुपदं नामंउवासगापडिमाय।उवासगपडिमा उप-सामीप्ये आस-उपवेसने सो उवासातो चउव्विधो। नि. [३६] दव्वतदट्ठो वा स कमोद्दे भावे उवासका चउरो। दवे सरीरभविउं तदट्ठिओ ओयणाईसु॥ चू.दव्योवासगोतदट्ठोवासगोमोहोवासगोभावोवासगो। दव्वे सरीरभविउत्ति-जाणगसरीरभवियसरीरवतिरित्तो दव्यो वासगोतिविधो-एगभवितो बद्धाउतो अभिमुहनामगोत्तो, दव्वभूतो वा तदद्वितो उदन्नादिसुत्ति-दव्वं जो उवासति सो तदट्टितो, सो तिविधो-सचित्तादि ३ सचित्ते दुपदचतुष्पदअपदेसु।दुपदे पुत्तभज्जदासादि। चतुष्पदेगवाश्वादि।अपदे आरामपुष्पफलनिमित्तं। तदपिजदा पक्कंमिस्सं एतानिचेवसभंडमत्तोवगरणाणिवाअचित्ते-ओदनादिआमंत्रणंउवासति। दव्वनिमित्तं वा राजादि उवासति । नि. [३७] कुष्पवयणं कुधम्मं उवसाए मोहुवासको सोउ । हंदि तहिं सो सेयंति मन्नती सेयं नत्यि तहिं ।। चू. कुप्पवयण तिनि तिसट्ठा कुधम्मसता । जो तेहिं पन्नवितो उवासतित्ति मोधं तत्र फलं नास्ति । यदुक्तं भवति किं निमित्तं तान्युपासति ?। उच्यते-हंदि संप्रेषे अनुमतार्थे वा । तेहिं कुप्पवयणेण से यो सग्गोअप्पवग्गोय। सोउं तंजो उवासति मन्यते वा चिंतयति उपलभति वा। तानि य तहिं नत्थि तेन मोहुवासगो।। नि. [३८] भावे उ सम्मद्दिट्टी असमणो जं उवासए समणे। - तेन सो गोन्नं नाम उवासगो सावगो वेत्ति॥ चू.भावुवासतोसम्मद्दिट्टीगुणेभ्योजातंगोणंसो निर्देशेजा सम्मद्दिट्ठीसम्ममणो समणेउवासति तेन कारणेन उवासतो श्रावयतीतिश्रावकः । यद्येवं तेन गणधरादिः तीर्थकर उवासंति श्रावयंति च तेषामपि उपासकत्वं श्रावकत्वं वाऽस्तु उच्यतेनि. [३९] कामं दुवालसंगंपवयणमनगारगारधम्मो अ। ते केवलीहिं पसूआ पउवसग्गो पसूअंति॥ चू. काममविवृतार्थे यद्यपि तुल्यं उपासकत्वां श्रावकत्वं वा तथापि दुवालसंगं गणिपिडगं दुविधं-अनगारधम्मे सावगधम्मो याते अगारअनगारधम्मा केवलीतोपसूता षूप्राणिप्रसवे प्रउपसर्गः। नि. [४०] तोते सावग तम्हा उवासगा तेसु होति भत्तिगया। अविसेसंमि विसेसो समणेसु पहाणया भणिया॥ चू. तो ते श्रावका भवंति । तम्ह त्ति-तस्मात्कारणात् जे तेसु भत्तिगता ते-उवासगा सावगा य भवंति, साधू गिही वा । यद्येवमविशेषो भवति, तस्मादेकान्तेनैव गिहिणो सावगा उवासगा य . . Page #35 -------------------------------------------------------------------------- ________________ ३२ दशाश्रुतस्कन्ध-छेदसूत्रम् -६/४० भवंति । न भवंति साधवो सावगा, उवासगा वा इति कथ? उच्यते-प्राधान्यत्वात्, साधवस्तु केवलज्ञानोत्पत्तेः कृत्स्नश्रुतत्वाच्च, चोद्दसपुवीजदातदानोउवासगा भवंति। एकान्तेनैव श्रवंति उवासिजंति वा, श्रावकास्तु अकृत्स्नश्रुतत्वात् नित्योपासनाच्च उवासगा एव भवंति, देशं श्रवंति श्रुतज्ञानस्य इतरे चोद्दसपुव्वाणि श्रवंति, उपास्यंते चान्यैः, तेन ते श्रावका एव । नि.[४१] कामंतु निरवसेसंसव्वं जो कुणइ तेन होइ कयं । तंमि ठिताओ समणा नोवासगा सावगा गिहिणो । चू.काममेतदेवं, यदुक्तं वानसि, किन्तु निरवशेषंन श्रवंति, नच नित्यकालं उपास्यतंते।यो हि निरवशेषं श्रवति सो उवासतो भवति । दिद्रुतो पटकर्ता । इह हि यः पटस्य देशं करोति न तेन पटो कतो भवति । जो हि सव्वपगारेंहिं करेंति न तु उक्खेवणादि । एवं गिही देसं सुतनाणस्स जाणति न निरवसेसं सुतं । समणा तु निरवसेसं सुतं करेति पढंतीत्यर्थः। तम्मि य हितंति-जहा केवलमुप्पन्नं तदा न उवासंति जाहेवा चोद्दसपुची जाता ताहे न श्रावयंति ठिया चेव श्रवितुं . उपासितुं वा तेन श्रावकाः । श्रावकास्तु सुनित्यं नित्यं उपासंति नित्यकालं च श्रावयन्ति तेन श्रावका भवन्ति । न तु श्रावका भणिता उपासगा।इदानि पडिमा । सा नामादि चउविधा। नि. [४२] दव्वंमि सचित्तादी संजमपडिमा तहेव जिनपडिमा। भावो संताण गुणाण धारणा जा जहिं भणिआ॥ चू. दव्वे सचित्तादि ३ संजतपडिमा दव्वालग पव्वइतुकामस्स गिहिस्स, उप्पव्वइतुकामस्स वा जिनपडिमा, तित्थगरस्स पव्वयंतस्स भावपडिमा सत्तगुणधारणा, साधुस्स साहुगुणा अट्ठारसंगसीलंगसहस्स गुणधारी साधू, तित्थगरे तित्थगरगुणा चोत्तीसंबुद्धातिसेसा सत्यातथ्या अवितहा जाजहिं भणिया आयरिए आयरियगुणा, एवं उवज्झाएवि, सावगोसावगगुणधरेति। नि. [४३] सा दुविहा छबिगुणा भिक्खूण उवासगाण एगूणा । उवरिंभणिया भिक्खूनुवासगाणं तु वोच्छामि। चू. सा भावपडिमा समासतो दुविधा पन्नत्ता-भिक्खूपडिमा उवासगपडिमा य । भिक्खूणं छविगुणा बारस, उवासगाणं बारसए-गुणा एक्कारस्स भिक्खूणं उवरि भन्निहित्ति सत्तमज्झयणे। उवासगाणं ताव पभणामि किं निमित्तं पिधारंभो? उच्यतेनि. [४४] . . तत्थहिगारो तु सुहं नाउं आउक्खिआव गिहिं धम्मं । साहूणं च तव संजमंमि इअ सुद्धनाऊणं ।। चू. जति ताव गिहत्था होंतगा उज्जमंति परलोगनिमित्तं सीलगुणेहिं । किमंग पुन साधुना सव्वत्थामेण तवसंजमंमि उज्जमो न कायव्यो निजरनिमित्तं ?। इयं नाऊणं सुट्ठ आयरेण वा कातव्यो। सुत्तानुगमे सुत्तं उच्चारेतव्वंनि. [४५] जइ तो गिहिणो विय उज्जमंति ननु साहुणावि कायव्वं । सव्वत्थो तवसंजमंमि इअ सुद्धानाऊणं । नि. [४६] दंसणवयसामाइयपोसहपडिमा अब भसच्चित्ते । आरंभपेसउद्दिठ्ठ वजए समणभूए अ॥ मू. (३५) सुयं मे आउसंतणं भवगया एवमक्खात इह खलु थेरेहिं भगवंतेहिं एक्कारस Page #36 -------------------------------------------------------------------------- ________________ दशा-६, मूलं-३५, [नि-४६] उवासगपडिमाओ पन्नत्ताओ, कयरा खलु ताओ थेरेहिं भगवंतेहिं एक्कारस उवासगपडिमाआ पन्नत्ताओ? इमाओ खलु ताओ थेरेहिं भगवंतेहिं एक्कारस उवासग-पडिमाओ पन्नताओतंजहा__अकिरियावादीयाविभवति नाहियवायी नाहियपन्ने नाहियदिट्ठी, नोसम्मावादी नो नितियावादी न संति परलोगवादी नत्थि इहलोगे नत्थि परलोए नत्थि माता नत्थि पिता नस्थि अरहंता नत्थि चक्कवट्टी नथि बलदेवा नत्यि वासुदेवा नत्थि नेरइया नत्थि सुकडदुक्कडाणं फल-वित्तिविसेसे, नो सुचिन्ना कम्मा सुचिन्नफला भवंति, नो दुचिन्ना कम्मा दुचिन्नफला भवंति, अफले कल्लाणपावए, नो पञ्चायंतिजीवा, नस्थिनिरया नस्थिसिद्धी से एवं वादी एवंपन्ने एवंदिट्ठी एवंछंदा रागमतिनिविढे आविभवति, सेयभवति महिछे महारम्भे महापरिग्गही अहमिए अहम्मानुए अहम्मसेवीअहम्मिढे अधम्मक्खाई अहम्मरागी अधम्मपलोईअधम्मजीवी अधम्मपलज्जणेअधम्मसीलसमुदाचारे अधम्मेणं चैव वित्तिं कप्पेमाणे विहरइ। __ हनछिंद भिंदवेकत्तए लोहियपाणी चेडा रुद्दाखुद्दा साहस्सियाउकंचणवंचणमायानिअडीकूडसातिसंपयोगबहुला दुस्सीला दुपरिचया दुरनुनेया दुब्बया दुष्पडियानंदा निस्सीले निग्गुणे निम्मेरे निपच्चक्खाणपोसहोववासे असाहू सव्वातो पाणाइवायातो अप्पडिविरएजावजीवाए एवंजाव सव्वाओकोहाओसव्वातोमाणातो सव्वातो मातातो सव्वातो लोभातो सव्वातो पेजातो दोसातो कलहातो अब्भक्खाणातो पेसुन्नपरपरिवादातो अरतिरतिमायामोसातो मिच्छादसणसल्लातो अपडिविरताजावजीवाए सव्वातो कसायदंतकट्ठण्हानुमद्दणविलेवणसद्दफरिसरसरूवगंधमल्लालंकारातो अपडिविरताजावज्जीवाए सव्वातो सगड-रह-जाणजुग गिल्लि थिल्लि सीया संदमाणिय सयनासन जान वाहन भोयण पवित्थरविधीतो अपडिविरता जावज्जीवाए असमिक्खियकारी सव्वातो आस-हत्थि-गो-महिस-गवेलय-दासी-दास-कम्मकरपोरुसातोअपडिविरयाजावज्जीवाए सव्वातो कयविक्कयमासद्धमासरूवगसंववहारातो अपडिविरया जावजीवाए हिरन्न-सुवन्नधनधनमणि-मोत्तियसंखसिलप्पवालाओअप्पडिविरयाजावजीवाएसव्वाओकूडतुलकूडमाणाओ अप्पडिविरिया सव्वाओआरंभसमारंभाओअप्पडिविरयासव्वाओकरणकारावणाओअप्पडिविरया सव्वातो पयणपयावणाओ अप्पडिविरया सव्वातो कोट्टणपिट्टणातो तजणतालणबंधवह परिकिलेसतो अपडिविरताजावजीवाए जेयावन्नातहप्पगारा सावजा अबोधिआकम्मंता कजंति परपाण-परिआवणकडाकजंति ततोविअणं अपडिविरता जावजीवाए, से जहानामए केइपुरिसे कलमसूर-तिल-मुग्ग-मास-निफ्फाव-चण-कुलत्थ-आलिसंद-हरिमंथ-जव एमाइएहिं अजते कूरे मिच्छादंडं पउंजइ, एवामेव तहप्पगारे पुरिसजाते तित्तिरिवट्टा लावता-कपिंजल-मिय-महिसवराह-गाह-गोधकुम्म-सिरीस वादिएहि अजते कूरे मिच्छादंडं पउंजउ, जावि य से बाहिरिया परिसा भवति तं दासेति वा पेसेति वा भतएति वा भाइल्लेति वा कम्मारए ति वा भोगपुरिसेति वा, तेसिंपि य णं अन्नयरगंसि अधालधुसगंमि अवराधंसि सयमेव गरुयं दंडं वत्तेति, तंजहा-इमं दंडेह इमं मुंडेह इमं वजेध, इमं तालेध, इमं अंदुबधनं करेह इमं नियलबंधणं करेह इमं हडिबंधणं करेह, इमं चारवगबंधनं करेह, इमं नियलजुयलसंकोडियमोडितं करेह, इमं हत्थछिन्नं करेह इमं पादछिन्नं 12313 Page #37 -------------------------------------------------------------------------- ________________ ३४ दशाश्रुतस्कन्ध- छेदसूत्रम् - ६ / ३५ करेह, इमं कन्नं इमं नक्कंइमं उट्टं इमं सीसच्छिन्नयं करेह, इमं मुखं इमं बेयं इमं हितओपाडियं करेह, एवं नयनदसनवयणजिब्भउप्पाडियं करेह, इमं ओलंबितं करेह, इमं घंसिययं इमं घोलिततं सूलायितयं इमं सूलाभिन्नं इमं खारवत्तियं करेह, इमंदब्भवत्तियं इमं सीहपुच्छतियंइमं वसधपुच्छतियं इमं कडग्गिदद्धयं इमं काकिणिमंसखाविततं इमं भत्तपाण-निरुद्धयं इमं जावज्जीवबंधणं करेह, इमं अन्नतरेणं असुभेन कुमारेणं मारेह, जाविय से अब्भितरिया परिसा भवति तं जहा माताति वा पिताति वा भायाइ वा भगिनित्ति वा भज्जाति वा धूयाति वा सुण्हाति वा तेसिंपि य णं अन्नयरंसि अहालहुसगंसि अवराहंसि सयमेव गरुयं डंडं वत्तेति, तं जहा- सीतोदगंसि कायं तो बोलित्ता भवति, उसिणोदगवियडेणं कार्यंसि ओसिंचित्ता भवति, अगनिकायने कार्य ओडहित्ता भवति, जोत्तेण वा वेत्तेण वा नेतेण वा कसेण वा छिवाडीए वा लताए वा पासाईं उद्दालित्ता भवति, डंडेन वा अट्ठीण वा मुट्ठीण वा लेलुएन वा कवालेण वा कार्य आओडेत्ता भवति, तहप्पगारे पुरिसजाते संवसमाणे दुमणा भवंति, तहप्पगारे- पुरिसज्जाए विप्पवसमाणे सुमणा भवंति, तहप्पगारे पुरिसजाए दंडमासी दंडगुरुए दंडपुरक्खडे अहिये अस्सि लोयंसि, अहिए परंसि लोयंमि ते दुक्खेत्ति ते सोयंति एवं जूरेति तप्पेति पिट्टेइ परितप्पंति । ते दुक्खणसोयण-झुरणतिप्पणपिट्टणपरितप्पणवहबंधपरिकिलेसाओ अप्पडि विरया भवतिं, एवामेव ते इत्थिकाम-भोगेहिं मुच्छिता गिद्धा गढिया अज्झोववन्ना जाव वासाइं चउपंचमई छदसमाणि वा अप्पतरो वा भुञ्जतरो वा कालं भुंजित्ता भोगभोगाइं पसविता वेरायतणाइं संचिणित्ता बहुइं पावाई कम्पाइं उसन्नं संभार कडेण कम्पुणा से जहा नामए अय-गोलेति वा सिलागोलेइ वा उदयंसि पक्खित्ते समाणे उदगतलमतिवत्तिता अहे धरणितल-पतिट्ठाणे भवति, एवामेव तहप्पगारे पुरिसजाए वज्जबहुले धुन्नबहुले पंकबहुले वेरबहुले दंभ-नियडिअयसबहुले अप्पत्तियबहुले उत्सन्नं तसपाणघाती कालमासे कालं किच्चा धरणितल-मतिवतित्ता अधे नरगतलपतिट्ठाणे भवति । ते णं नरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्प-संट्ठाणसंट्टिया निच्चंधकारतमसा ववगयहचंदसूरनक्खत्तजोइसपहा मेदवसामंसरुहिरपूयपडल-चिक्खिल्ललित्तानुलेवणतला असुईवीसा परमदुब्भिगंधा-काऊअगनिवन्नाभा कक्खडफासा दरहियासा असुभा नरगा असुभा नरयस्स वेदना नो चेवणं नरएस नेरईया निद्दायंत्ति वा पयलायंत्ति वा सुतिं वा रतिं वा धितिं वा मति वा उवलभंति । तेनं तत्थ उज्जलं विउलं पगाढं कक्कस कडुयं चंडं रुक्खं दुग्गं तिव्वं दुरहियासं नरएसु नेरईया निरयवेयणं पच्चनुभवमाणा विहरंति, से जहा नामते रुक्खे सिया पव्वयग्गे जाते मूलच्छिन्ने अग्गे गुरु जतो निन्नं जतो दुग्गं जतो विसमं ततो पवडति, एवामेव तहप्पगारे पुरिसजाते गब्भतो गब्भं जम्मातो जम्मं मारातो मारं दुक्खातो दुक्खं दाहिणगामिए नेरइये किण्हपक्खिते आगमेस्साणं दुल्लभबोधि-तयावि भवति सेतं अकिरियावादी भवति । चू. सुतं मे आउसंतेगं भगवता थेरा गणधरा तेहि अक्खातं नवमे पुव्वे, भद्दबाहुसामिना निज्जूढं ततो न कयं तं सयमेव, अत्थो भगवता भणितो सुत्तं गणधरेहि कतं । तं जधा-अकिरियावादीयावि भवति । अकिरियावादित्ति सम्यग्दर्शनप्रतिपक्षभूतं मिथ्यादर्शनं वन्निज्जति । पच्छा सम्मद्दंसणं । पुव्वं वा सव्वजीवाण मिच्छत्तं, पच्छा केसिंवि सम्मत्तं । अतो पुव्वं मिच्छत्तं । तं मिच्छादंसणं समासतो दुविहं - अभिग्गहितं अनभिग्गहितं च । अभिग्गहितं नत्थि मोक्खो, न Page #38 -------------------------------------------------------------------------- ________________ दशा-६, मूलं - ३५, [नि-४६] ३५ निच्चो, न कुव्वति, कतं न वेदेति, न निव्वाणं, नत्थि य मोक्खावातो । छ मिच्छत्तस्सट्ठाणाइं । अनभिग्गहितं असन्नीणं सन्नीणंपि केसिंचि । चशब्दाद् अन्नाणीओ वा । जो अकिरियावादी सो भवितो अभविउ वा नियमा किण्हपकिखओ किरियावादी नियमा भव्वओ नियमा सुक्कपक्खिओ । अंतो पुग्गल परियट्टस्स नियमा सिज्झिहिति, सम्मद्द्द्दिट्ठी वा मिच्छद्द्द्दिट्ठी वा होज । मिथ्यादर्शनं प्रति अमी प्रदेशा भवन्ति । नाहियवादी - नत्थि न निचो न कुणति । नास्त्यात्मा एवं वदनशीलंः नाहियवादी । एव प्रज्ञा एवं दृष्टिः, न सम्मावादी, मिथ्यावादीत्यर्थः । जो जधावत्थितं भवति स संमावादी नितिउ मोक्खो, तं भणितं नत्थि, नाणादी वा ३ नत्थि, जेन मोक्खं गम्मति, संसारोवि नत्यि, नत्थि परलोगवादी इह लोगो नत्थि परलोगोवि नत्थि । लोगायतिया एतावानेव पुरुषो यावानिन्द्रियगोचरः । भद्रे वृकपदं ह्येतत् यद्वदन्त्यऽ बहुश्रुताः ।। स नास्तिकः किमाह-नत्थि इहलोगो नत्थि परलोगो दोवि पडिसेहेति । हेतुप्रत्ययसमाग्री, पञ्चविधाए वा सुन्नताए असिद्धी अयुक्तिः । शेषं कण्ठयं । जो व नत्थि निरयादि ४ न सिद्धी वा । अहवा निरयो संसारो, स एवं वादि, सेत्ति निद्देसे, सो अकिरियावादी आदौ वुत्तो एवं वादित्ति । यदुक्तं नाहियवादी पडिसमाणणे आलावगाणं करोति । एवं छंदरागं- छंदो नामा-इच्छा लोभो, रागो नाम तीव्राभिनिवेशः । स एवं मिथ्याष्टिर्भूत्वा इमेसु आसवदारेसु पवत्तति। से य भवति महेच्छादी सेत्ति जो सो भणितो अकिरियावादी तस्स निर्देशः महती इच्छा जेसिं ते महिच्छा-राज्यविभवपरिवारादिषु महती इच्छा महिच्छा, महारंभो जीववह इत्यादि, महापरिग्रहा-राजानो राष्ट्रपतय इत्यादी अधर्मेणाचरतीत्यधार्मिकः । अधर्ममनुगच्छतीत्यधर्मानुगः । अधर्मिकाणि कर्माण्यासेवत्यधर्मसेवी । अधर्मोइट्ठो जस्स स भवति अधम्मिट्ठो । अधम्मं अक्खाइ ते अधम्मक्खाइ । अधम्मं पलोएतीति अधम्मपलोइ । अधम्मेसु रजतीति अधम्मरजणो । अधम्मे सीलसमुदाचारो जस्स स भवइ अधम्मसीलसमुदाचारो । अधम्मेन चेव वित्तिं कप्पेमाणो विहरति, वृत्त्यर्थमेव च हनच्छिंदभिंद्दवे अंतए हणेति । कम लउड लतादीहि छिंदति कन्नोट्टणासिगासीसादीनि, भिंदइ सीसपोट्ठाई वि किंतति । वज्झो चंडो रोद्दो, असुरा चंडा रोद्दा, जो हिंसादीनि कम्माणि करेति । क्षुद्रो नाम सयणसहवासेवि न मुंचति । असमक्खितकारी साहसितो निच्चं मारेमाणस्स विकंतमाणस्स य, नीलीरयगस्स वा नीलीए । एवं तस्स लोहितपाणित्तिलोहितपाणी । उक्तं च ने । कुंचकौटिल्यउद्भवोर्ध्वभावपच्छेदनेषु, ईषत्कुंचनमाकुंचनं जधा कोति कंचिसुल्हगं तत्थ कोति मानुसाण विचक्खणो चिट्ठति सो जाणति मा एस वेविज्जंतं इमं दहुं आइक्खिति । एतस्स राउले वा कहेहिति । ता उक्कंचेऊण अच्छति जाव सो बोलेति, वंचू-प्रलंभनेवंचनंजधा-अभयो धम्मच्छलेण वंचितो पज्जोतस्स संतियाहिं गणियाहिं। मृगो वि गीतएण वंचिज्जति । अधिकाकृतिनिः कृति अत्युपचार इत्यर्थः । यथा प्रवृत्तस्योपचारस्य निर्वृत्तिर्दुष्टलक्षणं, अत्युपचारोऽपि दुष्टलक्षणमेव । जधा कत्तिओ सेट्ठी रायाण पण अत्युपचारेण गहेतो जं अलियविकलविज्झलधम्मज्झयसीलसिट्ठिलक्खेहि वीसंभकरणमधियछलेहिंति बेंति । नियडेत्ति देसभासाविवज्जयकरण कवर्ड । जधा - आसाढभूतिणा आयरितो उवज्झायसंघाडइल्लग अप्पणो य चत्तारि मोयगा निक्कालिता । कूडं कूडमेव लोकसिद्धत्वात् । जहा कूडकरिसावणकूडतुलाकूमाणमिति । सातिसयसंपउगबहुला -शोभनोऽतिशयः स्वातिशयन्यूनगुणानुमावस्य द्रव्यस्य यः सातिशयेन द्रव्येण सह संप्रयोगः क्रियते सो सातिशय संपयोगो अगुणवतश्च गुणानुशंसा गुणवदित्याह च । Page #39 -------------------------------------------------------------------------- ________________ ३६ दशाश्रुतस्कन्ध-छेदसूत्रम् -६/३५ सो होति सातिजोगो दव्वं जंउवहितन्नदव्वेसु । दोसो गुणवयणेसु य अत्थविसंवादनं कुणति। एते पुन उक्कंचनादयो सव्वे मायाए पज्जायसद्दा, यथा इंद्रशब्दस्य शक्रपुरन्दरशतमख-शब्दाः यद्यपि क्रियाविशिष्टास्तथापि नेन्द्रशब्दं व्यभिचरन्ति । एवं यद्यपि क्रियानिमित्ते अभिधानभेदः, तथापिनमाया-मतिरिच्यन्ते। एवंजीवाग्निसूर्यचन्द्रमसांअभिधानं भेदेऽपिनार्थमेदवत्।मायाया अभिधानभेदेऽपिन अर्थभेदः।दुस्सीलो दुपरिव्वते-दुटुंसीलंजस्सस भवतिदुट्ठसीलः।दुपरिचयापरिच्यजातापि खिप्पं विसंवदति, दुरनुनेया दारुणस्वभावा इत्यर्थः । दुट्ठाणि व्वताणि जेसिं ते भवंतिदुव्वता, जधा-जन्नदिक्खिताणं सिरमुंडनंअण्हाणगंदप्भसयणंच । एवमादीनि दुव्वतानि, तहवि छगलादीणि सताणि घातयंति । आह हि - षट्शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेघस्य वचनान्यूनानि पशुभित्रिभिः । टुनदि समृद्धौ, तस्यानंदो भवति, आनन्दितः कश्चिदन्येन यस्तस्यापि प्रत्यानन्दं करोति प्रतिविजीनीते प्रतिपूजयतीत्यर्थः ॥सतु सर्वकृतघ्नत्वान्नैव नन्दति दुप्पडियाणंदो भवति।आह हि-प्रतिकर्तुमशक्तिष्टा नराः पूर्वोपकारिणा । दोषमुत्पाद्य गच्छन्ति मद्गूनामिव वायसाः॥ सव्वातो पाणातिवातोत्ति-जेवि लोगे गरहिता बंभणपुरिसवहादी पाणातिवातः ततोवि अप्पडिविरता।एवंमुसावाते कूडसक्खियादी तेने सहवास तेनादी, न्यायापहार इत्थीबालतेनादी वा। मेहुणेअगम्मगमणादि।परिग्गहे जोणिपोसगादि।सव्वातो कोहातोजाव मिच्छादसणसल्लातो। सव्वतोण्हानुमद्दण कामं पुव्वं अग्म्मगमनादि । परिग्गहे जोणिपोसगादि ।सव्वातो कोहातोजाव मिच्छादसणसल्लातो । सव्वतो बहानुमद्दण कामं पुव्वं अब्भंगितो अनब्भंगितो वा उम्मदिज्जति पच्छा हातितहाविसव्वतोण्हानुमद्दणं, कोइ पुन अनब्भंगितो विनिद्धेणउम्मद्दणएण उम्मदिज्जति, तेन अब्भंगणंगहितं । वन्नतो कुंकुमादिविलेवणचंदनादि सद्दादीपंचविसयातेहिंतोअप्पडिविरता। मल्लं गुच्छं अगुच्छं वा एस चेव अलंकारो अन्नोवि वत्थलंकारादि । सव्वातो आरंभसमारंभातो त्ति-विभासा-संकप्पोसंरंभो परितापको भवेसमारंभो।आरंभोउद्दवओ सव्वनयाणं विसुद्धाणं।। सव्वातो करणं एतेसिंचेवजधुद्दिवाणं पाणाति वातादीणअन्नेसि सावजाणं कारावणमन्नहि, इस्सरादीणं पयण पयायणं च, चोरा सयं पयंति मंसादी, इस्सरा अन्नेहि पाएति मीरासु य चोरे पाइंतिसव्वतो कुट्टणं कोइचोरं अहिंमरंवानातुंपलं कोट्टेति पिट्टेति यचिंचलता कसवेत्तलउडादीहिं तज्जेति।तालिंतिपादादीहिंतालिंति।तलप्पहाराखीलपण्हिमादिएहिंवधोमारेति वा। निगलादीएहिं बंधंति। एतेहिं चेवपरिकिलेसंकरेति।अन्नेहि य करडंडादीहिं किलेसेतिपरं।जेयावन्ने तहप्पगारा कित्तिया वुच्चिहिंति ? । गोग्गहणबंदिग्रहण उद्दोहणगामवहगामधातमहासमरसंगमादी सावजा अबोधिकरा कम्मयोगा कम्मत्ताइधपरत्रच परेषां प्राणाः आयुः प्राणादि परेषांप्राणान् परिताति दृष्टान्तः - क्रियते निर्दयत्वात्तेषां । से जधा नामए केति पुरिसे कलम-सूरकलावट्टचणगामसूराचणइयातो तिलमुग्गमासा प्रतीता निष्पावा वल्ला कुलत्था चवलय सरिसा चिप्पिडया भवन्ति। आलिसिंदगा चवलया, सेतीणा-तुवरी, पलिमंथा कालचणगा एते लुणंतो वा मलंतो वा पीसंतो वामुसलेणं वा उक्खले खंडितो वा रंधेतो वान तेसुदयं करेति।अजतणातो अजतो क्रूरो निघृणः मिच्छादंड इति, अनवरद्धकुद्धः एवामेव तहप्पगारे तित्तिरादिसु निरवेक्खो निर्दयो मिच्छादंडं Page #40 -------------------------------------------------------------------------- ________________ दशा-६, मूलं-३५, [नि-४६] ३७ पयुजंति ।जा वितसे-तत्थ बाहिरिया परिसा भवति तं जधा दासेति वा पेस्सो अदासो दासवत् तेसुतेसुनियुंजति पेस्से। उलगादिभंतओ-भतीए धेप्पति।भाइल्लगो भागहालितो, कम्माकारगा जेलोगंउवजीवंतिधरकम्मपाणियवाहगादीहिं, तेविराउले वेडिंकारिजंति ।तेसि पियणंअन्नतरंसि लहुसगा काये आनत्तियाण कता।तत्थ रुद्धो गुरुं अज्झबाह्य इमंडंडेह कंठं, प्रायो न नियलबंधो हडिबंधणोय विना विचारए न कीरति । जधा-मालवए दासो वा मा पलायहिति जूयामंकुणपिसुगादीहिं जत्थ बद्धो वारिजति सो पुन चारउ । अन्ने पुन चारए छोढुं नियलेहिं दोहिं तीहिं वा सत्तहिं वा नियलजोगेहिं बझंति । संकोडियमोडितो नामा जो हत्थेसु य पादेसु य गलएसु य बन्झति चारए ।अन्नत्य वा सो नियलजुयलसंकोडितमोडिओइमं हत्थं-छिन्नयं करेह-एक्को वा दो वा हत्था छिज्जति । एवं पादावि चोरादीणं, कन्नन कोट्ठादि चारियदूताणं विरुद्धरज्जचारीणय इत्थियाणंच सीसं । अभिमरवेरियाणमुरवो मज्झे छिज्जति ।असिमादीहिं विअच्छतोखंधेआहेतु बंभसुत्तएणवि छिंजति, जीवंतस्स चेव हि तयं उप्पाडेति, पुरोहितादी जाव जिब्भा उंलंविजंति। कूवे पव्वतणदितडिमादिसुवाउल्लविजंति।रुक्खेजीवंतोमारेतुंवा।सूलाइतउत्ति-सूलाएपोइज्जति। अहिट्ठाणे सूलं छोढुं मुहेण निक्कालिज्जति, मूलाभिन्नो, मझे सूलाए भिजति।खाखत्तियंति सत्येण कप्पतुं २ लोणखारादिहि सिंचति । बंभवत्ति बंभा अपि कप्पिाजंति पारदारिया । सीहपुच्छियंति-सीहो सीहीए तावं समं लग्गतो अच्छति जाव थामियाणं दोन्नवि कण्हवि कटुंताणंच्छिन्नणेत्तोभवति। एवंतस्स पुत्तयाच्छेतुंअप्पणए मुहे छुब्भंति।कडग्गिहट्टगा-कडएण वेढितुंपच्छापलीविजंति । कागिणिमसंखावितया कागिणिमित्ताइंमंसाइंकप्पेतुंकप्पेतुंखाविजंति। अन्नतरेणंति-जे अन्नेण भणिता सुणगकुंभिपागादी । कुत्सिता मारा कुमारा । एवं ताव बाहिरपरिसाए दंडं करेति । जा बिया से अभितरा परिसा भवति तंजधा-माताति वा । तेसिं पिय णं अधालहुसगोत्ति वयणं वाणं कयं उवक्खरो वा कोपि नासितो हरावितो भिन्नो वा । सीतोदगंसि कायं उबोलित्ता भवति हेमंतरातीसु, उसिणोदगवियडेण वा कायं ओसिंचित्ता भवत्ति गिम्हासु। वियडग्रहणात् उसिणतेल्लेण वाउसिणकंजिएणवाअगनिक्काएण वा कायंओम्मुएण वातत्तलोहेण वा कायउड्डहित्ताभवति, कडएण वा वेढेतुंपलीवेति, सो चेव कडग्गित्ति भन्नइ । प्राह हि शस्रेण वा केश्वामायया विशेषेण गोविंदकडाग्निना वा छिवत्ति सण्हतो कसो सेसं कंठं । उद्दालेतिति बंभाई लंबावेति इंडेत्ति-लइडओ अद्वित्ति-कोप्परं तेन खीलं देति, अंगुटुंगुलितलसंधातो मुट्ठी, लेलू लेटूगालोलावयति प्रहारेणेत्तिंलेलूकपाडंबंसकप्पडं अत्यर्थ कुट्टयतीति।आउंडेतितहप्पगारे पुरिसे सवमाणे दुहिता भवंति, माजरि मूषिकवत्, विप्पवसमाणे-सुहिता भवंति । तत एव यथा माजरिप्रवसिते मूषिका वीसत्था सुहंसुहेण विहरंति।एवं तंमिपवसितेवीसत्थाघरेच्चयापाडवेसिया वा नागरगा गामिल्लगा वा सव्वो वा जणवतो वीसत्थो स्वकर्मानुष्ठायी भवति । तहप्पगारे पुरिसे डेंडेनामृषयतीतिडंडमासी, लोगोविभणति-अमुगोवरातोरायकुलेछिन्नोडंडित इत्यर्थः । डंगुरुएतिबंधति वा रुंभति वा, सव्वस्स हरणं वा करेति, हत्थच्छिन्नगादि वा करेति निव्विसयं वा । डंडपुरेक्खडेत्ति-डंडं पुरस्कृत्य राया अयोइल्लए हवेति । आयोइल्लागावि दंडमेव पुरस्कृत्य करणे निर्वेसंति अप्पणो चेव अहितं । अस्सिलोगंसि कहं ? उच्यते-किंचिडंडेति, सोणं मारेति, अथवा पुत्तं अन्नं वा । सेणीएल्लगं मारेति वा अथवा पुत्र अन्नं वा सेणीएल्लगं मारिति वा अवहरति वा । Page #41 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्ध-छेदसूत्रम् -६/३५ अन्नं वा से किंचि अप्पितं करेति घरे वाडहति । सस्सं वा चउप्पदं वा से किंचि गोणं वा आसंवा महिसंवा धूरेति अपहरति वा । __ अहिते परलोगंसि-एवमादिएहिं पावेहिं कम्मेहिं सुबहुं पावकम्मकलिकलुसं समजिणित्ता नरगतिरिक्खजोणिएसुबहुंकालंसारीरमानुसानिदुक्खानि पच्चनुभवंति।संजलणेत्ति-भस्मावस्थाया न्यूनयोगादेव सोवि लहुसएवि अवराधे खणे खणे संजलंतीति संजलणो, परं च संजलयति दुकखसमुत्थेण रोसेण संजलण एव कोहणो वुच्चति । एगट्ठिया दोवि, परं च अवकार-समुत्थेण दुकखप्पातेण कोपयति । एवं ता उरं उरेण सयं करेति कारवेति वा । अन्नो पुन सयं असमत्थो रुट्ठोवि संतो परस्स दुक्खं उप्पाएउं पच्छा सो राउले वा अन्नत्थ वा तस्स पिट्ठीमंसं खायति चोपयतीत्यर्थः । पिट्ठीमंसं खायंतीति पिट्ठमंसितो । एवं ताव आधालहुसए अवराहे एरिसं डंडं वत्तेति । महंते अवराहे दारुणं डंडं वत्तेति । कथं ? सपुत्तदारस्स च यथोक्तानि दंडस्थानानि सीतोदकादीनि अतिरोसेन सयं करेंति वा कारवेइ वा सो दुक्खावेंति जाव अपडिविरते भवति। स पुन किं एवं करेति ? कामवसगते - कामफरिसादिनो फरिससारा य, ते य इत्थिमादिनो तत उच्यतेएवामेव ते इत्थिकामेहिं मुच्छिता जाव वासाइंभुंजितुंभोगायतणाइंपसवेतुंवेराणमातणणं कम्मंचेव पहूणिअट्ठकम्माणिसुबहुकालद्वितीयाणिओसन्नंति-अनेगसोएक्ककंपावायतणं हिंसादि आयरंति।संभारो नाम गरुयत्तणंगहितं, से जहानामतोअयोहि पात्रीकृतंतरति।सिलाविच्छिन्नतणेण चिरस्स निबुड्डुति, गोलतो पुन खिप्पंति बुड्डुति । एवामेव तहप्पगारे वजबहुले जेसिंच ताई बंधनहारणकन्नच्छेदमारणादीणि करेति तेसिंअपत्तियं होति।कालमासे निचंधकारः नित्यकालमेवान्धकारः। अन्नोवि नाम अंधकारो भवति अप्पगासेसु गब्भघरोवरगादिसुते पुन जच्चंधस्स वमेहछन्नकालद्धरत्तइवतमसा, उज्जोतकराभावाच्चतमसा।तेचोजोतकराज्योतिष्कायेनोच्यन्ते। वयगयगहचंदपरोप्परंच छिंदताणं सरीरावयवेहि मेदवसा काउणअगनिलोहे धम्ममाणे कालिया अग्गिजालाणीति, तारिसो तेसिं वन्नो फासो य उसिणवेदनाणं कक्खडफासा से जध नामते असिपत्तेति वा दुक्खं अधियासिजंति । दुरहियासा असुभा नरगा, असुभा दरिससणेन सद्देण गंधेण फरिसणेन य वेदनातोवि असुभातो, नो चेवणं निद्दायंति वा, निद्दा सुहितस्स होति, निद्रा य विस्सामणा इति कृत्वा, तेन नस्थि तं उज्जलं जाव वदति एस ताव अयगोलसिलोगो दिटुंतो गुरुगपडणत्तातो कतो । इमो अन्नो रुक्खदिटुंतो-सो सिग्घपडनत्थ कीरति सेजधा नामते रुक्खे सिया पव्वग्गे जाते । एवामेव सिग्धं कालमासे नरएसु उववञ्जति । ततो ओवट्टो गब्भवकंतियतिरिएसुयमनुएसु कम्मभूमगसंखेज्जवासाउएसुउववज्जति ततो चुते गब्भतो गब्मंजाव नरगातो नरगंदाहिणगामिए जाव दुल्लभबोहिएयावि भवति । किरियावादीयावि भवति। . मू. (३६) से किं तं किरियावादी यावि भवति तं०-आहियवादी आहियपन्ने आहियदिट्ठी सम्मावादी नीयावादी संतिपरलोगवादी अस्थि इहलोगे अत्थि परलोगे अस्थि माता अस्थि पिता अस्थि अरहंता अस्थि चक्कवट्टीअस्थिबलदेवाअस्थिवासुदेवाअस्थि सुक्कडदुक्कडाणंफलवित्तिविसेसे सुचिन्ना कम्मा सुचिन्नफला भवंति, दुचिन्ना कम्मा दुचिन्नफला, भवंति सफले कल्लाण पावए पच्चायंति जीवा अस्थि निरया अस्थि सिद्धी से एवं वादी एवं पन्ने एवं दिट्ठीच्छंदराग मतिनिविटे आवि भवति.से भवति महिच्छे जाव उत्तरगामिए नेरइये सुक्कपक्खिते आगमेस्साणंसुलभबोधिएयावि Page #42 -------------------------------------------------------------------------- ________________ दशा-६, मूलं - ३६, [नि-४६ ] भवति, सेतं किरियावादी । चू. आहियवादी एवं चेव अत्थि तेन भाणितव्वं जाव सेयं भवति। महिच्छे जधा अकिरियवादिस्स नवरं उत्तरगामिए सुक्कपाक्खिए आगामिस्सेणं सुलभबोहिए आवि भवति ३९ मू. (३७) सव्वधम्मरुइयावि भवति तस्स णं बहूइं सीलगुणव्वतवेरमणपच्चक्खाणपोसहोववासाई, नो सम्मं पट्टविताइं भवंति सेणं सामाइयं देसावकासियं नो सम्मं पट्ठवितपुव्वाइं भवति, पढमा उवासगपडिमा ॥ चू. सव्वधम्मरुईयावि भवति । धर्मः स्वभाव इत्यनर्थान्तरं जीवाजीवयोर्यस्य द्रव्यस्य गतिस्थित्यवगाहनादि अथवा सर्वधर्मा आज्ञाग्राह्याहेतु-ग्राह्याश्च ते रोचति सद्दहति । दसप्पगारो वा खमादिसमणधम्मो तस्स णं बहूणिसीलव्वया सीलं सामाइयं देसावगासियं पोसधोववासो अधासंविभागो या वेताणि पंचानुव्वताणि । गुणा इति तिनि गुणव्वया । पोसहो चउव्विहोआहारपोसधो, सारीरसक्कारपोसहो, अव्वावारपोसहो, बंभचेरपोसहो । नो सम्मं पट्ठवित्ताईनोकारो पडिसेहैतो सम्मं यथोक्तं पट्टवित्तइंति प्रस्थापितानि आत्मनि, यथा प्रतिमा प्रस्थापिता देवकुले प्रतिपत्तिः प्रतिमाणं वा पडिमा दंसणसावगोत्ति पढमापडिमा ॥ मू. (३८) अहावरा दोच्चा उवासगपडिमा सव्वधम्म्रुई आवि भवति तस्स णं बहूइं सीलव्वयगुणव्व वेरमणपच्चक्खाणपोसहोववासाइं सम्मं पट्ठविताइं भवंति से णं सामाइयं देसावकासियं नो सम्मं अनुपालित्ता भवति दोच्चा उवासगपडिमा ।। चू. अथावरं दोच्चा अथेत्यानन्तर्यो । अपरा अन्या सामाइयं देसावगासियं नो सम्मे यथोक्तं न सक्केति काएणं तिविधेनावि करणेन । कारण दुक्खं अनुपालिज्जति । तेन कायग्गहणं दोच्चा पडिमा ॥ मू. (३९) अहावरा तच्चा उवासग-पडिमा - सव्वधम्मरुईयावि भवति, तस्सणं बहूइं सीलवयगुणवेरमणपच्चक्खाणपोसहोववासाइं सम्मं पट्टवियाइं भवंति, सेणं सामाइयं देसावगासियं सम्मं अनुपालित्ता भवति, सेणं चउदसि अट्ठमि उद्दिट्ठपुन्नमासिणीसु पडिपुत्रं पोसहोववासं नो सम्मं अनुपालित्ता भवति, तच्चा उवासग-पडिमा ॥ चू. चउद्दसी अट्ठमी उद्दिट्ठा अमावासा पडिपुन्नं आहारादी ४ तच्चा पडिमा । मू. (४०) अहावरा चउत्था उवासग-पडिमा सव्वधम्मरुइयावि भवइ तस्स णं बहुई सीलवयगुणवेरमणपच्चक्खाणपोसहोववासाइं सम्मं पट्टवियाइं भवति से णं सामाइयं देसावगासियं सम्मं अनुपालित्ता भवइ, सेणं चउदसि जाव सम्मं अनुपालित्ता भवइं सेणं एगराइयं उवासगपडिमं नो सम्मं अनुपालेत्ता भवइ चउत्था उवासग-पडिमा । चू. जद्दिवसं उववासो तद्दिवसं रत्तिं पडिमं पडिवज्जति । तं णं सक्केति चउत्थी पडिमा । मू. (४१) अहावरा पचंमा उवासग-पडिमा, सव्वधम्मरुईयावि भवति तस्स णं बहुई सील जाव सम्मं पडिलेहियाइं भवति, सेणं सामाइयं तहेव सेणं चाउद्दसि तहेव से णं एगराइतं उवासगपडिमं सम्मं अनुपालेत्ता भवति सेणं असिणाणए वियडभोई मउलिकडे दिया बंभयारी रत्ति-परिमाण कडे, सेणं एयारूवेण विहारेण विहरमाणे जहन्नेन एगाहं वा दुयाहं वा दियाहं वा उक्कोसे जं पंचमासं विहरइ पंचमा उवासग-पडिमा । Page #43 -------------------------------------------------------------------------- ________________ ४० दशाश्रुतस्कन्ध-छेदसूत्रम् -६/४१ चू.पडिमं अनुपालेतिअण्हानएन हातिपंचमासे वियडभोयी, प्रकाशभोई दिवसतो भुंजति न रात्रौ, पंचवि मासे मउलिकडो-साडगस्स दोवि अंचलातो हेट्ठा करेति । कच्छंणं बंधति जाव पडिमा पंचमासिया न समप्पति । ताव दिवसतो बंभचारी रत्तिं परिमाणं करेति एवं दो तिन्निवा अपोसधिओ पोसधितो रतिपिबंभयारी सेत्ति निद्देसे जा हिट्ठा भणितो इगलक्षणेन एतारूवेण अह दिवसो कहं ? एगोहं सयं पडिवन्नो कालगतो व संजमंवा गेण्हेज्जा, एतेनेगाहं वा दुआई वा। इतरधा संपुन्ना पंचमासा अनुपालेतव्वा । एवंजधा भणिता । एसत्ति पंचमासिया।अधासुत्ताजहा सुत्ते भणिता कप्पोत्ति-मज्जातो यथा तथ्यो मग्गो-नाणादी ३ जधा मग्गो न विराहिजति, नाणादी सम्मं, अट्टदुहट्टाणि न चिंतेइ, स्पृष्टा-पासिता, पालिता रक्खिता, सोभिता-न भग्गा, तीरिता-अंतं नीता, किट्टिता-कीर्तिता, आयरियाणं कथिता, आराहितान विराहिता, आणासुततदुपदेसेण अन्नेहिं पालितं-पालेति अनुपालेति भवति पंचमा पडिमा। मू. (४२) अहावराछट्ठा उवासग-पडिमा, सव्वधम्मजाव सेणंएगराइयं वासगपडिममनुपालेत्ता भवति सेणं असिणाणए वियडभोई मउलियडे रातोवरातं बंभचारि सचित्ताहारे से अपरिन्नाते भवति सेणं एतारूवेन विहारेन विहरमाणे जाव जहन्नेण एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासे विहरेजा, छट्ठा उवासगपडिमा । चू. राउपरातित्ति-रत्तिंदिया य, रत्तीए उपरमो दिवसे सच्चितं उदगं कंदादिवा अपरिन्नाता अपच्चक्खाता आधारेति अपोसधितो छट्ठा पडिमा । मू (४३) अहावरासत्तमाउवासग-पडिमा-सेसव्वधम्मजाव रातोवरातंबह्मचारी सचित्ताहारे से परिन्नाते भवति आरंभे अपरिन्नाते भवति सेणं एतास्वेण विहारेणं विहरमाणे जहन्नेनएगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं सत्तमासे विहरेजा सत्तमा उवासग-पडिमा॥ चू.आरंभं करणकारावणे वाणिज्जादिजं से कम्मंतं करेति सयं परेण वि कारवेति अनुमोदेति वि अपोसाधिउ पोसहे अनुमोदति केवलं सचितं नाहारेति उदग्फलादि, सत्तमा पडिमा मू(४४) अहावरा अट्ठमाउवासग-पडिमा-सव्वधम्मरूचियाविभवति जावजाव आओवरायं बंभचारी सचित्तआरंभे से परिन्नाए भवति, पेस्सारंभे से अपरिन्नाए भवंति से एयारूवेण विहारेण विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं अट्ठमासे विहरेज्जा अट्ठमा पडिमा। __चू.आरंभ सयं न करेति किसिवाणिज्जादि । पेस्सा-भतगा तेहिं कारवेति, पेसग्गहणा संतं न करेति तेहिं कारवेति अट्ठमा पडिमा। मू. (४५) अहावरा नवमा उवासग-पडिमा जाव आरंभे से वा परिन्नाए भवति पेस्सारंभे से परिन्नाए भवति उद्दिट्ठभत्ते से अपरिन्नाते भवति सेणं एतारूवेण विहारेन विहरमाणे जहन्नेन एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं नवमासे विहरेज्जा नवमा उवासगपडिमा॥ चू.नवमासियाए अप्पणा परेण विन करेति न कारवेति विजंपुन तं निमित्तं कोइ उवक्खडेइ तं भुंजति नवमा पडिमा। मू. (४६) अहावरा दसमा उवासग-पडिमा सव्वधम्म जाव पेस्सा से परिन्नाया भवंति उद्दिट्ठभत्ते से परिन्नाते भवति सेणं खुरमुंडए वा छिधलिधारए वा तस्स नं अभिट्ठस्स वा समाभट्ठस्स वा कप्पंति दुवे भासातो भासित्तएतंजधा-जाणं अजाणंवा नोजाणं से एयारूवेण विहारेन विहरमाणे Page #44 -------------------------------------------------------------------------- ________________ दशा-६, मूलं - ४६, [नि ४६ ] जहन्नेन गाहं वा दुयाहं वा तियाहं वा उक्कोसेणं दस मासे विहरेज्जा दसमा उवासगपडिमा ॥ चू. दसमाए उद्दिट्ठभत्तंपि न भुंजति सगिहे चेव अच्छति, तहिं अच्छंतो खुरमुंडतो छिहलि वा धरेमाणे छिहलीधरो, जधा परिव्वायगाण, अभिट्ठो एकंसि समामट्ठो पुनो पुनो, परितामट्ठो वा, तेन किंचि दव्वाजातं निक्खतंगंतं च से पुत्तादी न जाणंति सामाइवा उसे ताधे पुच्छंति कहिं कतं तं दवित्तं ?, जदि न कहेति, अंतरादियदोसा अचियत्तं च तेसिं, संकादि या तेसिं, नूनं एस गिहितुं कामो खइत्तं चणेन तम्हा जति जाणति तो कहेति, अध न याणति, तो भणति अहंपि न याणामि । एताउ दो भासातो दसमा पडिमा । ४१ मू. (४७) अहावरा एक्कारसमा उवासग पडिमा सव्वधम्म जाव उद्दिट्ठभत्ते से परिन्नाते भवति से खुरमुंडे वा लुत्तसिरए वा गहितायारभण्डगनेवत्थे जइ मे समणाणं निग्गंथाणं धम्मो तं सम्मं काएण फासेमाणे पालेमाणे पुरतो जुगमायाए पेहमाणे दट्ठूण तसे पाणे उद्घट्टमाए रीयेज्जा साहड्डु पाए रीएज्जा वितिरच्छं वा पायं कट्टु रीयेज्जा सति परक्कमे संजयामव परिक्कमेज्जानो उज्जुयं गच्छेज्जा केवलं से नातए पेज्जबंधणे अव्वोच्छिन्ने भवति एवं से कप्पति नायविधिं वत्तए, तत्थ से पुव्वगमणेणं पुव्वाउत्ते चाउलोदणे पच्छाउत्ते भिलंगसूवे, कप्पति से चाउलोदणे पडिगाहित्तए नो से कप्पति भिलंगसूवे पडिगाहित्तए, जे से तत्थ पुव्वागमणेण पूव्वाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे कप्पति से भिलंगसूवे पडिगाहेत्तए नो से कप्पति चाउलोदणे पडिग़ाहित्तए तत्थ से पूव्वागमणेन दोवि पुव्वाउत्ताइं कप्पति से दोवि पडिगाहित्तए तत्थ से पच्छागमणेणं दोवि पच्छाउत्ताइं नो से कप्पति दोवि पडिगाहित्तए जे से तत्थ पुव्वागमणेन पच्छाउत्तं से नो कप्पति पडिगाहित्तए । तस्स णं गाहावइ - कुलं पिंडवायपडियाए अनुप्पविट्ठस्स कप्पति एवं वदित्तए समणोवासगस्स पडिमापडिवन्नस्स भिक्खं दलयह तं चैव एयारूवेण विहारेण विहरमाणे णं कोइ पासित्तां वदिज्जा “केइ आउसो तुमं वत्तव्वं सिया, समणोवासए पडिमापडिवन्नए अहमंसीति" वत्तव्वं सिया । से णं एयारूवेण विहारेण विहरमाणे जहन्नेन एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं एक्कारस मासे विहरेज्जा । एक्कारसमा उवसाग-पडिमा ॥ एयाओ खलु ताओ थेरेहिं भगवंतेहिं एक्कारस उवासगपडिमाओ पन्नत्ताउ त्तिबेमि । चू. एक्कारसमीए गिहातो निक्खमति सेणं खुरमुंडए वा लुत्तसिरजो लोतो कतो सिरे जायंति शिरजा केशा इत्यर्थः । गहितायारभंडगे-गहितं आयारभंडगं साधुलिंगं-रयोहरणपात्रादि, विभासा नेवत्थं साधुरुवसरिसं तेसिं, जे इमे समणाणं धम्मं तारिसं धम्मं अनुपालेमाणा विहरंता रियासमितीए उवत्ता पुरतो जुगमात्रं आदायं गृहीत्वा रीयंति विहरंति, दङ्कण चक्खूसा तसा - बेइंदियादी पाणा । किं ? तेसिं मज्झेणं जाति, नेत्युच्यते-उद्धटु - ओकिखवित्ता साहेट्टु साहरित्ता वितिरिच्छं तिरिच्छं करेति । सतित्ति-जति अन्नो मग्गो विज्जति । संजतेत्ति जतणाए उवउत्तो रियासमित्तीए परक्कमेजगच्छेज्जा । अविजमाणे वा तेने वा जतणाए गच्छति । अधवा सति परक्कमे संते उट्ठाणकम्मवलविरियपरक्कमे परिहारेण गच्छति जतणाए उवउत्तो रियासमितिए, अन्ने वा सपरक्कमो पंथो नत्थितेना वा सावताणि वा सीहादीणि । सव्वं तेन परिचत्तं । केवलंति-तदेवेगं सन्नायगा मायादी पेजबंधणं राग इत्यर्थः । ताहे नाय-विधिएति तस्स णं तत्था गमनेनं पुव्वाउत्ते विभासा सो भिक्खं हिडंतो न धम्मलाभेत्ति । तस्स णं गाधावति एवं वदति समणोपासयस्स पडिमा कंठा एतारुवेण Page #45 -------------------------------------------------------------------------- ________________ ४२ दशाश्रुतस्कन्ध-छेदसूत्रम् - ६ / ४६ एतप्पगारेण रुवसद्दी लक्खणत्थो । केचिति इत्थी वा पुरिसो वा पासित्ता पेक्खित्ता कस्त्वं किं ब्रवीति वा ब्रवीति-समणोपासगोऽहं किं तुमंत्ति जं भणध पडिमापडिवन्नोहमिति उपदर्शने । दसा-६-समाप्ता मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशाश्रुतस्कन्धे षष्ठीदशायाः भद्रबाहुस्वामि रचिता नियुक्ति एवं जिनदास महत्तर रचिता चूर्णिः परिसमाप्ता दसा-७- भिक्षुप्रतिमा चू. भिक्खू पडिमाण दारा ४ । अधिकारो उवधानेन । जतो आहनि. [ ४७ ] भिक्खूणं उवहाणे पगयं तत्थ व हवन्ति निक्खेवा । तिन्निय पुव्वुद्दिट्ठा पगयं पुन भिक्खुपडिमाए । चू.पगयं अधिगारो नामनिष्फन्ने, भिक्खू पडिमा य दुपयं नाम, भिक्खू वन्नेयव्वो पडिमा य । तत्थ भिक्खु त्ति तस्सि भिक्खुंमि पडिमासु य निक्खेवो नामादी ४ दोसुवि तिनि नामट्ठवणादव्वभिक्खू पुव्वुद्दिट्ठा, स भिक्खुए अधिगारो-भावभिक्खुए अधिगारो । भावभिक्खुणो तस्स वि पडिमासु तासि नामादितिन्नि पुव्ववन्नित्ता उवासगपडिमासु । पगतं अधिगारो भावपडिमाए सा च भावपडिमा पंचविधा, तं जधा-समाधि० गाथा - नि. [४८ ] समाहिओवहाणे य विवेकपडिमाइ य । पदिसंलीणा य तहा एगविहारे य पंचमीया ॥ चू. समाधिपडिमा, उवधानपडिमा विवेगपडिमा पडिसंलीनपडिमा एगविधारपडिमा । समाधिपडिमा द्विविधा-सुत्त-समाधिपडिमा चरित्तसमाधिपडिमा य, दर्शनं तदन्तर्गतमेव । सुतसमाधिपडिमा । छावट्ठि कहिं ? उच्यते-आयारे० गाथा - नि. [४९ ] आयारे बायाला पडिमा सोलस य वन्निया ठाणे । चत्तारि अववहारे मोए दो दो चंदपडिमाओ | सो चू. आयारे बातालीसं कहं ? आयारग्गेहिं सत्तत्तीसं, बंभचेरेहिं पंच एवं बातालीसं आयारे, विभासितव्या, ववहारे चतारि, दो मोयपडिमाता खुड्डिगा महल्लिगा य मोयापडिमा, दो चंदपडिमा - जवमज्झा वइरमज्झा य। एवं एता सुयसमाधिपडिमा छावट्ठि । एवं च सुयसमाधिपडिमा छावट्टिया य पन्नत्ता । समाईयमाईया चारित्तसमाहिपडिमाओ ।। नि. [५० ] चू. इमा पंच चारित्तसमाहिपडिमातो तं जधा सामाइय चरित्तसमाधि पडिमा जाव अधक्खातचरित्तसमाधिपडिमा । उवहान पडिमा दुविधा नि. [५१] भिक्खूणं उवहाणे उवासगाणं च वन्निया सुत्ते । गणकोवाइ विवेगो सभितरबाहिरो दुविहो । चू. भिक्खूणं उवहाणे बारसपडिमा सुत्ते वन्निज्जंति । उवासगाणं एक्कारस सुत्ते वन्निता विवेगा पडिमा एक्का सा पुन कोहादि, आदिग्रहणात् सरीरउवधिसंसारविवेगा । सा समासतो दुविधा अब्भितरगा बाहिरा य । अब्भितरिया कोधादीणं । आदिग्रहणात् मानमायालोभकम्मसंसाराण Page #46 -------------------------------------------------------------------------- ________________ दशा-७, मूलं- ४७, [नि-५१] ४३ य । बाहिरिया गणसीरभत्तपाणस्स य अनेसणिजस्स । पडिसंलीणपडिमा चउत्था । सा एक्का चेव । सा पुन समासेण दुविधा - इंदियपडिसंलीणपडिमा य नोइंदियपडिसंलीनपडिमा य । इंदियसंलीण-पडिमा पंचविधा नि. [५२] सोइंदियमादीआ पदिसंलीणया चउत्थिया दुविहा । अगुणसमग्गस्स य एगविहारिस्स पंचमिया ॥ चू. सोतिंदियविसयपयारणिसेहो वा सोतिंदियपजुत्तेसु वा अत्थेसु रागद्दोसणिग्गहो । एवं पंचण्हवि । नोइंदियपडिसंलीणता तिविधा-जोगपडिसंलीनता कसायपडिसंलीनता विचित्तसयणासनसेवणता जधा पन्नती । अहवा अभितरिया बाहरिगा य । एगविहारिस्स एगा चेव साय कस्स? कप्पति आयरिस्स अट्ठगुणोववेतस्स अट्ठगुणा आयारसंपदादी समग्रो उववेतो किं सव्वस्से व नेत्युच्यते-जो सो अतिसेसं गुणेति विज्जादि पव्वेसु । उक्तं च- अंतो उवस्सगस्स एगरातं वा दुरातं वा निरातं वा वसभस्स वा गीतत्थस्स विज्जादिनिमित्तं । एवं छन्नउत्तिं सव्वंगेन भावपडिमा । एवं परूवितासु अधियारो भावपडिमासु । तत्थवि उवधाणपडिमासु तत्थवि भिक्खु उवधानपडिमासु अधिगारो, सेसा उच्चारयसरिच्छा । स केरिसो पडिवज्जति ताओ । उच्यतेदढसम्मत्तचरिते मेधावि बहुस्सुए य अयले य । अरइरइस दविए खंता भयभेरवाणं च ॥ नि. [५३] - चू. दढो नाम निस्संकितादि, सइंदएहिंवि देवेहिं न सक्कति सम्मत्तातो चालेतुं, एवं चरितेवि । परिपठ्यते च - पढमं सम्मत्तं पडिवज्जति पच्छा चरित्तणाणो। मेहावी-तिविधो उग्गहधारणामेरामेधावी य, जताय बहुस्सुतो जाव दसपुव्वा असंपुन्ना जहन्त्रेण नवमस्स पुव्वस्स ततियमायारवत्युं कालन्नाणं तत्थ वन्निज्जति । अचलोत्ति-थिरो नाणादिसु ३ थिरचित्तो, न य भज्जति अरतिरतीहिं अनुलोभेहिं पडिलोभेहि य उवसग्गेहिं । दव्विउत्ति- रागद्दोसरहितो हम्मंतो अक्कुस्संतो य सहति खमति य भयभेरवं, अहवा किंचि भयं न भेरवां अकस्माद्भयादि, भेरवं- सीहादिजंति य इमेहिं गुणेहिं उववेतो । नि. [ ५४ ] परिचिअकालामंतणखामणतवसंजमे अ संघयणे । भत्तो बहिनिक्खेवे आवन्ने लाभगमने य ॥ चू. परिचितं-अप्पाणं परिक्कमेहिंति, तवेण सत्तेण सुत्तेण गत्तेण बलेण य । तुलणा पंचधा वृत्ता पडिमं पडिवजंतो ॥ चउत्थ-भत्तेहिं जतितुं छट्ठेहिं अट्ठमेहिं दसमेहिं बारसमेहिं चोद्दसमेहिं धीरा धितिमं तुलेतव्वं । जह सीहो तह साहू गिरिणदिसीहो तो वमो साधू । वेयावच्चकिलंतो, अभिन्नरोमो य आयासे । दारं ॥ पढमा उवस्सयंमि, बितिया बहिं, ततीया चउक्कम्मि । सुन्नधरंमि चउत्थी, तह पंचमिया मसाणंमि । दारं ॥ उक्कयितो दविताई सुत्ताति करेति जा तु सव्वाइं । मुहुत्तद्धपोरिसीए दिने य काले अहोरत्ता || अन्नो देहातो अहं नाणत्तं जस्स एवमुवलद्धं । सो किंचि आहिरिक्क न कणति देहस्स भंगेवि । Page #47 -------------------------------------------------------------------------- ________________ ४४ दशाश्रुतस्कन्ध-छेदसूत्रम् -७/४७ आहिरिकं-प्रतीकारं दारं एमेव य देहबलं अभिक्खमासेवणाए तं होति। लंखगमल्ले उवमा आसकिसोरेव जोग्गविते ।।दारं। पज्जोतमंति-खंडकन्नसाहस्सिमल्लपारिच्छा। महकालपलसुरघडातालपिसाए करे मंस ॥ न किलमति दीहेन वि तवेन तासितोवि बीहेति छन्नेवि द्वितो बलं साहति पुट्ठो अवि कहतु पुरपच्छसंथुतेसुन सज्जते दिद्विरागमादीसु॥ दिट्ठीमुहवन्नेहि य अज्झत्थववं समूहत्ति उभयो किसो किसदढो दढकिसो यावि दोहिंवि दढो य । बिंति य चरिमो य पसत्या धितिदेहसमास्सिता भंगा। सुत्तत्थस्सरियसारा कालं सुत्तेण सुद्धं नाऊणं । __ परिजितपरिक्कमेण य सुटु तुलेऊण अप्पाणं । ततोपडिवजंति परिजितंतिगतं ।। कालेत्ति-सरयकाले पडिवज्जतिअमवेत्ता वा कालं जाणंति सुत्तादिना गणं आमंतेऊण खामेति । तवेविजो जहिंजोग्गो छट्ठट्ठमादि जाव सत्तमासावि, संजमे थिरो पडिलेहणपप्फोडणादीसु, पढमबितिएसु वा संजमेसु, संघयणे-पढमबितियततिएसु, भत्तं अलेवाडं अधाकडएणं उवधिणा परिक्कमं करेति । पच्छा अन्नं अप्पणिहियादि दोहि एसणाहि उप्पाएंति । निक्खेवो-जति आयरितो इत्तिरियं गणनिक्खेवं करेति । उवज्झाओ उवज्झायत्तं जाव गणावच्छेइतो गणावच्छेइयत्तं निक्खिवति । जलादिसु वा उवधिं न निक्खिवति जहिं से सुरो अस्थमेत्ति । मनसावन्नेवि से अनुग्घाता । लाभे सचित्ते न पव्वावेति उपदेसं पुन देति, जो सेक्खेत्तंतो आसन्ना साधू तेहिं विसजेति जहिं वा नित्थरति । गमनेत्ति भत्तं पंथो य ततियाए पोरिसीए, सम्मत्ताए पडिमाए अब्भासगवसनग्गामे अप्पाणं दंसेति।आयरितो वि से तद्देवसितं वट्टमाणि वहति चेव, ताधे इंयिादीणं कहिज्जति, ताहे संदिवड्डीए पवेसिज्जति, तवबहुमाननिमित्तं सद्धानिमित्तं च । तस्स सेसाण य अतो पूया तस्स कीरति । असती दंडियादीणं पउरजनवतो, तद्भावे चाउवन्नो संधो, असतिजाव गच्छोपवेसिति।। सत्तमासियाएपडिमाए सम्मत्ताए अट्ठहिं मासेहिं वासावासजोग्गंखेत्तंपडिलेहेति उवहिंच उप्पाएतिवासजोग्गं ।सोय नियमा गच्छपडिबद्धो सव्वावि एसा अट्ठहिं समप्पति । तिण्हं पडिमाणं आदिमाणं परिकम्मं पडिवजणा य एगवरिसेण चेव होज, मासियाए मासं परिकम्मं, जाव सत्तमासियाए सत्तमासा, जावतिएन वा कालेन परिकम्मितो भवति ।तिन्नुवरि सेसाणंपडिमाणंअन्नंमि वरिस परिक्कमणाअनमि पडिवज्जमाणा, सोभनेसु दिव्वादिसु पडिवत्ती तिन्नि सत्तरातिंदिया एकवीसाए रातिदिएहि अहोरातिया तिहिं पच्छा छटुं करेति । एगरातिया चउहि, पच्छा अट्ठमं करेति । नामनिप्फन्नो गतो। ___ सुत्तानुगमे सुत्तं उच्चारेतव्वं, जाव मासियनं मासोऽस्याः परिमाणंमासिया, णंकारो पूरणार्थ, भिक्खूणं पडिमा भिक्खूपडिमा । भृशं प्रपन्नः पतिपन्नः । नास्य अगारं विद्यते सोऽयमनगारः । निचंति दिया य रातो य वोसट्ठकाएत्ति वोसठ्ठो व्युत्सृष्ट इति । चीयतेऽसाविति कायः । For Priva Page #48 -------------------------------------------------------------------------- ________________ दशा-७, मूलं-४८, [नि-५४] मू. (४८) सुयं मे आउसंतेणं भगवया एवमक्खातं, इह खलु थेरेहिं भगवंतेहिं बारस भिक्खुपडिमाओ पन्नत्ताओ कतराओखलु ? इमाओतंजधा-मासिया भिक्खुपडिमा, दोमासिया भिक्खु पडिमा, तेमासिया भिक्खुपडिमा, चउमासिया भिक्खुपडिमा, पंचमासियाभिक्खुपडिमा, छमासिया भिक्खुपडिमा, सत्तमासिया भिक्खुपडिमा, पढम सत्तरातिंदियाभिक्खुपडिमा, दोच्चा सत्तरातिंदियाभिक्खुपडिमा, तच्चा सत्तरातिंदियाभिक्खुपडिमा, अहोरातिन्दियाभिक्खुपडिमा, एगरातिं दियाभिक्खुपडिमा ॥ मू. (४९) मासियंणं भिक्खुपडिमं पडिवनस्स, अनगारस्स निच्चं वोसट्टकाए चियत्तदेहे जे केइ उवस्सग्गा उववनंति तं०-दिव्वा वा मानुस्सा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्मंसहति खमतितितिक्खतिअधियासिति, मासियंन्नंभिक्खुपडिमंपडिवनस्सअनगारस्स कप्पतिएगदत्ती भोयणस्स पडिगाहेत्तए एगा पानगस्स अनाउंच्छं सुद्धोवहडं निज्जूहित्ता बहवे दुपयचउप्पयसमणमाहण अतिहि किवणवणीमए कप्पति से एगस्स भुंजमाणस्स पडिग्गाहेत्तए, नो दोण्हं नो तिण्हं नो चउण्हं नो पंचण्हं नो गुम्विणीए नो बालवच्चाए नो दारगं पेज्जमाणीए नो अन्नो एलुयस्स दोवि पाए साहटु दलमाणीए नो बाहिं एलुयस्स दोवि पाए साहटु दलमाणीए एगंपादं अंतो किच्चा एगं पादं बाहिं किच्चा एलुयं विकखंभयित्ता एवं दलयति एवं से कप्पति पडिग्गाहेत्तए, एवं से नो दलयति एवं नो कप्पति पडिग्गाहेत्तए । मासियं णं भिक्खुपडिमं पडिवनस्स अनगारस्स तओ गोयरकाला पन्नत्तातं जहा-आदिमज्झे चरिमे, आदि चरेजा नो मज्झे चरिज्जा नो चरिमे चरेज्जा, मझे चरिजा नो आदि चरेज्जा नो चरिमंचरेजा चरिमं चरेजा ना आदि चरेज्जा नो मझे चरिजा। मासियं णं भिक्खुपडिमं पडिवनस्स अनगारस्स छविधा गोयरचरिया पन्नत्ता तं०-पेला, अद्धपेला, गोमत्तिया, पयंगविधिया, संबुक्कावट्टागंतुंपञ्चागता।मासियंणंभिक्खुपडिमंपडिवन्नस्स अनगारस्स जत्थ केति जाणति गामंसि वा जाव मंडवंसि वा कप्पति से तत्थ एगरायं वसित्तए, जत्थ केइ न जाणति कप्पति से तत्थेगरातं वा दुरायं वा वत्थए, नो से कप्पति एगरायातो वा दुगरायातो वा परं वत्थए, जे तत्थ एगरायातो वा दुगरायातो वा परं वसति से संतराछेदे वा परिहारे वा। ___ मासियंणंभिक्खुपडिमंकप्पति चत्तारिभासातोभासित्तएतं०-जायणी पुच्छणीअनुन्नवणी पुट्ठस्सवाकरणी।मासियंणंभिक्खु० कप्पंतिततो उवस्सया पडिलेहित्तएतं० अधे आरामगिहसि वा, अधे वियडिगहंसि वा, अधे रुक्खमूलगिहंसि वा ।मासियंणंकप्पंतिततोउवस्सया अनुन्नवेत्तए तं०-अधे आरामगिहं अधे वियडगिहं अधे रुकखमूलगिहं । मासियं णं० कप्पंति ततो उवस्सया उवाईणत्तएतं०-चेव।मासियंणं भिक्खु० कप्पंतिततो संथारगा पडिलेहेत्तएतं. पुढविसिलं वा कट्ठसिलं वा अधासंथडमेव । मासियं० कप्पंति ततो संथारगा अनुन्नवेत्तए तं चेवं । मासियं० कप्पंति ततो संथारगा उवाइणित्तए तंचेव । मासियं भि० इत्थी वा पुरिसे उवस्सयं उवागच्छेज्जा स इत्थि वा पुरिसे वा नो से कप्पंति तं पडुच्च निक्खमित्तए वा पविसत्तए वा ॥ __मासियंणं भिक्खु० केइ उवस्मयं अगनिकाएण झामेज्जा नो से कप्पति तं पडुच्च निस्खमित्तए वापविसित्तएवातत्थएणंकोइ बाहाएगहाय आगासेजा नोकप्पतितंअवलंबितएवा पच्चवलंबित्तए वा कप्पति से अहारियं रियित्तए । मासियंभि० पायंसि खानुं वा कंटए वा हीरए वा सक्करए वा Page #49 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्ध-छेदसूत्रम् -७/४९ अनुपविसेज्जा नो से कप्पति नीहरितएवा विसोहेत्तए वा कप्पते अहारियं रीइत्तए।मासियंभि० अच्छिसि पाणाणि वा बीयाणि वा रये वा परियावज्जेजा नो से कप्पति नीहरीत्तए वा विसोहित्तए वा कप्पति से अहारियं रियत्तए।मासियंभि० जत्थेव सूरिये अत्थमज्जा तत्थेवजलंसि वा थलंसि वा दुग्गंसिवा निन्नंसिवा पव्वतंसि वा विसमंसि वा गहाएवादरीए वा कप्पइ सेतंरयणी तत्थेव उवातिणा-वेत्तए नो से कप्पइ पदमविगमित्तए, कप्पति से कल्लं पाउप्पभाए रयणीए जावजलंते पाईणाभिमुहस्सवापईणाभिमुहस्सवादाहिणाभिमुहस्स वा उत्तराभिमुहस्सवाअधारियंरीएत्तए। मासियं णं भि० नो से कप्पति अनंतरहिताए पुढवीए निदाइत्तए वा पयलायइत्तए वा, केवली बूया आदानं मेयं से तत्थ निद्दायमो वा पयलायमाणे वा हत्थेहिं भूमिं परामुसेजा अधाविधिमेव हाण ठाइत्तए उच्चारपासवणेणं उप्पाहिजा नो से कप्पइ उगिण्हित्तए वाकप्पति से पुव्वपडिलेहिए थंडिले उच्चारपासवणं परिट्ठवित्तए तमेव उवस्सयं आगम्म अहाविहि ठाणं ठावित्तए। मासियंणंभि० नोकप्पति ससरक्खेणंकाएणंगाहावति कुलवं भत्तएवा पानए वा निकखमित्तए वा पविसित्तिए वा, अह पुन एवं जाणेजा ससरक्खे से अत्ताए वा जल्लत्तए वा मल्लत्ताए वा पंकताएवा विद्धत्थे से कप्पति गाहावतिकुलंभत्तए वा पाणए वा निक्खमित्तए वा पविसत्तए वा। मासियं णं भि० नो कप्पति सीओदय-वियडेण वा उसिणोदय वियडेण वा हत्थाणि वा पादाणि वा दंताणि वा अच्छिणि वा मुहं वा उच्छोलित्तए वा पधोइत्तए वा किट्टिता वा ननत्थ लेवालेवेण वा भतमासेन वा । मासियंणं भि० नो कप्पति आसस्स वा हथिस्स वा गोणस्स वा महिसस्स वा वग्घस्स वा वगस्स वा दीवियस्स वा अच्छस्स वा तरच्छस्स वा परासरस्स वा सीयालस्स वा विरालस्स वा के कित्तियस्स वा ससगस्स वा चिक्खलस्स वा सुणगस्स वा कोलसुणगस्स वा दुट्ठस्स वा आवडमाणस्स पदमवि पच्चोसक्कित्तए । अदुवस्स आवडमाणस्स कप्पति जुगमित्तं पच्चोसक्कित्तए । मासियं णं कप्पति छायातो सीयंति नो उण्हं एत्तए उण्हातो उण्हंति नो छायं इयत्तए जंजत्थ जया सिया तं तत्थ अधियासए, एवं खलु एसा मासियभिमुपडिमा अधासुत्तं अधाकप्पं अधामग्गंअधासचं सम्मंकाएणंफासित्ता पालित्ता सोभित्ता तीरित्ता किट्टित्ता आराधिता आणाए अनुपालित्ता भवति ॥ __ चू.वोसटुंदुविधं-दव्ववोसटुं भाववोसटुं च । दव्वोवढे कुलवधुदिट्ठतो असिनाणभूमिसयणा अविभूसा कुलवधूपओत्थधवा रक्खति पतिस्स सेज्जं अनिकामा दव्ववोसट्टा । भाववोसढे साधू वातियपेत्तियसिंभिय रोगातंकेहिं । तत्थ पुट्ठोविन कुणति पडिकारं सो किंचिवि वोसट्ठदेहोतु । वियत्तदेहोत्थ वियतदेहोत्ति त्यक्तः देहः । सो दुविधो-दव्वतो भावतो य । दव्वतो जुद्धपरायित अट्टणफलहीमल्ले निरुद्धपरिकम्मो गृहणमच्छियमल्ले ततियदिणे दव्वतो चत्तो । भावतो चत्तो, "बंधिज्ज व रुंभिज्ज व कोइ व हणेज्ज अहव मारेज वारेति न सो भगवं वियत्तदेहो अपडिबद्धो०। जइ केइत्ति यदि केचित् यदित्युब्भुपगमे, केचिदुपसर्गा ३ दिव्वादि तिनि चउधा बारस एवं तु होतुवसग्गा।वोसठ्ठग्गहणेण तु आता संवेयणग्गहणं हासाप्पदोसावीमंसा पुढोवेमता दिविया चउरो हासप्पदोसवीमंसकुसीला नक्खत्ता चउधा, भयतोपदोसआहारनुबंधवच्चलेण रक्खट्टा । तिरिया होंति चउद्धा एतेतिविधा उवसग्गा॥घट्टणपवडणथंभणलेसण चउहा तुआतसंवेता। ते पुन सन्निपतंती वोसठ्ठदारेण इहयं तु । ते उप्पन्ने सम्मं सहतित्ति । मनवयणकायजोगेहिं तिहिंतु Page #50 -------------------------------------------------------------------------- ________________ दशा-७, मूलं-४९, [नि-५४] ४७ दिव्वमादितिन्निसम्मंअहियासेती।एत्थ सुण्हाएदिटुंतो। तीसे उक्कोससासुससुरादी एते अपरोधे कते ण्हुसं खिसंति, सा खिंसिता अतीब लज्जति, जतिवि तान दुक्खप्पायगाणि वयणानि दुरधियासाणि तधवि तानि अहियासेति जति ना धिया सिरसामि तो कुलस्स अवद्धंसोहोहिति एहसायारो व अतिक्कतो होहिति । मज्झिमा दियरा उल्लंठवयणाणि भणंति, जति वा तेसिं न लज्जति, तहविन पडिउल्लंठेति अहियासेति साहनिज्जा एते। जहन्ना या दासादीया दासाया ण्हुसं उल्लुंठेति, दासत्ति स्वलाकातुं किमेतेसिं वयणाणि गणेमि अधियासेति, पडिवयणं न देति । एतं दव्वसहणं । एतं दव्वसहणं । भावसहणं साधुस्स । सासुससरोवमा खलु दिव्वा, दियरोवमा य मानुस्सा, दासत्याणीया तिरिया । ताहे समं सोधियासेति । अथवा-दुधावेते समासेन, सव्वे सामन्नकंटका। विसयानुलोमियाचेवतहेव पडिलोमिया॥वंदनसक्कारादीअनुलोभा, वधबंधनपडिलोमा । तेवि य खमति सब्बे, एत्थ य रुक्खेणं दिलुतो । वासीचंदनकप्पो जह रुक्खो इय सुहदुहसहो तु रागद्दोसविमुक्को सहती अनुलोमपडिलोमे मासियणं भिक्खुपडिमे पडिवनस्स अनगारस्स कप्पति एगा दत्ती भोयणस्स सुत्तं-दत्तीपरिजाणणत्यं इमं सिलोगद्वयं भन्नति हत्येण व मत्तेणं वा भिक्ख होति समुज्जता। दत्ती उ झतिए वारे खिवती होति तत्तिया ॥ अवोच्छिन्न निपाता तु दत्ती होति दवेतरा। एगानेगासु चत्तारि वि भंगा भिक्खासुदत्तिसु ।। एगा भिक्खा एगा दत्ती।तत्थ पढमभंगो दायएणंएगा भिक्खा अव्वोच्छिन्ना दिन्ना, बितियभंगे वोच्छिन्ना दिन्ना, तइयभंगो केइपंथिया कम्मकरा वा एगत्थातो गासे वीसुं२ उवक्खडेत्ता भुंजंति, तेसिं एक्को परिवेसतो, साहुणा य भिक्खवाएतत्थ धम्मलाभितं ।ताहे सोपरिवेसतो अप्पणायातो देमित्ति ववसितो । तेहिं सेसएहिं भन्नति, पत्तेयं पत्तेयं अमच्चयातो वि देहि भिकवं, ताहे तेन परिवेसएण सव्वेसिं तेनयातो घेत्तुंएगट्ठा कातुंअव्वोच्छिन्नं दिन्नं एस ततितो भंगो । चउत्थं भंगो एवं चेवनवरिवोच्छिन्नं । एत्थ दत्तीसुएगानेगविसेसणट्ठाए अट्ठभंगा परुविजंति।तंजधा-एगो दायगो एगंभिक्खं एक्कसिं देति । एगो एगं भिक्खं दुष्पभिति वा तिप्पभितिं वादेति। एवं अट्ठभंगा कायव्वा । अन्नाउंच्छं। उंछं चउव्विहं नामादि । नामं ठवणातो गतातो। दव्बुच्छे ठवणाए निक्खेवो छक्को दव्वं च दव्वनिक्खेवो। खेत्तंमि जम्मि खेते काले कालो जहिं जोउ। उक्खलखलगे दव्वी दंडे संडासए य पोत्तीया। आमे पक्के य तथा दबुच्छे होति निक्खेवो॥ तावसादी उंच्छवित्तिणो जं उक्खुलकुंडियाए परिसडितं सालिकणादि । तं उच्चिणित्ता रंधेति खलए मट्टिते संबूढे य जं परिसंडितं तं उच्चिणंति, दव्विअ धनरासीतो अनुन्नवेत्ता जं दव्वीए एक्कसिं उप्पाडिजंति तं गिण्हंति, एवं अनत्थ वि प्रति-दिवसं डंडे धन्नराशीतो अनुन्नवेत्ता जं लट्ठीए उप्पाडिज्जतितंगिण्हंति । एवमन्नत्थवि प्रतिदिवसं, संडासएत्तिअंगुट्ठपदेसिणीहिंजंघेप्पति सालिमादितं गिण्हंति जतिति बहुं पासति सालिमादि तधवि न मुट्ठि भरित्ता गिण्हति । पोत्तीए धन्नरासीतो अनुन्नवेत्ता पोत्तिं तत्थ छुभंति जं पोत्तीए लग्गंति तं गिण्हंति, एवमन्नत्थवि। एतं Page #51 -------------------------------------------------------------------------- ________________ ४८ दशाश्रुतस्कन्ध-छेदसूत्रम् - ७/४९ आमं पक्कंजं चरगादीआ भिक्खं हिंडति एयं दव्वुंछं । भावे जत्थ न नज्जति, जधा एतस्स एत्तियातो दत्तीउ कप्पंति । तं पुन अन्नाउंच्छं, सुद्धं उवहडं वा, सुद्धं नाम अलेवाडं सुद्धाहिं वा पंचहिं उद्दडादीहि उवहडा जा अन्नस्स भुंजितुकामस्स अट्ठाए उवणीता भिक्खयरस्स वा तणयणइच्छिया दिन्नससावसेसो दव्वाभिग्गहो। खेत्ताभिग्गहो जंउवरि भणिहिति, एलुगं विक्कंभइत्ता काले ततियाए पोरिसीए भावे निज्जूहित्ता दुपदचतुष्पदादि । जाव नो दारगं पज्जेमानीएत्ति। निज्जूहित्ता नियत्तेसु दुपदमनुसपक्खी चतुष्पदा गोबलिवद्दाद्दी । समणा निग्गंथसक्कताव सगेरुय आजीवगा पंच माहणा मरुगा अतिधी धूली जध कप्पडियादि, किविणा-रंका-वणीमगा-साणमादी । अंतराइयदोसपरिहरणत्थं एते परिहरिज्जुंति । जं तं हेट्ठा भणियं, उवनीतं, तं जति एगस्स भुंजमाणस्स उवनीयं तो गिण्हति न गेहे दुगमादीणं, अवियत्तं तु मा भवे । गुब्विणीए गब्भो पीडिज्जति, अ पाउयउट्ठेत्तणिवेसंतीए जिनकपिया पडिमापडिवनगा य आवन्नमेत्तगाइ गब्धं परिहरंति, गच्छवासी अट्ठमणवमेसु मासेषु परिहरंति, नो बालवच्छाए खीराहारं गच्छवासी । पडिमापडिवन्नगा जिनकप्पिया य कूराहारमवि निक्खवितुं दिंतीए निच्छंति । एत्थ दोसा सुगुमालसरीरस्स खरेहिं हत्थेहिं सयणीए वा पीडा होज्ज, मज्झारादी वा साणो वा हरणं करेज्जा, नो दारगं पेजमाणीएत्ति धrयं पायंती, भावाभिग्गहो गतो । खेत्ताभिगो नो अंतो एलुगस्स सुत्तं-एलगो- उंबरो साहड्डत्ति-साहरित्ता गच्छगतनिग्गते वा हुगा गुरुगा एलुगा रतो आणादिनो य दोसा, दुविधा य विराधना । इणमो संकाग्गहणे इच्छ दोन्निविट्ठा अवाउडा, निहनुक्खणणविरेगे । तेने अविदिन्नपाहुडे, बंधवधउद्दवणे खिंसणा चेव निच्छुभणमेव उच्चेव झंझंडिए दीने अविदिन्नवज्रेण या पच्छित्ते आदेसा संकितं निस्संकिते य गहणादी तेनेव, चउत्थे संकिता गुरुगा, निस्संकिते मूलं, गेण्हणकड्डणववहारपच्छाकड्डड्डा हतधयनिव्विसए । कानु हु इमस्स इच्छा अब्भितरमतिगतो जीए दोन्निविट्ठा व होज्जाही । अवाउडा वा, अगारी तु, लज्जिता सावि हुज्जाहि, संका वा से समुब्भवे, किमन्ने धित्तुकामो एस ममं ? जेन तीतिए दूरं, अन्ने वा संकेज्जा गुरुगा, मूलं तु निस्संके, आउत्थ परत्थ वा उभयसमुत्था वा होज्ज दोसा तु उक्खणनिहणविरेगं च । तत्थ किंची करिज्जाही । दिट्ठ एतेण इमं साहिजा मा तु एस अन्नेसिं । तेनोत्तिवएसो उ संकागहणादि कुज्जाहि, तित्थंगरगिहत्थेहिं दोहिववि अतिभूमिपविसणमदिनं, किं से दूरमतिगतो, असंखडं बंधवहमादी, खिंखेज व, जह एते अलंभतवराग अंतो पविसंति, गलए त्तूण चण बाहरितो निच्छुभिज्जाहि, ताऊय अगारीओ चीरल्लेणं व तासिता सउणीउ च्वं गच्छिज्जा । झंझडितो नाम उवचरतो, । अहवा भणिज्ज एते गिहिवासंमिवि अदिट्ठकल्लाणादीणा, अदिन्नदाणा, दोसे ते नाउंनो पविसे । उंबरविसंभंमिवि जतिदोसा अतिगतंमि सविसेसा तहवि अफलं न सुत्तं, सूत्तनिवातो इमो । जम्हा उज्जाणधडासत्थे सेनासंव धयपवादीया । पडिनिग्गमणे जने भुंजंति य जहिं पहियवग्गो । उज्जोणेत्ति उज्जाणियाए निग्गतो जनो तत्थ भुंजंति । घडाभोज्जं-नाम-महत्तरग अनुमहतरग-ललिताझंणिता कडुगदंडाधार परग्गहिता गोट्ठी सत्थो वा बहिं आवासितो, सेना-खंधावारो संवट्टो भएण जत्थ विसमादिसु संवट्टीभूतो लोओ, वइयत्तिवइयासभाए पयाए भुंजति बाहिं वा जनवाडे वा जहिं वा बाहिं पथियवग्गो भुंजति । एतेसु सो पडिमापडिवन्नओ हिंडति, तत्थिमा विधी गेण्हितव्वे, पासट्ठितो एलुगमेत्तमेव पासति न चेतरे Page #52 -------------------------------------------------------------------------- ________________ दशा-७, मूलं- ४९, [नि-५४] ४९ दोसा निक्खमपवेसणेवि य अचियत्तादी, जढा, एवं तत्थ गंतुं निकखमणपवेसे वज्जित्ता, इसित्ति पासे ठाति । जधा एलुगमित्तं पासति तहा द्वाति, उक्खेवं च जहा य पुव्वुत्ता दोसा न भवंति तथा ट्ठति । उज्जाणघडणं असतीए सालापमुहे कोट्ठउ विसालो दूरट्ठितेहिंवि एलुगो उक्खेवो य दीसति, मण्हवे वा जत्थ परिवेसणा रसवतीए वा तं अगंभीरं पगासंति भणितं होति, तत्थवि निक्खमणपवेसं वज्जेत्ता एलुगमित्तखित्ते उक्खेवनिक्खेवो य दीसंति तत्थ द्वाउ गेण्हति । खेत्ताभिग्गहो गतो ।। इदानिं कालाभिग्गहे सुत्तं मासियन्नं तओ गोयरकाला प० - आदिं चरेज सुत्तं त्रय इति संख्या गौरिव चरणं गोचरा जधा सो वच्छतो रूवतीए इत्थियाए चारिपाणिए उवनीते तीसे रूवादिअरत्तो अब्भवहरति । एवं सोवि भगवं सद्दादिसु अमुच्छितो ततियाए पोरिसीए अडति । तत्थ गाथा । पुव्वं वा चरति तेसिं नियट्टचारेसु वा अडति पच्छा । जत्थ दोन्नि भवे काला चरती तत्थ अतित्थितो अनारद्धे व । अन्नेसु मज्झे चरति संजतो गिततयाणं तु वज्जयंतो अपत्तियं जति अन्नेत्ति भिक्खयरा मज्झे अंडंति तो सो पुव्वं भिकखं अडति । अहवा अन्नियट्टेसु भिक्खयरेसु पच्छा अडत । जत्थ दो भिक्खवेला तत्थ पढमभिक्खवेले अतिक्कंते बितियभिक्खवेले अप्पत्ते हिंडति । एवं मज्झे । छम्मासियंन्नं-छव्विधा गोयरचरिया प० पेडा य अपेडा य गोमुत्तिया-वंकवंकं हिंडति । एवं गोतिदोसो, जहा उपफेडेंतो गच्छति ॥ एव घराणि छड्डितो हिंडति । संबुक्का वट्टा-अपदाहिणं संबुक्का वट्टाय गंतुं पञ्चागतित्ति एगाए उलिएहिं हिंडतो गच्छति बितियाए ओलिए हिंडतो पडिअति सेसं छड्डेति । मासियन्नं जत्थ केइ जाति सुतं जत्ति-जंगामंमि वा नगरम्मि वा, केइ - गिहत्था गिहत्थियातो वा जाणंति । एस डिमापडिवन्ना तो संणातगादितिगा कप्पति- वट्टति, सेत्तिं तस्स पडिवन्नस्स चत्तारि भासातो एगराइयं वत्तिए । एत्थ एकरात्रिग्रहणात् दिवारत्तिंपि वसति । सेसं कंठं । मासियन्नं पडिमं पडिवन्नस्स चत्तारि भासातो जाणनीय जायति संथारगं उवस्सयं वा पुच्छति कस्सोग्गहो सुत्तत्थे वा संदेहं अनुंनावेति । जे तेहिं पुव्वट्ठिता उच्चारतणडगला वा अनुन्नवेति, पुट्ठस्स वागरणी अएगनातेण वा एग वागरेण वा मासियन्ना तउ उवस्सया उवस्सयं पुव्वं पडिलेहेति सुद्धं अनुन्नवेति । पच्छा उवातिनति । उवल्लियत्ति भणितं होति । मासियं तउ संथारगा पुढविसिला पट्टगा कट्ठसिला फलगाणि अहा संघडा तह चैव वट्ठिता । मासियणं इत्थी उवस्सयं सुत्तं इत्थी- मेहुणसंगारदिन्नेया वा अधासंपत्तीए वा तं पडुञ्चति । तं स्रीजुगलं वा । मासियं उवस्सयं अगनिकाएण सुत्तं - अवलंबतित्तिअक्खंवेति पच्चवलंबतित्ति पुनो पुनो । आधरियं रियत इति । कड्डिजमाणो वि नातियंरति त्थ पादं सिक्खाणू वा नीहरति उकड्डति-विसोहति अवयवा अवनेति न य दुक्खतित्ति अच्छति अहारिय मेव रीयंतित्थ । अच्छिसि पाणाणि वा । पाणा मरवगादी, बीयाणि तिलादि रओ- धूली परियाविज्जतिलग्गति नीहरति उद्धरति विसोधेति धोवति अच्छीणि । न य दुक्खतित्ति अच्छति अधारियमेव रीयति । गामेगरातियाए । मासियाणं जत्थेव सूरिए अत्थमिज्ज सुत्तं-जत्यति वसंतए थलए वा तेसिं चउत्थि पोरिसिं पत्तो 234 Page #53 -------------------------------------------------------------------------- ________________ ५० दशाश्रुतस्कन्ध-छेदसूत्रम् -७ / ४९ सूरो अच्छां च भवति जलं अब्भागवासियं, जहिं उस्सा पडित, थलं अडवीए दुग्गं गहणं कडिं निन्नं- गड्डमादिविसमं निनुन्नतं पव्वतोपव्वताए वा नो पडिसेहे से निद्देसे । जो अधिकतो पडिमापडिवन्नतो, पदमात्रमपि ग्रहणात् अर्द्धपदमपि ओवातिणावेत्तए वसित्तए अधारियाजधारियापदभेदादि न करेति अनंतरहिताए पुढवीए-तिरोऽन्तर्धाने न अंतरिया अनंतरिया अनंरतहिता-सचेतना इत्यर्थः । निद्दाइत्तए सुवित्तिए य पयलाइंत्तए उप्पितए केवली बूया-केवली परं ते दोसे समत्थो नातुं वक्तुं वा जे तत्र संभवति । अथवा केवलिवयणेन भणामि दोसे न सच्छंदेण, कतरो केवली ? सुतनाणकेवली बूया वक्तुं आदाणं दोसाणं आयतणं वा हत्थेण अधियं सच्चित्तं भूमि परामुसिज्ज मासियाणं- ससरक्खणकाएण सुत्तं- सचित्तरतो ससक्खो सेतो परसेतो जल्लो मलो कद्दमीभूतो मलो हत्थादिघट्टितो अवेति सो चेव मलो जदा-सएण उल्लितो भवति । विद्धत्थो परिणतो अचित्तो जातो। सीतोदगवियडेण वा, सीतं उदयं वियडं भंगाह्ण । चउत्थ रसियं उसिणदवे वा सीतलगं उसिणोदगवियडं फासुगं अवियडं नीवोदगादि हत्थादीणि कंठाणि, लेवे देंतियाए लेवाडितं असुइणावा गाते। किंचि सउणगादिना भत्ता मासे समुद्दिट्ठे हत्थो धोवति । जहिं सूरो अत्यमेति जले भूमीए वा तेहिं भायणं न निक्खिवति, लइतएहिं चेव ज्झायंति । मासयन्नं गोणस्सं वा सुत्तं-गोणादि जाव एगा कंठा, दीविओ चित्तंतो अच्छी-अच्छभल्लोतरच्छो चरकवू सेसा दुट्ठो मारणातो, उमत्तओ एरंडइतओ सेसाविंताओ वा वहपरिणतो आपतति । पदमवि न तो उसरति, उव्वत्तत्ति वा अपि ग्रहणात् अर्द्धपदमपि जतिओ सक्कति तधा वि हरितनि मद्दतो आगच्छति, तेन न ओसक्कत्ति मा अधिकरणं भविस्सति । अदुट्टे ओसक्कति उवत्तत्ति वा तो मासो उव्वत्तंतो हरिताणि मद्दिहिति मा अधिकरणं भविस्सति । मासियणं नो कप्पति छायातो सीतकालए ममसीतंति काउं उन्हं गच्छति । उण्हकालए वा उण्हमिति कृत्वा छायं गच्छति । जति सीतं उन्हं वा जत्थ उगासे जता काले तं सीअं उण्हं वा । तंमि खेत्ते जले थले वा उवस्सए वा तदा सीतकाले वा उण्हकाले वा एएन पणिधाणेन गच्छति भिक्खादिकज्जेसु गच्छति । मू. (५०) दोमासियं णं भिक्खुपडिमं० निच्चं वोसट्टकाअं चेव जाव दो दत्ती तेमासियं तिन्नि दत्तीओ चाउमासियं चत्तारि दत्तीओ पंचमासियं पंचदत्तीओ छमासियं छदत्तीओ सत्तमासियं सत्तदत्तीओ जति मासिया तत्तिया दत्तीओ ॥ चू. समत्ता गच्छं पविसेज्जति विभवेण दो मासिया जाव सत्तमासिया। एयं चेव नाणंत्तं दत्तीसु कालेण वा । मू. (५१) पढमं सत्त रातिंदियं णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स निच्चं वोसट्टकाये जाव अधियासेति कप्पति से चउत्थेणं भत्तेणं अप्पाणएणं बहिता गामस्स वा जाव रायहानीए वा उत्तानगस्स वा पासेल्लगस्स वा नेसज्जियस्स वा ठाणं ठाइत्तए तत्थ दिव्वमानुसतिरिक्खजोणिया उवसग्गा समुप्पज्जेज्जा ते णं उवस्सग्गा पयाल्लिज्ज वा पवाडिज्ज वा, नो से कप्पति पयलिएत्त वा पवडित्तए वा । तत्थ से उच्चारपासवणं उवाहेज्जा नो से कप्पति उच्चारपासवणं ओगिण्हित्तए वा, कप्पति से पुव्वपडिलेहियंसि थंडिलंसि उच्चारपासवणं परिठवित्तए अहाविधिमेव द्वाणं ठाइत्तए, एवं खलु एसा पढमा सत्त इंदिया भिक्खुपडिमा अहासुयं जाव आणाए अनुपालित्ता भवति । एवं दोच्चसत्तरातिंदियावि नवरं दंडातियस्स वा लगंडमाइस्स वा उक्कुडुयस्स वा द्वाणं ठाइत्तए से सं Page #54 -------------------------------------------------------------------------- ________________ दशा-७, मूलं-५२, [नि-५४] तंचेवजाव अनुपालित्ताविभवति। एवं तच्चा सत्त रातिदियाविभवति। नवरं वा गादाहियाए वा वारासाणयस्स वा अंबखुजस्स वा ठाणं ठाइत्तए ससंतं चेव जाव अनुपालियाता विभवति। मू. (५२) एवंअहोरातियावि, नवरंण्टेणंभत्तेणंअपाणएणंबहितागामस्स वाजावरायहानिस्स वा इसिंपन्भारगतेणं कारणं एगपोग्गलगताए दिट्ठीए अनिमिसनयणे अधा पणिहितेहिं गत्तेहिं सव्विंदियुगुत्ते दोवि पाए साहट्ट वग्धारियपाणिस्स हाणं ठाइत्तए। तत्थ से दिव्वमानु-सतिरिच्छजोणिया जाव अधाविधिमेव ठाणं ठाइत्तए ।। एगराइयंन्न भिक्खुपडिमं अननुपाले-माणस्स अनगारस्स इमेतओठाणाअहिताए असुभाए अखमाए अनिस्सेस्साए अनानुगामियत्ताए भवंति तं० उम्मायं वा लभेजा दीहकालियंवा रोयातंकंपाउणेजा केवलिपन्नत्ताओ वा धम्माओ भंसेजा। एगराइयं नं भिक्खुपडिमं सम्मं अनुपालेमाणस्स अनगारस्स इमे तओ ठाणा हिताए जाव अनुगामियत्ताए भवंतितं० ओधिनाणेवासे समुप्पजेजा, मनपज्जवनाणे वा समुप्पजेजा केवलनाणे वा से असमुप्पन्नपुव्वे समुप्पजेजा । एवं खलु एसा एगरातिया भिक्खुपडिमा अधासुत्तं अहाकपं अहामग्गं अधातचं काएणं फासित्ता पालित्ता सोहेत्ता तीरेत्ता किट्टेता आराहिया आणाए अनुपालेत्तायावि भवति ।। एताओ खलु तातो थेरेहिं भगवंतेहिं बारस भिक्खू० पन्नत्ति बेमि। चू.पढमसत्तरातिदियादिसुकालकतोउपधानकृतोय विसेसो, न दत्तीपरिमाणं, चउत्थपारणए आयंबिलं, अपाणगंतवोकम्मं, सव्वासिं नेसज्जितोअचेट्टतोवग्धारितपाणीईसिपब्भारगतो तडीए ठाति, ईसिं खुज्जूगो वा, ईसि दोवि पादे, पादस्स य पादस्स य अंतरं चउरंगुलं साहटु-साहरित्ता, एगपोग्गलनिरुद्धदिट्ठी-रुविदव्वे कम्हिवि अचेयणे निवेसिया दिट्ठी, सचेतन अप्पाइव्वाति, उम्मेसादीनिविन कारेति सुहुमुस्सासंच।अहापणिहिताणिजंजंधावितिसबिंदियाणि सोतादीपि न रागंन दोसं गच्छति । सेसंकण्ठ्यं ॥ दसा-७-समाप्ता मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशाश्रुतस्कन्धसूत्रे सप्तमा दसा सनियुक्तिः सचूर्णिः समाप्ताः (दसा-८-पर्युषणा) चू. संबंधो सत्तमासियं फासित्ता आगतो ताहे वासाजोग्गं उवधिं उप्पाएति वासाजोग्गं च खेत्तं पडिलेहेति । एतेन संबंधेन पजोसवणाकप्पो संपत्तो । तस्स दारा चत्तारि अधिगारा, वासावासजोग्गेण खेत्तेण य उवधिणा य जाव वासा समुजाता, नामनिष्फनो, पजोसमणा कप्पो दुपदं नाम, पज्जोसमणा कप्पो य, पजोसमणाए कप्पो पजोसमणाकप्पो । पजायाणंतो समणा पज्जोसमणा । अथवा परि सव्वतो भावे, उसनिवासे, एस पज्जोसमणा। इदानि निज्जुत्तीवित्थारो । पजोसमणाए गाथाद्वयं । नि.[५५] पजोसमणाए अक्खराइं होंति उ इमाइं गोन्नाई। परियायववस्थवणा पजोसमणाय पागइया ।। नि. [५६] परिवसणा पञ्जुसणा पजोसमणा य वासवासोय । पढमसमोसरणं ति य ठवणा जेट्टोग्गहेगट्ठा ॥ Page #55 -------------------------------------------------------------------------- ________________ ५२ दशाश्रुतस्कन्ध-छेदसूत्रम् -८/५२ चू. पजोसमणा एतेसिं अक्खराणं शक्रेन्द पुरन्दरवदेकार्थिकानि नामानि गुणनिप्फन्नानि गोन्नानि, जम्हा पव्वजापरियातोपज्जोसमणावरिसेहिंगणिज्जंति तेन परियागववत्थवणा भन्नति। जधा आलोयणवंदनगादीसु । जहा रातिनियाए कीरमाणेसु अनजमाणेपरियाए पुच्छा भवति । कति पजोसमणातो गताउ उवट्ठावितस्स जम्हा उड्डुबद्धिया दव्वखेत्तकालभावपजाया इत्थ पञ्जोसविजंति, उज्झिज्झंतति भणितं होइ । अन्नारिसा दव्वादिपज्जाया वासारते आयरिज्जंति तम्हा पजोसमणा भन्नति । पागतियत्ति पजोसवणत्ति । एतं सव्वलोगसामन्नं पागतिया गहत्था एगत्थ चत्तारि मासा परिवसंतित्ति परिवसणा४। सव्वासु दिसासुन परिब्भमंतीति पज्जुसणा। वरिसासु चत्तारि भासा एगत्थ अच्छंतीति वासावासो । निव्वाघातेणं पाउसे चेव वासपाउग्गं खित्तं पविसंतीति पढमसमोसरणं । उडुबद्धातो अन्नमेरा ठविज्जतीति ठवणा उडुबद्धो एकेकं मासं खेत्तोग्गहो भवति । वरिसासु चत्तारि मासा एगखेत्तोग्गहो भवतित्ति जिट्ठोग्गहो । एषां व्यंजनतो नानात्वं न त्वर्थतः । एषामक ठवणानाम परिगृह्य निक्खेवो कजति । नि. [५७] ठवणाए निक्खेवो छक्को दव्वं च दव्वनिक्खेवो । खेत्तं तुजम्मि खेत्ते काले कालो जहिं जो उ॥ नि. [५८] ओदइयाईयाणं भावाणंजा जहिं भवे ठवणा। भावेन जेन य पुनो ठविजए भावठवणा उ॥ चू.नामठवणातो गताओ, दव्बट्ठवणा जानगसीरभवियसरीरतिरित्ता, दव्वं चदव्वनिक्खेवो, जाइंदव्वाइंपरिभुंजंति जानिय परिहरिजंति । परि जति-तणडगलछारमल्लगादि । परिहरिजंति सचित्तादि३। सचित्ते सेहो न पव्वालिज्जत्ति, अचित्ते वत्यादि न धेप्पति, पढमसमोसरणमीसएसेहो सोवहितो।खेत्तट्ठवणासकोसंजोयणं, कारणेवा चत्तारिपंचजोयणाई।कालढवणाचत्तारि मासा, यच्च तस्मिन् कल्प्यं । भावठवणा कोहादिविवेगो भासासमितिजुत्तेणन य होतव्वं । एतेसिं सामित्तादि विभासा कातव्वा। नि. [५९] सामित्ते करणम्मि य अहिगरणे चेव होंति छब्भेया। एगत्तपुहत्तेहिं दव्वे खेत्तऽद्धभावे य॥ चू.दव्वस्सट्ठवणा दव्वट्ठवणा, दव्वाणं वा ठवणा दव्वट्ठवणा, दव्वेण वाढवणा वरदव्वेहिं वा ठवणा । दव्वंमि वा ठवणा वरदव्वेसु वा ठवणा । एवं खेत्त कालभावेसुवि एगत्तबहुत्तेहिं सामित्तकरणाधिकरणता भाणितव्वा । तत्थदव्वस्स ठवणाजधा-कोइ संथारगंगिण्हति, दव्वाणं जधा तिन्निपडोगारेणंगिण्हति। दव्वेणंजधा-वरिसारत्तेचउसुमासेसु एक्कसिंआयंबिलेणंपारित्तां सेसंकालंअब्भत्तद्वंकरेति।दव्वेहिंमासेहिंमासेहिं चत्तारिआयंबिलपारणया।एवं निवितिउदणंपि। दव्वम्मि जधा-एगंगिएफलए ट्ठातव्वं । दब्बेसुजधा-दोसादीकंबीसंथारणए। खेत्तस्स एगगामस्स परिभोगो। खेत्ताणंत्ति गामादीण अंतरपल्लीयादीणं । करणे एगत्तपुहत्तेणं नत्थि । अधिकरणे एगे खेत्ते, परंअद्धजोयणमेराए गंतुंपडिएत्तए। पुहत्तेणंदुयमादीहिवि अद्धजोयणेहिंगंतुंपडिएत्तए। कारणे २ कालस्स जा मेरा सा ठविज्जति । अकप्पिया वा सारत्तकालेन परिधिपति । कालाणंचउण्हं मासाणं ठवणाकालेहिं-पंचाहे पंचाहे गते कारणे ठायंति।कालम्मि पाउसे ठायंति कालेसु आसाढपुन्निमातो सवीसती राएमासदिवसेसुगतेसुठायंतिकारणे।भावस्स उदयियस्स ठवणा। Page #56 -------------------------------------------------------------------------- ________________ दशा-८, मूलं- ५२, [नि ५९] ५३ भावाणं खइयं भावं संकंतस्स, सेसाणं भावाणं परिवज्जणा होइ । भावत्ति-भावेनं निज्जरट्ठाए ठाति । भावेहिं निज्जरताए संगहट्ठताए वेतावच्चं करेति । भावंमि क्खउवसमिए भावेसु स नत्थि । अहवा खओवसमिए भावे सुद्धातो सुद्धतरं एवमादिसु परिणमंतस्स । भावेसु ठवणा भवति । एवं ताव दव्वादि समासेण भणितं । इदानिं एते चेव वित्थरेण भणिहामि । तत्थ ताव पढमं कालवट्ठवणं भणामि । किं कारणं ? जेन एवं सुत्तं कालट्ठवणाए सुत्तादेसेणं परुवेतव्वं । कालो समयादीओ पगयं समयम्मि तं परूवेस्सं । निक्खमणे य पवेसे, पाउससरए य वोच्छामि ॥ नि. [६०] चू. असंखेज्जसमया आवलिया । एवं सुत्तालावेणं जाव संवच्छरं । एत्थ पुन उडुबद्धेण वासारत्तेण य पगतं अधिगार इत्यर्थः । तत्थ पाउसे पवेसो वासा वासपाउग्गे खेत्ते । सरते तातो निग्गमनं । नि. [६१] उनाइरित अट्ठ विहरिऊण गिम्हहेमंते । एगाहं पंचाहं पंचाहं मासं च जहा समाहीए ॥ चू. चत्तारि हेमंतिया मासा चत्तारि गिम्हमासा एते अट्ठ विहरंति । ते पुन अट्ठ मासा ऊनया अतिरित्ता वा विहरिज्ज । कथं पुन ऊना वा अतिरित्ता वा भवंति ? । तत्थ ताव जधा ऊना भवंति तधा भन्नति । नि. [६२] काऊण मासकप्पं तत्थेव उवागयाण ऊना ते । चिक्खल वास रोहेण वा वि तेन ट्ठिया ऊना ।। चू. आसाढचउमासियं पडिक्कंते जति अन्नत्थ वासावासपाउग्गं खेत्तं नत्थि ताहे तत्थेव ठिता वासावासं, एवं ऊना अट्ठमासा, जेन सत्तमासा विहरित्ता । अथवा इमेहिं पगारेहिं ऊना अट्ठमासा होज्ज । चिक्खल्लं पच्छद्वं । जत्थ वासारत्तो कतो, ततो कत्तियचाउम्मासिए न निग्गता इमेहिं कारणेहिं पंथो चिक्खल्लो तत्थ खुपिज्जति, वासं वा णतो विरमती, रोहगो वा जातो जाव मग्गसिरं सव्वं न निग्गआ, ताहे पोसे निग्गंताणं पोसादीया आसाढंता सत्तमासा विहरिता एवं ऊना भवंति । इदानिं जधा अतिरित्ता अट्ठमासा विहरिता होज तधा भन्नति । नि. [ ६३ ] वासाखेत्तालंभे अद्धाणादीसु पत्तमहिगातो । साहगवाधाएण व अपडिक्कमिउं जइ वयंति ॥ चू. साहुणो आसाढचाउम्मासिए पडिक्कंते वासावासं पातोग्गं खेत्तं मग्गंता न लब्धंति ताहे तेहिं मग्गंतेहिं ताव न लद्धं जाव आसाढचाउम्मासियातो सवीसतिरातो वा मासो गतो । नवरं भद्दपदजोण्हस्स पंचमीए लद्धं खेत्तं तंमि दिवसे पज्जोसवितं, एवं नवमासा सवीसतिराया विहरिता । अथवा साहू अद्धाण पडिवन्ना सत्थवसेणं आसाढचाउम्मासियातो परेणं पंचाहेण वा दसाहेण वा जाव सवीसतिराते वा मासे खेत्तं पत्ता एवं अतिरित्ता अट्ठमासा विहरिता । अहवा जत्थ वासावासो कतो ततो खेत्तातो आरतो कत्तियचाउम्मासियस्स निग्गच्छंति इमेहिं कारणेहिं, कत्तियपुन्निमाए आयरियाणं नक्खत्तं असाहगं, अन्नो वा कोइ तं दिवसं वाघातो भविस्सति, ताहे अपुन्ने कत्तिए निग्गच्छंता अतिरित्ते अट्ठमासे विहरिति एगाहं पंचाहं मासं वा जधा समाधीए । अस्य व्याख्यानि. [ ६४ ] पडिमा पडिवन्नाणं एगाहं पंच होतऽ हालंदे । जिनसुद्धाणं मासो निक्कारणओ य थेराणं ॥ Page #57 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्ध-छेदसूत्रम् -८/५२ घू.तावपडिमा पडिवन्नाउडुब्बद्धएकेकअहोरत्तंएगखेत्तंअच्छति।अहालंदियापंचअहोरत्ता एगखेत्ते अच्छंति।जिनकप्पियामासं।मासंसुद्धपरिहारिया।एवं चेवधेरकप्पियानिव्वाधाएण मासं, मासं वाघातेन ऊनं वा अतिरित्तं वा वा मासं कुणति। नि.[६५] ऊनाइरित्त मासा एवं थेराण अट्ठ नायव्वा । इयरे अट्ठ विहरिउंनियमाचत्तारि अच्छति ॥ नि. [६६] आसाढपुन्निमाए वासावासंतु होति गतव्वं । मग्गसिरबहुलदसमीउ जाव एक्कम्मि खेत्तम्मिं ।। चू.इतरेनामपडिमापडिवनयाअहालंदियाएतेएवंरीइत्ताउडुबद्धेकर्हिपुनठातव्वं, वासारत्तेय। चत्तारि भासा सव्वेवि अच्छंति एगखेत्ते । आसाढपुनिमाए वासावासंमि होति ठातव्वं गाथाआसाढपुन्निमाए वासावासं ठातव्वं । नि. [६७] बाहिं ठिता वसभेहिं खेत्तं गाहेतु वासपाओगं । कप्पं कहेत्तु ठवणा सावण सुद्धस्स पंचाहे ॥ चू. बाहिं ठित्तति-जत्थ आसाढमासकप्पो ततो दसमीए आरब्म जाव आसाढमासपन्नरसी ताव वासापासपायोगे खेत्ते संथारयडगलखारमल्लगादी गिण्हंता वसभा भावेति य क्खेत्तं साधुभावनाए, ततोआसाढपुनिमाए वासावासपाउग्गेखेत्ते गंतुंआसाढचाउम्मासियंपडिक्कमंति, पंचहिं दिवसेहिं पज्जोसवणाकपंकडेति सावणबहुलस्स पंचमीए पज्जोसवेंति । अध वााहिट्टितेहिं वसभेहिं न गहिताणि छारादीणि, ताहे कप्पं कहेंता चेव गिण्हंति मल्लयादीणि एवं आसाढपुनिमाएद्विता जाव मग्गसिरबहुलस्स दसमीए ताव एग्गंमि खेते अच्छेन्ज । तित्रि वा दसराता। एवं तिन्नि पुन दसराता चिक्खल्लादीहिं कारणेहिं गाथानि. [६८] एत्थ तु अनभिग्गहियं वीसतिरायंसवीसतीमासं। तेन परमभिग्गहिअंगिहिणातं कत्तिओ जाव।। घू. एत्थंत्ति पञ्जोसविते सवीसतिरायस्स मासस्स आरतो जति गिहत्था पुच्छंति तुब्भे अज्जो वासारत्तं ठिता अध नो ताव ठाध, एवं पुच्छितेहिं जति अभिवड्डितसंवत्सरे जत्थ असिमासतो पडति तोआसाढपुन्निमाओवीसतिरातेगतेभन्नतिविठामोत्ति,आरतोन कप्पतिवोत्तुंठितामोति। अधइतरे तिन्नि।चंदसंवत्सरा तेसुसवीसतिराते मासे गतेभन्नति ठितामोत्ति, आरतोन कप्पति वोत्तुंठितामोत्ति । किं कारणं? गाथा. नि. [६९] असिवाइकारणेहिं अहवा वासंन सुटुआरद्धं । । अहिवड्डियम्मि वीसा इयरेसु सवीसई मासो॥ चू. कताइ असिवादीनि कारणानि उप्पज्जेज्जा, जेहिं निग्गमनं होज्ज, ताहे गिहत्था मनेज, न किंचि एतेजाणंति, मुसावातंवा उल्लावंति, जेणं ठितामोत्तिभणित्ता निग्गता ।अहवा वाहन सुटु आरद्धं तेन लोगो भीतो वन्नं झंपितुंठितो, साहूहिं भणितं ठियामोत्ति जाणंति एते, वरिसस्सति तो सुयामो धन्नं विक्किणामो, अधिकरणं धराणि यच्छएत्ति, हलादीण य संठप्पं करेंति । जम्हा एते दोसा तम्हा वीसतिराते अगते स वीसतिराते वा मासे अगते न कप्पति वोत्तुंठितामोत्ति। नि. [७०] एत्थ तुपनगंपनगं कारणियं जा सवीसतीमासो। Page #58 -------------------------------------------------------------------------- ________________ दशा-८, मूलं - ५२, [नि-७०] ५५ सुद्धदसमीट्ठियाण व आसाढीपुन्निमोसरणं ॥ चू. आसाढपुन्निमा ठिताणं जति तणडगलादीणि गहियाणि पज्जोसवणा कप्पो य कथितो तो सावणबहुलपंचमीए पज्जोसवेति । असति खेत्ते सावणबहुलदसमीए असति खेत्ते सावणबहुलस्स पन्नरसीए, एवं पंच पंच ओसारेंतेण जाव असति भद्द्वयसुद्धपंचमीए अतोपरेणन वट्टति अतिकमेतुं, आसाढपुन्निमातो आढत्तं मग्गंताणं जाव भद्दवया जोण्हपंचमीए एत्यंतरे जति न लद्धं ताहे जति रुक्खहेट्टे ठितोवि पज्जोसवेतव्वं । एतेसु पव्वेसु जधालंभे पज्जोसवेयव्वं अप्पव्वे न वट्टति, कारणिया चउत्थीवि अज्जकालएहिं पवत्तिता । कहं ? पुन उज्जैनी नगरीए बलमेत्तभानुमेत्ता रायाणो । तेसिं भाइणेज्जो अज्जकालएण पव्वावितो, तिहिं राईहिं पट्ठेहिं अजकालतो निव्विसतो कतो । सो पतिट्ठाणं आगतो । तत्थ य सातवाहणो राया सावगो। तेन समणपूयणतो छन्नो पवत्तितो, अंतेपुरं च भणितं अमावासाए उपवासं काउंअट्ठमिमाईसु उववासं काउं इति पाठान्तरं पारणए साधून भिक्खं दातुं पारिजह | अन्नया पज्जोसमणादिवसे आसन्ने आगते आसन्नीभूए पा० अज्जकालएण सातवाहणो भणितो-भद्दवतजोहस्स पंचमीए पज्जोसवणा भवति । रन्ना भणितो, तद्दिवसं मम इंदो अनुजातव्वो होहिति, तो न पज्जुवासिताणि चेतियाणि साधुनो वा भविस्संतित्ति कातुं तो छट्टीए पज्जोसवणा भवतु । आयरिएण भणितं न वट्टति अतिक्कामेउं । रन्ना भणियं तो चउत्थीए भवतु । आयरिएण भणितं एवं होउत्ति उत्थी कता पोसवणा । एवं चउत्थीवि जाता कारणिता । “सुद्ध-दसमी ठिताण च आसाढी पुन्निमोसरणंति" - जत्थ आसाढमासकप्पो कतो, तं च क्खेत्तं वासावासपाउग्गं, अन्नं च खेत्तं नत्थि वासावासपाउग्गं । अथवा अब्भासे चेव अन्न खेत्तं वासावासपाउग्गं सव्वं च पडिपुत्रं, संथारडगलगादीय भूमी य वद्धवासं च गाढं अनोरयं आढत्तं, ताहे आसाढपुन्निमाए चेव पज्जोसविज्जति। एवं पंचाहपरिहाणिमधिकृत्योच्यते - नि. [७१] इय सत्तरी जहन्ना असीति नउती दसुत्तरसयं च । जइ वासति मिग्गसिरे दस राया तिन्नि उक्कोसा ।। चू. इयति उपप्रदर्शने । जे आसाढचाउमासियातो सवीसतिराते मासे गते पज्जोसवेंति, तेसिं सत्तरीदिवसा जहन्नतो जेट्टोग्गहो भवति । कहं पुन सत्तरी ? चउन्हं मासाणं सवीसं दिवससतं भवति, ततो सवीसतिरातो मासो पन्नासं दिवसा सोधिता सेसा सत्तरिदिवसा । जे भद्दवयबहुलस्स दसमीए पज्जोसवेंति तेसिं असीति दिवसा जेडोग्गहो, जे सावणपुन्निमाए पज्जोसविंति तेसिं नं नउत्ति दिवसा मज्झि जेट्ठोग्गहो, जे सावणबहुलदसमीए ठिता तेसिं दसुत्तरं दिवससतं जेट्ठोग्गहो, एवमादीहिं पगारेहिं वरिसारत्तं एगखेत्ते अच्छित्ता कत्तियचाउम्मासिए निगंतव्वं । अथ वासो न ओरमति तो मग्गसिरे मासे जद्दिवसं पक्कमट्टियं जातं तद्दिवसं चेव निग्गंतव्वं, उक्कोसेण तिन्नि दसराया न निग्गच्छेज्जा । मग्गसिरपुन्निमा एत्तियं भणियं होइ मग्गसिरपुन्निमाए परेण जइ विप्लवंतेहिं तहवि निगंतव्वं । अध न निग्गच्छंति ता चउलहुगा । एवं पंचमासिओ जेट्ठोग्गहो । काऊण मासकष्पं तत्थेव ठियाणऽतीए मग्गसीरे । सालब्भणाण छम्मासितो तु जेट्ठोग्गहो होति ॥ नि. [७२] चू. आसाढमासकप्पं काउं जइ अन्नं वासावासपाउग्गं खेत्तं नत्थि तं चैव वासावासपाओग्गं Page #59 -------------------------------------------------------------------------- ________________ ५६ दशाश्रुतस्कन्ध-छेदसूत्रम् -८/५२ जत्थ आसाढमासकप्पो कतो ते तत्थेव पज्जोसवेति । आसाढपुन्निमाए वासालंवणाणं मग्गसिरंपि सव्वं, वासं न ओरमति तेन, न निग्गता, असिवादीनि वा बाहिं एवं सालंबणाणं छम्मासितो जेोग्गहो, बाहिं असिवादीहिं जइ वाधातो अन्नवसही ए ट्ठति, जतणा विभासा कातव्वा । जइ अस्थि पयविहारो चउपाडिवयम्मि होइ गंतव्वं । अहवावि अनिंतस्सा आरोवणपुव्वनिद्दिट्ठा ।। नि. [७३] चू. कंठ्या । कुत्रचिद्दिट्ठा, निसीथोक्ता अपुन्नेवि चाउम्मासिए निग्गमेज्ज । इमेहिं कारणेहिं । नि. [७४] काइयभूमी संधारए य संसत्त दुल्लहे भिक्खे। एहिं कारणेहिं अपत्ते होइ निग्गमनं ॥ नि. [ ७५ ] राया सप्पे कुंथू अगनि गिलाणे य थंडिलस्सऽसति । एहिं कारणेहिं अपत्ते होइ निग्गमनं ॥ चू. इय भूमीसंसत्ता ओदएन वा पिल्लिता संथारगा संसत्ता अन्नातोवि तिन्नि वसधीउ नत्थि, अथवा तासुवि एस चेव वाधातो । रायावपदुट्ठो रोलाणो वा जाओ वेज्जनिमित्तं अतिक्कंते वि अच्छिज्जति । नि. [ ७६ ] नि. [७७] धू. एस कालट्ठवणा । इदानिं खेत्तट्ठवणानि. [ ७८ ] वासं व न ओरमई पंथा वा दुग्गमा सचिक्खल्ला । एहिं कारणेहिं अइक्कंते होइ निग्गमनं ॥ असिवे ओमोयरिए राया दुट्टे भए व गेलन्ने । एहिं कारणेहिं अइकंते होति निग्गमनं ।। उभओवि अद्धजोयण सअद्धकोसं च तं हवति खेत्तं । इसको जोयण, मोत्तूण कारणजाए ॥ चू. जंमि खेत्ते वासावासं ठावंति तत्थ उभतो- सव्वतो संमंता सकोसं जोयणं उग्गहा कातव्वो । कथं पुन सव्वतो समंता छद्दिसातो ? पुव्वा दाहिणा अवरा उचरा उड्डा अधा, चत्तारि विदिसातो असंववहारिगीओ एगपदेसियाउत्ति काउं मुक्काओ तासु छसु दिसासु एक्केक्काए अद्धजोयणं अद्धकोसं च भिक्खयरियाए गम्मति गतपडियागतेणं सकोसं जोयणं भवति । कहं पुन छद्दिसातो भवंति ? । नि. [७९] उड्डम तिरियम्मिय, सकोसयं सव्वतो हवति खेत्तं । इंदपयमाइएसुं छद्दिसि इयरेसु चउ पंच ॥ नि. [८०] तिन्नि दुवे एक्का वा वाघाएणं दिसा हवइ खेत्तं । उज्जाणाओ परेणं छिन्नमंडबं तु अखेत्तं ॥ चू. इंदपदे गयग्गपदे पव्वंतते उवरिं पि गामो हिट्ठावि गामो । उड्डुं च तस्स मज्झमिवि गामो। मझिमेल्लगामस्स चउसुवि दिसासु गामा मज्झिमेल्लगामे ट्ठिताणं छद्दिसातो भवंति । आदिग्गहणेणं जो अन्नोवि एरिसो पव्वतो होज्ज तस्सवि छद्दिसातो भवंति । मोत्तुंत्ति-एरिसं पव्वत्तं अन्नंमि खेत्ते चत्तारि वा दिसातो उग्गहो भवति । पचं वा न केवलं एत्तियाओ चैव । तिन्नि दुवे एक्का वा दिसा वाघातेन हो । को पुन वाघातो ? अडवि उज्जाणां तो परेण पव्वता - दिविसमं वा पाणियं वा एतेहिं कारणेहिं एतातो दिसातो रुद्धियातो होज्जा जेन गामो नत्थि, सतिवि गामे अगम्मउ होज्जा । Page #60 -------------------------------------------------------------------------- ________________ ५७ दशा-८, मूलं-५२, [नि-८०] छिन्नमडंबं नाम-गामे वा नगरेसु वा सव्वासु दिसासु उग्गहे नत्थि, तं च अक्खित्तं नातव्वं। जाए दिसाए जलं ताए दिसाए इमं विधिं जाणिज्जा । नि.[८१] दगघट्ट तिनि सत्त वा उडुवासासुनं हणंति तं खेत्तं । चउरट्ठाति हणंती जंघद्धकोविउ परेणं ।। चू. संघट्टो नाम-जत्थ जाव अद्धं जंधाए उदगं, उडुबद्धे तिन्नि संघट्टा जत्थ भिक्खायरियाए गतागतेणंछ वासासु सत्त ताते गतागतेणं चोद्दस भवंति । एतेहिं न उवहम्मति खेत्तं । खेत्तट्ठवणा गता । दव्वट्ठवणा इदानिं ववहार गाथानि.[८२]दव्वट्ठवणाऽऽहारे? विगई २ संथार ३ मत्तए ३ मत्तए ४ लोए ५। सच्चित्ते ६ अचित्ते७वोसिरणं गहण-धरणाई॥ नि.[८३] पुवाहारोसवणं जोग विवड्डीय सत्तिउग्गहणं । संचइय असंचइए दव्वविवड्डी पसत्था उ॥ चू. दव्वठ्ठवणाए आहारे चत्तारि मासे निराहारो अच्छतुं न तरति, तो एगदिवसूनो एवं जति जोगहानी भवति, तो जाव दिने दिने आहारेंतु जोगवुड्डी-जो नमोक्कारेणं पारेंतओ सो पोरिसीए पारेतु, पोरिसिइत्तोपुरिमुड्डेण, पुरिमड्डइत्तो एक्कासणाएण। किं कारणं? वासासुचिक्खल्लचिलिव्विलं दुक्खं सन्नाभूमिंगम्मति, थंडिल्लाणियनपउराणि, हरितकाएण उवहयाणि ।गताआहारट्ठवणत्ति। ___ इदानिं बिगतिट्ठवणा-संचइयअसंचइयेदव्वविवट्ठी पसत्था विगती दुविधा संचइयाअसंचइया य।तत्थ असंचइया-खीरदधिमंसणवणीयओगाहिमगायसेसातोघयगुलमधुमज्जखज्जगविधानातो संचइयातो।तत्थ मज्ज विधानातो अप्पसत्थातो-सेसातो पसत्थातो।आसामेकतरांपरिगृह्योच्यते नि.[८४] विगतिं वितगीभीओ विगइगयं जो उ भुंजए भिक्खू । विगई विगयस भावं विगती विगतिं बला नेइ॥ चू.तं आहारित्ता संयतत्वादऽसंयतव्वं विविधैः प्रकारैः गच्छिहिति विगति विगतीभीतोत्तिसंयतत्वादसंयतत्वगमनं तस्स भीतो विगतिगतं भत्तं पानं वा विगतिमिस्सं न भोत्तव्वं । जो पुन भुंजति तस्स इमेदोसा-विगतीपच्छद्धं-विगतीए विगतोसंयतभावोजस्स सो विगती विगतसभावो तं विगती विगतसभावंसा विगती आहारित्ता, बला विगति नेतिं । विगती नाम असंयतत्व गमनं जम्हा एते दोषा तम्हा नवरसविगतीउगाहिमदसमाओ नाहारेतव्वाओ, न तहा उडुबद्धे जथा वासासु. सीयले काले वा अतीव मोहब्भवो भवति । गजितविज्जुताईणि य दटुं सोउं वा । भवे कारणं आहारेज्जावि । गेलन्नेणं आयरिय बालवुड्दुब्बलसंघयणाण गच्छोवग्गहठ्ठताए धेप्पेज्जा । अहवा सड्ढा निब्बंधेण निमंतेति । पसत्थाहि विगर्ताहि । तत्थ गाथानि. [८५] पसत्य विगईगहणं गरहियविगतिग्गहो य कज्जम्मि। गरहा लाभपमाणे पच्चय पावप्पडीघाओ॥ चू.ताहे जाओ असंचईआउ खीरदहीतोगाहिमगाणिय ताओअसंचइयातोघेप्पंतिसंचइयातो न धेप्पंति घततिलगुलणवणीतादीणि । पच्छा तेसिं खते जाते जता कजं भवति तदा न लब्भंति तेन ताओ न धेप्पंति । अह सड्डा निबंधेन निमंतेति ताहे भन्नति । जदा कजं भविस्सति, तदा गेण्हीहामो।बालादि-बालगिलाणवुड्डसेहाणयबहूणि कजाणिउप्पजंति, महंतोय कालो अच्छति, * Page #61 -------------------------------------------------------------------------- ________________ ५८ दशाश्रुतस्कन्ध-छेदसूत्रम् -८/५२ ता सड्ढा तं भांति - जाव तुम्मे समुद्दिसध ताव, अत्थि चत्तारि वि मासा । ताहे नाऊण गेण्हंति जताए, संचइयंपि ताहे धेप्पत्ति, जधा तेसिं सड्डाणं सड्ढा वड्डति अवोच्छिन्ने भावे चेव भणति हो अलाहिं पञ्जत्तंति । सा य गहिया थेरबालदुब्बलाणं दिजति, बलियतरुणाणं न दिज्जति, तेसिं पि कारणे दिज्जति, एवं पसत्थविगतिग्गहणं । अप्पसत्था न धेत्तव्वा । सावि गरहिता विगती कज्जेणं धिप्पति । इमेणं 'वासावासं पज्जोसविताणं अत्येगतियाणं एवं वुत्तपुव्वं भवति, अत्यो भंते गिलाणस्स, तस्स य गिलाणस्स वियडेणं पोग्गलेण वा कज्जं से य पुच्छितव्वे, केवतिएणं भे अट्ठो जं से पमाणं वदति एवतिएणं मम कज्जं तप्पमाणतो धेत्तव्वं । एतंमि कज्जे वेज्जसंदिसेण वा, अनत्थ वा कारणे आगाढे जस्स सा अत्थि न विजति तं च से कारणं दीविज्जति । एवं जाइति स भाणे भेजा जाधे य तं पमाणं पत्तं भवति जं तेन गिलाणेणं भणितं ताहे भन्नति होउ अलाहित्ति वत्तव्वं सिया, ताहे तस्यापि प्रत्ययो भवति, सुव्वंतं एते गिलाणट्टयाए मग्गति, न एते अप्पणी अट्ठाए मग्गति । जति पुन अप्पणो अट्ठाते मग्गंता तो दिज्जंतं पडिच्छंता जावतियं दिज्जति, जेविय पावा तेसिं पडिघातो कतो भवति । तेवि जाणति, जधा तिन्नि दत्तीउ गेण्हंति सुव्वंत्तं गिलाणट्ठाए सेणं एवं वदंतं अन्नाहि पडिग्गहेहिं भंते तुमंपि भोक्खसि वा पाहिसेवा, एवं से कप्पति पडिग्गाहित्तए नो से कप्पति गिलाण नीस्साए पडिग्गाहित्तए, एवं विगतिट्ठवणा गता । इदानिं संथारतित्तिकारणओ उडुगहिते उज्झिऊण गेण्हंति अण्परिसाडी । नि. [८६] दा गुरुस्स तिन्नि उ सेसा गेण्हंति एक्केक्कं ॥ चू. संधारा जे उडुबद्धाया कारणे गहिता ते बोसिरिज्जति । अन्नेसिं गहणं धारणं च । संधारेत्ति गतं । इदानिं मत्तएत्ति उच्चार गाथा नि. [८७] उच्चार- पासवण खेलमत्तए तिन्नि तिहि गेण्हंति । संजय आएट्ठा भुंजेजsवसेस उज्झंति ॥ चू. उच्चारपासवणमत्तया जे उदुबद्धे कारणेणं गहिता खेलमत्तो य ते वोसरिज्जंति । अन्नेसिं गहणं धारणं च । एक्केक्को तिन्नि उच्चारपासवणखेलमत्तगे गिण्हति, उभउकालंपि पडिलेहिज्जति जति वुट्ठी न पडति न परिभुंजंति दिया रातो वा परिभुंजति, मासलहुं । जाहे वासं पडति ताहे परिभुंजति । जेन अभिग्गहो गहितो सो परिट्ठवेति । जता नत्थि तहा अप्पणा परिट्ठवेति ताव सो निव्विसितव्वो, जाव कज्जं करेति उल्लतो न निखिप्पति, विसुयाइत्ता निखिप्पर, सेह अपरिणताणं न दाविज्जति । मत्तएति गतं ॥ नि. [८८] ध्रुवलोओ उ जिनाणं निच्चं थेराण वासवासासु । असहू गिलाणस्स व, नातिक्कामेज तं रयणिं ।। चू. ध्रुवकेसमंसुणा भवितव्वं गच्छनिग्गताणं धुवलोतो निच्चं, गच्छवासीणंपि, थेरकप्पियाणंपि वासावासे उस्सग्गेणं धुवलोतो कायव्वो । अध न तरति असहू वा, ताहे सा रयणी नातिक्कमेतव्वा । एत्तिगतं ॥ नि. [८९] मोत्तु पुराण-भावयिसड्डे संविग्ग सेस पडिसेहो । मा निद्दओ भविस्सइ भोयणमोए य उड्डाहो । चू. सचित्तं सेहं वा सेही वा जति पव्वावेति, चऊगुरुं आणादि विराधना, सो ताव जीवे न Page #62 -------------------------------------------------------------------------- ________________ दशा-८, मूलं-५२, [नि-८९] सद्दहति, कथं? जति भन्नति-एते आउक्काइयाजीवातच कालं ते पुनो दुक्खं परिहरितुं, ताहे सो भणति-जति एते जीवा, तो तुब्भे निवयमाणे किं हिंडध, तुब्भे किर अहिंसया?, एवं नसद्दहति। पादेनधोवेति जति ताहे सो भणतिसमलचिक्खल्लं मदिऊणपादेविन धावेति?,ताहे दुर्गच्छति, किं? एतेहिं समंअत्थितेण असुईहित्तिगछेज्जा ।अहवाधोवंति सागारियंति।वाउसदोसा, वासे पडते सो पडिस्सयातो न नीति, सोय उवस्सगोडहरगो, ताहेजति मंडलीए समुद्दिसंतेपासंति तो उड्डाहं करेति, विप्परिणमेति य, अन्नेहियसंसट्ठयं समुद्दिसावितो पच्छा वच्चति।अथमंडलीएन समुद्दिसति तो सामायारिविराधना, समता मेरायन कता भवति ॥जतिवा विसजमाणे मत्तएसुं उच्चारपासवणाणि आयरंति तंदटूण गतोसमाणो उड्डाहो करेज्ज । अथ धरंति तो आयविराधना, अथ निसर्गतेवि निंतितो संजमविराधना एवमादीदोसा जम्हा, तम्हान पव्वापेतव्वे भवे । कारणं पव्वावेजा। पुराणोवाअभिगतसड्डोवा, अथवाकोऽपिरायारायामच्चोवा अतिसेसीवाअव्वोच्छित्ति वा काहिति पव्वाति । ताधे पुन विचित्ता वसधी महती य घेप्पति, जति जीवो नोदेति तत्थ पनविञ्जति, पादन य से कप्पो कीरति, समुद्देसे उच्चारादिसु य जयणाए जंतंति आयरिंति, अन्नपडिस्सयंवाघेत्तूणजतणाए उवचरिज्जति।इदानिंअचित्ताणं गहणं-छारडगलयमल्लयादीणं उदुबद्धे गहिताणं वासासु वोसिरणं, वासासुधरणं छारादीणां, जति न गिण्हति मासलहुं, जाय तेहिं विना विराधना गिलाणादीण भविस्सति । भायणविराधना लेपेन विना तम्हा घेत्तव्वाणि, छारो एक्ककोणे पुंजो धणो कीरति । तलियावि किं विज्रति जदा नविकिंचि ताओ तदा छारपुंजे निहम्मति मा पणइज्जिस्संति, उभतो काले पडिलेहिजंति, ताओ छारो य जताअवगासो भूमीए नत्थि, छारस्स तदा कुंडगा भरिजंति, लेवो समानेऊण भाणस्स हेट्ठा कीरति, छारेन उग्गुंडिजति, स च भायणेण समं पडिलेहिज्जति । अथ अच्छंतयं भायणं नत्थि ताहे मल्लयं लेवेउणं भरिज्जति पडिहत्थं पडिलेहिज्जति य । एवं एसा सीमा भणिता, काणइ गहणं धरणं काणइ वोसिरणं काणइ तिनिवि ।। ।।दव्वट्ठवणा गता । इदानिं भावट्ठवणानि. [९०] इरिएसण भासाणं मन वयसा काइए य दुचिरिए। अहिगरणकसायाणं संवच्छरिए विओसवणं ।। चू.इरिएसणभासागहणेणं आदाननिक्खेवणा समिती परिठ्ठावणिया समितीतोविगहितातो भवंति। एतासुपंचसुवि समितीसुवासासु उवउत्तेण भवितव्वं । एवमुक्तो बोदक आह-उडुबद्धेन किं असमितेन भवितव्वं ? जेणं भन्नति वासासु पंचसु समितीसु उवउत्तेणं भवितव्वं । नि. [९१] कामं तु सव्वकालं पंचसु समितीसु होइ जइयव्वं । वासासु अहीगारो वहुपाणा मेइणी जेनं ॥ चू. काममनुमतार्थ, यद्यपि सर्वकालं सदा समितेन होतव्वं, तहावि वासासु विवेसो कीरति जेनं तदा बहुपाणा पुढवी आगासंच, एवं ताव सव्वासिं सामन्नं च भणितं । इदानि एक्केक्काएवि असमितस्स दोसा भन्नंतिनि. [९२] भासणे संपाइमवहो दुन्नेओ नेहछेओ तइयाए। इरियचरिमासु दोसुवि अपेहअपमजणे पाणा ॥ चू. अनाउत्तं भासं भासंतस्स संपादिमाणं पाणाणं वाघातो भविस्सति । आदिग्गहणेणं Page #63 -------------------------------------------------------------------------- ________________ ६० दशाश्रुतस्कन्ध-छेदसूत्रम् -८/५२ आउक्का फुसिताउ सचित्तवातोय मुहे पविस्सति, ततिया नाम एसणासमिती अनाउत्तस्स हत्थमत्ताणं छेदो नाम उदतोल्लविज्जत्ति दुक्खं नज्जति, चरिमातो नाम- आयाणनिक्खेवणा समिती पारिट्ठावणिया समिती य । इरियासमिती अनुवउत्तो सुहमातो मंदुक्कंलियादीउ हरिताणिय न परिहरति । आदाननिक्खेवणासमितीए पारिट्ठावणियासमितीए य अनुवउत्तो पडिलेहणपमञ्जणासु दुप्पडिलेहितं दुपमज्जितं करेति, न वा पमज्जेज्ज पडिलेहिज्ज वा । समितीणं पंचण्हवि उदाहरणाणि । इरियासमितीए उदाहरणं एगो साहू इरियासमितीए जुत्तो सक्कस्स आसनं चलितं । सक्केण देवमज्झे पसंसितो । मिच्छाद्दिट्ठी देवो असद्दतो आगतो । मक्खितप्पमाणातो मंदुक्कलियाओ विउव्वति । पिट्ठतो हत्यिभय गति न भिदति । हत्यणाय उक्खिवितुं पाडितो न सरीरं पेहति सत्ता मारितत्ति जीवदयापरिणतो, अथवा इरियासमितीए अरहन्त्रतो देवताए पादो छिन्नो । अन्नाए संधितो य। भासासमितीए-साहू नगररोहए वट्टमाणे भिक्खए निग्गतो पुच्छितो भणति- बहुं सुणेत्ति कन्नेहिं सिलोगो । एसणा-समितीए नंदिसेनो वसुदेवस्स पुव्वभवोकथेतव्वो । अथवा इमं दिव्विवातियं, पंचसंजता महल्लातो अद्धाणातो तण्हाछुहा किलंता निग्गया वियालितं गता पाणियं मग्गंति अनेसणा लोगो करेति न लद्धं कालगता पंचवि । आदानभंडमत्तनिक्खेवणासमितीए उदाहरणं-आयरिएण साधू भणितो, गामं वच्चामो । उग्गाहिते संते केनवि कारणेण द्विता । एक्को एत्ताहे पडिलेहितंति कातुं ट्ठवेउमारद्धो । साधूहिं चोदितो भणति, किं एत्थ सप्पो भविस्सति ? । संनिहिताए देवताए सप्पो विगुव्वितो एस जहन्नो असमितो । अन्नो तेनेव विहिना पडिलेहित्ता ठवेति, सो उक्कोसतो समितो । उदाहरणं एगस्सायरियस्स पंचसिस्ससयाई । एत्थ एगो सेट्ठिसुतो पव्वइतो । सो जो जो साधू एति तस्स दंडयं निक्खिवति । एवं तस्स बहुनावि कालेणं न परिताम्मति । पंचमाए समितीए उदाहरणं धम्मरुई, सक्कासनचलनं पसंसा मिच्छाद्द्द्दिट्ठीदेव आगमनं पिपीलिया विगुव्वणं काइयाडासंजता बाहाडितोय मत्ततो निग्गतो पेच्छति संसत्तं थंडिल्लं साधू परिताविज्जंतित्ति पपीतो देवेनं बारितो वंदितुं गतो । बितिओ चेल्लतो काइयाडो न वोसिरति देवताए उज्जोतो कओ एस समितो । इमो असमितो | चउव्वीसं उच्चारपासवणभूमीतो तिन्निय कालभूमितो न पडिलेहेति, चोदितो भणति, किं एत्थ उट्टो भविज्जा । देवता उट्टरूवेण थंडिले ठिता, वितियए गतो तत्थवि एवं, ततियएवि ताहे तेन उट्ठवितो ताहे देवताए पडिचोदितो सम्मं पडिवन्नो । इदानिं मनवयसा काइए य दुच्चरित्तित्ति । अस्य व्याख्यानि. [१३] मनवयणकायगुत्तो दुच्चरियाइं तु खिप्पमालोए । अहिगरणम्मि दुरूयग पज्जोए चेव दमए य ॥ चू. मनपुव्वद्धं कंठं गुत्तीणं उदाहरणाणि मनोगुत्तीए एगो सेट्ठिसुतो सुन्नघरे पडिमं ठितो पुराण भज्जा से सन्निरोहमस्सहमाणी उब्भामइल्लेण समं तं चेव धरमतिगता पल्लंकखिल्लएण य साधुस्स पादो विद्धो तत्थ अनायार आयरति, नय तस्स भगवंतो मनो विनिग्गंतो सट्टाणातो । वतिगुत्तीएसन्नातयसगासं साधू पत्थितो, चोरेहिं गहितो वुत्तो य, मातपितरो से विवाहनिमित्तं एतानि दिट्ठानि तेहिं नियत्तितों, तेन तेसिं वइगुत्तेण न कहितं, पुनरवि चोरेहिं गहिताणि । साहू य पुनो दिट्ठो । स एवायं साधुत्ति भणिऊण मुक्को। इतराणवि तस्स वइगुत्तस्स माता पितरोत्ति काउं मुक्कानि । कायगुत्तीए साहू हत्थिसंभमे गतिं न भिदति अद्धाणपडिवन्नो वा । इदानिं अधिकरणेतिं Page #64 -------------------------------------------------------------------------- ________________ दशा-८, मूलं-५२, [नि-९४] दारं । असमितस्स वोसिरणं समितत्तणस्स गहणं, अधिकरणं न कातव्वं । पुव्वुप्पपन्नं वा न उदीरेतव्वं विउसवेतव्वं, दिर्सेतो कुंभकारेननि. [९४] एगबइल्ला भंडी पासह तुब्भे य डन्झ खलहाणे। हरणे झामणजत्ता, भाणगमल्लेण घोसणया॥ नि. [९५] अप्पिणह तं बइल्लं दुरुतग्ग! तस्स कुंभयारस्स। मा भेडहीहि गामं अन्नाणि विसत्त वासाणि ॥ चू.एक्को कुंभकारोभंडिकोलालभंडस्स भरेऊणदुरुत्तयंनाभपच्चंतगामंगतो।तेहिंदुरुत्तइच्चेहि गोहेहिं तस्स एगंबइल्लं हरिउकामेहिं वुच्चति, पेच्छह इमं अच्छेरं, भंडी एगेण बइल्लेण वच्चति, तेन भणितं पेच्छह इमस्स गामस्स खलधाणाणि डझंतित्ति । तेहिं तस्स सो बइल्लो हरितो, तण जाइता देह बइल्लं ते भणिंति।तुम एक्कएचेव वइल्लेण आगतो।जाहे नदिति ताहेतेन पतिवरिसं खलीकतं धन्न, सत्तवासाणि झामियं, ताहे दुरुत्तयगामेल्लएहिं एगमि महामहे भाणओ भणितो-उग्घोसेहिं, जस्स अवरद्धं तं मरिसावेमो, माने सकुले उच्छादेसु, भाणएण उग्घोसितं, ततो कुंभकारोभणतिअप्पिन्नध तं बइल्लं गाथा पच्छा तेहिं विदिन्नो खामितो । जति ताव तेहिं असंजतेहिं अन्नाणीहिं होतएहिं खामिता एत्तिया अवराहा, तेनविय खमियं, किमंग पुन संजतेहिं नाणीहिं होतएहिं जं कतं तं सव्वं पजोसवणाए उवसामेतव्वं । अहवा दिटुंतो उद्दायनो राया तारिसे अवराहे पज्जोतो सावतोत्तिनि. [९६] चंपाकुमारनंदी पंचऽच्छर थेरनयन दुमऽवलए। विह पासणया सावग इंगिनि उववाय नंदिसरे।। नि. [९७] बोहण पडमा उदयण पभावउप्पाय देवदत्ताते। मरनुयवाए तायस, नयनं तह भीसणा समणा ॥ नि. [९८] गंधार गिरी देवय, पडिमा गुलिया गिलाण पडियरेण । पज्जोयहरण दोक्खर रण गहणा मेऽज्ज ओसवणा ॥ नि.[९९] दासो दासीवतितो छत्तट्ठिय जो घरे य वत्थव्वो। आणं कोवेमाणो हंतव्वो बंधियव्वोय॥ चू.तारिसे अवराधेपजोओ सावगोत्ति काऊण मोत्तूणखामितो। एवं साधूनाविपज्जोसवणाए परलोगभीतेण सव्वस्स खामेयव्वं ।। अहवानि. [१००] खद्धाऽऽदानियगेहे पायस द?ण चेडरूवाई। पियरो भासण खीरे जाइय लद्धे य तेनाउ॥ नि.[१०१] पायसहरणं छेत्ता पञ्चागय दमग असियए सीसं । भाउय सेणावति खिंसणा य सरणागतो जत्थ ॥ चू. एमो दमओ पच्चंतगामवासी तेन सरतकाले चेडरूवेहिं जाउज्जंतेन दुद्धं मग्गिउण पायसो रद्धो । तत्थ चोरसेना पडिया । तेहिं विलोलियं । सो य पायसो सत्थलीतो हरितो तेनेहिं । सो य अडवीतो तणं लुणिऊण अज तेहिं संमं पायसं भोक्खामीति जाव इंतस्स चेडरूवेहिं रूयमाणेहिं सिटुं, कोधेण गंतु तेसिं चोराण वकलेवेणं सेणावइस्स असियएण सीसं छिंदिऊण नट्ठो । ते य Page #65 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्ध-छेदसूत्रम् -८/५२ चोरा हयसेणवतिया नट्ठा । तेहिं गंतूण पलि तस्स डहरओ भाया सेणावती अभिसितो । ताहे ताओ माता भइभइणीओतं भणंति, तुम्ह अम्हं वइरियं अमारेऊण इच्छसि सेनावइत्तणं काउं? तेन गंतूण सो आनितो दमगो जीवगज्झो वराओ। तेसिं पुरओ निगलियं बंधिऊण भणितो धनुं गहाय भणइ, कत्थ? आहणामि सरेण भाइमारगा?, तेन भणियं-जत्थ सरणागया विज्झंति। तेन चिंतिऊण भणियं-कइयावि नो सरणागता आहम्मंति, ताहे सो पूएऊण विसज्जितो । जति तावतेन धर्मअयाणमानेन मुक्को, किमंगपुन साधुणापरलोगभीतेन अब्भुवगतस्स सम्मंसहितव्वं खमियव्वं ॥ नि. [१०२] बाओदएण राई नासइ कालेण सिगय पुठवीणं । नासइ उदगस्स सती, पव्वयराती उजा सेलो ॥ नि. [१०३] उदय सरिच्छा पक्खेणऽवेति चउमासिएण सिगयसमा। वरिसेण पुढविराई आमरणगतीउ पडिलोमा । नि. [१०४] सेलहि थंभ दारुय लया य वंसी य मिंढगोमुत्तं । अवलेहनीया किमिराग कद्दम कुसुंभय हलिद्दा ।। नि. [१०५] एमेव थंभकेयण, वत्थेसुपरूवणा गईओय। मरूयऽच्चंकारिय पंडरग्ज मंगूय आहरणा॥ चू. इदानिं कसायत्ति-तेसिं चउक्कओ निक्खेवो जधा नमोक्कारनिज्जुत्तीए तहा परूवेऊण कोधोचउव्विधोउदगराइसमाणो वालुगपुढविपवयजो, तद्दिवसंचेवपडिक्कमणवेलाए उवसमई जाव पक्खियं ताव उदगराइसमाणो । चाउम्मासिए जो उवसमइ वालुगारातिसमाणो । सरते जधा पुढवीए फुडिता दाली तो वासेणं संमिलंति एवं जाव देवसियपक्खियचाउम्मासिएसु न उवसमति संवच्छरिए उवसमेतितस्स पुढविरायसमाणो कोधो।जो पजोसमणाएविनउवसमति तस्स पव्वयराई समाणो कोधे । जधा पव्वतराईएन संमिलति तधा सोवि । एवं सेसावि कसाया परूवेतव्वा । तत्थ कोहे उदाहरणं-एसेव दमतो, अथवानि.[१०६] अवहंत गोण मरुए चउण्ह वप्पाण उक्करो उवरि। छोढुं मए सुवट्ठाऽतिकोवे नो देमो पच्छित्तं॥ चू.एक्को मरुतो, तस्स इक्को बइल्लो । सोतंगहाय केयारे मलेऊण गतो, सो सीतयाए न तरति उठेतुं। ताहे तेन तस्स उवरिंतोत्तउ भग्गो न य उडेति ताहे तिण्हं केयाराणंडगलएहिं आहणति, न यसो उठेति।चउत्थस्स केयारस्स डगलएहिं मतो सो । उवद्वितो धियारे सो तेहिं भणितो, नत्थि तुज्झ पच्छित्तं, गोऽवज्झोजेन एरिसा कता एवं सो सलागपडितोजातो। एवं साहुणावि एरिसो कोहोन कातव्यो । सियत्ति-होजाताहे उदगराइसमाणेण होतव्वं ।जापुनपक्खिय-चाउम्मासियसंवच्छरिएसुन उवसंतो तस्स विवेगो कीरति ।माने अचंकारित भट्टा । नि. [१०७] वणिधूयाऽचंकारिय भट्टा अट्ठसुयमग्गओ आया। वरग पडिसेह सचिवे, अनुयत्तीह पयाणंच॥ नि. [१०८] निवचिंत विगालपडिच्छणा य दारं न देमि निवकहणा। . खिंसा निसि निगमणं चोरा सेनावई गहणं ।। Page #66 -------------------------------------------------------------------------- ________________ दशा-८, मूलं-५२, [नि-१०९] नि.[१०९] नेच्छइ जलूगवेजगगहण तम्मिय अनिच्छमाणम्मि। गाहावइ जलूगा धनभाउग कहण मोयणया॥ नि. [११०] सयगुणसहस्स पागं, वणभेसज्जं वतीसु जायणता। तिक्खुत्त दासीभिंदण न य कोव सयं पदानं च ॥ चू.एगाअट्ठण्हं पुत्ताणं अनुमग्गओजाइया सेट्ठिधूता साअमचेण जाइता तेहिं भणितं-जति अवराधेविन चंकारेसि तो देमो। तेन पडिसुतं, आमंन चंकारेमि । दिन्ना तस्स भारिया जाता। सो पुनअमच्चो जामे गते रायकज्जाणि समानेऊण एति।सा दिवसे दिवसे खिसति ।पच्छा अन्नदा कदापि दारंबंधिऊणअच्छति, अमच्चो आगतो। सो भणति उग्घाडेहिं दारं । सा न उग्घाडेति । ताहेतेन चिरंअच्छिऊणभणिया-मातुमंचेव सामिणी होज्जाहि।सा दारं उग्घाडेऊण अडविहुत्ता माणेण गता । चोरेहिं धेत्तुं चोरसेनावतिस्स उवनीता । तेन भणिता महिला मम होहित्ति । सा नेच्छति तेन बलामोडिए न गेण्हंति । तेहिं जलोगवेजस्स हत्थे विक्कीता । तेनवि भणिता मम महिलाहोहित्ति।सा नेच्छतिरोसेण जलोगाओपडिच्छसुत्तिभणिता।सा तत्थ नवनीतेणंमक्खिया जलोगाओ गिण्हंति । तं असरिसं करेति । न य इच्छति । अनरूवलावन्ना जाता । भाउतेण य मग्गमाणे पञ्चभिन्ना या मोएउण नीता वमने विरेअनेहि य पुन नवीकाऊण अमच्चेण नेताविता तीसेयतेलं सतसहस्सपागंपकंतंचसाधुणामग्गितं ।ताएदासी संदिट्ठाआनेहि, ताए आणंतीए भायणं भिन्नं, एवं तिन्नि वारेभिन्नाणि, नयरुट्ठा तिसुसतसहस्सेसुविनढेसु।चउत्थ वारा अप्पणा उठेतुं दिन्नं । जति तावताए मेरुसरिसोवमो मानो निहतो किमगंपुन साधुना, निहणियव्यो चेव। नि.[१११] पासत्थि पंडरज्जा परिन्न गुरुमूल नाय अभिओगा। पुच्छति य पडिक्कमणे, पुव्वब्भासा चउत्थम्मि॥ नि. [११२] अपडिक्कम सोहम्मे अभिओगा देवि सक्कतोसरणं । हत्थिणि वायनिसग्गो गोतमपुच्छा य वागरणं ॥ नि. [११३] महुरामंगूआगम बहूसुय वेरग्ग सड्डपूयाय । सातादिलोभ नितिए, मरणे जीहा य निद्धमणे॥ नि.[११४] अब्भुवगत गतवेरे, नाउं गिहिणो वि मा हु अहिगरणं । - कुजा हु कसाए वा अविगडितफलं च सिं सोउं॥ . चू. मायाए पंडरा नाम साधुणी सा विज्जासिद्धा आभिओग्गाणि बहूनि जाणति । जनो से पनगकरसिरोअच्छति । सा अन्ना कदापि आयरियं भणति भत्तं पञ्चक्खावेह, ताहे गुरूहिं सव्वं छट्ठाविता पच्चक्खातं । ताहे सा भत्ते पच्चक्खाते एगानियाअच्छति, न कोइ तंआढाति ताहे ताए विजाए आवाहितो जनो आगंतुमारद्धो पुप्फगंधाणि धित्तूण । आयरिएहिं दोवि पुच्छिता वग्गा भणंति-न याणामो । सा पुच्छिता भणति-आमं मए विज्जाए कतं । तेहिं भणितं-वोसिर । ताए वोसटुं, द्वितो लोगोआगंतुं। सा पुनो एगागी पुनोआवाहितं सिद्धं च ततियं अनालोइतुंकालगता सोधम्मे कप्पे एरावणस्स अग्गमहिसी जाता ताहे आगंतूण भगवतो पुरतो ठिच्चा हस्थिणी होउं महता सद्देण वाउक्कायं करेति । पुच्छा उद्वित्ता वागरितो भगवता पुव्वभवो से । अन्नोवि कोपि साधूसाधूणी वा मा एवं काहिंति । सोवि एरिसंपाविहित्ति मत्तितेन वातं करेति । तम्हा माया न Page #67 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्ध-छेदसूत्रम् -८/५२ कायव्वा । लोभे लुद्धणंदो कालइत्तो जेन अप्पणो पादा भग्गा, तम्हा लोभे न कातव्यो। नि. [११५] पच्छित्ते बहुपाणो कालो बलितो चिरंतु ठायव्वं । सज्झाय संजमतवे धणियं अप्पा निओतव्यो। घ. एतेसिं सव्वेसिं पजोसवणाए वोसमणत्यं एत्थ वासारत्ते पायच्छित्तं अट्ठसु उडुबद्धिएसु मासेसुजं पच्छित्तं संचियं तं वोढव्वं । किं निमित्तं? तदा बहुपानं भवति-हिंडताण य विराधना तेसिं होते।अविय बलिओ कालो, सुहं तदा पच्छित्तं वोढुंसक्कइ।चिरंच एगमिखेत्ते अच्छितव्वं। अवि य सीतलगुणेण बलियाइ इंदियाइ भवंति, तेन दप्पणीहरणत्थं इत्य वासारत्ते पायच्छित्तं तवो कज्जति, वित्थरेण य सज्झाए संजमे य सत्तरसविधे धणितं अप्पा जोएतव्यो । नि. [११६] पुरिमचरिमाण कप्पो मंगलं वद्धमाणतित्थंमि। इह परिकहिया जिन-गणहराइथेरावलि चरित्तं ॥ चू. पुरिमचरिमाण य तित्थगराणं एस मग्गो चेव । जहा-वासावासं पजोसवेतव्वं, पडउ वा वासंवा मा।मज्झिमगाणंपुनभयनिजं।अवियवद्धमाणतित्यंमिमंगलनिमित्तंजिनगणधरावलिया सव्वेसिंच जिनानं समोसरणाणि परिकहिज्जंति। नि. [११७] सुत्ते जहा निबद्धं वग्धारिय भत्त-पान अग्गहणे। नाणट्ठी तवस्सी अनहियासी वग्धारिए गहणं॥ चू.सुत्तेजहा निबंधो-नोकप्पति निग्गंथाण वा २ वग्धारितवुट्ठिकार्यसि गाथावतिकुलं भत्ताए वा पाणाए वा पविसित्तए वा निक्खमित्तए वा । वग्धारियं नाम जं भिन्नवासं पडति, वासकप्पं भेत्तूण अंतो कायं तिम्मेति । एवं वग्धारितं तत्थ न कप्पति, कप्पति से अप्पवुट्ठि कायंसि० जता पुन साधूनाणट्ठी कंचि सुतखंधंदरपढितं, सोयनतरति विनाआहारेणचाउक्कालंपोरिसिं कातुं। अहवा तवस्सी तेन विगिळं तवोकम्मं कतं, तद्दिवसं च वासं पडति जद्दिवसं पारिततो, अथवा कोइ छुहालुतो अनहियासओ होजा, एते तिन्निवि वग्घारितेवि पडते हिंडेंति संतरुत्तरा। नि. [११८] संजमोत्तचुयाणं नाणहि-तवस्सि-अनहियासाणं। आसज्ज भिक्खकालं, उत्तरकरणेण जतियव्वं ॥ चू. ते य पुनो कतायि । संजमखेत्तचुता नाम-जत्थ वासकप्पा उन्निया लब्भंति, जत्थ पादानि अन्नाणि य संजमो-वगरनाणि लब्भंति तं संजमखित्तं । ते यतओ संजमखित्ताओ चुया लब्भंति असिवाई कारणेहिं गता अन्नखेत्तं संकंता जत्थ संजमोवगरणाणि वासकप्पा य दुल्लभा । ताहे जद्दिवसं वासं पडति। तद्दिवसं अच्छंतु। जदा नाणट्ठीतवस्सीअनधियासया भवति, तदाआसज्ज भिक्खाकालं उत्तरकरणेन जतंति । नि. [११९] उन्नियवासाकप्पोलाउयपायं च लब्भए जत्थ। ' सज्झाएसणसोही वरिसति काले यतं खित्तं ॥ नि. [१२०] पुव्वाहीयं नासइ, नवं च छातो अपच्चलो घेत्तुं । खमगस्स य पारणए वरिसति असहू य बालाई । नि. [१२१] बाले सुत्ते सुई कुडसीसग छत्तए अपच्छिमए। नाणट्ठी तवस्सी अनहियासि अह उत्तरविसेसो । Page #68 -------------------------------------------------------------------------- ________________ दशा-८, मूलं-५२, [नि-१२१] घू. जति उन्नियं अत्थि तेन हिंडंति, असति उट्टयेणं उट्टियस्स कुतवेण जाहे एतं तिविधंपि वालगं नत्थि ताहे जं सोत्तियं पंडरं घनमसिणं तेन हिंडंति । सुत्तियस्स असतीए ताहे तलसूंची तालसुंची वा ओवरिं काउं, जाधे सूचीनि नत्थि, ताहे कुडसीसयं सागस्स पलासस्स वा पत्तेहिं काऊणसीसेच्छुभित्ता हिंडंति।कुडसीसयस्सअसतीए हिंडंति।एस नाणट्ठी तवस्सिअनधियासाण य उत्तरविसेसो भणितो । एवं पञ्जोसवणाए विही भणितो । नामनिप्फन्नो गता॥ मू. (५३) तेणंकालेणं तेणंसमयेणंसमणंभगवं महावीरे पंच हत्युत्तरे होत्थातंजहा, हत्युत्तराहिं चुए, चइत्ता गब्भं वकंते, हत्युत्तराहिं गब्भातो गब्भं साहरिते, हत्थुत्तराहिं जाते, हत्युत्तराहिं मुंडे भवित्ता अगारातो अनगारितं पव्वइए, हत्युत्तराहिं अनंते अनुत्तरे निव्वाधाए निरावरणे कसिणे पडिपुन्ने केवलनाणदंसणे समुप्पन्ने सातिणा परिनिव्वुए भयवंजावभुजो भुजो उवदंसेइ तिबेमि। चू.सुत्तानुगमे सुत्तं उच्चारेतव्वं, अक्खलियादि, तेणं कालेणंति-जो भगवता उसभसामिना सेसतित्थकरेहि यभगवतो वद्धमानसामिणो चयणादीणंछण्हं वत्थूणं कालो नातो दिट्ठो वागरितो य।तेणंकालेणंतेणंसमएणंकालान्तर्गतःसमयः, समयदिश्चकालः, सामन्नकालतोएस विसेसकालो समओ, हत्थस्स उत्तरातो जातो तातो हत्युत्तरातो। गणणं वा पडुच्च हत्थो उत्तरो जासिं तातो हत्युत्तरातो उत्तरफग्गुणीतो ॥ छट्ठी पक्खेणं छट्ठी अहोरत्तस्स रत्ती तीए पुव्वरत्तावरत्तसीतिअद्धरत्ते॥चुयमाणे नजाणति, जतो एगसमइतोउवओगो नत्थि।चोद्दसमहासुमिणे ओरालेत्तिपहाणे कल्लाणे आरोग्गकरे सिवे-उव्वदव्वोवसमणे धन्ने धन्नावहे ४ मंगल्ले पवित्ते ५ सस्सिरीए सोभाए मनोहरे ॥सक्के देविंदे मधवंति, महामेहा ते जस्स वसे संति से मधवं, पागे बलवगेअरी जो सासेति सो पागसासनो, कत्तूपडिमा तासिं सतं फासितं कत्तियसेट्टित्तणे जेन सो सयक्कओ। सहस्सक्खेत्ति-पंचण्हं मंतिसताणं सहस्समक्खीणं । असुरादीन पुराणि दारइत्ति पुरंदरो।।महता इत्ति पधानेन गीतवाइतरवेणंत्ति भन्निहित्ति । आह तेनंति निच्चानुबद्धेणं-अक्खाणगबद्धेण वा एवंवादिना नट्टेण नच्चिरेणं गीएणं संसद्दितेन वादितेनं आतोज्जाभिधातसद्देणं आतोज्जेकदे सोयं तंतिए या तंत्री प्रतीता तलं-हत्थपुडं तालं कंसालिया तुडियाणि-वादित्ताणि, एतेसिं घणोवमेन मुखाणयपडुणा विसद्देणंपवाइतरवेणं। हितानुकंपएणदेवेनंति हितोसक्कस्सअप्पणोयअनुकंपतो भगवतो ॥ अट्टणसाला वायामसाला । सतं वाराउ जं पक्कं तं सयपागं सतेणं वा काहावणाणं । पीणनिजेहिंति-रसादिधातुसमकारीहिं । दीवनिजेहिं-अग्गिजननेहिं, दप्पनिज्जेहिं-बलकरहिं, मदनिजेहिं चम्मट्ठिवद्धनेहिं, तिप्पनिनेजेहिं मंसोवचयकरेहिं, छेया बावत्तीरीकलापंडिता, दक्खाकज्जाणंअविलंबितकारी, पट्ठा-वाग्मिनः, निउणाक्रीडीकुशला, सुद्धोदकंउन्होदकंगणनायगा प्रकृतिमहत्तरया दंडनायका इसरा भोइया तलवरपट्टबद्धातलवरा राजस्थानीया इत्यर्थः।माडंबियापञ्चंतराइणो कोडुंबिया गाममहत्तराओलग्गगाइभा नेगमादिनो वणिया, सेट्ठीबद्धवेट्टणो तदधिवो महामंती हत्थिसाहणोवरिगोगणगा भंडारिया अमच्चो रज्जाधिट्ठायगोचेडगापादमूलीया, पीढमद्दाअत्थाणीए आसणासीणसेवगा, नगरमितिपगतीओ निगमा कारणिया, संधिवाला-रज्जसंधिकरक्खगा ॥जीवितारिहं पीतिदानंति जावजीवं पहुप्पितुं जोग्गं । पेत्तेज्ज इत पित्तियए। आतोधिएत्ति अब्भतरोधी । पाईणगामिनी-पुव्वद्दिसागामिनी छाया ॥ 'मंजु मंजुणाघोसेन 23[5] Page #69 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्ध-छेदसूत्रम् -८/५३ अपडिबुज्झमाणे तिननञ्जति, को किंजंपति॥वियावत्तस्सचेतियस्स वियाक्तंनामेणंवियाचत्तं वाव्यावृत्तं, चेतियत्तणाओजिन्नुजाणमित्यर्थः । कट्ठकरणं-क्षेत्र।।आवीकंमं-पगासकम्मं, रहोकम्मपच्छन्नकंमं सेसं कंमंजाव अट्ठियग्गामनीसाए पढमं अंतरावासं वासावासं उवागते अंतरे वासा अंतरवासा इति वासारावस्याख्या। उक्तंच-अंतरधणसामलो भगवंपावा देवेहिं कतनाम, जेन तत्थ भगवं कालगतो । रज्जुगा लेहगा तेसि सभा रज्जुगसभा अपरिभुजमाणा करणसाला छउमत्थकाले जिनकाले य । एते वासारत्ता पणियभूमि-वजभूमि॥ ___ कत्तिए मासे कालपक्खे चरिमा रतणी अमावसाकाले अंतंगतः कालगतः कायट्ठितिकालात् भवट्ठितिकालाच्च वीतिकंतो-संसारातो संमंउज्जातोनजधाअन्ने, समस्तं वा उद्यातःजातिजरामरणस्स यबंधनं कम्मतं छिन्नं, सिद्धः साधितार्थः, बुद्धो ज्ञः, मुक्तो भवेभ्यः, सर्वभावेन निर्वृतः परिनिर्वृतः, अंतकृतः सर्वदुःखाणि संसारियाणि पहीणाणि सारीराणि मानसाणि य । बितितो चंदो संवत्सरो, पीतिवद्धणो मासो नंदिवद्धणो पक्खो अग्गिवेसो दिवसो, उवसमो वि से नामं । देवानंदा रयणी निरतित्तिवि वुच्चति । लवस्स अच्चोनामं, पाणस्स मुहुत्तो, थोवस्स सिद्धो, नागं करणं नामं सव्वट्ठसिद्धो मुहत्तो । पारं आमोएति प्रकाशेति पाराभोगः पोसहो । अवामंसाइत्ति तमि नातए पिज्जबंधनं-नेहो, तंवोच्छिन्नं । गौतमो भगवता पट्टवितोअमुगग्गामे अमुगंबोधेहिं, तं हि गतो, वियालो य जातो तत्थेव वुच्छो नवरि पिच्छति रत्ति देवसत्रिवातं उवउत्तो नातं जहा भगवं कालगता, ताहे चितेति-अहो भगवं निप्पिवासो, कहं ? वा वीतरागान नेहो भवति । नेहरागेन य जीवा संसारे अडंति । एत्थंतरा नाणं उप्पन्नं बारसवासाणि केवली विहरति जहेव भगवं, नवरं अतिसयरहितो, धम्मकथणा परिवारोय तहेव पच्छा अजसुधम्मस्स निसिरति गणं दीहाउत्ति काउं। पच्छा अजसुधम्मस्स केवलनाणं उप्पन्न।सोविअट्ठवासेहिं विहरेत्ता केवलिपरियाणेण अज्ज जंबुनामस्स गणं दातुं सिद्धिं गतो॥ ___ कुर्भूमी तस्यां तिष्टतीति कुंथू अणुं सरीरं धरेति अनुधरी। दुविधा-अंतकरभूमित्ति । अंतः कर्मणां, भूमिकालो सो दुविधो पुरिसंतकरकालो य परियायतरकालो य । जाव अन्ज जंबुनामो ताव सिवपंथे, एस जुगंतरकालो । चत्तारि वासाणि भगवता तित्थे पवत्तिते तो सेज्झितुमारद्धा एस परियायंतरकरकालो । ततिए पुरिसजुगे जुगंतरभूमी । पणपन्नं पावा पणपन्नं कल्लाणं । तत्थेगं मरुदेवा ॥ नवगणा एक्कारसग गणधरा । दोण्हं दोण्हं पच्छिमाणं एक्के गणो । जीवंते चेव भट्टारए नवहिं गणधरेहिं अज्ज सुधम्मस्स गणो निक्खित्तो दीहाओगोत्ति नातुं । समणे भगवं महावीरे चंदसंवत्सरमधिकृत्योपदिश्यतेजेणंजुगादी सो, वासाणंसवीसतिरातेमासे, किं निमित्तं? पाएण सअट्ठा कडिताई वासेहिंतो उत्कंपिताणि उवरिं लित्ता कुट्ठा घट्ठा भूमी मट्ठा लण्हिकता समंता मट्ठासंमट्ठा खेत्ता उदगपधानिद्धमणपधा य सअट्ठा जे अप्पणो निमित्तं परिणामियकताई धरा पव्वइया ठित्तत्ति काउं दंतालछेत्त-करिसणघरछयणाणि य करेति तत्थ अधिकरणदोसा सवीसतिराते मासे गते न भवति॥ __ “वासावासपजोसवितेकप्पति" सुत्तं। सव्वतोसमंतत्ति-सव्वतोचउद्दिसिंपि-सकोसंजोयणं खेत्तकप्पपमाणं अडवीजलकारणादिसु तिदिसि बिदिसि एगदिसिं वा भयितं, आहालंदमविअधेत्ययं निपातः,लंदमिति कालस्याख्या, जहन्नलंदं उदउल्लं, उक्कोस, पंचरातिदिया। तयोरंतरं ___ Page #70 -------------------------------------------------------------------------- ________________ दशा-८, मूलं- ५३, [नि- १२१] ६७ मध्यं यथा- प्रकृतिरपि अरप्रकृतिरपि एवं लंदमपि मासो जाव छम्मासो जेट्टोग्गहो ॥ वासावासं सको संजोयणं गंतु पडियत्तए दगघट्ठा एरवति कुणालाए अद्धजोयणं वहति । तत्थविन उवहंमति थलागासं न विरोलेंतो वच्च्चति ।। अत्थेगतिया आयरिया दाए भंते दावे गिलानरस मा अप्पणी पडिग्गाहे । चाउम्मासिगादिसु ।। पडिग्गाहे भंतेत्ति अधनो पडिग्गाहो अज गिलानस्स अन्नो गिहित्ति नवा भुंजति । अथ दोण्हवि गेण्हति तो पारिट्ठावणिया दोसा, अपरिट्ठवेंते गेलन्नादि ।। दाए पडिग्गाहे गिलाणस्स अप्पणोवि एवायरियबालवुड्डपाहुणगाणवि वितिन्नं स एव दोसो मोहुब्भवो रवीरेय धरणा, धरणे आतसंजमविराधना ।। “वासा अत्थेगतिया” आयरियं वेयावच्चकरो पुच्छति गिलाणं वा इतरहा पारिट्ठा-वणियदोसा गिलाणो भासियं मंडलीए न छुष्मति, अनोभासितं छुब्भति, सेय वदेज्जा, अट्ठो अमुएण एवतिएण व, सेत्ति वेयावच्चकरे विन्नवेति, उभासति सेय पमाणपत्ते दाता भणति, पडिग्गा तुमंपि य भोक्खसि तोदनं, दवं पाहिसि, गरहितविगति पडिसेहेति, अगरहितं जाणेत्ता निब्बंधं तं च फासुगं अत्थि ताहे गिण्हति, गिलाणनिस्साए न कप्पति घेत्तुं ॥ वासावासं ० अत्थि तहप्पगाराई अदुगुंछितानि कुलानि कडाणि तेन अन्नेन वा सावगत्तं गाहिताणि दाणसद्दत्तं वा पत्तियाइं धृतिकराई थिजाई थिराइं प्रीति प्रतिदानं च वा, वेसासियाणिविस्संभणीयाणि । तहिं च धुवं लब्धामि अहं, तानि असंसयं देंति, संमतो सो तत्थ पविसंतो बहुमताई बहूणवि समंतो न एगस्स दोण्हं वा वधूणं वि साहूण दिंति । अनुमत्ताइं दातुं चेव, 'जत्थ सेनो कप्पति, अद्दधुं वइत्तए, अत्थि ते आउसो इमं वा इमं वा, जति भणति को दोसो ? बेइ, तं तुरितं श्रद्धावान् सही । उदनसतुगतलाहणिया वा पुव्वकड्डि ते उण्होदए ओदनो पेजा वा सगेहे परगेहे ल पुव्वतावितेण उसिणद्दवेण समितं तिम्मंति, तलाहतियातो आवणातो आनिंति, सचुगा किणंति, पामिच्चं वा करेति ।। एगं गोयरकालं सुत्तपोरिसिं कातुं अत्यपोरिसं कातुं एक्कंवारं कप्पति ।। चउत्थभत्तियस्सत्ति । अयमिति प्रत्यक्षीकरणे । एवं तिएत्ति वक्ष्यमाणो विसेसो, पातोत्ति प्रातः नचरिमपोरिसीए वियडं- उग्गमादिसुद्धं नन्नत्य आयरियउवज्झायगिलाण खुड्डतो वा संलिहित्ता संपमज्जिता धोवित्ता पज्जोसवित्तए परिवसित्तए न संथरति थोवं तं ताहे पुंणो पविसति ।। छट्ठस्स दो गोयरकाला, किं कारणं ? सो पुनोवि कल्लं उववासं काहिति, जति खंडिताणि तत्तियाणि चेव कप्पंति किस रूग्वारा गिण्हितुं न धरेति ? । उच्यते- सीतलं भवति संचयसंसत्तदीहादी दोसा भवंति । भुत्तानुभुत्ते य बलं भवति, दुःखं च धरितित्ति ॥ एवं अट्ठमस्सवि तिन्नि ।। व्यपगतं, अष्टं व्यष्टयं विकृष्टं वा तिन्निवि गोयरकाला सव्वे चत्तारिवि पोरिसितो, आहारानंतर पानगं निच्चिभत्तिगस्स सव्वाइं जानि पासेसणाए भणिताणि, अथवा वक्ष्यमाणानि नववि उस्सेदिमादीणि ।। चउत्थभत्तियस्स तयो, उस्सेदिमं पिट्टं दीवगावा । संसेदिमं- पन्नं उक्कड्डेउं सीतलएणं सिच्चति, चाउलोदगं चाउलधोवणं ।। छट्टे तिलोदगं लोविताणवि तिलाण धोवणं, मरहट्ठादीणं तुसोदगं वीहिउदगंजवउदगं-जवधोवणं जवोदगं ।। आयामगं-अवस्सावणं सोवीरगं-अंबिलं, सुद्धवियडं, उसिणोदगं ॥ भत्तपञ्चक्खातस्स ससित्थे आहारदोसा, अपरिपूते कट्ठादि, अपरिमित अजीगरगादिदोसा ।। संखादत्तिओ परिमितदत्तिओलोणं थोवं दिज्जति, जइ तत्तिलगं भत्तपानस्स सावि दत्ती चेव ॥ पंचत्ति नेम्मं - चउरो तिन्नि दो एगो वा छ सत्त वा मा एवं संच्छोभो, कताइ तेन पंचभीयणस्स लद्धातो तिन्नि पानगस्स, ताहे ताओ पानगप्पियातो भोयणे संबज्झति तन्न कप्पति, भोयणच्चियातो Page #71 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्ध-छेदसूत्रम् -८/५३ वापाने संछुब्भंति,तंपिन कप्पति॥वासावासंतंमिवासावासे पज्जोसवितेनोकप्पति उवस्सतातो जावसत्तधरंतरंसन्निवत्तइतुंआत्मानं अन्यत्र चरितुंचारए।सह उवस्सयातोत्तिसह सेवातरघरेणं सत्त एतानि, अन्नो भणति सेज्जातरघरं वज्जेत्ता सत्त, अन्नो भणति सेज्जातरघरातो परं परंपरेण अत्राणि सत्त॥वासावासंजंकिंचिकणगफुसितं उसामहितावासावासं पडतिउदगविराधनत्ति कातुं ।।अगिहं अब्मावगासो तत्थ अद्धसमुद्दिट्ठस्स बिंदू पडेज्ज । ननु तेन च उवओगो कतो पुव्वं जयति? उच्यते-छउमत्थितोउवतोगोतहावाअन्नहावा होजपज्जोसवित्तए अहारेत्तए स्यात्कथंचित् आगासे भुंजेज वां न होज, तत्थ देसं भोच्चा आहारस्स देसं आदाय गृहीत्वा तं देसं पाणिणा पिहित्ता उरेण वा निलेज्जेज्ज उहाडेज, कक्खंसि वा आदद्यात् आदाय वा, ततः किं कुर्यात् ? अधाछन्नाणिनसंजतट्ठाएछन्नाणिबहवो बिंदवोउदकं-बिंदुमात्रंउदगरओ-तदेगदेसोदगफुसिता।। वग्धारितवुट्ठिकाओ जो वासकप्पं गालेति अछिन्नाए धाराए । कप्पति से संतरुत्तरस्स-अंतरं रयहरणं पडिग्गहो वा उत्तरं पाउरणकप्पो स अंतरेन उत्तरस्स॥ __ वासासुत्तं-निग्गिजइ २ ठाइउं २ वरिसति । कप्पति से अहे उवस्सयं वा अप्पाणं उवस्सयं अन्नेसिं वा संभोइयाणं इयरेसिं वा । तेसिं असति अधे वियडगिहे तत्य वेलं नाहिति ठितो वा वरिसति वा असंकणिज्जे य रुक्खमूलं निग्गलं करीरादि । तत्थ से वियडगिहे रुक्खमूले वा ठितस्स आगमनात् पूर्वकालं पुव्वाउत्ते तिनि अलावगा, पुव्वाउत्तारिभितं केसिंचि समीहितं तुजं तत्थ । एते न होति दोन्निविपुव्वपवत्तं तुजं तत्थ ॥ पुव्वाउत्तं केइ भणतिजं आरुभितंचुल्लिए । केइभणंति-जं समीहितं नामजंतत्थ ढोइ तिल्लगं पागट्ठाए, एते दोवि अनादेसा । इमो आतेसो जंतेसिं गिहत्थाणंपुवपव्वत्तं जतियं उवक्खडिअं तयं एतं पुव्वाउत्तयं । कहं ? पुन ते दोवि अनादेसा?,अत उच्यते पुव्वारुहिते य समीहिते य किं छुब्भती न खलु अन्नं ?। तम्हा जंखलु उचितं तं तुपमाणं, नंइतरंतु॥ बालगपुच्छादीहिं नातु आदरमनादरेहिं च । जंजोग्गं तं गेण्हति, दव्वपमाणंच जाणेजा। तत्थ अच्छंतस्स कतायि वरिसंन चेव ठाइजा, तत्थ किं कातव्वं? का वा मेरा?, कप्पति से "वियडे भोच्चा" वियर्ड-उग्गमादिसुद्धएगायत-सह सरीरेनपाउणित्ता, वरिसंतेवि उवस्सयं एत्ति। तत्थ वसंते बहू दोसा । एगस्स आतपरोमय-समुत्था दोसा साहू व अद्दन्ना होज्जा ।। एत्थवियडउरुक्खमूलेसु कहं अच्छितब्वं ? तत्थ 'नो कप्पति एगस्स निग्गंथस्स एगाए य निगंथीए।' एवं एगानितो संघाडइल्लतो अब्भत्तद्वितो असुहितो कारणिओ वा । एवं निग्गंथीणवि आतपरोभयसमत्था दोसा संकादओय भवंति। अह पंचमतो खद्दतोखद्दिया वाछक्कन्नरहस्संन भवति तत्थ विअच्छंतो, अन्नेसिंधुवकम्मियादीणंसंलोए सपडिदुवारे सपडिहुत्तंदुवारंसव्वगिहाण वा दुवारे खुद्दतो साधूणं, संजतीणंखुडिया, साधूउस्सग्गेणंदो, संजतीउ तिनिचत्तारिपंच वा एवंअगारीहि। अप्पडिपन्नत्तो न केनइ वुत्तो मम आनिजासि, अहं वा तव आनेस्सामि न कप्पति । कहं ? अच्छतित्ति गहितं सोवितोतिन्नो अहियंगहितं भुंजते गेलन्नदोसा परिहवेंत आउहरितविराधना। Page #72 -------------------------------------------------------------------------- ________________ दशा-८, मूलं-५३, [नि-१२१] वासावासं से इति स भगवांस्तीर्थकरः किमाहु-दोसमाहु आयतणं उदगस्स, पाणी पाणिलेहातो पाणी पाणिरेव पाणिरेहा आयुरेहा सुचिरतरं तत्थ आउक्कातो चिट्ठति । नहो सव्वो नहसिहाण हग्गलयं उत्तरोटा-दढियाओ भमुहरोमाई, एत्थवि चिरं अच्छति॥ वासावासं अट्ठसुहुमाइंति-सूक्षमत्वात् अल्पाधरित्वाच्च अभिक्खणं पुनो पुनो जाणियव्वाणि, सुत्तोवदेसेणं पासितव्वाणि चक्खुणा, एतेहिं दोहिं विजाणित्ताय पासित्ता यपरिहरितव्वाणि ।। पानसुहुमे पंचविहे, पंचप्रकारे एक्कक्के वन्ने सहस्ससो भेदा, अन्ने य बहुपगारा संजोगा, ते सव्वेपि पंचसु समोत्तरंपि किण्हादिसु । नो चक्षुप्फासं । जे निग्गंथेन अभिक्खणं अभिक्खणं जत्थ ट्ठाणनिसीयणाणिचेतीतिआदानंगहणंनिक्खेवेवाकरेति।पणओ-उल्ली विरुग्गतोतद्दवसमाणवन्नो जाहे य उप्पजति ॥ बीयसुहुमं-सुहुमं जं व्रीहिबीयं बीयं-तंदुलकणियासमाणगं ।हरितसुहुमं पुढविसरिसंकिण्हादिना अचिरुग्गतं ।पुप्फसुहुमंअल्पाधारत्वात्।अथवा उढितगंसुहुमंसुण्हगं उंबरपुष्पादि, अहवा पल्ल्वादिसरिसं॥अंडसुहुमंपंचविधं, उदंसंडे-मधुमक्खियादीणंअंडगाणि, पीविलिगा-मुइंगंडाणि। उक्कलियंडे लूताडि पुडगस्स हल्लिया-धरतोलिया तीसे अंडगं, हल्लोहलियाअहिलोडिसरडीविभन्नतितेसिंअंडयं ॥लेणसुहुमोलेणंआश्रयः सत्त्वानांउत्तिंगलेणंगद्दभगउक्केरो। भूमिए भिगुफुडियादाली, उज्जुगंबिलं तालमूलगं हेट्ठा विच्छिन्नं उवरिंतनुगं संवुक्कावत्तं-भमंतयं। _ “वासावासं" । इदानि सामन्नसामायारी दोसुवि कालेसु विसेसेण वासासु । आयरियो दिसायरितोसुत्तत्थंवदिति, उवज्झातेसुत्तंवाएति, पव्वती नाणादिसुपव्वत्तेति, नाणे पढपरिय हिं सुणेहिं उद्दिसविहि, एवं दंसणे दंसणसत्थाई पढपरियट्टेहिं सुणेहिं वा चरित्ते पच्छित्तं वहाहिं अनेसनदुप्पडिलेहिताणि करेंतं वारेति, बारसविहेण तवेन जोआवेति, जो जस्स जोग्गो, थेरो एतेसुचेव नाणादिसु सीतंतं थिरं करेति पडिनोदेति उज्जमंतं अनुवूहति । गणी। अन्ने आयरिया सुत्तादिनिमित्तं उवसंपन्नगा गणावच्छेइया साधू घेत्तुं बाहिरखेते अच्छंति, उद्धावणापहावणखेत्तोवहिमग्गणेसु असिवादिसु उज्जुत्ता अन्ने वा जंपुरतो कट्ठ पुरस्कृत्य, सुहदुक्खिया परोप्पर पुछति, खेत्तपडिलहगा वा दुगमातीगता । ते अन्नमन पुरतो काउं विहरति । अनापुच्छाए न वट्टति । किं कारणं? वासं पडिज्ज पडिनीतो वा, अहवायरियबालखमगगिालाणाणं घेत्तव् । तं च ते अतिसयजुत्ता जाणमाणा कारणं दीवेत्ता पच्चवाता सेहसणायगा वा असंखडयं वा केणति सद्धि पडिनीतो वा । एवं वियारेविपडितमुच्छिताद्दिपच्चवाता॥गामानुगामंकारणितो दूतिजति। अन्नतरं वा विगति खीरादि एवं दीयं एत्तियं परिमाणेणं एवं तिक्खुत्तो एत्तियवाराओ दिवसे वा मोहुब्भवदोसा खमगगिलाणाणं अनुन्नाता॥अन्नयरतेगिच्छंवातितपित्तियसिंभिय-सन्निवाता आउरो विजो पडिचरतो उसधपत्थभोअनं आउट्टित्तए करेत्तए करणार्थे, आउट्टशब्दः । अन्नतरं अद्धमासादि उरालं महल्लं समत्थो असमत्थो वेआवच्चकरो पडिलेहणादि करेंतओ अस्थि, पारणगंवा संधुक्कणादि अस्थि । भत्तपच्चक्खाणे नित्थारतो नत्थि समाधिपानगं निजवगा वा अस्थि, निष्फती वा अत्यि नत्थि अन्नतरंउवहेति वत्थपत्तादिकं । अथासन्निहिता अनायावणे कुत्थणं पणतोअह नस्थि पडियरगा उल्लति हीरेज वाउदगवहोजायतेतेन विना हानी॥“वासावासं अनभिग्गहितसिजायणियस्स, मणिकुट्टिमभूमीएवि संथारो सो अवस्स घेतव्यो विराधनापाणासीतलकंधूंसीतलाए भूमीए अजीरगादिदोसाआसनेन विना कुंथूसंघट्टो निसिज्जा मइलिज्जति ___ Page #73 -------------------------------------------------------------------------- ________________ ७० दशाश्रुतस्कन्ध-छेदसूत्रम् -८/५३ उदगवधो मइलाए उवरि हिट्ठावि आयाणं कर्मणां दोसाणं वा । उच्चं च कुच्चं च उच्चाकुंचन उच्चाकुचंअनुच्चाकुचं, भूमीए अनंतरेसंथारएकए।अवेहासेपिपीपिलिकादिसत्तवहोदीहाजादिओ वा डंसिज्ज, तम्हा उच्चो कातव्यो । उक्तं च-हत्यं लंबति सप्पो० गाथा । कुव्वो संघट्टएण कुंथूमंकुणादिवधोअनट्ठाव्बंधी पक्खस्सतिनिचत्तारिवाराउवाबंधति, सज्झायादिपलिमंथोपानसंघट्टणा य, अथवा अनट्ठाबंधी सत्तहिं छहि पंचहिंवा अडएहिं बंधति । अमियासणितो अबद्धासणितो ठाणातो ठाणसंकमंकरमाणो सत्तेवहेति, अनातावियस्स संथारगपादादीणंपनंगकुंथूहि संसज्जते, तक्कजअनुवभोगो उवभोगनिरत्यए य अधिकरणं । उवभुंजमाणस्स जीववधो __ असमितो इरियादिसुभासणे संपातिमवधो दुन्नेयो नेहच्छेदो ततियाए।पढमचरिमासुदोण्हं अपेह अपमज्जणे दोसो॥नेहो-आउक्कातो चेव नेहच्छेदो, परिणतो वा न वा दुविन्नेओ ततियाए एसनाए समितीएत्ति अभिक्खणं । ठाणनिसीअन तुअट्टणो उवहिं आदाननिक्खेव तथा तहा एतानि हाणाणि संथारादीणि न परिहरंति तहा तहा संजमे दुआराधए । जो पुन-अभिग्गहितसेज्जासणितो भवति, तस्य अनादानं भवति, कर्मणो असंयमस्य वा । उच्चो कातव्वो अकुच्चो बंधितव्यो।अट्ठाए एक्कसिपक्खस्स अट्ठगा चत्तारिबद्धाासणेणं होतव्वं कारणे उठेति, संथारगादी आतावेतव्वाा पमज्जमणा सीलेन य भवितव्वं, जधा जधा एतानि करेति तहा तहा संजमो सुटु आराहिंतो भवति, सुकरतो वा, ततो मोक्खो भवति ।। “वासावासंतओ, उच्चार" तउत्ति-तओ अंतो अहियासिताओ, अनहियासियाओ वि तओ, आसन्ने मज्झे दूरे एकेका वाघातिनिमित्तं एवं बाहिपि ३ उस्सन्नं-प्रायशः प्राणा वीजा वगा संखणग इंदगोवगादिः प्राणा अहुन्नुभिणा बीजाते हरिताजाता, आयतनं-स्थानं । “वासावासंतउमत्तया" ओगिण्हित्तएतं उच्चारमत्तएवि बेलाए धरिते आयविराधना वाऽसंते संजमविराधना य बाहिं निंतस्स गुम्मियादि गहणं तेन मत्तए वोसिरित्ता बाहिं निता परिहवेंति, पासवणेवि आभिग्गहिंतो धरेति, तस्ससति जो जाहे वोसिरति सो ताहे धरेति न निक्खिवति । सुयंतो वा उच्छंगे ठितयं चेव उवरि दंडए व दोरेन बंधति गोसे असंसत्तियाए भूमीए अन्नत्थ परिट्ठवेति ।। ___ “वासावासंनोकप्पति निग्गंथा २ परंपज्जोसणातोगोलोममेत्ताविकेसाजावसंवच्छरियथेरकपे उवातिणावेत्तएत्ति अतिक्कमितए, केसेसु आउक्कातो लग्गति, सो विराधिजेति, तेसु य उल्लंतेसु छप्पितियातो समुच्छंति छप्पईयाओ य कंडुयंतो विराधेति । अप्पणो वा रखतं करेति, जम्हा एते दोसा तम्हा गोलोमप्पमाणमेत्ताविन कप्पंति, जति च्छुरेण कारेति कत्तरीए वा, आणादी ताओ छप्पितियातो छिज्जंति।पच्छा कम्मंचण्हावितो करेति, ओभामणा, तम्हालोतो कातव्वो, तो एते दोसा परिहरिता भवंति । भवे कारणं, न करेजा विगलोयं असहून तरति अहियासेत्तुंलोयं,जति करेति अन्नो वा उवद्दव्वो भवति, बालो रुएज वा, धम्मं वा छड्डेजा गिलाणो वा, तेन लोओ न कीरति।जति कत्तरीएकारेतिपक्खे पक्खे कातव्वं, अधच्छुरेण मासे मासे कातव्वं । पढमछुरेन पच्छा कत्तरीए अप्पणा दवं धेत्तूण तस्सवि हत्थधोवणं दिज्जति एस जयणा धुवलोयउ जिनाणं, थेराण पुन वासासु अवस्स कायव्यो । पक्खियारोवणा वताणं सव्वकालं, अहवा संथारयदोराणं पक्खे २ बंधा मोत्तव्वा पडिलेहेतव्वा य, अथवा पक्खिया आरोवणा केसाणं कत्तरीए अन्नधा पच्छित्तं, मासिएखुरेणं, लोतोछण्हंमासाणंउक्कोसेणंथेराणं,तरुणाणंचाउम्मासितोसंवच्छरिउत्ति Page #74 -------------------------------------------------------------------------- ________________ ७१ दशा-८, मूलं-५३, [नि-१२१] वा वासारत्तिउ वा एगढ़। उक्तंच- "संवच्छरं वाविपरंपमाणं बीयं च वासंन तहिं वसेजा ।। एस कप्पो मेरा-मजाया कस्स? थेराणं भणिता आपुच्छभिक्खायरियादिविगति-पच्चक्खाणं जाव मत्तगंत्ति । जिनानवि एत्थं किंचि सामन्नं पाएणंपुन थेराणं। वासावासंनो कप्पति निग्गंथा निग्गंथी० परंपज्जोसवणातो अधिकरणंवदित्तए अतिक्रामयित्वाइत्यर्थः । वदित्तएजधाअधिकरणसुत्ते, कताइठवणा दिवसे चेव अधिकरणं समुप्पन्नं होज्ज, तं तद्दिवसमेव खामितव्वं, जो परं पञ्जोसवणातो अधिकरणं वदति सोअकप्पोअमेरा निज्जूहितव्योगणातोतंबोलपन्नज्ञातवत् उवसंतउबट्टितेमूलं, वासावासं पजोसविताणं इह खलु पवयणे अज्जेव पज्जोसवणादिवसे कक्खडे-महल्लसद्देण, कडुए-जकारमकारेहिं, दुग्गहो कलहो सामायारीवितहकरणो, तत्थावराहे सेहेन रातिनितो खमितव्यो । पढमं जतिवि रातिनिओ अवरद्धो पच्छा रातिनितो खामेति, अह सेहो अप्भुट्ठधम्मो ताहे रातिनितो खमिति । पढमं खमितव्वं सूयमेव खामितब्बो परो, उवसमितव्वं अप्पणा, अन्नेसिपि उवसमो कातव्यो । उवसमेतव्वं संजताणं संजतीण यजं अज्जितं समीरवल्लएहिं० गाथा । तावो भेदो० संमती-सोमना मतीसंमती रागदोसरहिता । संपुच्छणति-सज्झायाउत्तेहिं होतव्वं । अहवा संपुच्छणा सुत्तत्थेसु कातव्वा । न कसाया वोढव्वा । अहवा जो खामितो वा अक्खामितो वा उवसमिति तस्स अत्थि आराधना नाणादि ३ जो न उवसमति तस्स नत्थि, एवं ज्ञात्वा तम्हा अप्पणा उवसमितव्वं । जति परो खामितो न उवसमति तम्हा किं ? निमित्तं जेन उवसमसारं उवसमप्पभवंउवसममूलमित्यर्थः, समणभावोसामन्नं।वासासुवाधातनिमित्तंति तिनि उवस्सया, घेत्तव्वा । का सामायारी ? उच्यते-विउव्विया पडिलेहा-पुनो पुनो पडिलेहिज्जति संतत्ते असंसत्ते तिनि वेलाउ पुव्वण्हे भिक्खं गतेसु वेंतालियं, जे अन्ने दो उवस्सया तेसिं वेउब्विया पडिलेहा दिने दिनेनिहालिज्जत्तिपडिलेहा,माकोइठाइत्तिममत्तंवा काहिति, ततिए दिवसे पादपुंछणेणपमजिज्जति। वासावासं अन्नतरं दिसिं वा अनुदिसिं वा । अभिगिज्झ भिक्खं सन्नाभूमि गमित्तए कहिअं आयरियादीनां सेसाणंपि, एवंसव्वत्थवि सेसेण-वासासुजेनओसन्नं प्रायशः तवसंपउत्ताछट्ठादी पच्छित्तनिमित्तं संजमनिमित्तं च चरति, चरन्तं योऽन्यश्चरतिसपडिचरति-पडिजागरतिगवेसंति अनागच्छंतं दिसंवा अनुदिसं संघाटगो।। ___ “वासावासं पजोसवियाण चत्तारि पंचजोयणत्ति" संथारगोवस्सग निवेसनं साही वाडग वसभ ग्गामभिक्खं कातुं अद्दिठे वसिऊण जाव चत्तारि पंच जोयणा अलब्भंते, एवं वासकप्प उसधनिमित्तं गिलाणवेज्जनिमित्तं वा, नो से कप्पति तं रयणि जहि से लद्धं तहिं चेव वसित्तए । अहवा जाव चत्तारिपंचजोयणाई गंतुंअंतरा कप्पति वच्छए न तत्थेवं जत्थ गम्मति । कारणितो वावसेज ॥ “इच्चेयंसंवत्सरीयं" इति।उपप्रदर्शन एसजोउक्तो भणितो सांवच्छरिकश्चातुर्मासिक इत्यर्थः । थेरकप्पो-थेरमज्जाता थेरसामायारी, न जिनानं अथवा जिनानवि किंचि एत्य जधा अगिहंसि अहासुत्तं जहासुत्ते भणितं न सूत्रव्यपेतं । तथा कुर्वतः अहाकप्पो भवति । अन्नहा अकप्पो । अधामग्गंकहं ? मग्गो भवति एवंकारेंतस्स नाणादि ३ मग्गो । अधा तच्चं-यथोपदिष्टं सम्यक् यथावस्थित-कायवाङ्मनोभिः, फासित्ता आसेवेत्ता पालेत्ता-रक्खित्ता सोभितं-करणेन कतं, तीरितं नीतं अंतमित्यर्थः । यावदायुः । आराहेत्ता अनुपालनाए य करेंतेण सोभितं किट्टितं ___ Page #75 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्ध-छेदसूत्रम् -८/५३ पुन्नं चाउम्मासितं तेनेवं करेंतेण उवदिसंतेणयआराहितो भवति न पालेतस्स किं फलं? उच्यतेतेनेव भवग्गहणेण सिज्झति, अत्थेगइया दोन्चेणं एवं उक्कोसियाए आराधनाए मन्झिमियाए तिहिं, जहन्नियाए सत्तट्ठन वोलेति । किं ? स्वेच्छया भणति नेत्युच्यते तं निद्देसो कीरति पुनो तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे सदेवमनुयासुराए परिसाए उद्घाट्यशिरः परितः सर्वतः सीदति परिषत् मज्झे द्वितोमज्झगतो एवं आइक्खइ-एवं यथोक्तं कहेति, भासित वाग्योगेन, पन्नवेति-अनुपालियस्स फलं परुबेंति, प्रति प्रति रूवेति परवेति, पज्जोसवणाकप्पोत्ति वरिसारत्तमज्झाता, अजोत्ति-आमंत्रणे द्विग्रहणं निकाचनार्थे एवं कर्तव्यं नान्यथा, सह अत्थेणं सार्थं, सहेतुंन निर्हेतुकं, सनिमित्तं, सकारणं, अननुपालितस्स दोसा, अयं हेतुः, अपवादो कारणं, जहा-सवीसतिराते मासे वितिक्कंते पज्जोसवेतव्वं, किं ? निमित्तं-हेतुः। पाएणं अगारीहिं अगाराणि सट्टाए कडाणि कारणे उ आरेणवि पज्जोसेवति आसाढपुन्निमाए । एवं सव्वसुत्ताणं विभासा दोसदरिसणं हेतुः अववादो कारणंसहेतुंसकारणं भुजो भुजोपुनोपुनो उवदंसेति, परिग्रहणात् सावगाणवि कहिज्जति समोसरणे कड्डिजति पजोसवणाकप्पो॥ दसा-८-समाप्ता मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशाश्रुतस्कन्थे अष्टमा दशा सनियुक्ति : सचूर्णिः परिसमाप्ता। (दसा-९-मोहनिय स्थानं चू. संबंधो जो एतं वितथं करेति थेरकप्पं संवच्छरियं वास मोहनिजं वट्टति, से तस्स चत्तारि दाराणि, अधिगारो मोहनिजट्ठाणंजाणित्ता वजेयव्वा । नामनिष्फन्ने निक्खेवे मोहनिजट्ठाणदुपदं, मोहनिजं हाणंच, मोहनिजस्स हाणं मोहनिजहाणं, जेहि वा ठाणेहिं प्रकारेहिं मोहनिजं बज्झति तं मोहनिजट्ठाणं मोहे भवं मोहनीयं, नामट्ठवणा० गाथा - नि. [१२२] नामं दृवणा मोहो दव्वे भावे य होति बोधव्यो । ठाणं पुव्बुद्दिष्टुं पगयं पुन भावट्ठाणेणं॥ चू. मोहो नामादि चउव्विहो, ढवणाए अंधलतो लेहितो। दव्वे - गाथानि. [१२३] . दव्वे सचित्ताती सयणधनादी दुहा हवइ मोहो । ओधेनेगा पयडी अनेग पयडी भवे मोहे॥ चू.आदिग्रहणात् अचित्तंपि। सचित्तेधतुरगविसकोद्दवादिअहवासयनादि, जो तहिंसयनेधने दोहं न पेच्छति, सो मूढो, अचित्ते मज्जादी धणादि वा । भावमोहो दुविधो ओहे विभागे य, ओहे एगा पगडी विभागे सव्वमेव कम्मं मोहो । उक्तं च-कहणं भंते जीवे अट्ठकम्मपगडीतो बंधंति गोतमा? नाणावरनिजकम्मस्स उदएणं दरिसणावरणिज्जं, कम्मं नियच्छति दरिसणावरनिज्जस्स कम्मस्स उदएण दंसनामोहं कम्मं नियच्छंति, सण-मोहनिजस्स उदएण मिच्छत्तं नियच्छति । मिच्छत्तेणंउदिन्नेणं एवं खलु जीवा अट्ठकम्मपगडीतोबंधंति, तेन मोहनीयमेवंओहेणं, विभागेणं अनेगाओ नि.[१२४] अट्ठविहं पि य कम्मं भणिअंमोहोत्तिजं समासेणं । Page #76 -------------------------------------------------------------------------- ________________ दशा-९, मूलं-५३, [नि-१२४] ७३ सो पुव्वगते भणिओ तस्स य एगट्ठिआ इणमो ॥ नि. [१२५] चू. सो मोहो कहिं भणितो ? कम्मप्पवायपुव्वे तस्स एगट्ठिया तस्स कम्मस्स । पाये वजे वेरे पनगे पंके खुहे असाए य । संगे सल्ले अरए निरए धुत्ते अ एगट्ठा ॥ चू. पासयति वा पापं वर्जनीयं पातयति वज्रं सेसं कंठं । भावट्ठाणेण उदइएणाधिकारो, लोगप्पगासा इमे साधू उवट्ठितं गुरु आयरिया मित्तसहाहेतुं बंधवा, सप्पी जधाअंडपुडं जिनवयणविलोमणो प्रतिलोमे वट्टति । असुभानि जानि दुहानि वा अनुबंधति तता तातिं वज्जेज्जा । सुत्तानुगमे सुतं उच्चारेतव्वं नि. [१२६] नि. [१२७] कम्य किलेसे य समुदाने खलु तहा मइल्ले य । माइणो अप्पाए अ दुप्पक्खे तह संपराए य ॥ असुत्ते दुहानुबंधं दुम्मो खलु चिरट्ठितीए य । धनचिक्कणनिव्वे आमोहे य तहा महामोहे | कहिया जिनेहिं लोगो पगासिया भारिया इमे बंधा । साहुगुरूमित्तबंधवसेट्ठीसेनावइवधेसु य ॥ नि. [१२८] नि. [१२९] एत्तो गुरुआसायनजिनवयण विलोवणेसु पडिबंधं । अहे दुहाण बंधत्ति तेन तो ताइं वज्रेज्जा ॥ मू. (५४) तेणं कालेणं तेणं समयेणं चंपा नाम नयरी होत्था, वन्नओ पुन्नभद्दे नाम चेइए वन्नओ, कोणियो राया धारिणी देवी, सामी समोसढे, परिसा निग्गया धम्मो कहितो परिसा पडिगया । अज्जोत्ति समणं भगवं महावीरे बहवे निग्गंथा य निग्गंधीओ य आमंतेत्ता एवं वदासी, एवं खलु अजो तीसं मोहट्ठाणाई जाई इमाई इत्थिओ वा पुरिसा वा अभिक्खणं आयरमाणो वा समायरेण वा मोहनिजत्ताए कम्मं पकरेइ तं जहा मू. (५५) जे केइ तसे पाणे वारिमज्झे विगाहिया । उदएण कम्मं मारेइ महामोहं पकुव्वति ॥ चू. जाव जे केइ तसा पाणा सिलोगो, यः कश्चित् इत्थी पुरिसो गिही पासंडी वा त्रसाः सत्वाः ते शस्त्राभावाद्दुः खोत्पादकेन मारेण मारेति, विगाह्य परिव्राजकवत्, उदएण तोएण अकम्पउंदएण उक्कमित्तां पाएहिं अच्छति । महंतं मोहं महामोहकम्मं महामोहो वा संसारो जहा सो होति तं प्रति तं प्रति करेंति प्रकुर्वति । मू. (५६) पाणिणा संपिहित्ताणं सोयमावरिय पाणिणं । अंतोनदंतं मारेइ महामोहं पकुव्वइ ।। चू. पाणिणा संपिहत्तििाणं सिलोगो० पाणी हस्तः तेन पिहित्ता आवरित्ता प्राणिनं सत्त्वं अंतो नदंतं 'नद अव्यक्ते शब्दे' अंतो धुरुधुरेंतं अब्भितरगलए वा नदति ।। मू. (५७) जायतेयं समारब्भ बहुं ओरुंभिया जनं । अंतो धूमेण मारेतिं महामोह पकुव्वइ ॥ चू. जाततेयं सिलोगो-तेजेन च सह जायति जाततेजो, जायमाणस्स वा तेजः जाततेजाः तं समारभ्य प्रज्वाल्य गृहे बिले वा अंतो धूमण । मू. (५८) सीसम्मि जो पहणति उत्तमंगम्मि चेतसा । विभज्न मत्थए काले महामोहं पकुव्वइ ॥ चू. सीसंमि सिलोगो - शृता तस्मिन् प्राणा इति शिरः सीसंमि जो पहणति चेतसा-तीव्राभिनिवेशेन Page #77 -------------------------------------------------------------------------- ________________ ७४ दशाश्रुतस्कन्ध-छेदसूत्रम् - ९/५८ विभज्य द्वेधा कृत्वा । मू. (५९) सीसावेढेण जे केइ आवेढेत्ति अभिक्खणं । तिव्वं असुहसमायारे महामोहं पकुव्वइ ।। चू. सीसावेढेण सिलोगो-मेतज्जवत् तिव्वं वेदनं उप्पाएति । उदीरेति तिव्वेण परिणामेण तिव्वं कम्मं बंधेति, धन चिक्कणं । मू. (६०) पुनो पुनो पणिहीए बाले उवहसे जनं । फलेणं अदुवा डंडेन महामोहं पकुव्वइ ॥ चू. पुनो पुनो सिलोगो-पणिधी उवधी मायेत्यर्थः । जहा गलागर्ता वाणिगवेसं करेत्ता पथं गच्छति पच्छा अद्धपहे मारेति, उवहसंता नंदीति मंनंति फलं -पडालं मुट्ठी वा डंडो खीला । मू. (६१) गूढाचारी निगूहिज्जा मायं मायाए छायए। असच्चवायी निण्हाइ महामोहं पकुव्वइ ।। चू. मुसावायानिमित्तं जहा ते सउणमारगा छादेहि अप्पाणं आवरित्ता सउणे गिण्हंति अप्पनियाए मायाए ताहे चिय मायं छादेंति, जेणंति असच्चवादी मुसावादी निण्हवति मूलगुणउत्तरगुणे आसेवित्ता परेण पडिनोदितो भणति-न पडिसेवामि । अहवा सुत्तत्थे गिण्हितुं निण्हाति । मू. (६२) धंसति जो अभूतेणं अकम्पं अत्तकम्मणा । अदुवा तु ममकासित्ति महामोहं पकुव्वति ।। चू. अवलवइवि सेति सिलोगो । भगं देति जहा अंगरिसी रुद्दएण अत्तकम्मं आत्मकृंत तस्सोवरि छुमति, अथवा तुमं अन्नेन कृतं ओधारिएण भणति त्वया कृतमेतत् । मू. (६३) जाणमाणो परिसाए सच्चामोसाणि भासति । अक्खीणझंझे पुरिसे महामोहं पकुव्वइ ।। चू. जाणमाणे सिलोगो - जाणमाणे जधा अनृतमेतत् परिसागतो बहुजनमध्ये सच्चामोसा इति किंचित्तत्र सत्यं प्रायसो अनृतमेव । अक्षीणझंझो ऊ अक्षीणकलहो झंझा- कलहो, वालो विसोत्तिया । मू. (६४) अनागस्स नयवं दारे तस्सेव धंसिया । वउलं विक्खोभइत्ताणं किञ्चाणं पडिबाहिरं ।। चू. अनायगस्स सिलोगो - अनायगो राया नयवं तस्स अमच्चो नान्यो नायको विद्यत इत्यनायकः अस्वामीत्यर्थः । अमो तस्स दारे द्रुह्यते महिलायां गुरुतल्पगा अहवा आगमद्वारं हिरण्यादीनां यथा प्रियंकरगल्लकेन विपुलं विक्खोभइत्ताणं कवडे काट्टं करेत्ता संखो भंजणइत्ता परिसाभेदं करइत्ता बाहिरगं करेत्ता अप्पणा अधिट्टेति अधिट्ठेति भोगान् विपुलान् भुंक्ते । मू. (६५) उव्यकसंतंपि झंपेत्ता पडिलोमाहिं वग्गुहिं । भोगभोगे वियारेति महामोहं पकुव्वति ।। चू. कोइ सव्वस्स हरणो कतो, अवराहे अनवराहे वा सो उट्ठितो पाहुडेण अनुलोमेहिं विन्नवेति दीणकणेहिं, जधा अगारी अहं पच्छा तं झंपेति सत्यानृताहि वग्गूहिं एरिसे तारिखो तुमं पडिलोमाहि पडिकूला हि भोगाभोगे वियारेति हरति सद्देणाडगादि रूवं तासिं चेव, एवं पंचलक्खणेविसए, मू. (६६) अकुमारभूते जे केइ कुमारभुतेत्ति हं वदे । इत्थीविसयसेवीए महामोहं पकुव्वइ । चू. अकुमारभूते सिलोगो - अकुमारबंभचारी भणति अहं कुमारबंभचारी सच इत्थीहिं गिद्धे गठिते मुच्छिते तव्वव्विसए महामोहं । मू. (६७) अबंभचारी जे केइ बंभचारित्तिहं वदे । गद्दभे च गवे मज्झे विस्सरं वदती नदं ॥ चू. अबंभचारी सिलोगो । कोइ भोगे भोत्तुं भणति संयतमहं बंभचारी स च पच्छण्हं पडिसेवेति । स च भणंतो न सोभति । सतां मध्ये, जह जधा गद्दभो गवां मध्ये बीभत्स विस्वरं । वृषभस्य निद्धो गंभीरो नीहारी य सोभते । एवं सो बंभचारीण मज्झे स एव अनृतं कुर्वन् । मू. (६८) अप्पणो अहियं बालो मायामोसं बहुं भसे । इत्थीविसयगेहीए महामोहं पकुव्वति ॥ Page #78 -------------------------------------------------------------------------- ________________ दशा-९, मूलं- ६८, [नि १२९] चू. अप्पणो अहिते सिलोगो । कस्याहित उच्यते अप्पणो अहिते बालमूढ अन्नाणी तद्विपाकजान् दोषान्न बुध्यते, तेन चारु ब्रुवता भासितं न फाले न योजितं । किं निमित्तं ? जेन अबंभयारी इत्थी विसयगेहीय गिद्धो पकुव्वति । भृशं अत्यर्थ च बद्धपुठं निहत्तनिकाइतं करेति । ७५ मू. (६९) जं निस्सितो उव्वहती जस्स साहिगमेन य तस्स लुब्भसि वित्तंसि महामोहं पकुव्वइ ।। चू. जं निस्सिओ सिलोगो-जं निस्सितो अनिस्सितो वा रातं राजामात्यं वा जीविका उद्वहते आत्मानं जससा अहंताहंवाओ अभिगमेन एतस्स तस्सेव लुब्भति वित्तंसि हिरन्नादि । मू. (७०) इस्सरेण अदुवा गामेन अनिस्सरे इस्सरीकए। तस्स संपरिग्गहितस्स सिरी य तुलमागता । चू. महाइस्सरेण सिलोगो - इस्सरो पभू तेन गामेन वा तत्थ जो अनिस्सरो तस्स उपरि गहीतस्स सिरी ऐश्वर्य अतुल्यं आगतं प्राप्तं । मू. (७१) इस्सादोषेण आइट्ठे कलुसाविलचेतसा । जे अंतराय चेतेति महामोहं पकुव्वति । चू. इस्सादोसेण सिलोगो । तस्स ईसरस्स गामस्स वा ईर्ष्या द्वेषेण आविष्टं यथाग्रहाविष्टः कलुषेणावृतं चेतः तस्य लोभनेत्यर्थः द्वेषेण वा जे अंतरायंति अंतरायं च ऐश्वार्यजिवितभोगानां चेतेति करेति जो उव्वहगं हनेति तस्स सेसेसु का सन्ना । सो इस्सरत्तं चैव न लब्भत्ति । सो महामोहं मू. (७२) सप्पी जहा अंडउडं भत्तारं जो विहिंसइ । सेनावतिं पसत्थारं महामोहं पकुव्वति ।। चू. सप्पी जहा सिलोगो । अंडान्येव पुडं अंडयोर्वा पुडं निरंतरं । अहवा पुड प्रमर्दने, अंडानि प्रमर्दयति स्वानीत्यर्थः । बिभर्त्तीति भर्ता पोषयिता पोषयितारं वा, यथा सेनावति पातति पतिःस्वामीत्यर्थः, सेनापति राजा प्रशस्तानि कर्माणि कुर्व्वन्ति । अमञ्चधम्मपाढगा तम्मि मारिते राया रज्जं च दुक्खितं तद्भातृपुत्रादयश्च । मू. (७३) जे नायगं च रट्ठस्स नेतारं निगमस्स वा । सिद्धिं च बहुरवं हंता महामोहं पकुव्वति ॥ चू. नायगो च सिलोगो-नायगो नेता प्रभुरित्यर्थः जारिसो से लाभो नच्चा वा निगमस्स वा नेतारं, निगमा वाणिया तेसिं नेता सेट्ठी बहुरवं-निग्गतजसं बहुगुणं वा बहुभिः सेव्यते तेसि हंता एतानि द्वाणाणि न पावति । मू. (७४) बहुजनस्स नेतारं दीवं ताणं च पाणिणं । एतारिसं नरं हंता महामोहं पकुव्वइ ।। चू. बहुजनस्स सलोगो । बहुजनस्सत्ति-पञ्चानामपि यो नेता दीवंति यथा उह्यमानानां, नद्याः सागर श्रोतैर्वा द्वीपो आश्रयः त्राणं आश्वासश्च भवति, एवं सो सत्ताणं त्राणं त्रायइतारं शरणभूतं एवं गुणजुत्तं च तारिसे हंता न कताइ पुनो एरिसो भवति । मू. (७५) उवट्ठियं पडिविरयं संजयं सुसमाहियं । विउक्कम्म धम्माओ भंसेति महामोहं पकुव्वइ ।। चू. उवट्ठित सिलोगो । उवट्ठितं पव्वइतुकामं पडिविरतं पव्वइतयं चेव सुटु अत्यर्थ तपे सुश्रितं सुतवस्सि तं विविधैः प्रकारै राक्रम्य बला इत्यर्थः धर्म्मात् चारित्रधर्माद् भ्रंशयति अपनयतीत्यर्थः । स एवं कुव्वंतो महामोहं अचरित्री भवति, न भूयः चारित्रं पाविहिसि, सुबहुनावि कालेणं मू. (७६) तहेवानंतनाणीणं जिनाणं वरदंसिणं । तेसिं अवन्नवं बाले महामोहं पकुव्वइ ।। चू. तहेव नंतनाणीणं सिलोगो दव्वादि अनंतं जाणंति नेतं जिना तथ वरदंसिणंति केवलदंसणमित्यर्थः । अनंतं ज्ञानमेव न विद्यते, न य केइ सव्वन्नू, ज्ञेयस्यानन्तत्वात् । उक्तं चअनाणं धावति अज्जवि य न अनंतउअलोगो तो । Page #79 -------------------------------------------------------------------------- ________________ ७६ दशाश्रुतस्कन्ध-छेदसूत्रम् -९/७६ __ अज्जवि य न कोई तुहं पावति सव्वनु तं जीवो। अथपावतितंसांतोपत्तो एगंतमुप्पातोअन्नोन्नावरणक्खएजिनाणंति।पाहुडियं उवजीवति। एवं करेंतो दंसणातो भस्सति। मू. (७७) नेयाउयस्समग्गस्स दुढे अवहरइ बहु । तं तिप्पति ततोभावेति महामोहं पकुव्व।। चू. नेयाओगस्समग्गस्स सिलोगो? नयनसीलोनेयाउतोसचनाणदसणचरित्रात्मकः।नाणकाया वता य चिय ते चेव पमादअप्पमादा य । मोक्खाहिकारिणा णं जोतिस जोतीहिं किंचि पुनो।।दसणेएतेकिरसिंजीवा एरिसगा,चारित्रेजीवबहुत्वे अहिंसान विद्यते, तद्भावाच्चारित्राभावो दृष्टः ।अपकारं कुरुते अपकुरुतेअहवाअवहरति ततो विप्परिणामेतिजो सासनंजइणंदूसेति, सयंपसंसतितं तिप्पयंतोत्तितंनिंदमाणेण तिप्पति भावेतित्ति। एवमात्मानं परंचभावेति निंदया द्वेषेण वा, एवं करेंतोतं नेआउयं मग्गं न लब्भति। मू. (७८)आयरिय-उवज्झायाणं सुयंविनयं च गाहिए तंचेवखिंसति बाले महामोहं पकुब्बइ। चू.आयरिय सिलोगो-सुतंसज्झायं विनयंचरित्रंगाहितो सिक्खावितो तेचेवखिंसतिअप्पसुतो वप्पज्झविउ दंसणे, अन्नउत्थियसंसग्गि करेति, न य सद्दहति चरित्रे मंदधम्मो, पासत्थादिट्ठाणेसु वट्टति, अहवाडहरो अकुलीनोति अथवा जातिकुलादीसु एताइ ठाणाणि न लभति। मू. (७९) आयरिय-उवज्झायाणंसम्मंन परितप्पति। अपरिपूयते थद्धे महामोहं पकुवति।। चू.आयरिय सिलोगो-आयरिओ सुत्तेण तप्पति सिस्सगिलाणस्स वा वट्टति, पच्छा सो सीसो न तप्पति विनयाहारोवधिमादीहिं थद्धो जात्यादीहिं मू. (८०) अबहुस्सुते विजे केइ सुतेणं पविकत्थइ । सज्झायवायं वयइ महामोहं पकुव्वइ । चू.अबहुस्सुते सिलोगो-कत्थ श्लाधया गणी अहं वाचकोऽहं, अथवा कोइ भणेज्जा सो तुम गणी वायगो वा भणति आमं, सज्झायवादं वदति । अहं विसुद्धपाढो बहुस्सुतो वा। मू. (८१) अत वस्सिते यजे केइ तवेणं पविकत्थति। सव्वलोगपरे तेने महामोहं पकुव्वइ । चू. एवं तवस्सीवि । तेनो व जीवति । आहारोवहिमादी सव्वलोगे जे तेना तेषां परः परमः भावस्तेनत्वात् । स एवं कुव्वंतो बहुस्सुत-तवसित्तणाणि न लभति। मू (८२) साहारनट्ठाजे केइ गिलाणमि उहिते। पभूण कुव्वती किच्चं मझं पेसण कुव्बइ। चू.साहरणहासिलोगो-साहारयिष्यति मां ग्लानंगिलाणोऽहमिति उपस्थितः कश्चिदाचार्यम्। प्रभुत्ति-समत्थो स्वयमन्यैश्च कारापयितुं उवदेसेण पभू ओसहं उप्पाएतं चउभंगो दोहिवि पभू किच्चं जंतस्स करणिज्जं, गिणालस्स, किमत्थं न करेति?, द्वेषेण ममवि एसो न करेति । लोभात्नायं ममोपकारे समर्थो भविष्यति बालोऽयं स्थविरो वा असमर्थत्वात्, स एवं गुणजुत्तो। मू (८३) सढे नियडिपन्नाणे कलुसाउलचेतसे । अप्पणो अबोहिए महामोहं पकुव्वइ । चू. सढे नियडिसिलोगो-शठकैतवे प्रतिप्रकारं प्रतिकृतिः अधिका कृतिः निकृतिः गिलानवेसं अद्देति यद्यप्येवं प्रज्ञां करोति चितयति-किमंग पुन किमु नावट्टतिअप्पणो अबोधीएन परस्स।? मू (८४) जो तहाधिकरणाइं पउंजे पुनो पुनो । सव्वतित्थाण भेताए महामोहं पकुव्वति ॥ चू. अधिकरणं जधा दारियाविवाहे छेत्तंकस्धगोणेणत्थेध, अथवा जाए कधए अधिकरणं उप्पाडेति कहं देशकधादि अहवा कोडेल्लग-मासुरुक्खादि कड्डेति सयं पउंजे उवदिसति । एवं Page #80 -------------------------------------------------------------------------- ________________ दशा-९, मूलं-८४, [नि-१२९] | ৩৩ वदमाणो सव्वतित्थाण भेदाए विणासाए कहं तावो भेदो गाधा-सव्वानि तित्थानि नाणादीनि । मू. (८५) जे य आहम्मिए जोए संपउंजे पुनो पुनो । सहाहेउं सहीहेउं महामोहं पकुव्वति । चू. निमित्तं कोण्टलविण्टलादीणि निमित्तं? श्लाधाहेतुं, सहजातका सहमित्तादी। मू. (८३)जेयमानुस्सए भोगेअदुवा पारलोइये। तेऽतिप्पयंतो आसयतिमहामोहं पकुव्वति।। चू.जोय मानुस्सए सिलोगो मनुस्सए सद्दादि ५ इह लोए जधाधम्मिल्लो परलोइया दिव्वा जधा बंभदत्तो ते तिप्पंति न तिप्पति आसयति पत्थयति पीहतति अहिलसति । मू. (८७) इद्दी जुत्ती जसो वन्नो देवाणं बलवीरियं । तेसिं अवन्नवंबाले महामोहं पकुव्व।।। चू. इड्डीजुती सिलोगो । इड्डी सामानिगविमाणाभरणेहिं, जुत्ती-दीप्ति, जधा-सक्केण अंगुलीए यशः कीर्तिवर्णशरीरस्स जधा-सेता पउमपम्हगोरा बलमेव वीर्यं प्रभुरभ्यंतरो इन्द्रः। मू. (८८) अपस्समाणो पस्सामि देवा जक्खा य गुज्झगा । अन्नाणि जिनपूयट्ठी महा०॥ चू.अपस्समाणो सिलोगो-अपस्समाणोतो ब्रुवते-अहं पस्सामिदेवाजक्खा वा पञ्चक्खं समिणे वा कोइ अन्नाणि भणति, अहं जिनो जधा गोसालो अजिनो जिनप्पलावी किं निमित्तं ? एवं भणति ? पूया निमित्त । एतं महिगुणा सिलोगो। मू. (८९) एते मोहगुणावुत्ता कम्मंता चित्तवद्धणा ।जे तुभिक विवजेत्ताचरेजऽत्तगवेसए।। चू.एतेमोहगुणा तं उक्ता गुणत्तिबध प्रात नमोक्ष प्रात ऊगुणा वा मोक्षस्यकम्मता कम्मट्ठाणा जधा छुधा कम्मंता, एवं मोहकमंतो वित्तवद्धणत्ति मोहवित्तस्य असुभस्य वा यथा करोत्पादो तावत्, अथवा कर्मणा मनसा वाचा जे तु भिक्खू यान्-मोहप्रकारान् वर्जयित्वा छड्डत्ता चरेज धमंदसप्पगारं किं निमित्तं?, आत्मानं गवेसमाणंजो अप्पाणं इच्छत्ति, अहवा अत्तं गवेसइत्ति, जो अत्ताणं वयणं गवेसयत्ति। अत्ता तित्थगरा । उक्तंच-आगमो ह्याप्तवचनं । मू. (९०) जंपिजाणे इत्तो पुव्वं किच्चाकिचं बहु जढं। तंवंता तानि सेविजा जेहिं आयारवं सिया॥ चू.जंपिजाणे सिलोगो-जंजाणियज्ञातेतदोषान् यमिति वक्ष्यमाणंइतंअस्मात्प्रव्रज्याकालात् पूर्व कृत्यमिति ।सोयसुतधोररणमुहदारभरणपेतकिच्चमइएसुसग्गेसुवसमाणंनोअप्पाणंइच्छति देहपूयण चिरंजीवन दानतित्थेसु अथवा अपत्योत्पादनं अकृत्यं चोरहिंसादि अहवा कताकतं हिरण्यादिबहुंछड्डितंजढं अहवामातापितादि-सयणसंबंधः तंवंता तानि वंता-छड्डत्तातंसोवकरेज्जा जेहिं आयारबंभचेरचरित्रवानित्यर्थः । मू. (९१) आयारगुत्तोसुद्धप्पा धम्मे ठिच्चा अनुत्तरे। ततो वमेसए दोसे विसमासीविसो जहा। चू. आयारगुत्ते सिलोगो स एवायारजुत्तं पंचविहनाणायारदसणायारचरित्तायारतवायारवीरियायारेहिं, गुत्तो इंदियानोइंदिएहि, धम्मे ठिच्चा दसविहे अनुत्तरे अतुल्ये ततः ततो वमे छड्डे सयानात्मीयान् दोषान् कषायान्विषयान्विसं जधा-सप्पो उदए निसरति डसित्ता वमित्ता वा न पुनो आदियति । ततः किं ? भवति। मू. (९२) मुचत्तदोसे सुद्धप्पा धम्मट्ठी विदिता परे । इहेव लभते कित्तिं पेचा य सुगविरं ।। चू. सुधंतदोसेहि सुद्धप्पा भवति रागद्दोसवज्जित्तो मोहवज्जितो वा सुद्धात्मा भवति । धम्मट्ठीचरित्तधम्मट्ठी, विदितं पूर्वमपरंच संसारे मोक्ष इत्यर्थः । स इहेव लभति कित्तिवंदणिज्जो पूयणिज्जो Page #81 -------------------------------------------------------------------------- ________________ ७८ दशाश्रुतस्कन्ध-छेदसूत्रम् -९/९२ आमोसादिलद्धीतो पेच्छा य सुगतिं सिद्धिगतिं अनुत्तरगति वा वरा-प्रधाना श्रेष्ठा इत्यर्थः मू (९३) एवं अभिसमागम्म सूरा ढपरक्कमा।सव्वमोहविनिमुक्काजातीमरणमतिच्छित्तत्ति बेमि।। चू. एवं अभिसमागम्म सिलोगो । एवमवधारणे आभिमुख्ये वा सं एकीभावे आङ् मर्यादाभिविष्योः गमृहपृगतौ सर्वे हि गत्यर्था धातवो ज्ञानार्थे ज्ञेयाः, किं ? ज्ञातुं, वंतावंतगुणदोषान् सूरा तपसि, न वा परिसहाणं बीभति दढपरक्कमत्तिजं तपोवहाणं गिण्हंति तं न भंजंति अहवा मने जो करणतोयगहितो ज्ञात्वा कुर्वति ततो किमस्य फलं? एवं कुव्वंतस्स उच्यते-सव्वो मोहो अट्ठपगडीतो मुभ्रु मोक्षणे जदा निरवसेसो मोहो खवितो भवति तदा किं होति?, कारणाभावात् कार्यस्याभावो भवति तंतुपटवत् कारणं मोहो कार्य जातिजरामरणे अतिच्छिए अतीते काले, अतिच्छितित्ति सांप्रतं, अतिच्छिस्संति भविस्से स्वतः-भगवान् ब्रवीति अर्थ, सूत्रं गणधराः॥ दसा-९-समाप्ता मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशाश्रुतस्कन्ये नवमा दसा सनियुक्तिः सचूर्णिः समाप्ता (दसा-१०-निदानम् । चू. संबंधो जो मोहणिजट्ठाणे वट्टति सो आयाति ठाणे-संसारे वट्टति जो वा पडिसिद्धाणि आयरति।तस्स चत्तारिदाराणि अधिगारा निदानट्ठाणेहिं तद्दासहियातानिजाणित्तावजेतव्वाणि। नाम निष्फन्ना आयातबाण दुपय नाम ट्ठाण पुबुद्दिष्टं आयादि नामादि चउव्विहानि. [१३०] नामं ठवणा जाई दब्वे भावे य होइ बोधब्वा। ठाणं पुव्वुद्दिढ पगयं पुन भावट्ठाणेणं॥ नि. [१३१] दव्वं दव्वसभावो भावो अनुभवनओहतो दुविहो । अनुभवन छव्विहो उहओ उ संसारिओ जीवो। चू. दव्यायातित्ति-द्रव्यात्मलाभः यथोत्पन्नस्य घटद्रव्यस्य घटात्मलाभः, यथा नारकस्य नारकत्वेनात्मलाभः क्षीरस्य वा दधित्वेनोत्पत्तिः, एवं सर्वत्र । भावायाति-अनुभवणा सा दुविहाओहतो विभागतोय।विभागतोछव्विहा-यो हि यस्यभावस्यात्मलाभः उदयिकादेः सभावजाती होति।उदयिमस्यगतिकषायलिंगमिथ्यादर्शनाज्ञानामसंयतासिद्धलेश्याश्चतुश्चतुस्येकैकैकैकषड्भेदाः । नारकादिगत्वेनात्मलाभः, औपशमिकस्यऔपशमिकत्वेन, एवं शेषाणामपि भावानां । ओहतो का भावाजातिः? उच्यते-आहे संसारितोजीवोभावाजातिः, नतस्मात् संसारिकभावाद् ज़ीवोऽर्थान्तरभूतो, मृतस्य जातिमरणं । अकाममरणिज्जा इह तुआजातिवर्ण्यते । सा तिविधानि. [१३२] जाती आजातीया पञ्चाजातीय होइ बोधव्वा । जाती संसारत्था मासो जाती जम्ममन्त्रयरं ॥ चू. जाती संसारत्थाण नरकादि ४ आजातिः जन्ममन्यतरंति । सन्मूर्छनगर्भोगपपातं जन्म। पच्चायातिनि. [१३३] जत्तो चुओ भवाओ तत्थे य पुनोविजह हवति जम्मं । ___सा खलु पञ्चायायी मनुस्स तेरिच्छए होइ॥ Page #82 -------------------------------------------------------------------------- ________________ ७९ दशा-१०, मूलं-९३, [नि-१३४] नि. [१३४] कामं असंजयस्सा नत्थि हु मोक्खे धुवमेव आयाई । केन विसेसेण पुणो पावइ समणो अनायाई।। काममवधृतार्थे एकान्तेनैव असंजतस्स नास्ति मोक्षः । हुः पादपूरणे । ध्रुवमेव निच्छएण आयाति, त्रिविधा केणंति-कतरेण विसेसेण पुनदानि पावति प्राप्नोति समणो भूत्वाअनाजातिर्मोक्ष इत्यर्थः । उच्यतेनि. [१३५] मूलगुणउत्तरगुणे अप्पडिसेवी इहं अपडिबद्धो। भत्तोवहिसयनासनविवित्तसेवी सया पयओ। चू.पंचतामूलगुणा-उतरगुणाः।आदौ प्रतिपत्तिःमूलगुणानांपच्छाउत्तरगुणानां२ संजमधाती मूलगुणाः क्रमेण उत्तरगुणाः, ते दोविन पडिसेवति नाचरति नाचरति-न विनाशयतीत्यर्थः । इहं तिलोए विसएसु अप्पडिबद्धो विहरति गामादिसु । किंच भत्तोवधिसयणासण उग्गमादि सुद्धा वासासुउडुबद्धेवि, कारणेवसही विचित्ताइत्थी-पसुपंडग-विरहिताआहारादीणिवाजीवविवित्तानि सेवति सदा नित्यकालं पयतो-पयत्नवान् अप्रमत्त इत्यर्थः ।दसणे॥ नि. [१३६] तीत्थंकरगुरुसाहूसु भत्तिमं हत्थपायसंलीणो। पंचसमिओ कलहझंझपिसुणओहाण विरओ अपाएण॥ चू. तित्थकरगुरुआयरियसाहुसु भत्तिमं हत्थपादपडिसंलीणो गुरुसकासे हत्थपादग्रहणात् कायसंलीनता गृहीता । एगग्गहणे सेसावि इंदिया विभासियव्वा । पंचसु समितीसुइंदिएसुवा, कलहविरतो संजमरतो ओहाणविरतो थिरसंजमो। नि. [१३७] पाएण एरिसो सिज्झइति कोइ पुना आगमेस्साए। केन हु दोसेन पुनो पावइ समणो वि आयाई॥ , चू. एतेहिं गुणेहिं उववेतो नाणदसणचरित्तगुणेहिं यपाएण सिज्झति ।जो न सिज्झति तेणेव भवग्गहणेणं, सो केन हु दोसेणं? | नि. [१३८] जाणि भणिआणि सुत्तेतहागएसुंतहा निदानानि । संदान निदानं नियपच्चोति य होंति एगट्ठा ॥ चू. जाणि भणिताणि सुत्ते वक्ष्यमाणानि तथागता-तित्थगरा तेहिं भणितानि तहा तहति निदानट्ठाणाणि निदानप्रकारा वा, ते नवविहा । पठयते च-नव य निदानाणि, अथवा तथागतेहिं निदानाणि जाणि भणिताणि ताई कुर्वन् पुनो समणो आयातिं पावेति । एगट्ठिया-संताणंति वा निदानंति वा बंधोत्ति वा । ते बंधं चेव निक्खेविस्सामि । स च नामादि छविधोनि. [१३९] दव्वप्पओगवीससप्पओगसमूलउत्तरे चेव । मूलसरीरसरीरी साती अमनादिओ चेव ।। चू. दव्वबंधो दुविधो पयोगबंधो वीससाबंधो य । पयोगबंधो तिविधो-मनादि ३ । मनस्स मूलप्पओगबंधो जे पढमसमए गेण्हंति पोग्गला मनोनुकामे मनपञ्जत्तीए वा । सेसो उत्तरबंधो । एवंवयीए वि।जो सोकायप्पओगबंधोसोदुविधो मूलबंधोयउत्तरबंधोय।मूलबंधसरीरसरीरिणो जो संजोगबंधो स मूलबंधो सव्वबंधो वा । उत्तरबंधोनि. [१४०] निगलादि उत्तरो वीससाउ साई अनादिओचेव। Page #83 -------------------------------------------------------------------------- ________________ ८० दशाश्रुतस्कन्ध-छेदसूत्रम् - १० / ९३ खेत्तम्मि जम्मि खेत्ते काले कालो जहिं जो उ ॥ चू वीससाबंधो सादीओ अनादीओ य । गतो दव्वबंधो-जो जम्मि खेत्ते बद्धो, जधा पुरिए निग्गमो वारित्तो चाररू वा जम्मि वा खेत्ते बंधो वन्निज्जति । कालबंधो पंचरत्तउणबंधो पंचविशकः, जम्मि वा काले बंधो वन्निज्जति । नि. [१४१] दुविहो अभावबंध जीवजमीवे अ होइ बोधव्वो । एक्केक्कोवि तिविहो विवागअविवागतदुभयगो ॥ चू. भावबंधो दुविधो-जीवभावबंधो अजीवभावबंधो य । अजीवभावबंधो चउदसविहो-तं उरालियं वा सरीरं ओरालिय-सरीरपरिणामितं वा दव्वं, वेडव्वियं वा सरीरं, वेउव्वियसरीरपरिणामिं वादव्वं । आहारगंवा सरीरं आहारगसरीरपरिणामियं वा दव्वं । तेयगं वा सरीरंतेयगसरीरपरिणामियं वादव्वं, कम्मयं वा सरीरं कम्पयसरीरपरिनामितं वा दव्वं, पयोगपरिणामिते वन्ने गंधे रसे फासे । जीवभावप्पओगबंधो मिथ्यादर्शनाऽविरतिप्रमादकषायजोगबंधाः । अजीवभावप्पयोगबंधो दुविधोविपाकजो अविपाकजो य। विपाकजो जो सुभत्तेण गहिताणं पोग्गलाणं सुभो चेव उदतो । अविपाकजो जाण चेव उदओ अन्नहा वा उदयो । अहवा अजीवभावबंधो द्वयोः परमाण्वोः परस्परबद्धयोर्य उत्तरकालं वन्नादीहिं नासहबंधजोगो सो अजीवभावबंधो भवति कम्मपोग्गला । जीवभावप्रयोगबंधो तिविधो-विपाकजो अविपाकजो उभयो, जीवभावविपाकजो जेन चेव भावेन गहिता तेन चेव वेदेति एस विपाकजो। अविपाकजा अन्नधा वेदेति । अथवा तेसिं चेव पोग्गलाणं उदओ वेदना । सा दुविधा - विपाकजा अविपाकजाय । तेसिं पोग्गलाणं सति भावे भवति अभावे न भवति । अहवा जे बद्धपुट्ठनिधत्ता, सो विपाकजो वा। जो पुन निकाचित्ते सो नियमा विपाकजा। अथवा - भावे कसायबंधो अहिगारो बहुविहेसु अत्थेसु । इहलोगपारलोगिय पगयं परलोगिए बंधे ॥ पावइ धुवमायाति निआणदोसेण उज्जमंतोवि । विणिवायंपि य पावइ तम्हा अनियाणता सेआ । नि. [१४२ ] नि. [१४३] चू. अहिगारी बहुविसु अत्थेसु, के ते बहुविहा अत्था ? इहलोइया परलोइया य । इहलोए धमिलादाण सुभा, असुभा मियापुत्ते य । गोत्ता से परलोइया एते चेव बंभदत्तादीणं वा । तथागतेसु दसहा निदाणाणि एवं वा वत्तव्वं विणिवातंपि पावति । विणिवातो संसारो तद्दोपांश्च पावति, यस्मादेवं तस्मात् अनिदानता श्रेया । कहं ? विनिपातं न पावति उच्यंतेअपासत्थाए अकुसीलयाए अकसायअप्पमाए य । अनिदानयाइ साहू संसारमहन्नवं तरई ॥ नि. [१४४ ] धू. निज्जुत्ती सम्मत्ता ॥ नामनिप्फन्नो गतो । सुत्तानुगमो सुत्तं उच्चारेतव्वं । मू. (९४) तेणं कालेणं तेणं समयेणं रायगिहं नामं नयर होत्था, वन्नओ गुणसिलए चेइओ रायगिहे सेणिओ नामं राया होत्था, रायवन्नओ रूवं जहा उववातिए जाव चेलणासद्धिं विहरति, मू. (९५) तणं से सेणिओ राया अन्नया कयाइ पहाए कयवलिकम्मे कयकोउगमंगल Page #84 -------------------------------------------------------------------------- ________________ दशा-१०, मूलं - ९५, [नि-१४४] पायच्छित्ते-सिरसा ण्हाए कंठे मालकडे आविद्धमनिसुवन्ने कप्पियहारद्धहारतिसरतपालंबपलंबमाणकडिसुत्तयकयसोभे पिणिद्धगेवेज्जे अंगुलेज्जगजावकप्परुक्खए चेव अलंकितविभूसिते नरिंदे सकोरंटमल्लदामेणं छत्तेणं धरिज्जामाणेणं जाव ससिव्व पियदंसणे नरवइ जेनेव बाहिरिया उवट्ठाणसाला जेनेव सीहासने तेणेव उवागच्छति २ ती सीहासणवरंसि पुरत्थाभिमुहे निसीयति निसीइत्ता कोटुंबियपुरिसे सद्दावेइ २ तां एवं वयासी । गच्छइ णं तुब्भ देवानुप्पिया जाई इमाई रायगिहस्स नगरस्स बहिता तं जहा- आरामाणि य उज्जाणानि य आएसणानि य आयतणानि य देवकुलानि य सभातो य पनियगेहाणि य पनियसालतो य छुहाकम्मंताणि य धम्मकम्मं-तानि य कट्ठकम्मंताणि य दब्भकम्मंताणि य इंगालकम्मंताणि य वणकम्मंताणि य जे तत्थ वणमहत्तरगा अन्नाता चिट्ठति ते एव वदध । एवं खलु देवानुप्पिया सेणिए राया भिंभिसारे आनवेति । जताणं समणे भगवं महावीरे आदिकरे तित्थकरे जाव संजमेणं तवसा अप्पाणं भावेमाणे विहरेज्जा, तयाणं तुब्भे भगवतो महावीरस्स अहापडिरूवं उग्गहं अनुजाणध, अधा २ त्ता सेणियस्स रन्नो भिभिसारस्स एयमटुं पिअं निवेदध, तएणं ते कोडुंबियपुरिसा सेणिएण रन्ना भिंभिसारेण एवं वुत्ता समाणा हट्ठजाव हयहियता कय जाव एवं सामित्ति आणाए विनयेणं पडिसुणंति एवं २ त्ता सेणियस्स अंतियातो पडिनिक्खमंति पडि०२ त्ता रायगिहं नगरं मज्झं मज्झेणं निगच्छंति २ त्ता जाईं इमाई रायगिहस्स बहिता आरामानि य जाव जे तत्थ महत्तरया अन्नाता चिट्ठति, एवं वदंति । जाव सेणियस्स रन्नो एयमट्टं पियं निवेदेज्जा से प्पियं भवतु दोच्चं पि तच्चं पि एवं वदन्ति, एवं वदित्ता जामेव दिसिं पाउब्भूया तामेव दिसिं नगरस्स परिगता ।। मू. (९६) तेणं कालेणं तेणं समयेणं समणे भगवं महावीरे आइगरे तित्थगरे जाव गामानुगामं दूइज्जमाणे जाव अप्पाणं भावेमाणे विहरति, ततेणं रायगिहे नगरे सिंघाडगतियचउक्कचच्चर जाव परिसा निग्गता जाव पज्जुवासेति ततेणं ते चेव महत्तरगा जेनेव समणे भगवं महावीरे तेणेव उवागच्छति तेणेव २ त्ता समणे मगवं महावीरे तिखुत्तो वंदंति नमंसंति वंदित्ता नमंसित्ता नामागोयं पुच्छंति नामं गोत्तं पधारेति २ त्ता एगततो मिलति एग २ त्ता एगंतमवक्कमंति एगंतं श्ता एवं वदासि । जस्स णं देवानुप्पिया सेणिए राया भिंभिसारे दंसणं कंखति, जस्सणं देवानुप्पिया सेणिओ राया दंसणं पीहेति जस्सणं देवानुप्पिया सेणिए राया दंसणं पत्थेति जाव अभिलसति, जस्स णं देवानुप्पिया सेणिए राया नामगोत्तस्सवि सवणताए हट्टतुट्ठ जाव भवति सेणं समणे भगवं महावीरे आदिकरे तित्थकरे जाव सव्वन्नू सव्वदरिसी पुव्वानुपुव्वि चरमाणे गामानुगामं दुतिज्ज्रमाणे सुहं सुहेणं विहरते इहमागते इह संपत्ते जाव अप्पाणं भावेमाणे विहरति, तं गच्छइ णं देवानुप्पिया सेणियस्स रन्नो एवमहं निवेदेमो पियं भे भवतित्ति कट्टु एयमद्वं अन्नमन्नस्स पडिसुणेति २ ता जेनेव रायगिहे नयरे तेणेव उवागच्छन्ति तेणे २ त्ता रायगिहं नयरं मज्झंमज्झे णं जेनेव सेणियस्स रन्नो गेहे जेनेव सेणिए राया तेणेव उवागच्छइ २ त्ता सेणियं रायं करयल-परिग्गहियं जाव जएणं विजएणं वद्धावेइ २ त्ता एवं वयासी, जस्सणं सामी दंसणं कखइ जाव सेणं समणे भगवं महावीरे गुणसिलए चेइए जाव विहरति, तेनं देवानुप्पिया पियं निवेदेमो, पियं भे भवतु । मू. (९७) तएण से सेणिए राया तेसिं पुरिसाणं अंतिए एयमट्ठे सोच्चा निसम्म हट्टतुट्ठ जाव 23 6 ८१ Page #85 -------------------------------------------------------------------------- ________________ दशाश्रुतस्कन्ध-छेदसूत्रम् -१०/९७ हियए सीहासनाओ अब्भुढेइ २ ता जहा कोणितो जाव वंदति नमंसति वंदित्ता नमंसित्ता ते पुरिसे सक्कारेति सम्मानेति २त्ता विपुलं जीवियारिहं पितिदानंदलयतिर ता पडिविसज्जेतिरत्ता नगरगुत्तियं सद्दावेइ २ त्ता एवं वयासी । खिप्पामेव भो देवानुप्पिया! रायगिहं नगरं सब्भित्तरं बाहरियं आसित्तसम्मजितोवलितंजाव पच्चुपिणाति। मू. (९८) ततेणं से सेणिए राया बलवाउयं सद्दावेउ २ ता एवं वयासी । खिप्पामेव भो देवानुप्पिया! हयगयरहजोहकलियंचाउरंगिणं सेन्नं सन्नाहेह जाव से पञ्चपिणति, तएणंसेणिये राया जाणसालियं सद्दावेति २ था एवं वदासी खिप्पामेव भो देवानुप्पिया ! धम्मियं जानपवरं जुत्तामेव उवट्ठवेहि उवट्ठवेत्ता मम एतमाणत्तियं तेनेव उवागच्छइ २त्ता जाणसालं अनुपविसति २त्ता जाणगं पच्चुवेक्खति जाणगं पञ्चोरुभति जाणगं संपमज्जति २ ता जाणगं नीनेति २ त्ता दूसंपवनेतिर ताजाणाइंसमलंकरेति र ताजाणाईवरमंडियाइंकरेति २ ताजेनेव वाहनसाला तेणेव उवागच्छइ २ ता वाहनसालं अनुप्पविसतिर त्तावाहणाइंनीनेतिर तादूसे पवनेतिरत्ता वाहणाइं सालंकारेइ २ त्ता वाहणाईवरभंडमंडिताइं करेति २ ता जाननं जोएति २ ता वट्टमग्गं गाहेति २ ता पओगलट्ठिपधरए य आरुहइ २ ता जेनेव सेणिए राया तेणेव उवागच्छइ २ त्ता करयल जाव एवं वदासी-जुत्ते ते सामी धम्मिए जानप्पवरे आइडे भदं तदूहाहि । मू (९९) तएणं से सेणिए राया भिंभिसारे जानसालियस्स अंतिए एयमढं सोचा निसम्म हट्टतुट्ठ जाव मज्जनधरं अनुपविसइ जाव कप्परुक्खए चेव अलंकितविभूसिते नरिंदे जाव मज्जणधरातो पडिनिक्खमति २ ता जेनेव चेल्लनादेवी तेणेव उवागच्छति २ ता चेल्लणं देविं वदासि, एवं खलु देवानुप्पिये ! समणे भगवं महावीरे आदिकरे तित्थकरे जाव पुव्वानुपुव्वि व संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तं महाफलं देवानुप्पिये ! तहा ख्वाणं अरहंताणं जाव गच्छामो देवानुप्पिये ! समणे भगवं महावीरे वंदामो नमंसामो सक्कारेमो सम्मानेमो कल्लाणं मंगलं देवतं चेतियं पज्जुवासामो, एतेणं इहभवे य परभवे य हिताए सुहाए खमाए निसेसाए जाव अनुगामियत्ताए भविस्सति मू. (१००) ततेणं सा चेल्लणादेवी सेणियस्स रन्नो अंतिए एयमट्ट सोचा निसम्म हट्ठजाव पडिसुणेति, २ ता जेनेव मज्जणधरे तेणेव उवागच्छइ २ त्ता प्रहाता कयबलिकम्मा कय कोउयमंगलपायच्छित्ता किं ते वरपत्तणेउरमणि-मेहल-हाररइयउवचियकडगखुडुएगावलीकंठ सुमरगय-तिसरतवखलयहेमसुत्तयकुंडलउज्जोयवियाणणारयणविभूसियंगीचीणंसुयवत्थपरिहिता दुगुल्लसुकुमारकंतरमणिज्जउत्तरिजा सव्वोउय सुरभिकुसुमसुंदररयितपलंबसोहंकंतविकंतविकसंतचित्तमाला वरचंदनचच्चिया, वराभरणभूसियंगी कालागुरुधूवधूविया सिरिसमानवेसा बहूहिं खुज्जाहिं चिलातियाहिं जाव महत्तरवंदपरिक्खिता बाहरिया उवट्ठाणसाला उवागच्छति । मू. (१०१) तअणं से सेणिए राया चेल्लणाए देवीए सद्धिं धम्मियं जानप्पवरं दुरुहइ २ त्ता सकोरिण्टमल्लदामनं छत्तेणं धरिजमाणेणं उववाइगमेन नेयव्वं जाव पज्जुवासइ, एवं चेल्लणा देवी जाव महतरग-परिक्खित्ता जेनेव समणे भगवं महावीरे तेणेव उवागच्छइ २ तासमणं भगवं वंदति नमसंति सेणियं रायं पुरोकाउंठितिया चेव जाव पज्जुवासति तएणंसमणेभगवं महावीरे सेणियस्स रन्नो भिंभिसारस्स चेल्लणाए देवीए तीसे महति-महालियाए परिसाए मुनिपरिसाए Page #86 -------------------------------------------------------------------------- ________________ दशा - १०, मूलं - १०१, [नि- १४४] ८३ जतिपरिसहाए मनुस्सपरि० देवपरि० अनेगसहाए जाव धम्मो कहितो परिसा पडिगया सेणितो पडिगतो, मू. (१०२) तत्थ एतियाणं निग्गंथणं निग्गंधीण य सेणियं रायं चेल्लणं देल्पिासित्ताणं इमेतारूवे अब्भत्थिते जाव संकप्पे समुपज्जित्था । अहोणं सेणिओ राया महिड्डीए जाव महेसकखे जेणं ण्हाते कयकोउयमंगल पायच्छित्ते सव्वालंकारभूसिते चेल्लणादेवीए सद्धिं उरालाई भोगभोगाई भुंजमाणे विहरति । न मे दिट्ठा देवा देवलोगंससि सक्खं खलु अयं देवे, जति इमस्स तवनियमबंभचेरफलवित्तिविसेसे अत्थि ?, वयमवि आगमेस्साणं इमाइं एताइं उरालाई एयारूवाइं मानुरसगाई भोगभोगाई भुंजमाणे विहरामो, सेत्तं साहू । अहोणं चेल्लणा देवी महिड्डिया जाव महेसक्खा जा णं ण्हाया कयबलिकम्मा जाव सव्वालंकारविभूसिता सेणिएण रन्ना सद्धिं उरालाई जाव मानुस्सगाई भोगभोगाई भुंजमाणी विहरति न मे दिट्ठा देवीओ देवलोगंमि, सकाखं खलु इयं देवी, जेइ इमस्स तवनियमबंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अत्थि ? वयमपि आगमिस्साणं इमाइं एयारूवाई उरालाई जाव विहरामो, सेत्तं साहू । मू. (१०३) अजोसि समणे भगवं महावीरे तं बहवे निग्गंथाण निग्गंधीओ य आमंत्तेत्ता एवं वदासि-सेणियं रायं चेल्लणं देविं पासित्ता इमेतारूवे अब्भत्थिते जाव समुपज्जित्थ । अहो णं सेणिए राया महिडीए जाव सेत्तं साहू अहो णं चेल्लणा देवी महिड्डिया सुंदरा जाव सेसे नूनं अज्जो अत्थे समट्ठे ? हंता अत्थि । एवं खलु समणाउसो मए धम्मे पन्नत्ते इणमेव निग्गंथे पावयणे सच्चे अनुत्तरे पडिपुन्ने के लिए संसुद्धो नेआउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे अवितधमविसंदिद्धे सव्वदुक्खप्पहीणमग्गे इत्थं ठिया जीवा सिज्झंति बुज्झंति मुच्छंति परिनिव्वायंति सव्वदुक्खाणमंतं करेति । जस्स णं धम्मस्स निग्गंथे सिक्खाए उवट्ठिए विहरमाणे पुरादिगिंच्छाए पुरापिवासाए पुरावाताऽऽतवेहिं, परा पुढे विरूवरूवेहिं परिसहोवसग्गेहिं उदिन्नकामजाए यावि विहरेज्जा, सेय परिक्कम्मेज्जा, सेय परिक्कम्ममाणे पासेज्जा, जे इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया तेसिं अन्नतरस्स अतिजायमाणस्स निज्जायमाणस्स पुरओ महं दासी दास-किंकरकम्मकर- पुरिस-वायत्तपरिक्खित्तं छत्तंभिगारं गहाय निगच्छंति, तदनंतरं च णं पुरतो महं आसा आसवरा उभओ तेसिं नागा नागवरा पिट्ठओ रहा रहवरा संगिल्लिसेणं उद्धरिय सेयछत्ते अब्भुग्गतभिगारे पग्गहिय तालियंट्टे पवियथसेयचामरा वालवीयणिए अभिक्खणं २ अभिजातियनिजातियसप्पभासमुचावरं च णं ण्हाते कयबलिकम्मे जाव सव्वालंकारभूसिते महतिमहालियाए कूडागारसालाए महतिमहालयंसि सीहासनंसि जाव सव्वरातिनिएणं जोतिणा ज्झियायमाणेणं इत्थीगुम्मपरिवुडे महता - हतनट्टगीतवाइततंत्तीतलतालतुडिघणमुत्तिगमद्दल-वाइयरवें ओरालाई मानुस्सगाई भोगभोगाई भुंजमाणे विहरति । तस्स णं एगमवि आनवेमाणस्स जाव चत्तारि पंच अवुत्ता चेव अब्भुट्टेति । भण देवानुप्पिया किं ? करेमो, किं ? उवनेमो किं चेट्टामो?, किं ? भे हितं इच्छितं किं भे आसगस्स सदति ? जं पासित्ता निग्गंथे निदानं करेति । जइ इमस्स तवनियमबंभचेरवासस्स तं चैव जाव साहू । एवं खलु समणाउसो निग्गंथे निदानं किच्चा तस्स द्वाणस्स अनालोइयऽपडिक्कंते कालमासे कालं किच्चा अन्नतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति, महिडिएसु जाव चिरट्ठितीएस सेणं तत्थ देवे भवति महड्डिए चिरट्ठिए, ततो देवलोगातो आउखतेणं द्वितिखतेणं अनंतरं चयं चइत्ता जे इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया Page #87 -------------------------------------------------------------------------- ________________ ८४ दशाश्रुतस्कन्ध-छेदसूत्रम् -१०/१०३ तेसिंणं अन्नतरंसि कुलंसि पुत्तत्ताए पञ्चायांति सेणं तत्थ दारए भवति सुकुमालपाणिपाए जाव सुरूवे, तएणं से दारए उम्मुक्कबालभावे विन्नायपरिणायमित्ते जोव्वणगमनुपत्तो सयमेव पेइयं दायं पडिवञ्जति तस्सणं अतिजायमाणस्स वा पुरओ जाव महं दासी दास जाव किं ते आसगस्स सदति? तस्सणंतहप्पगारस्सपुरिसजातस्सतहारवेसमणेवामाहणेवाउभओकालं केवलिपन्नत्तं धम्ममाइक्खेजा? हंता आइक्खेज्जा, सेणं पडिसुणेजा ? नो इणढे समत्थे, अभविएणं से तस्स धम्मस्स सवणयाए, सेय भवइ महिच्छे महारंभे महापरिग्गहे अहम्मिए जाव दाहिणगामी नेरइय आगमिस्साणंदुल्लहबोहिएयाविभवइ, तंएवंखलुसमणाउसोतस्स निदानस्सइमेतारूवेफलविवागे जंनो संचाएति केवलिपनत्तं धम्म पडिसुणित्तए। चू. 'तेणं कालेणं' कालांतर्गतः समयादी यो कालो रायगिहे नगरे गुणसिलए चेतिए सेणिए राया भिंभिसारे, कहं भिभिसारो? कुमारभावे निययधरे पलित्ते रमणयंभिभयंधेत्तूणं निग्गतो, अवसेसा कुमारा आभरणादि । पिउणा पुच्छिया, सव्वेहिं कहति-जेहिं जं नीणियं मया भिंभिया निर्णिता, पसेणइणा भणितो-तुज्झ किं? एस सारो। तेन भणियं-आमंति। ततो से रन्ना भिंभिसारो नामंकतं। सेसं कंठं । नवरंचवणकम्मंताआरामपोसगाणंगिहाणि, जे तत्थ वन्नपा वणं पांतीति वणपा आरामरक्षका इत्यर्थः । महत्तरगा तेसिं, अहवा धिया आज्ञाप्ता अत्यर्थ नाता वाहणाई अप्फालणा ते यं वाहणा । इंगितं पत्थितं-चिंतितं वियाणिताहिं, इंगितेन-चिंतितेन य पत्थित्तंअभिलसितंजाणंति।वरिसधरावद्धितयाकंचुगपरिरिता कंचुइज्जा ।अत्तपरिक्खित्तंप्रयत्नपरिग्रहः। अहो चिल्लणादेवी जाव सतित्ति सतः शोभनस्य वा, इमस्सत्ति-जतिणस्स, तवो-बारसविधो, नियमो दुविधो-इंदियदमो नोइंदियदमो याबंभ-अट्ठारसविधं सीलंगाणि वा साधु सोभनं, से नूनं मे अज्जो अत्थे समझे ? हंता अत्थि। मू. (१०४) एवं खलु समणाउसो मएधम्मे पन्नत्तेइणमेव निग्गंथे पावयणेजाव सव्वदुक्खाणं अंतं करेति। जस्सणं धम्मस्स निग्गंथी सिक्खाए उवट्ठिया विहरमाणीपुरा दिगिच्छाएउदिनकाम जाया बिहरेजा सा य परक्कमेजा, साय परकम्ममाणी पासेजा से जाइमा इत्थिया भवति एगा एगजाया एगाभरणपिहिणा तेल्लकेलाइ वा सुसंगोप्पिता तेल्लपेलाइ वा सुसंपरिहिया रयणकरंडगसमाणा तीसेणं अतिजायमाणीए वा निजायमाणीए वा पुरतो महं दासी दास चेव जाव किं? भे आसगस्स सदति ?। जं पासित्ता निग्गंथी निदानं करेति । जति इमस्स सुचरियस्स तव-नियम जाव भुंजमाणी विहरामि सेत्तं साधू। एवं खलु समणाउसो निग्गंथी निदाणं किच्चा तस्स ठाणस्स अनालोइपडिक्कता कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देवत्ताए उववत्तारो भवति महिड्डिएजाव सेणं तत्थ देवे भवति जाव भुंजमाणी विहरति । तस्स णं ताओ देवलोगाओ आउखएणं भवखएणं द्वितिक्खएणं अनंतरं चयं चइत्ता जइ इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया एतेसि णं अन्नतरंसि कुलंसि दारियत्ताए पच्चायाति सा णं तत्थ दारियावि भवति सुकुमाल जाव सुरूवा । ततेणं तं दारियं अम्मापियरो आमुक्कबालभावं विन्नायपरिणयमित्तं जोव्वणगमनुपत्तं पडिरूवेणं सुक्केण पडिरूवस्स भत्तारस्स भारियत्ताए दलयंति साणं तस्स भारिया भवति । एगा एगजाता इट्ठा कंता जाव रयणगकरंडसमाणातीसे जाव अतिजायमाणीए वा निजायमाणीए वा पुरतो महंदासीदास Page #88 -------------------------------------------------------------------------- ________________ दशा- १०, मूलं - १०४, [नि- १४४] ८५ जाव किं ? ते आसगस्स सदति, तीसेणं तहप्पगाराए इत्थियाए तहारूवे समणे माहणे वा उभय कालं केवलिपन्नत्तं धम्मं आइक्खेज्जा ? सा णं भंते पडिसुणेज्जा ? नो इणट्टे समत्थे, अभविया णं सा तस्स धम्मस्स सवणयाए सा च भवति महिच्छा महारंभा महा-परिग्गहा अहम्मिया जाव दाहिणगामिए नेरइए आगमिस्साए दुल्लभबोहियावि भवति । एवं खलु समणाउसो ! तस्स निदानस्स इमेयारूवे पाव-कम्म-फलविवागं जं नो संचाएति केवलिपन्नत्तं धम्मं पडिसुणेत्तए । मू. (१०५) एवं खलु समणाउसो ! मए धम्मे पन्नत्ते इणमेव निग्गंथे पावयणे तह चेवं जस्स णं धम्मस्स नग्गंथे सिक्खाए उवट्ठिते विहरमाणे पुरादिगिच्छाए जाव से य परक्कममाणे पासेज्जा इमा इत्यिका भवति एगा एगाजाता एगा जाव किं ? ते आसगस्स सदति ? जं पासित्ता निग्गंधे निदानं करेति दुक्खं खलु पुमत्तणए जे इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया एतेसिं णं अन्नतरेसु उच्चावएसु महासमरसंगमेसु उच्चावयाइं सत्थाई उरसि चेव पडिसंवेदेन्ति, तं दुक्खं खलु पुमणत्तए इत्थित्तणयं साहू । जइ इमस्स तवनियमबंभचेरवासस्स फलवित्तिविसेसे अत्थि ? वयमवि आगमेस्साणं जाव से तं साधू । एवं खलु समणाउसो ! निग्गंथे निदानं किच्चा तस्स ट्ठाणस्स अनालोइयअपडिक्कंते कालमासे कालं किच्चा अन्नतरेसु जाव से णं तत्थ देवे भवति महिड्डीए जाव विहरति । सेणं देवे ततो देवलोगाओ आउक्खएणं जाव अन्नत्तरंसि कुलंसि दारियत्ताए पच्चायाति जाव तेणं तं दारियं जाव भारियत्ताए दलयन्ति सा णं तस्स भारिया भवति एगा एगजाता जाव तहेव सव्वं भाणियव्वं तीसे णं अतिजायमाणीए वा जाव किं ? ते आसगस्स सदति । तीसे णं तहप्पगाराए इत्थिकाए तहारूवे समणे वा माहणे वा जाव णं पडिसुणेज्जा ? नो इणट्ठे समट्टे, अभविया णं सा तस्स धम्मस्स सवणताए, सा य भवति महिच्छा जाव दाहिणगामिए नेरइए आगमेस्साणं दुल्लभबोहियावि भवति तं एवं खलु समणाउसो ! तस्स निदानस्स इमेतारूवे पावते फलविवागे भवति जं नो संचाएति केवलिपन्नत्तं धम्मं पडिसुणेत्तए ॥ मू. (१०६) एवं खलु समणाउसो ! मए धम्मे पन्नत्ते इणमेव निग्गंथे पावयणे सेसं तं चैव जाव जस्स धम्मस्स निग्गंथी सिक्खाए उवट्ठिता विहरमाणी पुरा दिगिच्छाए पुरा जाव उदिन्नकामजातायावि विहरेज्जा, साय परक्कमेज्जा साय परक्कममाणी पासेज्जा से जे इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया जाव किं ? ते आसगस्स सदति ? जं पासित्ताणि निग्गंथी निदानं करेत्ति दुक्खं खलु इत्थित्तणए दुरसंचाराइं गामंतराइं जाव सन्निवेसंतराई । से जहा ता मए अंबपेसियाति वा अंबाडगपेसियाति वा मंसपेसियाति वा उच्छुखंडयाति वा संबलिफालियाति वा बहुजनस्स आसायणिज्जा पत्थणिज्जा पीहणिज्जा अभिलसणिज्जा एवामेव इत्थिकायि बहुजनस्स आसायणिज्जा तं दुक्खं खलु इत्थित्तणए पुमत्तणा; साहू, जइ इमस्स तवनियमस्स जाव साहू । एवं खलु समणाउसो! निग्गंधी निदानं किच्चा तस्स द्वाणस्स अनालोइय अपडिक्कंता कालमासे कालं किच्चा अन्नत्तरेसु देवत्ताए उववत्तारा भवति, सेणं तत्थ देवे भवति महिड्डिए जाव चइत्ता जे इमे उग्गपुत्ता तहेव दारए जाव किं ? ते आसगस्स सदति ? तस्स णं तधप्पगारस्स पुरिसजा-तस्स जाव अभविएणं से तस्स धम्मस्स सवणताए से य भवति महिच्छाए जाव दाहिणगामिए जाव दुल्लभबोहिए यावि भवति एवं खलु जाव पडिसुणेत्तए । मू. (१०७) एवं खलु समणाउसो ! मए धम्मे पन्नत्ते, इणमेव निग्गंथे पावयणं तहेव जस्स णं Page #89 -------------------------------------------------------------------------- ________________ ८६ दशाश्रुतस्कन्ध-छेदसूत्रम् - १० / १०७ धम्मस्स निग्गंथो निग्गंधी वा सिक्खाए उवडविए विहरमाणे पुरादिगिंच्छा जाव उदिन्नकामभोगे जाव विहरेज्जा सेयपरक्कमेज्जा सेय परक्कममाणे मानुस्सेहिं कामभोगेहिं निव्वेयं गच्छेज्जा, मानुरसगा खलु कामभोगा अधुवा अनितिया असासता सडणपडणविद्धंसणधम्मा उच्चारपासवणखेलसिंधाणवंतपित्तपूतसुक्कसोणियसमुब्भवा दूरूवउस्सासनिस्सासा दुरूवमुत्तपुरीसपुन्ना वंतासवा पित्तासवा खेलासवा पच्छा पुरं च णं अवस्स विप्पजहणिज्जा संति उड्डुं देवा देवलोगंमि तेणं तत्थ अन्नेसिं देवाणं देवी अभियुंजिय २ परियारेति अप्पणो चेव विउव्वियायि परियारेति संति सति इमस्स तव तं चैव सव्वं भाणियव्वं । जाव वयमवि आगमिस्साणं इमाई एतारूवाइं दिव्वाइं भोगभोगाई भुंजमाणे विहरामो सेत्तं साहू एवं खलु समणाउसो निग्गंथो वा निग्गंथी वा निदानं किच्चा तस्स वाणस्स अनालोइयअपडिकंते कालमासे कालं किच्चा अन्नतरेसु देवेसु देवत्ताए उववत्तारो भवती, तं जधा-म -महिड्डिएसु जाव पभासेमाणेणं अन्नं देवं अन्नं देवी तं चेव जाव पवियारेति, तेणं तातो देवलोगातो तं चेव पुमत्ताए जाव, किं ? ते आसगस्स सदति तस्सणं तहप्पगारस्स पुरिसजातस्स तथारूवे समणे वा माहणे वा जाव पडिसुणेज्जा ? सेणं सद्दहेज्जा पत्तिएज्जा रोएज्जा ? नो इणट्ठे समट्ठे । अभविएणं से तस्स धम्मस्स सद्दहणताए, से य भवति महिच्छे जाव दाहिणगामिए नेरइए आगमेस्साए दुल्लभबोहियाए यावि भवति । तं चैव खलु समणाउसो तस्स निदानस्स इमेतारूवे पावए फलविवागे, जं नो संचाएति केवलिपन्नत्तं धम्मं सद्दहित्तए वा ॥ मू. (१०८) एवं खलु खमणाउसो ! मए धम्मे पन्नत्ते तं चेव सेय परक्कममाणे मानुस्सए कामभोगेसु निव्वेदं गच्छेज्जा, मानुरसगा खलु कामभोगा अधुवा अनितिया तहेव जाव संति उड्डुं देवा देव लोगंसि तेणं तत्थ नो अन्नदेवा नो अन्नदेविं अभिजुंजिय २ परियारेति अप्पणच्चियाए देवीए अभिजुंजिए परियारेति अप्पणा चेव अप्पाणं विउव्विय परियारेन्ति । सेति इमस्स तव तं चैव सव्वं जाव सेणं सद्दहेज्जा पत्तिएज्जा ? नो इणट्टे समट्टे नन्नत्थरुयी रूयिमादाए सेय भवति से जे इमे आरन्निया आवसिया गामनियंतिया कण्हयिरहस्सिया नो बहुसंजता नो बहुपडिविरता पाणभूतजीवसत्तेसु ते अप्पणा सच्चामोसाइं एवं विप्पडिवदेन्ति, अहं न हंतव्वो अन्ने हंतव्वा अहंन अज्जावेतव्वो अन्ने अज्जावेतवा अहं न परियावेतवो अन्ने परियावेतव्वा अहं न परिघेतव्यो अन्ने परिघेतव्वा अहं न उद्दवेतव्वो अन्ने उद्दवेतव्वा एवामेव इत्थिकामेहिं मुच्छिया गढिया गिद्धा अज्झोववन्ना जाव कालमासे कालं किच्चा अन्नतराइं किब्बिसयाइं द्वाणाइं उववत्तारो भवंति ते ततो विमुच्चमाणा भुज्जो एलमूयत्ताए पच्चायांति तं खलु समणाउसो ! तस्स निदानस्स जाव नो संचाएति केवलिपन्नत्तं धम्मं सद्दहितए वा ॥ मू. (१०९) एवं खलु समणाउसो ! मे धम्मे पन्नत्ते जाव मानुरसगा खलु कामभोगा अधुवा, तहेव संति उड्डुं देवलोयंसि नो अन्नं देवं अन्नं च देविं अभियुंजिय २ परियारेति नो अप्पणा चेव अप्पाणं वेउव्विय परियारेन्ति संति इमस्स तवनियम तं चैव जाव एवं खलु समणाउसो ! निग्गंथो वा निग्गंधी वा निदानं किच्चा अनालोइय तं चैव जाव विहरति सेणं तत्थ अन्नं देवं नो अन्नं देविं अभियुंजिय २ परियारेति नो अप्पां चेवं अप्पाणं विउव्विय २ परियारेति सेणं ताओ देव-लोगाओ आउक्खएणं भवक्खएणं तं चैव वत्तव्वं नवरं हंता सद्दहेज्जा पत्तीइज्जा रोएज्जा ? सेणं सीलव्वतगुणवेरमणपच्चक्खाण पोसहोवावासाइं पडिवज्रेज्जा ? नो तिणट्टे समट्टे, सेणं दंसणसावए भवति Page #90 -------------------------------------------------------------------------- ________________ दशा-१०, मूलं-१०९, [नि-१४४] अभिगतजीवाजीवजाव समणोवासगपरियागंपाउणइबहूइंपा २कालमासेकालं किच्चा अन्नत्तरेसु देवलोगेसुउववत्तारो भवति। एवं खलु समणाउसो। तस्स निदानस्स इमेतारूवे पावए फलविवागे जंनो संचाएति सीलव्वतगुणपोसहोववासाइं पडिवजितए॥ मू. (११०) एवं खलु समणाउसो ! मए धम्मे पन्नत्ते तं चैव सव्वं जाव सेय परक्कममाणे दिव्वमानुस्सेहिं कामभोगाहे निव्वेदंगच्छेज्जा, मानुस्सगाकामभोगा अधुवाजाव विप्पजहणिजा, दिव्वावि खलु कामभोगा अधुवा अनितीया असासता चलाचलणधम्मा पुनरागमणिजा पच्छा पुव्वं च णं अवस्स विप्पजहणिज्जा, संति इमस्स तवनियमस्स जाव अस्थि वयमवि आगमेस्साणं जे इमे भवंति उग्गपुत्ता महामाउया जाव पुमत्ताए पञ्चायति तत्थणं समणोवासए भविस्सामि अभिगत-जीवाजीवे जाव फासुएसणिज्जेणं असनपानखाइमसाइमेणं विहरिस्सामि सेतं साधू । एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा निदाणं किच्चा तस्स द्वाणस्स अनालोइय जाव देवलोएसु देवत्ताए उववत्तरो भवति जाव किं ? ते आसगस्स सदति । तस्सणं तहप्पगारस्स पुरिसजातस्स जाव सद्दहेजा, सेणंसीलब्वय जावपोसहोववासाइंपडिवजेज? हंता पडिवजेजा। सेणं मुंडे भवित्ता अगारातो अनगारियं पव्वएज्जा ? नो इणढे समढे, सेणं समणोवासए भवति अभिगतजीवा जाव पडिलाभेमाणे विहरइ, सेणं एतारूवेण विहारेण विहरमाणे बहूणि वासाणि समणोवासगपरयागंपाउणति बहू २ आबाहसि उप्पन्नंसि वा अनुप्पन्नंसि वा बहूईहता पच्चक्खाई हंता बहूइ भत्ताइंअनसाइएछेदत्ता अलोइय पडिकंते समाहिपत्ते कालमासे कालं किच्चा अन्लयरेसु देवलोएसु देवत्ताए उववत्तारो भवति ते एवं खलु समणाउसो ! तस्स निदानस्स इमेतारूवे पाव फलविवागे जंनो संचाएति सव्वातो सव्वताए मुंडे भवित्ता अनगारियं पव्वइत्तए। __ मू (१११) एवं खलु समणाउसो! मए धम्म पन्नत्ते जाव से य परक्कममाणे दिव्यमानुस्सएहि काम-भोगेहि निव्वेयं गच्छेज्जा, मानुस्सगा खलु कामभोगाअधुवा जाव विप्पजहणिज्जा, दिव्वावि खलु कामभोगा अधुवा जाव पुनरागमणिज्जा संति इमस्स तव नियम जाव वयमवि आगमस्साणं जाइंइमाइंअंतकुलाणिवा उच्चकुलाणिवा दरिद्दकु० किविणकु० भिक्खाग० एएसिं अन्नतरंतसि कुलंसि पुमत्ताए पच्चायिस्सामि एस मे आता परिवाए सुणेहडे भविस्सति सेत्तं साधू । एवं खलु समणाउसो! निग्गंथो वा निग्गंधी वा नियाणं किच्चा तस्सट्ठाणस्स अनालोइयअपडिकंते सव्वंतं चेव जाव सेणं मुंडे भवित्ता अगारातो अनगारियं पव्वएज्जा सेणं तेणेव भवग्गहणेणं सिज्झेजा जाव सव्वदुक्खाणंअंतंकरेजा ? नो इणढे समढे, सेणंभवइसेणंजे अनगाराभगवंतोइरितासमिता जाव बंभचारी, सेणं एतेण विहारेणं विहरमाणा बहूई वासाइं सामनपरियागं पाउणंति बहुरत्ता अबाहंसि उप्पन्नंसिवाजावभत्तं पचाइक्खित्ता जाव कालमासे कालं किच्चाअन्नत्तरेसुदेवलोएसु देवत्ताए उववत्तारो भवतीति । एवंसमणाउसो! तस्स निदानस्स इमेता रूपेण पावए फलविवागे जंनो संचाएति तेणेव भवगहणेणं सिज्झेजा जाव सव्वदुकखाणं अंतं करेजा। चू.एवं खलु समणाउसोमए धम्मे पन्नत्ते। इणमेव निग्गंथेपावयणे-इणमोत्ति इदं प्रत्यक्षीकरणे। तमेव पागतेन इणमोति भवति किं ? तदुच्यते-निग्गंथे पावयणे, निग्गंथा जहा पन्नत्तीए निग्गंथानामिदं नैग्रंथं बारसंगं गणिपिडगं, तं च इमेहिं गुणेहिं उववेतं सव्वं सव्वं नाम सद्भूतं, अनुत्तरं सव्वुत्तिमं केवलं तदेवैकविधं नान्यद्वितीयं प्रवचनमिति पडिपुन्नं नाणादीहिं गुणेहिं ____ Page #91 -------------------------------------------------------------------------- ________________ ८८८ दशाश्रुतस्कन्ध-छेदसूत्रम् -१०/१११ पुव्वावरविसुद्धं, नयनसीलं नैयायिकं, मोक्षं नयति संसुद्धं समस्तं सुद्धं संसुद्धं, सल्लकत्तणं सल्लोकम्मबंधो, खवणा सिद्धिमग्गंसिद्धीएमग्गो, पवयणंचरित्रादिरित्यर्थः । सोत्ती निजाणं निव्वाणं चएगट्ठियाणि । मग्गोपवयणमेव अवितहति-तथ्थो मोक्षमार्ग इत्यर्थः । अविसंधि-संधानं संधिः संसार इत्यर्थः, विविधा संधी विसंधी न विसंधी अविसंधी, किंतप्रवचनं सव्वदुक्खप्पहीणमग्गं प्रवचनमेव जस्स णं धम्मस्स चरित्तधम्मसिक्खाए दुविधाए गहणसिक्खाए आसेवणसिखाए य। विहरमाणे गामानुगामं दूइज्जमाणो पुरा दिगिच्छिए-छुहाए पुरापुढे वातातपेहिं सीतोसिनेहिं सेसा परिसहोवस्सग्गा विरूवरूवा गहिता । उद्दिन्न कामजातो मोहनिज्जेणं, यथा द्रव्यजातं से य परक्कमेज्जतपसि सयमेव, सेयपरक्कममाणेपासेज्जा, से उदिन्नकामे, जे इमे उग्गपुत्ताकुलं महाउगा मातिच उवंसातो उभतोजातिविसुद्धा एवंलोयपुत्ता विससं कंठं । जावसपुव्वावरंचणं पुव्वण्हे अवरण्हे ण्हाते कतबलिकम्मे अच्चणियं करेति कुलदेवतादीणं । कोउगाणी-सीसपज्जोहार लोणडहणादीणि, मंगलाई सिद्धत्थयहरितालियादीणि सिसे करेति सुवन्नमादीणि वा छिबंति, पायच्छित्तंदुस्सुमिणघातनिमित्तंअग्गिहुणणगधातित्थादिसुवाधीयराण दितिशिरसाण्हाणादीहिं ससीसो ण्हाति । ततो अलंकारो कचे मालकडेत्ति, फलहियारिद्ध आविद्धमणिसुवन्ने चूलामणी सोवि हेट्ठा सुवन्नेण बज्जति, सुवन्नाभरणेसु य प्रायेणं मणितो विजंति, कल्पितं-घडित मालानक्खत्तमालादि मोली-मउडो सो पुन कमलमउलसंठितो मउली वुच्चति, तिहिं सिहरेहिं मउडो वुच्चति, चउरस्सो तिरीडी वग्घारितं-लबितंज्ञापकंआसत्तोससत्तवग्घारितसोणिसुत्तमल्लदामकलावे सोणी-कडी, सोणि सुत्तगं-कडिसुत्तगं, मलिाज्जतिति मल्लं, सिरिदाम गंड्वादि, कलावोत्ति कलावीकताणि (भल्लीगादीणि) इस्थि गुम्मो-समूहो महताहतं-आहतं-नाम आख्याणकनिबद्धं नचिनतिगिज्जति वाइजति यजहा नाडगंप्रबंधावा, तंतीवीणा पवीससादितंतंति भणंति।तलः हस्ततलः।ताला कंसालागादि ।तुडितं सव्वमेव आतोद्यं ।धनलत्तिगालकुडगादिसुतं गठिततादि पटूजाणगा-पडूहिंपवाइयं पडुच्च वाइयं, रवो-निग्घोसो, घनवाइतं-घनामेघातेसिं निग्घोसो मेघरव इत्यर्थः । उरालाणि उदारानि आज्ञामुखं तस्सणं एगमवि अनवेमाणस्स अब्भुट्टिता भणंति, भण सामी-किं आहारामो? दूरामो-दूराउ उवणेमो समीवत्थं, चेष्टगं प्रयुंजामो कतरं किं ? लेहितंइच्छितं सद्दादीणं, सूपकारा भणंति-किं भे आसगस्स सदति-अस्यते अनेनेति आस्यकं-मुखं ।जं पासित्ता निग्गंथे निद्देसेज निदानं करेति ।२। सेय भवति । जे इमे आरन्निया सुत्तं उच्चारेतव्वंअरन्ने वसंतीति आरन्निया तावसा इत्यर्थः। ते पुन केइ रूक्खमूले सुवंति। केइ उदगमूलेसु, अन्ने आवसहेसु।तेसुआवसहेसुवसंतीत्यावसहिकाः ग्रसतिबुद्वयादीन्गुणानिति ग्रामः,अंतिकमभ्यासे ग्रामस्य ग्रामयोः ग्रामाणंवाअंतीएवसतीतिगामणियंतिया, खलभिक्खादीहिंग्राममुपजीवन्तीत्यर्थः। कण्हइरहस्सियत्ति-रह त्यागे किंचिद्रहस्यमेषां भवति जधा होमं मंत्राश्च आरण्यकं चेत्यादि सर्वे चवेदा एषां रहस्यं येनाबाह्मणायन दीयंते, अहवाकाण्हयिरहस्सियत्ति-संजता नो बहुएसुजीवेसु संजमंति, पंचीदिए जीवे न मारिति, एगिदियपुढविमूलकंदादि उदयं अगनिकायं च वधंति । संजमो नाम यलः विरतिर्विरमणंजधा मए अमुगो नहंतव्वोत्ति, पच्छा तेसुंचेव जेसु विरतो तेसु जतणं करेति, मा ते मारिस्सामित्ति । अथवा संजमो विरतीय एग्ट्ठा कुत्र विरतो ? उच्यतेसव्वपाणभूतजीवसत्तेसुअनुकंपापरा संजता, केइ छटुं छटेणं पारणए परिसडिय पंडुपत्ताहारा । Page #92 -------------------------------------------------------------------------- ________________ दशा-१०, मूलं-१११, [नि-१४४] अन्ने अट्ठमं अट्ठमेण सेवालादि आहारेंति, (ते अप्पणा सच्चामोसाइंपओजंति । सच्चो संजमो मोसं असंजमो, ते पारणयंमि निजीवं सेवालं परिसडिय पंडुपत्ताणि य आहारेंति, एतं सच्चं, जं पुन सचित्तोदगं पडिसेवंति, एतं मोसं असंजम इत्यर्थः । अहवा असच्चामोसं अहं न हंतवो अन्ने हंतव्वा यथा बंभणो न हंतव्यो अन्ने हंतव्वा । यथा-ब्राह्मणा न हंतव्वा, ब्राह्मणघातकस्य हि न संति लोकाः, शूद्रा हन्तव्याः,शूद्रमारयित्वा प्राणयामंजपेत् विहसितं वा कुर्यात् किंचिद्वा दद्यात्। अनस्थिकानां सत्त्वानांसकटंभरं मारयित्वा ब्राह्मणान् भोजयेत् । हननं पिट्टणं आज्ञापनं अमुगं कुरु गच्छ देहि एवमादि, परितावणं-दुक्खावणं परिघेत्तव्यंति दासमादी परिगिण्हंति । उद्दवणंमारणंजधा हिंसातोअनियत्तातथमुसावातातोअदिन्नादानातोयाजधाएतेसुतिसुविआसवदारेसु अनियत्ता, एमेवते इत्थिकामेसु अन्ने सद्दादओ कामा तेहिंतो सव्वेहिंतोवि इत्यिकामा गुरुतरा, जेन भणितं-मूलमेतमधम्मस्स महादोससमुस्सयं । तम्हा मेहुणसंसग्गी निगंथा वजयंति णं ॥ आह च-सिश्नोदरकृते पार्थ! पृथिवीं जेतुमिच्छसि।जय शिश्नोदरं पार्थ! ततस्ते पृथिवी जिता।। अथवा इत्थिकामा सद्दादयो पंचवि कामा विजंते इति विभासितव्वा । उक्तंच-पुष्पफलाणंचरसं सुराए मंसस्स महिलियाणंच । जाणताजे विरता ते दुक्करकारएवंदे ।। मुच्छितित्ति-जधावेदेनत्तो मुच्छितो न किंचि जाणति, एवं ते इत्थिकामेसु मुच्छियाविव न इत्थिदोसे पिच्छंति । गिद्धाः तदभिलाषिणः । ग्रथिता बद्धा न तेभ्योऽपसर्पति।अज्झोववन्ने-तीव्रस्तदभिनिवेशः जाववासाई चतुः पञ्चछदसमाणिवा ।व्रतं चरणंजाव चरंति ताव महल्लीभूया पच्छा परिणति जावपुनो पुत्ते पाढेति, कुप्पंता यबाधिंति, ताहे थेवंआउसेसंवासाइंचत्तारिपंच वाछ वा दसवा। अप्पतरोत्तिचउण्हं वासाणं हेट्टा जाव एक्को दिवसो भुज्जतरोत्ति । दसण्हं वासाणं परेणं जाव वास शतं बालपव्वतिताणं। यथा शुक्रस्यव्यासपुत्रस्य। एवंतावतेपव्वइताअनियत्तभोगासायथाशास्त्रोक्तान् आहाकम्म-आहारा आवसहसयनासनछादनगंधमल्लादिभोगान् भुंजते।त एवं अनियत्तकामासा कालमासेत्ति मरणकालमासे मरणपक्खे जाव मरणदिवसे कालंति-मरणकालं किच्चा अन्नतरेसु जस्थसूरोनस्थिभवणवंतराणं, अथवाजत्थआसुरोभावो कोहणसीलताआतावएसुअसुरकुमारेसु उववज॑ति । जति किहवि उड्डलोएसुदेवेसुउववजंति तहावि किल्बिसिएसु उववजंति । किल्विषंपापमित्यर्थः । किल्बिषबहुला किल्बिषिकाः ततो किल्बिसियत्तातो वियुजमाणाजति विय कहवि अनंतरं परंपरं वा मानुसत्तणं लहइ तथावि एलमूयंताए एलतो जहा-बुब्बुएत्ति एवंविधा तस्स भासा भवंति । तमुक्कायत्ता इतिजात्यन्धो भवति। बालंधो वा जात्यंधः। सेसं कंट।जाव नयावि जाव करण नओ सव्वेसिपि नयाणं गाथा। मू. (११२) एवं खलु समणाउसो ! मए धम्मे पन्नत्ते इणमेव निग्गंथंजाव से परक्कमेजा जाव सव्वकामविरत्ते सव्वरागविरत्ते सव्वसंगातीते सव्वसिनेहातिकंते सव्वचारित्ते परिवुडे तस्स णं भगवंतस्स अनुत्तरेणं नाणेण अनुत्तरेणं दंसणेणं जाव परिनिव्वाणमग्गेणं अप्पाणं भवेमाणस्स अनंते अनुत्तरे निव्वाधए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने ततेणं से भगवं अरहा भवति जिने केवली सव्वन्नूसव्वदरिसी सदेवमनुयासुराएजाव बहूइंवासाइंकेवलिपरियागं पाउणति बहूई २ ता अप्पणो आउसेसं आभोएति आभोएत्ता भत्तं पच्चक्खति भ रत्ता बहूई भत्ताइं अनसनाए छेदेतिरत्ता ततो पच्छा सिज्झति जाव सव्वदुक्खाणं अंत करेति एवं खलु Page #93 -------------------------------------------------------------------------- ________________ ९० - -- दशाश्रुतस्कन्ध-छेदसूत्रम् -१०/११२ समणाउसो! तस्स अनिदानस्स इमेयारूवे कल्लाणफलविवेगे। जं तेणं भवग्गहणेणं सिज्झति जाव सव्वदुक्खाणं अंतं करेति। मू. (११३) ततेणं बहवे निग्गंथा य निग्गंधीओ य समणतो भगवंतस्स महावीरस्स अंतियं एयमढे सोचा निसम्म समणं भगवं महावीरं वंदंति नमसंति वंदित्ता नमंसित्ता तस्स ठाणस्स आलोएंति पडिक्कमंति जाव अहारिहं पायच्छित्तं तवोकम्मं पडिवजंति। मू. (११४) तेणं कालेणं तेणं समयेणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइये बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं साविगाणं वहूणं देवाणं बहूणं देवीणं सदेवमनुआसुराएपरिसाए मझगते एवं भासति एवं परूवेसि आयतिट्ठाणे नामं अजो अज्झयणे सअटुं सहेउयं सकारणं सुत्तं च अत्थं च तदुभयं च भुञ्जो भुञ्जो उवदरिसितित्ति बेमि। दसा-१०-समाप्ता मुनि दीपरलसागरेण संशोधिता सम्पादिता दशाश्रुतस्कन्धसूत्रस्य भद्रबाहुस्वामि रचिता नियुक्ति एवं जिनदान महत्तर विरचिता चूणिः समाप्ता ३७ । चतुर्थ छेदसूत्रं दशाश्रुतस्कन्धं समाप्तम् Page #94 -------------------------------------------------------------------------- ________________ मूलं-१ नमो नमो निम्मल सणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः - ३८ जीतकल्प-छेदसूत्रं (सटीक) [पश्छेद सूत्रं (जिनभद्रक्षमाश्रमण विरचितं-मूलम् + श्री सिद्धसेनगणि विरचिता - चूर्णिः) सिद्धत्थ-सिद्ध-सासन सिद्धत्थ-सुयं सुयं च सिद्धत्थस्स। वीर-वरं वर-वरयं वर-वरएहि महियं नमह जीव-हियं॥ एक्कारस वि गणहरे दुद्धर-गुण-धारए धराहिव-सारे। जंबु-प्पभवाईंए पणमह सिरसा समत्त-सुत्तत्थ-धरे ॥ दस-नव-पुव्वी अइसेसिणो य अवसेस-नाणिणो य जत्तेणं२। सव्वे वि सव्व-कालं तिगरण-सुद्धेण नमह जइ-गुण-प्पवरे३॥ एत्तो नेव्वाणगं४ नेव्वाणं गमयतीति निव्वाणंगं। पगयं पसत्थ-वयणं पहाण-वयणंच पवयणं नमह सया५॥ नमह य अनुओग-धरं जुग-प्पहाणं पहाण नाणीण मयं६ । सव्व-सइ-सत्थ-कुसलं दंसन-नाणोवओग-मग्गम्मि ठियं ॥ जस्स मुह-निज्झरामय-मय-वस-गंधाहिवासिया इव भमरा । नाण-मयरंद-तिसिया रत्ति७ दिया य मुनिवरा सेवंति सया ।। स-समय-पर-समयागम-लिवि-गणिय-च्छंद-सद्द-निम्माओ। दससु वि दिसासु जस्स य अनु ओ गो८ भमइ अनुवमो जस-पडहो । नाणाणं नाणीण य हेऊण९ य पमाण-गणहराण य पुच्छा। अविसेसओ विसेसा विसेसियाऽऽव स्स य म्मि अनुवम-मइणा ॥ जेन य छेय सुय त्था आवत्ती-दान-विरयणा जत्तेणं। पुरिस-विसेसेणं१० फुडा निज्जूढा जीयदान कप्पम्मिविही॥ पर-समयागम-निउणं सुसमिय-सु-समण-समाहि-मग्गेण गयं। जिनभद्दखमासमणं खमासमणाणं११ निहाणमिव एकं ॥ तं नमिउं मय-महणं मानरिहं लोभ-वज्जियं जिय-रोसं । तेन१२ य जीय-विरइय-गाहाणं विवरणं भणिहामि जहत्थं ।। चू. को वि सीसो विनीओ आवस्सय-दसकालिय-उद्धारज्झयणा-ऽऽयार-निसीह-सूयगडदसाकप्प-ववहार-माइयं अंग-पविटु बाहिरं च सुत्तओ अत्थओ य अहिजिऊण गुरुमुवगम्म तनार Page #95 -------------------------------------------------------------------------- ________________ जीतकल्प-छेदसूत्रम् -(१). अनुजाणावेऊण बारसावत्त-कय-किइकम्मो पायवडिओ ठिओ कर-यल-जुयलं मत्थए ठवेउं विनवेइ-'भगवं! कप्प-ववहार-कप्पियाकप्पिय-चुल्लकप्प-महाकप्पसुय-निसीहाइएसुछेद-सुत्तेसु अइ-वित्थरेइ पच्छित्तं भणियं । पइ दिवसं च तेन असमत्थो विसोहिं काउं । मइ-वामोहो य से भवइ१३ अनन्न१४ गंथेसु१५। नाणाइयारेसु१६ आवत्ती का, कम्मि वा कंदानं दिज्जइत्ति । एवंवियाणिऊण, जहा अपरिमूढो अप्पणोपरस्सयअइयार-विसोहिं करेमि, तहापसायंकरेही त्ति।तओगुरुणा बहु-स्सुय-चिर-पव्वइय-कप्पियाइएहिंगुणेहिं संजुत्तंअप्पत्तापत्त-वत्त-तिन्तिणियचल-चित्तादि-दोस-विरहियं च नाऊण :जीयववहारस्स एस जोगो' त्ति गुरुणा भण्णए१ 'सुण भव्व सत्ता! असुह-कम्म-मल-मइलियस्स परम-विसोहणं जी य व व हा रं' ति । बहु-विग्घाणि सेयाणि; इमं च सत्थं परम-सेयं । तेन कय-मंगलोवयारेहिं सत्थमारभेयव्वं । तं च आरभमाणो गुरू मंगलत्थं भणइमू. (१) कय-पवयण-प्पणामो वोच्छं पच्छित्तदानं-संखेवं । जीयव्यवहार-गयंजीयस्स विसोहणं परमं ॥ घू. 'कयपवयण पगय-वयणं ति वा, पहाण-वयणं ति वा, पसत्थ-वयणं ति वा-पवयणं। पवुचंति तेन जीवादयो पयत्था इति पवयणं । तहिं वा अहिगरण-भूए । पवदतीति पवयणंचउव्विहो संघो । पइट्ठ-वयणं ति वा-तदुवओगाण पन्नत्ताओ संघो त्ति जंभणियं होइ । जेन तं सुयं,तम्मिपइट्ठियं, अनन्न-तदुवओगाओत्ति।तंचसामाइयाइ-बिन्दुसार-पवजसाणंअंगाणंगपविटुं सव्वं सुय-नाणं पवयणं ति । पणमणं, पणामो, पूया इति एगट्ठिय३ । कओपवयण-प्पणामोजेन सोहंकय-पवयण-प्पमाणो।वोच्छं-भणामि।पावं छिंदंतीति पायच्छित्तं४।चित्तंवा जीवोभण्णइ। पाएण वा वि चित्तं सोहइ अइयार-मल-मइलियं, तेन पायच्छित्तं । पायए५ चकारस्स छकारो लक्खणिओ । तस्स पायच्छित्तस्स दानं । तस्स संखेवं संगहं । जीय-ववहारकयो जीयस्सेत्ति वत्तनुवत्त-पवत्तो बहुसो आसेविओ महाजनेन७जीय-ववहारो भण्णइ । तेन जीय-ववहारेणजं कयं, उवइ8 दिन्नं वा । जीय-ववहार-गयं वा, अनुपविलु ति भणियं होइ । जीव पाण-धारणे। जम्हा जीविसु जीविसु जीवन्ति जीविस्संति, तम्हा जीवेत्ति वत्तव्वं सिया । सव्व-कालमुवओगलक्खणत्तणओजीवो। तस्सजीवस्स विसेसेण सोहणं। किंकओ विसेसो? अन्ने विमरुयादीया पायच्छित्तं देतिं थूल-बुद्धिणो जीव-घायम्मि कत्थइ सामनेण; न पुन संघट्टण-परितावणोद्दवणभेएण सव्वेसिमेगिंदियाईणं तसपज्जवसाणाणं दाउं जाणंति । उवएसो वा तेसिं समए एरिसो नत्थि । इह पुन सासने सव्वत्थि त्ति काउं विसेसे ण सोहणं भण्णइ । जहा य पलास-खारोदगाइ वत्थ-मलस्स सोहणं, तहा कम्म-मल-मइलियस्स जीवस्सजीय-ववहार-निद्दिढ पायच्छित्ता परमंपहाणयं, पगिट्ठमिति वा । न अन्नत्थ एरिसं तिजं भणियं होइ।। एत्थ सीसो भणइ-'अन्ने वि किमस्थि ववहारा, जेन विसेसिज्जइ-जीयववहारं गयं ति?। विसेसणं च सइ संभवे वभिचारे वा कज्जइ ।' गुरूभणइ-'आमं, अन्नेवि चत्तारिववहारा अस्थि; तंजहा आगम सुय-आणा-धारणा; पुव्वाणु-पुव्वीएजीयववहारो एएसिंपञ्चमो।' सीसो भणइ'आगम-ववहाराईणंजीयववहार-पज्जवसाणाणं को पइ विसेसो ?।' गुरू भणइ आगम-ववहारिणोछज्जणा; तं-जहा-केवल-मन-ओहिनाणी चोद्दस-दस-नव-पुब्बीएए।सुय Page #96 -------------------------------------------------------------------------- ________________ मूलं - 9 ववहारो पुन अवसेस-पुव्वी एक्कारसंगिणो आकप्प - ववहारा अवसेस सुए य अहिगय-सुत्तत्था सुय-ववहारिणो त्ति । आणा - ववहारो - गीयायरिया आसेविय-सत्थत्था खीणजंधा-बला दो वि जना पगिट्ठदेसंतर-निवासिणो अन्नोन - समीवमसमत्था गंतुं जया, तया मइ धारणा-कुसलं अयत्थसीसं गूढत्थेहिं अइयार-पयासेवणेहिं पेसेइ ८ त्ति । जहा - पढमस्स य कजस्स पण पएण सेवियं जं तं ९ । पढमे छक्के अब्भंतरं तु पढमं भवे ठाणं । पढमस्स य कज्जस्स पढमेण पएण सेवियं होज्जा । पढमे छक्के अब्भंतर तु सेसेसु वि पएसु ॥ पढमस्स य कज्जस्स पढमेण पएण सेवियं होज्जा । बिइए छक्के अब्यंतरं तु पढमं भवे ठाणं ॥ पढमस्स य कज्जस्स पढमेण पएण सेवियं होज्जा । बिइए छक्के अब्यंतरं तु सेसेसु वि पएसु ॥ पढमस्स य कज्जस्स पढमेण पएण सेवियं होज्जा । तइए छक्के अब्यंतरं तु पढमं भवे ठाणं ॥ पढमस्स य कज्जस्स पढमेण पएण सेवियं होज्जा । तइए छक्के अब्यंतरं तु सेसेसु वि पएसु ॥ एवं पढमममुचंतेण बिइय-तइयमाइ जा दसमं । पुढविक्काइयाईसु पुनो वि उच्चारणियाई ॥ बिइयस्स य कज्जस्स पढमेण पएण सेवियं होज्जा । पढमे छक्के अब्यंतरं तु पढमं भवे ठाणं ॥ - एवं विइयस्स वि । एयाए चेव परिवाडीए सव्वाओ गाहाओ भाणियव्वाओ पढमं ठाणं दप्पो दप्पो च्चिय तस्स वी भवे पढमं । मपढमं छक्कव्वयाई पाणाइवाओ तहिं पढमं । एवं तु मुसावाओ अदत्त- मेहुण परिग्गहो चेव । बिइ-छक्के पुढवाई तइ छक्के होंति कप्पाई ॥ ९३ एवं दप्प-पयम्मी दप्पेणं चारियाइं अट्ठरस । एवमकप्पाईसु वि एक्केक्के होन्ति अट्ठरस ॥ बिइयं कज्जं कप्पो पढमपयं १ तत्थ दंसननिमित्तंर । पढमे३ छक्किवयाई तत्थ उ पढमं तु पाणवहो । दंसणममुयंतेणं४ पुव्वकमेणेव चारिणज्जाणि । अट्ठारस ठाणाई एवं नाणाइ एक्वेक्के ॥ चउवीसट्ठारसया एवं एए भवंति ६ कप्पम्मि । दस होंती दप्पम्मी सव्वसमासे य मुन संखं ॥ - दुविहा पडिसेवणा-दप्पिया, कप्पिया य । दप्पिया दसविहा । तं जहादप्प अकप्प निरालम्ब चियत्ते अप्पसत्थ वीसत्थे । अपरिच्छिय७- Sकडजोगी ८ निरनुतावीय निस्संको ॥ तत्थ दप्पो - धावणडेवणाई । अकप्पो जं अविहीए९ सेवइ । निरालंबो - आलंबनरहिओ सेवइ । चियत्ते त्ति १०- संजमाहिकारियाणि छड्डेऊण सेवइ, स त्यक्तकृत्यः । अप्पसत्थेत्ति ११ - अप्रशस्तेन भावेन सेवइ । वीसत्थो - इहलोग-परलोगस्स न भायइ । अपरिच्छियत्ति-कज्जा- कज्जाइं अपरिक्खिउण सेवइ । अकडजोगी-जोगं अकाऊण१२ सेवइ । निरनुतावी- जो अकिच्चं काऊण नाणुतप्पइ; जहा मए दुडु कथं । निस्संको १३ - जो निस्संकितो सेवइ । एसा १४ दप्पिया ।। कप्पिया चउवीसविहा; दंसणनाणचरित्ते तवसंजमसमिइगुत्तिहेउं वा । साहम्मियवच्छल्लत्तणेण कुलओ गणस्सेव ॥ संघस्सायरियस्स य असहुस्स गिलाणबालवुडस्स । उदयग्गिचोरसावयभय१५ कंतारावाई १६ वसने ॥ एएहिं कारणेहिं जो पडिसेवेइ सा कप्पिया पडिसेवणा । 'किं पुन पडिसेवियव्वं ? ।' 'इमाई अट्ठारस पयाइं ।' तं जहा वयछक्क कायछक्कं अक्कप्पो गिहिभायणं । पलियंकनिसेज्जा य१७ सिणाणं सोभवज्जणं ॥ - सव्वसमासे य मुण १८ सु संखं १८० दप्पिया, कप्पिया ४३२ ॥ - Page #97 -------------------------------------------------------------------------- ________________ ९४ जीतकल्प-छेदसूत्रम् -(१) सोऊण तस्स पडिसेवणं तु आलोयणं कम्म१९ विहिं च । ____ आगमपुरिसज्जायं परियायबलं२० च खेत्तं च ।। अवधारेउं सीसो गंतूण यसो तओ गुरुसगासे । तेसि निवेएइ तहा जहानुपुची तयं सव्वं ॥ सोववहारविहिन्नूअनुमजित्ता२१ सुओवएसेणं२२ । सीसस्स देइ आणंतस्स इमंदेइ पच्छितं॥ पढमस्स य कज्जस्स२३ दसविहमालोयणं निसामेत्ता । __नक्खत्ते भे पीला सुक्के मासे२४ तवं कुणह ॥ पढमस्स य कज्जस्स दसविहमालोयणं२५ निसामेत्ता। नक्खत्ते भे पीला चाउम्मासे२६ तवं कुणह ॥ पढमस्सय कजस्स दसविहमालोयणं निसामेत्ता।नक्खत्ते भे पीला छम्मासतवं कुणह सुक्के॥ एवं ता उग्धाए अनुधाए तानि चेव कण्हम्मि । मास चउमास छ मासियाणि छेदं२ अओ वोच्छं। छिंदंतु तयं भाणं गच्छंतु तवस्स साहुणो मूलं । अव्वावडावगच्छे अधीइया३ वावि विहरंतु ॥ छब्भागंगुल४ पणए५ दसभाए६ ति भाग अट्ठपन्नरसे। __वीसाए तिभागूणं छब्भागूणं तु पणवीसे७॥ मास चउमास छक्के अंगुल चउगे तहेव छक्कं तु । एए छेयविभागा नायव्वाऽहक्कमेणं तु॥ बिइयस्स य कज्जस्स तहियं चउवीसयं निसामेत्ता । आउत्त नमोक्कारा हवंतु एवं भनिज्जाहि८॥ एवं नाऊण तहि जहोवएसेण देइ पच्छित्तं । आणाए एस भणिओ९ ववहारो धीरपुरिसेहिं।। एवं सोआयरिओदव्वखेत्तकालाभावसंघयणधिइ१०बलाइयं च परिपुच्छिऊण सयंगमनं, सीसं वाऽगीयत्थं पेसेइ; अविजमाणे वा तस्सेव पेसवितस्स निगूढमेव अतिचारविसोहिं पेसेइ। धारणाववहारो-संविग्गेण गीयत्येणायरिएणं दव्वखेत्तकालभावपुरिस ११पडिसेवणासु१२ अवलोएऊणजम्मिजंअवराहे दिनपच्छित्तंतंपासिऊण अनोवितेसुचेवदव्वाइएसुतारिसावराहे तंचेवपच्छित्तंदेइ; एसधारणाववहारो।अहवावेयावच्चगरस्स१८गच्छोवग्गहकारिणोफड्डगपइणो वा संविग्गस्स देसदरिसणसहायस्स वा बहुसो पडितप्पियस्स अवसेस-सुयानुओगस्स १४ उचियपायच्छित्तट्ठाणदानधारणं धारणाववहारो भन्नइ । __ पंचमोजीयववहारो-सोपुन दव्वखेत्तकालभावपुरिसपडिसेवणानवत्तिसरीर-संघयणधीबलपरिहानि वावेक्खिऊण तहा१५पायच्छित्तदानं१६जीयं१७; जो वा जम्मि गच्छे केणइ कारणेन सुयाइरित्तो पायच्छित्त-विसेसो पवत्तिओ अन्नेहिं य१८ बहूहिं अनुवत्तिओ नय पडिसिद्धो। वत्तणुवत्तपवत्तो बहुसो आसेविओ महानेन । एसो उजीयकप्पो पंचमओ होइ ववहारो।। जीयं ति वा करनिजं ति वा आयरनिजं ति वा एगटुं । जीवेइ१० वा तिविहे वि काले तेन जीयं२०। सुत्ताओपुन हीनंसमंअइरित्तं वाजीयदानमिति२१ पंचसुविपुनववहारेसुविजमाणेसु आगमेन ववहारं ववहरेज्जा, न सेसेहिं । एवं सुएणं, आणाए, धारणाए, जाव जीयववहारेणं । पुव्विल्लेहिं ववहारं ववहरेज्जा न सेसेहिं२२ ति । किं कारणं ? आगमववहारी अइसइणो संकिलिस्समाणं विसुज्झमाणं अवट्ठियपरिणामं वा पञ्चक्खमुवलभंति, तावइय च से दिति२३ Page #98 -------------------------------------------------------------------------- ________________ मूलं-१ - ९५ जावइएण विसुज्झइ; सुत्तभणियाओअहियंऊनंतम्मत्तंवा; नसुयमणुवत्तए।जेपुनसुयववहारी ते सुयमनुवत्तमाणा इंगिआगार-वत्त-नेत्त-वयण-विगाराइएहिं२४ भावमुव-लक्खिऊण२५ तिक्खुत्तोअइयारंआलोयावेऊण;तंजहा-सुओवएसेणपलिउञ्चियमपलिउञ्चियंवाआलोयणाकाले जं जहा आलोएज्जा तं तहा सुओवएसेण ववहरन्तीति । एस२६ सुयववहारो। २७ सुयाभावे आणाए ववहारं ववहरेज्जा । आणाववहारो वि सुयववहारानुसरिसो केवलं २८ निगूढाइयारविसेसेण२९ विसेसिओ३० धारणाववहारो विसुयववहाराणुसरिसो, केवलंसुओवएसेण३१ उचियपयाणं वेयावच्चकराईणमणुग्गहत्थो३२ विसेसिओ।सुयववहारेगदेसो३३धारणाववहारो त्ति । धारणानंतरंजीयववहारो । सव्वत्थ य जीयववहारोऽनुवत्तए । दव्यखेत्तकाल-भावपुरिसपडिसेवणाधिइसंधयणावत्तिरूवं परूवेऊण पंचविहववहारमझे जीयववहारेण पगय। जेन सो सावेक्खो चिरं चानुवत्तिस्सतीति। मू. (२) संवर-विनिजराओ मोक्खस्स पहो, तवो पहो तासिं। तवसोय पहाणंगं पच्छित्तं, जंच नाणस्स॥ चू.एईसे गाहाए सम्बन्धो।सीसो भणइ-‘सम्मदंसण-नाणचरणसंवरविनिज्जरतवपयत्था पहाणा, ते सव्वे वि मोत्तुंतवेगदेसं पायच्छित्तं वक्खाणेउमुज्जया किमत्थं तुब्भे त्ति?' आयरिओ भणइ‘पारंपरिएण चरणपयत्थस्स विसोहिकारणं पायच्छित्तं । चरणविसुद्धीए य कसिणकम्मपडलुव्वेल्लनानंतरं अव्वाबाहेक्कंति-यचंतिय-परमसमसुहलक्खणो मोक्खो संपाविजइ त्ति काउं पायच्छित्तमेव भण्णइ।' संवरणं संवरं ढक्कणं पिहाणं ति एगट्ठा । विसेसेन निजरणं विनिजरणं। विनिजरा सोहणमिति एगढ़ । संवरण नवस्स कम्मस्स अनायाणं । निजराए पुव्वोवचियसुहासुहकम्मपोग्गलपरिसाडो।अहवा विसेसियंभण्णइ-मिच्छादसणाविरइकसायपमायजोगनिरोहो संवरो । कहं ? । मिच्छत्तावरोहेणं सम्मत्तपडिवत्तीए मिच्छत्तनिमित्तासवनिमित्तकम्मणो संवरणं कयं भवइ । एवं विरइपडिवत्तीए अविरइपञ्चयं कम्मं पच्चक्खायं भवइ । तहा कसाविवज्जणेण तन्निमित्तयं कम्मं वज्जियंहोइ।तहाइंदिय-विगहा-निद्दा-मज्ज-पमायासव-निरोहदारेण तप्पच्चयस्स कम्मणो निरोहो कओ भवइ । धावन-वग्गन-डेवन-लंघन-फोडणाइ-असुह-चेट्ठा-निवित्तीए कायजोगासवलद्धपवेसस्स कम्मुणो निरोहो भवइ । तहा हिंस-फरुसा-लिय-पिसुण-असब्भूयडंभ-सढ-छलाइ-वायानिरोहेण तप्पच्चयं कम्मं पच्चक्खायं होइ तहा ईसा-ऽमरिस-भय-सोगमिच्छाभिसंधाण-राग-दोसाकुसल-संकप्पाइनिरोहेण तन्निमित्तं कम्मं वज्जियं होइ। निजरापुन गुत्ति-समिइ-समणधम्म-भावना-मूलगुण-उत्तरगुण-परीसहोवसग्गाहियासणरयस्स भवइ । गुत्ती तिविहा मणाइ । समिइ पंचविहा इरियाइ । समणधम्मो दसविहो खमाइ । भावना दुवालसविहाअनिच्चाइ । मूलगुणापंचविहा पाणाइवायाइ-निवित्ती। उत्तरगुणा पिंडविसुद्धिमाइया। परीसहा बावीसं छुहाइया । उवसग्गा सोलस।हासा पदोसा वीमंसा पुढोवेमाया दिव्वा एए। हासा पदोसा वीमंसा कुसीलपडिसेवणा एए मानुसा । भया पदोसा आहारहेऊ अवच्चलेण सारक्खणया एए तेरिच्छा । घट्टणया थंभणया लेसणया पवडणया एए आयसंचेयणिया । सो य संवरो दुविहो-देसे सव्वे य । निजरा विदुविहा देसे सव्वे य । जोगनिरोहकाले सेलेसि-पडिवनस्स दुचरिमचरिमसमए सव्वसंवरो सव्वनिजरा य । सेसकाले देससंवरो देसनिजरा य । एवं www Page #99 -------------------------------------------------------------------------- ________________ जीतकल्प-छेदसूत्रम् - (२) 'संवरविनिज्जराओ' उभयमवि 'मोक्खस्स पहो' मग्गो हेऊ मोक्खकारणं मोक्खमग्गो त्ति । 'तासिं' पुन संवरविनिजराणं 'तवो पहो' हेऊ कारणं ति । तस्स य 'तवस्स पहाणमंगं पच्छित्तं', जेन पच्छित्ते दुवालसविहो वि तवो अनुवत्तइ । तवस्सकारणंपहाणंपच्छितं । तवोकारणंसंवरविनिज्जराणं । संवरविनिज्जराओ मोक्खस्स कारणमिति । 'जं च नाणस्से' त्ति उत्तरगाहाए सह संवज्झए । मू. (३) सारो चरणं, तस्स वि नेव्वाणं, चरण- सोहणत्थं च । पच्छित्तं, तेन तयं नेयं मोक्खत्थिनाऽवस्सं ॥ ९६ चू. सामाइयाइयस्स बिन्दुसारपज्जवसाणस्स नाणस्स 'सारो चरणं' । चरणस्स पुन निव्वाणं सारो । निव्वाणस्स अनंतरकारणं चरणं, कारणकारणं नाणं । चरणस्स कारणं नाणमनंतरं । नाणाओ चरणं; चरणाओ निव्वाणं ति । नाणविसुद्धीए चरण विसुद्धी, चरणविसुद्धीए निव्वाणफलावत्ती भवइ । चरणविसुद्धी पुन पच्छित्ताहीणा । अओ निव्वाणचरणऽत्थिणा पच्छित्तं 'नेयं' जाणियव्व अवस्सं भवइ । भू. (४) तं दसविहमालोयण पडिकमणोभय विवेग वोस्सग्गे तव छेय मूल अनवट्टया य पारञ्चिए चैव ॥ चू. तमिति अनंतरगाहानिद्दिवं पच्छित्तं सव्वनामसद्देण सम्बज्झइ । 'तं' पच्छित्तं 'दसविहं' दसमेयं दसविकप्पं । तं जहा- आलोयणारिहं, पडिक्कमणारिहं, तदुभय-विवेगोसग्गारिहं, तवारिहं, छेयारिहं, मूलारिहं, अणवट्ठप्पारिहं, पारंचियारिहं चेति । तत्थ य आलोयणारिहं-आ मज्जायाए वट्टइ । का सा मज्जाया ? जह बालो जंपतो कज्जमकज्जं च उज्जुओ उज्जुओ भणइ । तंत आलोजा माया-मय-विप्पमुक्को उ ॥ एसा मज्जाया । आलोयणं पगासीकरणं समुदायत्थो । गुरुपच्चक्खीकरणं मज्जायाए । जं पावं आलोइयमेत्तेणं चेव सुज्झइ, एयं आलेयणारिहं |१| पडिक्कमणारिहं-जं मिच्छादुक्कडमेत्तेन चेव सुज्झइ न आलोइज्जइ; जहा सहसा अनुवउत्तेणं खेलसिघाणाइयं परिट्ठवियं नय हिंसाइयं दोसमावन्नो तत्थ मिच्छादुक्कडं भणइ, एयं पडिक्कमणारिहं । २ । तदुभयारिहं-जं पडिसेविय गुरूणो आलोइञ्जइ, गुरुसंदिट्ठो य पडिक्कमइ त्ति पच्छा मिच्छा दुक्कडं ति भणइ, एयं तदुभयारिहं । ३ । विवेगारिहंविगिंचमाणो विहीए तमइयारं सोहेइ जत्थ, एयं विवेगारिहं । ४ । विउसग्गारिहं-जंकायचेट्ठानिरोहोवओगमेत्तेण चेव सुज्झइ, जहा पुस्तुनणाइयं, एयं विउसग्गारिहं । ५ । तवारिहं-जम्मि पडिसेविए निव्वीयाइओ छम्मासपज्जवसाणो तवो दिज्जइ, एयं तवारिहं । ६ । छेयारिहं-जम्मि य पडिसेविए संदूसियपुव्यपरियायदेसावछेयणं कीरइ, नाणावि-हवाहिसं दूसियंगोवंगछेयणमिव सेससरीरावयवपरिपालणत्थं, तहेहावि सेसपरियायरक्खणत्थं, एयं छेयारिहं । ७| मूलारिहं-जेन पडिसेविएन पुनो महव्वयारोवण निरवसेस परियायावणयनानंतरं कीरइ, एयं मूलारिहं । ८। अनवट्ठप्पारिहंजम्मि पडिसेविए उवट्ठावणा अजोगो, कंचि कालं न वएसु ठाविज्जइ; जाव पइविसिट्ठतवो न चिन्नो, पच्छाय चिन्नतवो तद्दोसोवरओ वएसु ठाविज्जइ; एयं अनवट्टप्पारिहं । ९ । पारंचियारिहंअंचुगइ-पूयणेसु, पारं अञ्चइ तवाईणं जम्मि पडिसेविए लिंगखेत्तकालविसिट्ठाणं, तं पारंचियारिहं |१०| एस एस संखेवओ पिण्डत्थो दसह वि पयाणं भणिओ । सट्ठाणे सट्ठाणे वित्थरेण वि Page #100 -------------------------------------------------------------------------- ________________ मूलं-४ ९७ भासियव्यो । एएहिं चेव पएहिं विवरिएहिं जीयववहारो समप्पइ । संपयं जहक्कम-निद्दिट्ठाणं दसण्ह विपयाणं विवरण भण्णइ कमेण चेव । तत्थ पढमं पयं 'आलोयण'त्ति । तस्स सरूव निरुवणत्थं मू. (५) करणिज्जा जे जोगा तेसुवउत्तस्स निरइयारस्स। छउमत्थस्स विसोही जइणो आलोयणा भणिया॥ घू. 'करणिज्जा' नाम अवस्स-कायव्वा । 'जे' इति अनिद्दिट्ठनिद्देसो । 'जोगा' इति किरियाओ सुओवरइट्ठाओ संजमहेउगाओ कम्मनिज्जरणत्थं । तेसु' अनंतरनिद्दिढेसु‘उवउत्तस्स' पवत्तस्स। अहवा जोगा इति मण-वइ-कायजोगा एएहितो किरिया अनन्ना भवती ति तस्सहचरियत्ताओ। जोगो विरियं थामो उच्छाह परक्कमो तहा चेट्टा । सत्ती सामत्थ ति य जोगस्स हवन्ति पज्जाया ।। ___ कायजोगो कहं कायव्यो ?। कुम्मो इव अल्लीणपल्लीणगुत्ते सुप्पणिहियपाणिपाए । अहवा, उद्धटु पायं रीएज्जा, तिरिच्छं वा कटुपायं रीएज्जा, साहटुपायं रीएज्जा । एवं कायजोगो करनिजो। वइजोगो वि एवं करनिज्जो जा यऽसच्चा न वत्तव्वा सच्चामोसा य जा मुसा । जा य बुद्धेहिं नाइण्णा नतंभासेज पन्नवं॥ __ मनजोगो वि एवं करनिजो-अकुसलमननिरोहो कुसलमनउदीरणायानिरइयारस्सेव संखेवेण मुहपोत्तियाइ-पडिलेहणपमजणाईजाजा संजमसामायारीगया किरिया सासव्वा करणिजजोगसद्दवच्चा होइ । अहोरत्तभंतरानुढेया । 'निरइयारस्स' अदुट्ठभावस्स । 'छउमत्थस्से' त्ति परोक्खनाणिणो । सुओवएसानुसारेण सेसकिरियाकलावाणुट्ठाणपरायणस्स । “विसोही' कम्मबंधनिवित्ती निसल्लया वा । 'जइणो' जयमाणस्स अप्पमत्तस्स । 'आलोयणा भणिया' जिणिंदगनहरेहि। सीसो भणइ-निरइयारो नियमाजईचेव होइतो किमत्यंजइग्गहणं?।' भण्णइ'हेउ-हेउमभावेणं वक्खाणं कायव्वं । निरइयारलक्खणाओ चेव हेउओ सो जयमाणो जइ त्ति लब्भइ, तेन दोण्हवि गहणं । अह वा जइ ति सामन्नाभिहाणं । तं निरइयारत्तणेण विसेसिजइ निरइयारो जइत्ति । पुनो वि सीसो-'ते' य जया उवउत्तो निरइयारो य करेइ । करणिज्जा यते।तो तत्थ का विसोही आलोइएअनालोइएवा?' गुरूभणइ-'तस्थजाचेट्ठानिमित्तासुहुमाआसवकिरिया, सुहुमपमायनिमित्ता वा अनुवलक्खिया ताओ सुज्झन्ति आलोयणा मेत्तेण' । सो पुन गुरू-संदिट्ठो असंदिट्ठोवापुव्वं वाआलोएज्जा, कजसमत्तीएवाआलोएज्जा ।अहवा पुट्विं पिपच्छाविआलोएज्जा। मू. (६) आहाराइ-ग्गहणे तह बहिया निग्गमेसुऽनेगेसु ॥ उच्चार-विहारावणि-चेइय-जइ-वंदनाईसु॥ चू. अनंतरगाहाए करणिज्जजोगनिद्देसमेत्तं भणियं, संपयं पुन नामग्गाहं करणिज्जा जोगा भण्णंति । के ते करणिज्जा जोगा?।इमे-आहारोआईए जेसिंगहणाणतानि 'आहाराइ गहणाणि'। एगवयणेन निद्देसो कओ । आइग्गहणेण सेज्जासंथारवत्थ-पायपुंछणपडिग्गहगाइ ओहियओवग्गहिओ य सेसो उवही घेप्पइ । 'तह बहियानिग्गमेसु नेगेसु' गिलाणआयरियबालदुब्बलसेहखवग असहुपाओग्गो सहगहणनिमित्तं निगमने । गहणं तु गुरुमापुच्छिऊणगुरुणाणुनाओ, सुओवएसेण उवउत्तो, विहीए गिण्हिऊण; तओ जहावहिी गहियमालोएंतो 123171 Page #101 -------------------------------------------------------------------------- ________________ ९८ जीतकल्प-छेदसूत्रम् -(६) सुद्धो । सीसो भणइ-'जइ गहणे अविसुद्धी, सुद्धी य आलोइए; एवं गहणमेव मा करेउ' । गुरू भणइ-'जइ गहणं न करेइ तओ आयरिओवज्झायाइ-कुलगणसंघसाहम्मि-यदंसणनाणचरित्ततवसंजमाईणंववच्छेओ-भंगो हवइ ।तेनावस्संगहणंविहीएकायव्वं'।अहवाएयंसव्वंआहाराइगहणेन गहियं । इमो पुनो वहियानिग्गमोऽनेगो भण्णइ । गुरुमूलाओ सेज्जाओ वा कुलगणसंघचेइयदुविहभेयतद्दब्बविणासनिवारणाई।अहवापीढफलगसेज्जासंथारपाडिहारियगहियप्पणत्यं वा निग्गमं करेजा । अहवा एयाइं निग्गमकारणाई । “उच्चारविहारावणि' त्ति उच्चारभूमिविहारभूमीओ सण्णा-सज्झायसनियाओ । चेइयवंदननिमित्तं आसनं दूरं वा गच्छेजा । साहूणं पुन अपुब्बबहुस्सुय संविग्गाणं वंदण संसयवोच्छेयत्थं वा गच्छेज्जा । आइसद्देणं सहासन्नायगओसन्नविहारीणं वा सद्धावद्धावणत्थं साहम्मियाणं वा संजमउच्छाहनिमित्तं गच्छेज्जा । म. (७) जंचऽत्रं करनिजं जइणो हत्थ-सय-बाहिरायरियं । अवियडियम्मि असुद्धो, आलोएंतो तयं सुद्धो॥ चू. 'जं चनं' ति पुव्वगाहाभणियाओ वइरित्तं ति; तं सव्वं च सद्देण समुच्चिज्जइ । तं च खेत्तपडिलेहणथंडिलसेहनिक्खमणायरियसलेहणाई हत्थसयाओपरेणंजंआयरियं, तमायरित्ता ससिइगुत्तिविसुद्धि निमित्तं अवस्सं आलोएयव्वं । जं पुन हत्यसयभंतरायरियं तत्थ किंचि आलोइज्जइ, किंचि नालोइज्जइ । जहा पासवणखेलसिंघाणजल्ल निविसनुट्ठाणवियम्भणाकुञ्चन पसारणोसासणीसासचेट्ठाइ किञ्चि कजं नालोइज्जइ । पासवणं पुन पुवमापुच्छिऊण वोसिरइ। 'अवियडियम्मि' अनालोइयम्मि, असुद्धो साइयारो, आलोएंतो पुन तं कजं आयरियस्स सुद्धो निरइयारोत्ति भणियं होइ। मू. (८) कारण-विनिग्गयस्स स स-गणाओ पर-गणागयस्स विय। उवसंपया-विहारे आलोयण-निरइयारस्स ॥ चू. 'कारणविनिग्गयस्स' ति। दुविहो निग्गमो गच्छाओ-कारणेन, अकारणेन य । असिवओमरायदुट्ठगिलाणुत्तिमट्ठायरियपेसणाइकारणिओ। चक्कथूम-पडिमा-महिमा-जम्म-निक्खवणनाण-निव्वाण-भूमि-सन्नायग-वइग-संखडिपेहाइ निक्कारणिओ।कारणविनिग्गयस्स । 'च' सद्दो आलोयणाइपयंसमुच्चिणइ।निरइयारस्स गुत्तिसमिइविसुद्धस्सकारणेणविनिग्गयस्स आलोयणमेत्ताओ चेव सुद्धी होइ । सा य आलोयणा-ओहओ विभागओ य । ओहालोयणा अद्धमासब्भंतरागयस्स हवइ । तं चागयमेत्तो चेव इरियावहियापडिक्कतो समुद्देसवेलाए आलोएइ । आलोइयमेत्ते चेव सुज्झइ निरइयारो । साय ओहालोयणा इमा अप्पा मूलगुणेसुं विराधना अप्प उत्तरगुणेसु । अप्पा पासत्थाइसु दानग्गहसंपओगोहा॥ एवं विहालोयणेणसुद्धो होइ।अन्नम्मिवेलाएविभागेनअद्धमासपरेणागयस्स।विभागालोयणा निरइयारस्स वि । एवं 'सगणाओ' कारणनिग्गयस्स आलोइए सुद्धी; 'परगणागयस्स विय'त्ति। सगणोएगसंभोइया, परगणो अन्नसंभोइया।तेसंविग्गावा असंविग्गा वा। संविग्गाओआगयस्स निरइयारस्स वि अवस्समेव विभागालोयणा । आलोयणाए य सुद्धो । 'उवसंपय' त्ति । सा य उवसंपया पंचविहा । तं-जहा-सुओवसंपया, सुहदुक्खोवसंपया, खेत्तोवसंपया, मग्गोवसंपया, विनओवसंपया यत्ति । पंचविहाए वि तप्पढमयाए उवसंपज्जमाणेण निरइयारेणावि आलोयणा Page #102 -------------------------------------------------------------------------- ________________ मूलं-८ विभागेन दायव्वा।सोयआलोयणाएचेव सुद्धो। विहारे' तिएगसंभोइया फड्डुगपईगीयत्थायरिया एगाह-पनग-पक्ख-चउम्मास-संवच्छरिएसुजत्थ वा मिलन्ति तत्थ निरइयारा वि विहारालोयणं देति। अन्नोन्नस्स विहारे वि आलोयणाए सुज्झइ । सव्वत्थ 'निरइयारस्से' तिएयंपयंसम्बज्झइ। एवमेयं आलोयणारिहं भणियं ।। इदानि पडिक्कमणारिहं भण्णइ । जेसु ठाणेसु खलियस्स मिच्छादुक्कडारोवणा होइ तट्ठाणसरूव निरूवणत्थं गाहा भण्णइ। मू. (९) गुत्ती-समिह-पमाए गुरुणो आसादना विनय-भंगे इच्छाईणमकरणे लहुस मुसाऽदिन-मुच्छासु ॥ घू. गुत्ति त्ति तिनि गुत्तिओ मन-वइ-कायसनाओ । समिईओ इरिया-भासा-एसणाआयाणनिक्खेवण उच्चारपासवणाइपरिट्ठवण-नामाओ पंच । एएसु अट्ठसु ठाणेसुपमाआ कओ होज्जा । मनेन दुचिंतियाई। वईए दुब्भासियाई, कारण दुच्चेट्टयाइं। इरियाए कहंकहेंतो गच्छेजा, भासाए ढङ्करगिहत्थ-भासाई, एसणाएभिक्खा गहणकाले अनुवउत्तो, नपमज्जइआयाण-निक्खेवेसु अप्पडिलेहिय-थंडिले उच्चाराइ परिट्ठवेज्जा । 'गुरुणो आसायण' त्ति । गिणाति सत्थमिति गुरू । तस्स आसायणा कया। का? अहिक्खेवो परिभवो वा जच्चाइगुणहीनस्स । आयो नाणाइतियं, तस्स साडणाअवणयणं विनासो आसायणा भण्णइ ।आयरियाहिक्खेव-दारेणाहिक्खेवंतोआयं अप्पणो साडेइ तुसिणीय-हुंकार-जाइ-क-म्माइहिं । अहवा तिविहा आसायणामणेण पओसाइ, वायाए अंतरभासाइ, काएण जमलिय-पुरोगमण-संघट्टणाइ । 'विनयभंगे' ति । विनओ अब्भुट्ठाणासनदानञ्जलिपग्गहवंदनाईओ। तस्स य भंगे । ‘इच्छाईणमकरणे' ति । इच्छा मिच्छा तहक्कारो आवस्सिया य निसीहिया आपुच्छाणा य पडिपुच्छाछंदणाय निमंतणा उवसंपयाओय गिझंति। एयासिमकरणे।लहुसगंवा मुसावायं वएजा । जहा-पयलाओल्ले मरुए पच्चक्खाणे य गमनपरियाए । समुद्देससंखडीओ खुड्डुग परिहारिय मुहीओ।।अवसगमने दिसासुंएगकुले चेव एक्कदव्वे वा । एए सव्वे वि पया लहुसमुसाभासणे होति ।। लहुसाऽदिन्नं पुन सुहुमं जत्थ जत्थ पनगावित्ती । तं-जहा-तण-डगल छार-मल्लग-लेवइत्तिरि-उग्गहण -चिट्ठणासु लेव-इत्तिरिउग्गहणट्ठाणेसु सुत्ताएसेण मासलहुं । तहावि इह लहुसगादिण्णं चेव भण्णइ । लहुसमुच्छा पुन ईसीसिममत्तंजत्थ सुहुमं, जहा-कागाइ-साण-गोणकप्पट्ठग-सारक्खण-ममत्ताईसुदव्वेलहुसमुच्छा। खेत्तेओवास संथार-कुल-वसहि-गाम-नगररजाईसु। काले पुन मासकप्पोवरि निवासाइ ।भावेन राग-दोसाइ । एत्थ जे मासलहुयट्ठाणा ते सव्वे घेपंति। मू. (१०) अविहीइ कास-जंभिय-खुय-वायासंकिलिट्ठ-कम्मेसु। कंदप्प-हास-विगहा-कसाय-विसयानुसंगेसु॥ चू. अविहीए हत्थमद्दाऊण कासइ मुहपोत्तियं वा । एवं जंभाइय-छीईएसुवि । 'वाय' ति पयं कम्म-सद्देण संबज्झइ।तंदुविहं-उर्ल्डउड्डोयाई, अहो कुच्छिय-सद्दो। उड्डोए हत्थोदायव्वोमुहपोत्तिया वा । कुच्छिय-सद्द-निग्गमे पुन पुयावकड्डण लम्बनेन । एस विही, एयव्वइरित्तो अविही । 'असंकिलिट्ठकम्म' पुन छेयन-मेयन-संघसन-पीलन-अभिधाय-सिंचन-कायखाराइ-असुसिरसुसिरानंतर-परंपरभेयभिन्नं । 'कन्दप्पो' वाइओ काइओ वा । 'हासं' पसिद्धमेव । 'विग्गहा' इत्थि-भत्त-चोर-जनवयाइया । 'कसाया' कोहाई । 'विसयानुसंगो' सद्द-फरिस-रस-रूव सोम . Page #103 -------------------------------------------------------------------------- ________________ १०० जीतकल्प-छेदसूत्रम् (११) गन्धासेवनमिति। मू. (११) खलियस्स य सव्वत्थ वि हिंसमनावजओ जयंतस्स। सहसाऽनाभोगेण व मिच्छाकारो पडिक्कमणं ।। चू. 'खलियस्स' अइयारावनस्स । सो य अइयारो सहसकारकओ अनाभोगकओ य । 'च' सद्दोपडिक्कमणारोवणंसमुच्चिणइ । 'सव्वत्थ वित्तिसव्वपएसु।दसणनाणचरित्ततवसमिइगुत्तिदियाइसुखलियस्स । 'हिंसमणावजओ' तिअकरेंतस्सजयणाजुत्तस्स। सहसक्कारानाभोगलक्खणं पुव्वं अपासिऊणं छूढे पाए कुलिंगजं पासे । न य तरइ नियत्तेइंजोगं सहसाकरणमेयं ॥ अनयर-पमाएणं असंपउत्तस्स नोवजुत्तस्स । इरियाइसु भूयत्थेसु वट्टओ हो अनाभोगो॥ एवं सहसक्काराणाभोगेहिं हिंसमनावजमाणोजयणोवउत्तोअइयारमावनो वि मिच्छादुक्कडपरिणओ सुद्धो। मू. (१२) आभोगेन वि तनुएसु नेह-भय-सोग-बाउसाईसु। कंदप्प-हास-विगहाईएसु नेयं पडिक्कमणं॥ च. 'आभोगेने' त्ति परिफुडबुद्धीए वि । 'तनुएस' थोवेस. 'नेहाइस' त्ति सम्बन्धो । नेहो कप्पट्ठग-सन्नि-सन्नायगाइसु। भयंइहलोग-परलोग-आयाण-अकम्हा-आजीव-असिलोग-मरणसन्नियं । सोगो सच्चित्ताचित्तमीसदव्वाण संजोगेण विओगेन य कओ होज्जा । 'बाउसत्तं' सरीरसुस्सूसापरायणतंहत्यपायाइधोवणदारेण । 'आई' सद्देनकुसीलपासत्थो-सन्न-संसत्ताघेपन्ति। 'कंदप्पहासविगहा पुव्ववक्खाणिया । 'आइ' सद्देण कसायविसयानुसंगा गहिया । सव्वेसु वि एएसुतनुएसु 'नेयव्वं जाणियव्वं । पडिक्कमणं पायच्छित्तंति भणियं होइ । एयंपडिक्कमणारिहं भणियं ॥ इदानं तदुभयारिहंमू. (१३) संभम-भयाउरावइ-सहसाऽनाभोगऽनप्प-वसओ वा । सव्व-वयाईयारे तदुभयमासंकिए चेव ॥ चू. संभमो' हत्थी-उदग-अगनिमाइओ। 'भयं' दस्सु-मिलक्खु-वोहिय-मालवाइ-सगासाओ। 'आउरो' दिगिंछा-पिवासाईहिं । 'आवई चउव्विहा-दव्वखेत्तकालभावावई।दव्वावई दव्वं दुल्लहं। खेत्तावई वोच्छिन्नमडंबाई।कालावईओमाई।भावावईगुरुगिलाणाई। ‘सहसानाभोगा' पुव्वुत्ता। एएसु हिंसाइदोसभावजओ वि जयंतस्स 'अनप्पवसओ' सव्वेहिं कारणेहिं, 'सव्ववयाइ-यारं' करेज्जा । पलायमाणो पुढविजलजलणपवणाइवणस्सइदुरूहणंवा करज्जा ।बि-तिय-चउ-पंचिंदियं वाविराहेजा । मुसावायादिन्नादाणमेहुणपरिग्गहराइभोयणअद्धाणकप्पलेवाडाइयं वाआवजेजा। एवं उत्तरगुणेसुवि। एवमाइअइयारावन्नस्सावि। तदुभयं आलोयणा गुरूणं । पच्छा गुरुसंदिट्ठो मिच्छादुक्कडं ति भणमाणो सुद्धो। 'आसंकिएचेव' ति कयमकयं वाजत्थ परिच्छेय काउंनतरइ तमासंकियं । तत्थ य सव्वपएसु वितदुभयपायच्छित्तकारी सुज्झइ। मू. (१४) दुचिंतिय-दुब्भासिय-दुच्चेठिय-एवमाइयं बहुसो । उवउत्तो वि न जाणइ जं देवसियाइ-अइयारं॥ चू. 'दुसद्दो कुच्छाभिहाणे। संजमविराधनाजायंकुच्छियंचिंतियं दुचिंतियं एवं 'दुब्भासियं दुचिट्ठियं' । 'आइ' गहणेण दुष्पडिलेहिय-दुपमज्जियगहणं । 'बहुसो' अनेगसो 'उवउत्तो विन Page #104 -------------------------------------------------------------------------- ________________ मूलं-१४ १०१ याणइ' त्ति सम्बन्झइ । उवओगरूवपरिणओ वि साहू न संभरइ पुव्वकालकयमइयारट्ठाणं । आलोयणाकाले 'देवसियाइ अइयारं'; आइग्गहणेण राइय-जाव-संवच्छरियाइयाराघेपंति । मू. (१५) सव्वेसु वि बीय-पए दंसए-नाण-चरणावराहेसु । आउत्तस्स तदुभयं सहसकाराइणा चेव ॥ चू. 'सव्व' ग्गहणेणंसव्वावायट्ठाणा सूइया । पढमंउस्सग्गपयंबिइयं अववायपयं।अवराहेसु अइयारेसु ‘दंसननाणचरणावराहेसु' । आउत्तस्से ति कारणेजयणाएगीयत्थोआसेवओआउत्तो भण्णइ । तस्सेवमसेसाववाय कालानुट्ठाणपरस्स आउत्तस्स 'तदुभय' पायच्छित्तं होइ । तहिं चेवाववायकाले ‘सहसक्कारेण' जं कयं, तं आइसइसंगहियाणाभोगेन य तदुभयमिति । एयं च तदुभयारिहं । इदानि विवेगारिहं भण्णइमू. (१६) पिंडोवहि-सेज्जाई गहियं कडजोगिणोवउत्तेन । पच्छा नायमसुद्धं सुद्धो विहिना विगिञ्चंतो॥ चू. 'पिंडो' संघाओअसन-पान-खाइम-साइम-मेयभिन्नो। 'उवही ओहिय-उवग्गहिय-मेओ। 'सेज्जा' उवस्सओ।आइसद्देणडगलगछार-मल्लग-ओसहाणिघेप्पंति। कडजोगी' गीयत्योभण्णइ। पिंडेसणा-वत्थ-पाएसणा-छेयसुयाईणि सुत्तत्थओअहीयाणिजेन सो गीयत्थो तेनोवउत्तेण गहियं सुओवएसानुसारोव-ओगपरिणामपरिणएणं ति भणियं होइ । 'पच्छा नायमसुद्धं' । केन दोसेन असुद्धं नायंभण्णइ । उग्गमउप्पायनेसणाहिं संकियमसंकियं वा दोसवत्तेण ‘सुद्धो' 'निरइयारो। विहाणेणं' विहिना सुओवरइटेण 'विगिंचमाणो' परिठ्ठवेंतो सुद्धो हवइ। मू. (१७) कालऽद्धाणाइच्छिय-अनुग्गयत्थमिय-गहियमसढो उ । कारण-गहि-उव्वरियं भत्ताई-विगिञ्चियं सुद्धो॥ । चू. 'कालाइच्छियं' पढमपोरिसीगहियं चउत्थपोरिसिंजावजंधरिज्जइ।अद्धजोयणाइरेगाओ आनीयं नीयं वा । असढयाए सढयाए य । विगहा-किड्डा-इंदियमाईहिं सढो, गिलाण-सागारियथंडिल्ल-भयाइक्कमणेण य असढो । विहीए विगिचंतो सुद्धो । अनुग्गएसूरे अत्थमिए वा जं गहियमसणाइअसणगिरिराहुमेहमहियारवयावरिए सवियरि उग्गयबुद्धीए अनत्यमियबुद्धीए वा गहियं होज्जा; पच्छा य अनुग्गए अत्थमिए वा नायं तओ विहीए विगिश्चन्तो सुद्धो । 'कारणे' वा गहियं गिलाणायरियबाल पाहुणयदुल्लहसहस्सदाणाइ-कारणेनाणाविहे जंगहियं विहिभोयणे यकए जइतं उव्वरियंतओ विहीए अनावायमसंलोगाइयाए विगिञ्चन्तो। भत्ताई' भत्तग्गहणेन असनं, आइग्गहणेनपान-खाइम-साइमाणि विघेपंति।सोय एवं करेंतोसुद्धो हवइत्तिविवेगारिहं भणियं । इदानि काउस्सग्गारिहं भण्णइमू. (१८) गमनागमन-विहारे सुयम्मि सावज्ज-सुविणयाईसु। नावा-नइ-संतारे पायच्छित्तं विउस्सग्गो। चू. उवस्सयाओ गुरुमूलाओ वा 'गमनं, आगमन' बाहिराओ आयरियसमीवं । 'विहारो' सज्झायनिमित्तंजंअन्नत्थगमणं । एत्थ सव्वहिं चेव इरियावहिया काउस्सग्गो पायच्छित्तं कीरइ। 'सुयम्मि' उद्देससमुद्देसाणुना-पट्ठवणपडिक्कमणसुयक्खधंगपरियट्टणाइएसुसुए काउस्सग्गो कीरइ। 'सावजसुमिणे' पाणाइवायाइ । आइसद्देण अनवजसुमिणे वि । कम्हेंति । 'च' सद्देण दुनिमित्त Page #105 -------------------------------------------------------------------------- ________________ १०२ जीतकल्प-छेदसूत्रम् -(१८) दुस्सउण-पडिहनन-निमित्तं अदुस्सासुस्सग्गं करणं । 'नावा' चउव्विहा-समुद्दनावा, उज्जानी, ओयाणी, तिरिच्छगामिनी । आइमा समुद्दे । पच्छिल्ला तिनि नईए । उज्जानी पडिसोत्तगामिनी। ओयाणी पुन अनुसोयगामिनी । तिरिच्छगामिनी नदि छिंदंती गच्छइ । 'नईसंतारो' चउव्विहो। सो पुन पाएहिं संघट्ट-लेव-उवरिलेवेहिं तिविहो होइ, बाहा-उड्डवाईहिं य । सव्वत्थ 'पायच्छित्तं' जयणोवउत्तस्स विहीए 'काउस्सग्गो' पायच्छित्तं होइ। मू. (१९) भते पाने सयनासने य अरिहंत-समण-सेजासु। उच्चारे पासवणे पणवीसं होतिं ऊसासा॥ चू. भत्तपानाइ पसिद्धं चेव । सयणं' जत्थ सुप्पइ। आसनं जत्थ निविसिजइ । अरहंतसेज्जा' चेइयघरं । 'समणसेज्जा' पडिस्सओ। सव्वेसु एएसुभत्ताइस-मनसेज्जापज्जवसाणेसु हत्थसयाओ परेण गमने आगमने वा कए पायच्छित्तं काउस्सग्गो। सो पणुवीसुस्साओ कायव्यो । उच्चारिजइ त्ति 'उच्चारो' । पस्सवतीति पस्सवणं' । दोसु विपरिट्ठविएसुहत्यसयभंतरे परेण वाहत्थमेत्तेवि काउस्सग्गो पणुवीसुस्साओ कज्जइ। मू. (२०) हत्थ-सय-बाहिराओ गमनाऽऽगमनाइएसु पणवीसं। पाणिवहाई-सुविणे सयमट्ठसयंचउत्थम्मि । चू. जीयलेण काउस्सग्गंपच्छित्तमुत्तं; तंपुन काउस्सग्गं किं परिमाणंकरेन्ति ।अओऊसासपरिमाण-निरूवणस्थाओतिनिगाहाओ भण्णंति।गाहाएपढमद्धंपढियसिद्धं । 'पाणवहाइसुमिणए' त्ति करणकारावणानुमईहिं सुमिणे पाणाइवाओ कहो ओजा । तत्थ ऊसाससयपरिमाणं तुलं । 'चउत्थ' मिति मेहुण-सुमिणयदंसणे अट्ठसयऊसासपरिमाणं काउस्सग्गं करेजा। मू. (२१) देसिय-राइय-पकिवय-चाउम्मास-वरिसेसु परिमाणं । सयमद्धं तिन्नि सया पंच-सयऽहुत्तरसहस्सं॥ चू.जहासंखेण ऊसासपरिमाणकहणमेयं । दिवसावसाण-पडिक्कमणे पच्छिमकाउस्सग्गतिए पढमेदो उज्जोयाचिंतिजंति।पच्छिमेसुदोसुएकेको । एवमेएचत्तारिउज्जोया एसोयउज्जोयदण्डगो पणुवीसूसासपरिमाणेण छिज्जइ । तओ पणुवीसा चउहिं उज्जोएहिं गुणिया ऊसाससयं भवति । रयणिपहाय-पडिक्कमणे पुन पच्चासंऊसासा सयस्स अद्धेण होन्ति। तत्थ दोहिं उज्जोएहिं पणुवीसा गुनिजइ । पक्खपडिक्कमणे वारस उज्जोया । तेहिं पणुवीसा गुणिया होन्ति ऊसासाणं तिन्नि य सयाओ।चाउम्मास-पडिक्कमणे वीसाए उज्जोएहिं पणुवीसा गुनिज्जइ, पंचसया होन्ति।वारिसिय पडिक्कमणे चत्तालीसाए उज्जोएहिं पणुवीसा गुणिया सहस्समुस्ससाणं होइ । अन्ने अट्ठ ऊसासा नमोक्कारे कजति। तओअद्रुत्तरंसहस्सं होइ।सोयनमोक्कारो संवच्छरिए बहुओकालोनिविग्घेणं गओ ति चिंतिज्जइ मंगलत्थं पजंते। मू. (२२) सुत्ते-उद्देस-समुद्देसे सत्तावीसं अनुन्नवणियाए। अट्ठेव य ऊसासा पट्ठवण-पडिक्कमणमाई॥ घू. सुत्ते उद्देस-समुद्देस-अनुन्नासु सत्तावीसं ऊसासा उस्सग्गो कीरइ । सुयक्खन्धङ्गपरियट्टनुत्तरकाले य सत्तावीसुस्सासपरिमानुस्सग्गकरणं । पट्ठवणपडिक्कमणे अटूसासगपरिमानुस्सग्गकरणं । आइसद्देण दुनिमित्तावसउणपडिघायनिमित्तं अह्सासमुस्सग्गं करेइ । एवं Page #106 -------------------------------------------------------------------------- ________________ मूलं - २३ काउस्सग्गारिहं भणियं । मू. (२३) उद्देसऽज्झयण-सुयक्खंधंगेसु कमसो पमाइस्स । कालाइक्कमणाइसु नाणायाराइयारेसु ।। १०३ चू. उस्सग्गाभिहाणानंतरं तवारिहं भण्णइ । तत्थ नाणायाराइयारो दुविहो- ओहओ, विभागओ य । तत्थ विभागेण उद्देसग-अज्झयण-सुयक्खन्ध-अङ्गाणं कमसो य परिवाडीए कमेण, पमाइस्स कालाइक्कमणाइसु त्ति संबज्झइ । पमाइगहणं, कालविनय - बहुमान - उवहान - अनिण्हवण-विवज्जया अइयारो होइ । वञ्जणमेय- अत्थमेय-नदुभयमेया वा कया अइयारो होइ नाणस्स । एएसिं अट्ठण्हपयाणमन्नयरट्ठाणट्ठिओ नाणाइयारे वट्टइ । अकाले सज्झायकरणं असज्झाइए वा करणं; हीलइ वा; एवमाइ कालाइयारो । विनयं न पउञ्जइ, जच्चाइएहिं वा मयावलेवलित्तो विनयभंगं करेइ, हीलइ वा एवमाइ विनयाइआरो। सुए गुरूम्मिय बहुमानभत्तीओन करे । भत्ती उवयारमेत्तं । बहुमानो ओरसो सिणेहसंबंधो आयरियाणं उवरि सो वा न कओ । उवधानं तवचरणं आयंबिलाइयं न करेइ । निण्हवणं अवलवणं । जस्स सगासे अहीयं तदुद्देसेण भणइ 'नाहं तस्स सगासे अहिजिओ' । जुगप्पहाणं वा सूरिं समुद्दिसइ; सयमेव वाहिज्जियं भणइ । एसा निण्हवणा । वञ्जयइ जेन अत्थो तं वञ्जणं । सुत्तस्स सन्ना । तं च सुत्तं मत्तऽक्खरबिंदूहिं ऊनइरित्तं वा करेइ, सक्कयं वा करेइ, अन्नाभिहाणेण वा भणइ । एस वञ्जणभेओ । एवमत्थमेय-तदुभयभेया विनेया । निव्विगइय- पुरिमड्ढेग भत्त-आयंबिलं चनागाढे । मू. (२४) पुरिमाई खमणतं आगाढे, एवमत्थे वि ॥ चू. उद्देसगाइयारे निव्विगइयं । अज्झायणाइयारे पुरिमहुं । सुयक्खंधाइयारे एगासनयं । अंगाइयारे आयंबिलं । अनागाढे एयं । आगाढेपुन एएसु चेव ठाणेसु पुरिमड्ढाइ- अब्मत्तट्ठ-पज्जवसाणं । अत्थसुणणे विपुरिमहाइ-खमण-पञ्चंत मेएसु चेव ठाणेसु। एयं विभागपच्छित्तं भणियं । इदानं ओहेण भन्नइमू. (२५) सामन्नं पुन सुत्ते मयमायामं चउत्थमत्थम्मि । अप्पत्ताsपत्ताऽवत्त-वायणुद्देसणाइसु य ॥ चू. सव्वम्मि चेव सुत्ते ओहेन अविसेसिए आयामं । अत्थे य अविसेसिए अब्भत्तट्ठो । कमेण अहितो न ताव पावइ तं सुत्तं अत्थं वा परियाओ वा न पूरइ सो अपत्तो अवरो अपत्तो अजोगो । तिंतिणिचवलचित्त गाणंगणियाइ- नेगदोस-संजुत्तो अन्नोवि अपत्तो वयसा सुएण वा एएसिं सव्वेसिं चैव जो वायणं देइ उद्देस समुद्देसणुन्ना वा करेइ तस्स वि खमणं । 'च' सद्देण जइ पत्तं न वाएइ सुण, पत्तं वा जोगं न वाएइ, वत्तं वा वयसुएहिं । एएसिं च उद्देसणादि जो न करेइ वा तस्स अब्भट्ठो । मू. (२६) कालाविसजणाइसु मंडलि-वसुहाऽपमजणाइसु य । निव्वीइयमकरणे अक्ख-निसेज्जा अभत्तट्ठो ।। चू. कालाविसज्जणं कालस्स अपडिक्कमणं । 'आई' सद्देण अनुओगस्स अविसज्जणं । 'मंडलिवसुहा' मंडलि-भूमी सा तिविहा सुत्ते अत्थे भोयणे । एएसिं तिण्हवि अप्पमज्जणे निव्वीयं । सुत्ते अत्थे वा निसेज्जं न करेइ । अक्खे वा न रएति तो खमणं, 'च' सद्दा वंदन - काउसग्गे न करेति Page #107 -------------------------------------------------------------------------- ________________ १०४ तहावि खमणं चेव । मू. (२७) जीतकल्प - छेदसूत्रम् - (२७) आगाढानागाढम्मि सव्व-भंगे देस भंगेय । जोगे छट्ट-चउत्थं चउत्थमायंबिलं कमसो ॥ चू. जोगो दुविहो- आगाढो अनागाढो य । आगाढे सव्वभंगो देसभंगोय। अनागाढे वि सव्वभंगो देसभंगो य । सव्वभंगो नाम आयंबिलं न करेइ, विगईओ सेवइ । देसभंगो नाम विगई भुञ्जेऊण पच्छा काउस्सग्गं करेइ । सयमेव वा काउस्सग्गं काऊण भुञ्जइ, विगई वा एगट्टं गेण्हइ । अभणिओ वा 'संदिसह काउस्सग्गं करेमि त्ति भणइ । आगाढसव्वभंगे छट्टं, देसभंगे चउत्थं । अनागाढसव्वभंगे चउत्थं, देसभंगे आयंबिलं । एस नाणाइयारो भणिओ । इदानिं दंसणाइयारोसंकाइएस देसे खमणं मिच्छोवबूहणाइसु य । मुरिमाई खमणंतं निव्वीइगाइ पासत्थ- सड्ढेसु ॥ मू. (२८) चू. संका आइ जेसिं पयाणं ताई इमाई संकाइयाई । तेसु संकाइएसु अट्ठसु पएसु । कानि पुन तानि ? इमानि भन्नंति । (१) संका, (२) कंखा, (३) वितिगिच्छा, (४) मूढदिट्ठी, (५) अनुववूहा, (६) अथिरीकरणं, (७) अवच्छल्लं, (८) अप्पभावनया । संसयकारणं संका-देसे य सव्वे य । तत्थ सम्मि जह-तुल्ले जीवत्ते किह भविया अभविया, अत्रे एवमाइ संकादेसे । सव्वे - पागय भासबद्धत्ता मा होज्जाऽकुसल-परिकप्पियं । दिट्टंतो पेज्जकप्पट्ठी । एत्तो कंखा दुविहा-देसे, सव्वे य बोधव्वा । देसे कुतित्थियमयं कखइ । एत्थवि अहिंसा मोक्खो य दिट्ठो त्ति । सव्वे पुन कखइ सव्वे कुतित्थिमए । दिट्टंतो रायामच्या आसावहिया पसत्थमपसत्थ । वितिगिच्छा देसे सव्वे य । जहा भइमो एरिसो परिक्वेसो अम्हाण केसलोयाइ कीरए होज्जा न वा मोक्खो । विदुगुच्छा वा - विज्ञाने विदः साधवः । ते दुगुञ्छइ मंडलि- मोय-जल्लाइएहिं । मूढदिट्ठी परतित्थियपूयाओ अइसयमयाणि वा सोऊण मइवामोहे होज्जा । उववूहा दुविहा-पसत्था अप्पसत्या य । पसत्था साहूसु नाणदंसणतवसंजमखमणवेयावच्चाइसु अब्भुज्जयस्स उच्छाहवडणं उववूहणं । अप्पसत्था मिच्छत्ताइसु । थिरीकरणं पसत्थमप्पसत्यं च । विसीयमाणस्स चरित्ताइसु थिरीकरणं पसत्थं । असंजमे थिरीकरणं अप्पसत्थं । वच्छल्लमवि एवमेव दुविहं-आयरिय-गिलाण पाहुण- असहु-बाल-बुड्ढाईणं आहारोवहिमाइणा समाहिकरणं पसत्थं । ओसन्नाइ-गिहत्थाणं अप्पसत्थं । पभावणा वि एवमेव । तित्थयरपवयण- निव्वाण-मग्गपभावणा पसत्था । मिच्छत्त-अन्नाणाईणं अप्पसत्थ । एण अट्ठ विवित्थरओ परूवेऊण । तत्थ संका देसे सव्वे य । एवं कंखा वि । एवं वितिगिञ्छा दुगुञ्छा वि । एवं मइ (वा) मोहो वि । अप्पसत्थुववूहा देसे सव्वे य । एवं वच्छलं पि देसे सव्वे य । अप्पसत्थप्पभावणा वि देसे सव्वे य । तत्थ चउसु वि संकाइएसु देसे खमणं । मिच्छोववहूणाइसु य देसे खमणं । च सद्देण थिरीकरण-वच्छल्ल-प्पभावणे मिच्छत्ताईणं देसे खमणं । एवं ओहओ । विभागओ पुन संकाइसु असु विदेसे भिक्खुस्स पुरिमड्डुं । वसभस्स एक्कासणंगं । उवज्झायस्स अ'यंबिलं । आयरियस्स । अब्भत्तट्ठो । - मू. (२९) एवं चिय पत्तेयं उवबूहा ईणमकरणे जइवां । आयामंतं निव्वीइगाइ पासत्थ सड्ढेसु ॥ चू. एवं चेवानंतरुद्दिनं पुरिसविभागेण पच्छित्तं पिहं पिहं । जइणं साहूण उववूहणं न करेइ । Page #108 -------------------------------------------------------------------------- ________________ १०५ मूलं-२९ आइसद्देण थिरीकरणं वच्छलं पभावणं वा पवयणजइ माइयाणं न करेइ । भिक्खुस्स पुरिमहूं । वसभस्स एक्कासणयं । उवज्झायस्सायंबिलं । गुरुस्स अभत्तह्रो । एयं पढमद्धवक्खाणं । पच्छद्धं पुन उवरिमगाहाए सम्बज्झइ । सा य एसा गाहामू. (३०) परिवाराइ-निमित्तं ममत्त-परिपालनाइ वच्छल्ले । साहम्मिओ त्ति संजम-हेउं वा सव्वहिं सुद्धो। चू. 'परिवारनिमित्तं' ति सहायनिमित्तं तिजंभणियं होइ । 'आई' सद्देण आहारोवहि-निमित्तं वा । तप्पसाएण आहारोवहि-सेजाओ वा लभिस्संति त्ति काउं पासत्थोसनकुसीलसंसत्ताहाछंदणियाणं उवरि ममत्तं करेइ । सावग-सन्नायगाणं वा सव्वेसि वा परिपालण-सम्भोग-संवाससुत्तत्थदानानि।जइकरेइवच्छल्लं तोभिकखुणो निव्वीयं। वसभोवज्झायगुरूणंपुरिमेगासणायामाइ जहासंखं । अह पुन इममालब्मणं करेइ । 'साहम्मिओ' त्ति एसो संजम वा करेसइ । 'वा' सद्देण कुलगणसंघगिलाणकज्जाइएसु पडितप्पिस्सइ त्ति । एवं विहाए बुद्धीए सव्वहिं सुद्धो । एवं दसणायारपच्छित्तं भणियं । इदानं चरित्तायारपच्छित्त भन्नइमू. (३१) एगिंदियाण घट्टणमगाढ-गाढ-परियावनुद्दवणे । निव्वीयं पुरिमडं आसनमायामगं कमसो॥ चू. एगिदिया पुढवि-आउ-तेउ-वाउ-पत्तेयवणयस्सई । एएसिं पंचण्ह वि पिहु पिहु संघट्टणे निव्वीइयं । आउकायस्स संघट्टणे घड-गोलंकय-वारगाइ-ठियस्स, पायहत्थाइचालियस्स ईसि परियावो, पुन गाढतरचालियस्स उद्दवणं । पिहुपरितावणहननपाणाईसु । एएसिंच परितावणा दुविहा अनागाढा आगाढा य । तत्थ अनागाढाए पुरिमटुं । आगाढाए एक्कासनयं । उद्दवणे पुन आयाम पंचसु वि। मू. (३२) पुरिमाई खमणंतं अनंत-विगलिंदियाण पत्तेयं । पंचिंदियम्मि एगासणाइ कल्लाणयमहेगं॥ चू. अनंतवणस्सइ-बिय-तिय-चउरिदियाण संघट्टन-अनागाढ-आगाढ-परिताव-उद्दवणेसु पुरिमाइ-खमणंतं जहासंखं । पचिंदियसंघट्टणे एक्कासनयं । अनागाढ-परितावणे आयाम । आगाढपरितावणे खमणं । उद्दवणे एककल्लाणगं । पमायसहियस्स। मू. (३३) मोसाइसु मेहुण-वजिएसुदव्वाइ-वत्थु-भिन्नेसु। हीने मज्झक्कोसे आसनमायाम-खमणाई॥ चू.मुसावाय-अदत्त-परिग्गहेसुमेहुणवज्जिएसु।दव्वाइवत्थुभिन्नेसुत्ति । मुसावाओचउव्विहोदव्यखेत्तकालभावेहिं । दव्वओ जहन्नमज्झिमुक्कोसो । एवं खेत्तकालभावेसु वि तिविहो । एवं जहा मुसावाओचउब्विहोपुनोयएक्केको तिविहो।तहाऽदत्त-परिग्गहावि। एत्थ यदव्वाइमेयभिन्ने चउविहे वि मुसावाए जो जहन्नमेओतहिं सव्वत्थ एक्कासणयं, मज्झिमे सव्वहिं आयामं, उक्कोसे विचउब्विहे खमणं । एवं अदत्त-परिग्गहेसु वि पच्छित्तं दायव्वं । मू. (३४) लेवाडय-परिवासे अभत्तहो सुक्क-सन्निहीए य । इयराए छठ्ठ-भत्तं, अट्ठमगं सेस-निसिभत्ते। चू. लेवाडय-परिवासे अब्भत्तट्ठो । सुक्कसन्निहिएसु वि-सुंठिहरडइ-वहेडगाइसु अब्भत्तहो । Page #109 -------------------------------------------------------------------------- ________________ १०६ जीतकल्प-छेदसूत्रम् -(३४) इयरा गिल्लसन्निही-गुलकक्कयधयतेल्लाई तीएछटुं। सेस निसिभत्ते अट्ठमं। ओहसुत्ताओ जमन्नतं सेसं। किंचोहसुत्तं? पढमभंगो।सेसा तिनिबंगासेसनिसिभित्तसद्देणभवंति। एवमेयं मूलगुणाइयारे मेहुणवज्जिएपच्छित्तंभणियं। मेहुणाइयारस्सपुन मूलट्ठाणेभणिहिइइदानिं उत्तरगुणाइयारपच्छित्तं भन्नइ ।तेय उत्तरगुणा पिंडविसोहीयाईया।तत्यपिडविसोही तिसुठाणेसु हवइ।उग्गमे उप्पायणाए एसणाए यातहा संजोयणयपमाणइंगाल धूमकारणविभागेण य विसुद्धी भवइ । एत्थ यउग्गमो सोलसभेओ। ते यसोलस भेयाआहाकम्माई। एत्थ सोलससु दोसेसुजत्थ जत्थ सरिसंपच्छित्तंतं तं दोसं दोसंगाहाए संपिडिय कहयइ । तहा उपायणाए वि सोलस । तत्थ जे सरिसपच्छित्ता ते समुच्चिणइ । एवं एसणादोसेसु वि दससु सरिसट्ठाणाइं उवसंहरइ । एगट्ठी किच्चा । एए सव्वो वि पिंडनित्तिनुसारेण भाणियव्वा । इह पुन पच्छित्तमेव केवलं विहिज्जइ। ___ आहाकम्मेखवणंउद्देसियंदुविहं-ओहेविभागेय।परिमियभिक्खदानरूवंओहोसामन्नमेगपगारं अविसेसियं तत्थ पुरिमटुं । विभागे तिनि भेया उद्देसो, कडं, कम्मं । एए तिन्नि वि पत्तेय चउहिं मेएहिं मिजंति । तं जहा-उद्देसुद्देसियं, उद्देससमुद्देसियं, उद्देसाएसियं, उद्देससमाएसियं । एएसु विमेएसुपुरिमटुं। कडुद्देसं, कडसमुद्देसं, कडाएसं, कडसमाएस।एएसुविसुविमेएसुएक्कारणयं। तहा कमुद्देसं, कम्मसमुद्देसं, कम्माएसं, कम्मसमाएसं। तत्थ पढमे आयंबिलं । सेसेसुतिसु भेएसु अब्मत्तहो । पूइयं दुविहं-सुहुमं बायरं च । सुहुमं धूमाइ । बायरं उवगरणे भत्तपाने य । तत्थ उवगरणपूइए पुरिमटुं । भत्तपानपूइए एक्कासणयं । मीसज्जायं तिविहं-जावंतियमीसज्जायं एत्थ आयंबिलं । पासंडमीसञ्जाए साहुमीसज्जाए य खमणं । ठवणा दुविहा-इत्तिरिया तत्थ निव्वइयं । चिरठवियाए पुरिमटुं । पाहुडिया विदुविहा-सुहुमाए निव्वीइयं । वायराए खमणं । पाओकरणं दुविहं-पागडकरणे पुरिमटुं । पगासकरणे आयामं । कीयं दुविहं-दव्वे भावे य । दव्वे दुविहं - आयकीयं परकीयं च । एत्य दोसु वि आयामं । भावे वि आयकीयं परकीयं च । भावायकीए आयामं । भावपरकीए पुरिमटुं । पामिच्चं दुविहं-लोइयं एत्थ आयां, लोगुत्तरिए पुन पुरिमड । परियट्टियंदुविहं-लोइए आयाम, लोगुत्तरिए पुनपुरिमडं आहडंदुविहं-सग्गामओ, परग्गामओ य। सग्गामाहडे पुरिमटुं। परग्गामाहडे सपञ्चवाए चउत्थं । परग्गामाहडे निप्पच्चवाए आयामं। उब्मिन्नं दुविहं-दद्दरउब्भिन्ने पुरिमढं, पिहिओब्भिन्नकवाडेआयामं।मालोहडंदुविहं-जहन्ने पुरिमर्द, उक्कोसे आयामं । अच्छेज्जं तिविहं-पहुअच्छेज्जं, सामिअच्छेज्जं, तेन अच्छेज्ज । तिसु वि आयामं । अनिसलु तिविहं-साहारणानिसहूं, चोल्लगानिसटुं, जड्डानिसटुं । एत्थ जावंतिए पुरिम, इयरेसु दोसु वि एक्कासनयं । एवं उग्गमदोसेसुपायच्छित्तं भणियं । इदानिं उप्पायणाए पायच्छित्तं भन्नइ-धाई पंचविहा, सव्वत्थ आयामं । दूई दुविहा-सग्गामपरग्गामा, दोसु विआयामं । निमित्तं तिविहं-तीए आयामं, वट्टमाणे अनागए य खमणं आजीवे जाइकुलाइभिन्ने, सव्वत्थ आया । वणीमए व सव्वत्थ आयामं । तिगिच्छा दुविहा-सुहुमाए पुरिमटुं, बायराए आयामं कोहे माने आयाम, मायाए एक्कासनं, लोभे खमणं । संथवो दुविहोपुव्वि संथवो, पच्छासंथवोवा।वयण-संथवे पुरिमटुं, सम्बन्धि-संथवे आयामं । विजाए आयाम। मंते आयामं । चुण्णे आयाम जोगे आयामं । मूलकम्मे मूलं । इदानि एसणादोसेसु पच्छित्त भण्णइ-ते य इमे दस संकियमाईया । तत्थ संकिए चउभंगो-संकियगाही संकियभोई । चरिमो Page #110 -------------------------------------------------------------------------- ________________ १०७ मूलं-३४ निस्संकिाओ दोसविसुद्धो, बीओ विविसुद्धो चेव । पढमतइए संकियभोईं ।जं दोसं संकइ तस्स चेवपच्छित्तमावजइ।सच्चित्तमक्खियंतिविहं-पुढवि-आउ-वणस्सइ।तत्थ पुढविससरक्खमक्खियहत्थेणं निविगइयं । मीसकद्दमेणं पुरिमडं । निम्मीसकद्दमे आयामं । मट्टिया-ओस-हरियालहिंगुलुय-मनोसिला-अंजन-लोणगेरूय-वन्निय-सैडिय-सोरट्ठिय-मक्खिएकरमत्तेसव्वत्थपुरिमट्ट। एयंपुढविमक्खियाइदानिआउमक्खियं भन्नइ-ससिणिद्धेनिविगइयं। उदउल्लेपुरिमझु।पुरकम्मपच्छकम्मे आयामं । एयं आउमक्खियं भणियं । इदानिं घणस्सइमक्खियं भन्नइ-सो य वणस्सई दुविहो-परित्तो, अनंतोय । परित्तेतिनि मेया-पिटुं, रोइं, कुक्कुसा।उकुटुंचिंचाइ।एएहिंमक्खिएहिं तिहिं वि पुरिमटुं । अनंते वि एएहिं चेव तिन्नि मेया । एत्थ एक्कासणयं । एयं सच्चित्तमक्खियं भणियं । इदानि अचित्तमक्खियं भन्नइ-तं दुविहं गरहिय-मज्जायमक्खिए आयामं । अगरहियसंसत्त-मकिखए आयामं । एयं मक्खियंभणियं । इदानिं निक्खित्तं-एत्य चउभंगो सचित्ते सचित्तं निक्खित्तं । एत्थ तइए पच्छित्तं ।तंच सच्चित्तंछक्काया-पुढवी-आऊ-तेऊ-वाऊ-परित्तवणस्सइकाऊतसाणं च । सचित्ताणमनंत-निक्खित्ते आयामं । एएसिं चेव सच्चित्ताणं परंपरनिक्खित्ते पुरिमटुं। एएसिंचेव मीसाणमनंत निक्खित्तेपुरिमटुं। एएसिंचेवमीसाणंपरंपरनिक्खित्तेनिव्वीयं। अनंतरवणस्सइ-सच्चित्तानंतरे खमणं । एयस्स चेव परंपरेण एक्कासणयं । अनंतवणस्सइ-मीसानंतरनिक्खित्ते एक्कासणयं । एयस्स चेव परंपरनिकिखत्ते निव्वीयं । पिहिए चउभंगो । तत्थ तइए पच्छित्तं।अचित्तेणगुरुणा पिहियस्स, सचित्तेण पुढवी-आऊ-तेऊ-वाऊ-परित्तवण-तस-सचित्तेहिं अनंतर पिहिए आयामं । एएहिं चेव परंपरपिहिए पुरिमटुं । एएहिं चेव मीसेहिं अनंतर-पिहिए पुरिमड़े। एएहिंचेव परंपरेनिव्वीयं अनंतवण-सचित्तानंतरपिहिएखमणं। तेनचेव परंपरपिहिए एक्कासणयं । अनंतवणस्सइ-मीसानंतरपिहिए एक्कासनयं । एएण चेव परंपरपिहिए निव्वीयं । गुरु-अचित्तपिहिए-खमणं। ___ इदानिं साहरियं भन्नइ । एत्थ वि चउभंगो । तत्थ पढवि-आऊ-तेऊ-वाऊ-परित्तवणस्सइतससचित्तानंतरसाहरण आयामं । एएहिं परंपरसाहरणे पुरिमटुं । एएहिं चेव मीसाण अनंतरसाहरणे पुरिमई । एएहिं चेव मीसाणं परंपरसाहरणे निविइयं । अनंतवणस्सइसचित्तानंतरसाहरणेखमणं । एएहिंचेवअनंतवणस्सइपरंपरसाहरणे एक्कासनयं अनंतवणस्सइ-मीसानंतरसाहरणे एक्कासनयं । एयस्स चेव मीसपरंपरसाहरणे निविइयं । बीयसाहरिए निविगइयं । अचित्ते अचित्तं साहरिए पुरिमटुं । अह गुरुसाहरिए तो खमणं । इदानि दायारो त्ति भन्नइ-बाले वुड्ढे मत्ते उम्मत्तेचेव नेजरिए अंधे एएसु दिंतेसुगहणे आयामं । पगलन्तकुढे खमणं । पाउयारूढे वि खमणं । हत्थे दुइए नियलबद्धे य हत्थच्छिन्ने य पायच्छिन्ने य नपुंसके गुम्विणीवालवच्छाए भुखंतीए विरोलंतीए भज्जंतीए कंडंतीए पीसंतीए एयासु सव्वासु आयामं । पिंजत्तीए रूवंतीए कतंतीए पमद्दमाणीए पुरिमटुं । छक्कायवग्गहत्था समणट्ठा निक्खिवित्तुं ते चेव । गाहंती घटुंती संघटुंती आरभंती । एयासु सट्ठाणे नी०प० ए० आ० अभ० कल्लाणगं । एयं सट्टाणं । संसत्तेण दव्वेण लित्तहत्थाय लित्तमत्तायआयाम, सेसेसुपुरिमटुं । ओयत्तंतीए साहारणंच देंतीए चोरियगं दव्वेण लित्तहत्थाय लित्तमत्तायआयाम, सेसेसुपुरिमटुं।ओयत्तंतीए साहारणंच देन्तीएचोरियगं देंतीए पाहुडियंठवेंतीए सपच्चवायाए परं च उद्दिस्स आयामं ॥ Page #111 -------------------------------------------------------------------------- ________________ १०८ जीतकल्प-छेदसूत्रम् -(३४) इदानिं उम्मीसं भन्नइ-परित्तवणस्सइ-सचित्तउम्मीसे आयामं । एएण चेव परित्तेण मीसेण उम्मीसे निविइयं । अनंतसचित्तउम्मीसे खमणं । एएण चेव अनंतमीसे निव्विइयं । बीउम्मीसे निविइयं । अह पुढवाईहिंतो जहा निक्खित्ते । झ्दानि अपरिणयं भन्नइ-तं दुविहंदव्वे भावे य । दव्वे अपरिणयं-पुढवि-आउ-तेउ-वाउ-परित्तवणस्सइ-अपरिणए आयामं । अनंतवणस्सइअपरिणए खमणं । एत्थ य चउभंगो-दव्वे अपरिणयं, भावे वि अपरिणयं । भावापरिणयं दोण्हं पि भुञ्जमाणाणं, एत्थ वि पुरिमटुं । इदानं लित्तं भन्नइ-संसत्तेण हत्थेण वा मत्तेण वा आयाम । इदानिंछड्डियं भन्नइ-पुढवि-आउ-तेउ-वाउ-परित्तवणेसुआयामं ।अनंतवणेसुखमणं। एए एसणा दोसा। संजोयणा दुविहा-बाहिं भायणे, अंतो वयणे। दोण्ह विखमणं । परिमाणाइरितेआयाम। सइंगाले खमणं । धूमे आयामं । अकारणे भुलइ आयामं । कारणे अभुञ्जमाणस्स आयामं । घासेसणा दोसा एए। एयम्मि पच्छित्तपत्थारे-- मू. (३५) उद्देसिय-चरिम-तिगे कम्मे पासंड-स-घर-मीसे य। बायर-पाहुडियाए सपञ्चवायाहडे लोभे ॥ मू. (३६) अइरं अनंत-निक्खित्त-पिहिय-साहरिय-मीसयाईसु । संजोग-स-इंगाले दुविह-निमित्ते य खमणं तु ॥ चू. एयाओ दोवि गाहाओ जेसुजेसु ठाणेसुअब्भत्तहँ तेसु तेसु ओयारिजंति । मू. (३७) कम्मुद्देसिय-मीसे धायाइ-पगासणाइएसुंच। पुर-पच्छ-कम्म-कुच्छिय-संसत्तालित्त-कर-मत्ते॥ मू. (३८) अइरंपरित्त-निक्खित्त-पिहिय-साहरिय-मीसयाईसु। अइमान-धूम-कारण विवज्जए विहिय मायामं ॥ घू. एयाओ दोविजेसुजेसु ठाणेसुआयामं तेसु तेसुओयारिजंति । मू. (३९) अज्झोयर-कड-पूइय-मायाऽनंते परंपरगए य। मीसानंतानंतरगया इए चे गमासणयं॥ चू. एगासनयट्ठाणेसुओयारिजइ। मू. (४०) ओह-विभागुद्देसावगरण-पूईय-ठविय-पागडिए। लोउत्तर-परियट्टिय-पमिच्च-पर भावकीए य॥ मू. (४१) सग्गामाहड-दद्दर-जहन्न-मालोहडोझरे पढमे । सुहुम-तिगिच्छा-संथव-तिग-मक्खिय-दायगो वहए। मू. (४२) पत्तेय-परंपर-ठविय-पिहिय-मीसे अनंतराईसु। ... पुरिमडं संकाएजं संकइ तं समावजे ॥ चू. एयाओ तिन्नि गाहाओ जेसु जेसु ठाणेसु पुरिमझे तेसु तेसु ओयारिजंति । मू. (४३) इत्तर-ठविए सुहुमे ससणिद्ध-ससरक्ख-मक्खिए चेव । मीस-परंपर-ठवियाइएसु बीएसु याविगई। चू. एसा निम्विईयं जेसु जेसु ठाणेसु तेसु तेसुओयारिज्जइ। मू. (४४) सहसाऽनाभोगेनव जेसु पडिक्कमणमभिहियं तेसु । Page #112 -------------------------------------------------------------------------- ________________ मूलं - ४४ १०९ आभोगओत्ति बहुसो - अइप्पमो य निव्विगई ॥ चू. सहसानाभोगा पुव्युत्ता । तेसु सहसानाभोगेसु वट्टमाणस्स जेसु जेसु कारणेसु पडिक्कमणं भणियं तेसु तेसु चैव कारणेसु आभोएणं जाणमाणो जं करेइ, अइबहुसो पुनो पुनो अइप्पमाणेण वा करेइ, सव्वत्थ निव्विगइयं । पू. (४५) धावण- डेवण- संघरिस-गमन-किड्डा-कुहावणाईसु। उक्कुट्ठि- गीय- छेलिय-जीवरुयाईसु य चउत्थं ॥ - चू. धावणं गइभेदो । डेवणं उल्लंडणं । संघरिसेण गमनं को सिग्घगइ त्ति, जमलिओ वा गच्छइ । किड्डा अट्ठावय- चउरंग-जूयाइ। कुहावणं इंदजाल - वट्टखेड्डाइ । आइसद्देन समास-पहेलियाकुहेडगा घेप्पंति । उक्कुट्ठा पुक्कारिय-कलकलो । गीयं गीयमेव । छेलियं सेंटिंयं । जीवरूयं मयूर - तित्तिर- सुग-सारसादिलवियं सव्वेसेतेसु अब्भत्तट्ठो । आइसद्देन अजीवरूये वि- अरहट्ट-गड्डियापाउया-सद्देसु वि । मू. (४६) तिविहोवहिणो विच्छुय-विस्सारियऽ पेहियानिवेयणए । निव्वीय- पुरिममेगासणाइ, सव्वम्मि चायामं ॥ चू. तिविहोवणो-जहन्नो मज्झिमो उक्कोसो। मुहपोत्तिय-पायकेसरिया गोच्छगो पत्तठवणंच एस चउव्विहो जहन्नो । मज्झिमो छव्विहो - पडलारयत्ताणं पत्ताबंधो चोलपट्टी मत्तओ रयहरणं च । उक्कोस चउव्विहो - पडिग्गहो, तिन्नि पच्छाया । एए ओहियस्स थेरकप्पे चोदसभेया भणिया । इदानं उवग्गहिओ थेरकप्पो तिविहो भन्नइ - जहन्नो मज्झिमो उक्कोसो | पीढगं डंडगा पमजणी घट्ठगा डगलगा पिप्पलग-सूई नहरणी दंत- कण्ण-सोहणग-दुगं; एसो जहन्नो । वासताणाइओ मज्झिमगो । वासताणा पंच इमे वालो सुत्तो सुंगो कुडसीसग छत्तए चेव ॥ तेहिं य दोन्निओ ओहोवहिम्मि वाले य सोत्तिए चेव । सेसतियवसाताणे पणयं तह चिलिमिलीण इमं ॥ वालमई सुत्तमई वागमई तहय डंडकडगमई । संथारगदुगमझुसिरं झुसिरं पिय डंडपणगं च ॥ डंड- विडंडग- लट्ठि-विलट्ठी तह नालिया य पंचमिया । अवलेहणि-मत्त-तिगं पासवणुच्चारखेले य ॥ चम्मतियऽत्थुर पाउर तलिग अहवावि चम्मतिविहमिमं । कत्तीतलियावब्भा पट्टगदुगं चेव होइ इमं ॥ संथारूत्तरपट्टी अहवा सन्नाहपट्टपल्हत्थी । मज्झो अजाणं पुन अइरित्तो वारगो होइ ॥ अक्खा संथारो वा दुविहो एगंगिओ य इयरो वा । बिइयपय पोत्थपणगं फलगं तह होइ उक्कोसो ।। एस अज्जाणं साहूणं चोग्गहिओ भणिओ । इदानिं अज्जाणं ओहिओ भन्नइ । जो च्चिय थेरकप्पियाण ओहोवही चोद्दसविहो सो चेव अज्जाणं पि । नवरं - अज्जाणं एस च्चिय चालट्ठाणम्मि कमढगं नवरं । अन्नो य देहलग्गो इमोवही होइ तासिं पि ॥ ओग्गहनंतपट्टी अट्टोरुगचलणिया य बोधव्वा । अब्धिंतरबाहि-नियंसणीय तह कंचुए चेव ॥ Page #113 -------------------------------------------------------------------------- ________________ ११० जीतकल्प-छेदसूत्रम् -(४६) पट्टो अट्टोरूविय चलणिय तह कंचुगे य उक्कच्छी। वेकच्छी तेरसमा अजाणं होइ नायव्वा ।। जहन्नोवहिम्मि 'विच्चुए' पडिए पुन लद्धे निव्विईयं । मज्झिमे पुरिमटुं उक्कोसए एक्कासणयं । 'विस्सरिया पेहिए' त्ति-पडिलेहिउं विस्सरिउ त्ति भणियं होइ । जहन्ने अप्पडिलेहिए निव्विईयं । मज्झिमे पुरिमडं। उक्कोसे एक्कासणयं। विस्तारियानिवेयणे' त्तिनिवेइउंविस्सरियंति;आयरियाईणं तिविहो वि।तो एवंपच्छित्तं।अहपुन सव्वोवही विच्चुओपुनरविलद्धो।पडिलेहिउंवा विस्सरिओ। निवेइउं वा विस्सरिओ सव्वो चेव, तो आयामं । मू. (४७) हारिय-धो-उग्गमियानिवेयणादिन-भोग-दानेसु । आसन-आयाम-चउत्थगाइ, सव्वम्मिछटुंतु॥ चू. हारिए जहन्नोवहिम्मि एक्कासनयं । मज्झिमे आयामं । उक्कोसे चउत्थे। धोए वि एवं चेव पच्छित्तं तिविहं । उग्गमेउन निवेइए।जानंतो विजहान वट्टइपरिग्गहिउंआयरियाईहि अनिवेइओ उवही। तस्सानिवेइयस्स तिविहं एयंचेवपच्छित्तं । अदिन्नं वा आयरियाईहिं जहन्नाइ-भेयं उवहिं परिभुञ्जइ एयं चेव तिविहं पच्छित्तं । दिन्नं वा उवहिं जहन्नाइ-मेयं आयरियाईहिं अननुन्नाओ अन्नेसिं देइ । एत्थ विएवं चेवपच्छित्तंतिविहं। सब्बोवहिवाअदिनपरिभुंजइ।सव्वोवहिमनापुच्छाए अननुन्नाओ वा अन्नेसि देइ । एवं सव्वहारवणाइएसुपएसुजीएण छटुं। मू. (४८) मुहनंतय-रयहरणे फिडिए निव्वीययं चउत्थं च। नासिय-हारविए वा जीएण चउत्थ-छट्ठाई॥ चू. मुहनंतए फिडिए ओग्गहाओ निव्विईयं । रयहरणेअब्भत्तट्ठो। एवंताव अणढे । अह पुन नासियं हारवियं वा पमाएण मुहणंतयं तो से चउत्थं । रयहरणे छठें। मू. (४९) . कालऽद्धाणाईए निविइयं खमणमेव परिभोगे।। अविहि-विगिंचणियाए भत्ताईणंतु पुरिमटुं॥ चू. विगहाइपमारणं कालाईयं करिंति भत्ताइ निम्विइयं, अह पुन परिभुञ्जन्ते चउत्थं । एवं अद्धाणाइक्कमे विअपरिभुअंतस्स निव्विईयं; परिभुअंतस्स अब्भत्तट्ठो। पारिट्ठावणियंसव्ववेमाविहीए विगिञ्चितस्स भत्ताइ पुरिमड्ढें। मू. (५०) पानस्सासंवरणे भूमि-तिगापेहणे य निविगई। सव्वस्सासंवरणे अगहन-भंगे य पुरिमढें ॥ चू. पानाहारसंवरणे। भूमितिगंति-उच्चार-पासवण-कालभूमि । एगतर-अपडिलेहणाए वि निविईयं । चउव्विहारासंवरणे, अहवा नमोक्कार-पोरिसियाइयं पञ्चक्खाणं न गेण्हइ; गहियं वा पञ्चक्खाणं भाइ सव्वत्थ पुरमई। मू. (५१) एयं चिय सामन्नं तवपडिमाऽभिग्गहाइयाणं पि। निव्वीयगाइ पक्खिय-पुरिसाइ-विभागओ नेयं ॥ चू. एयं चिय पुरिमटुं । सामन्नं अविसेसियं ति भणियं होइ । तवो बारसविहो । पडिमाओ बारस-मासिया, दोमासिया, तिमासिया, चाउमासिया, पंचमासिया, छम्मासिया, सत्तमासिया, पढम-सत्तराईदिया, दोच्च-सत्तराइंदिया, तइय-सत्तराइंदिया, अहोराइया, एगराइया।अभिग्गहा दव्वखेत्तकालभावभेयभिन्ना । एएसिं अगेण्हणे भंगे वा पुरिमडं। गाहा पच्छद्धस्स विभासा इमा। For Page #114 -------------------------------------------------------------------------- ________________ मूलं-५१ . १११ पक्खिएअब्भत्तट्ठमायंबिलंवा।जवा दिवस-पच्चक्खाणं। ताओजहासत्तीए तवंन करेइअइरित्तं, तोखुड्डगस्स निब्बीईयं, थेरगस्सपुरिमहूं, भिक्खुस्स एक्कासनयं, उवज्झायस्सायंबिलं, आयरियस्स अब्भत्तहो । चाउम्मासे खुड्डगाइ-आयरियावसाणाणं पंचण्ह वि जहासंखं पुरिमड्डेगासणायामचउत्थछट्ठाई दिजंति ।संवच्छरिए एक्कासनायामचउत्थछट्टट्ठमाई दिज्जंति जहासंखं पंचण्ह वि। मू. (५२) फिडिए सयमुस्सारिय-भग्गे वेगाइ वंदनुस्सग्गे। निव्वीइय-पुरिमेगासणाइ, सब्वेसु चायायं॥ चू. फिडिओ निद्दापमाएणं एगस्सुस्सगस्स निव्विईयं । दोसु पुरिमझे । तिहि विएगासनयं । काउस्सग्गाणंचेव फिडिओ पच्छाहुंतओ करेइ ताहे आयाम। सयं वा उस्सारेइएगाइकाउस्सग्गे तो निव्वीइयपुरिमड्डेगासणाईजहासंखं।सब्वेचेव सयमुस्सारेइ आयामं । भग्गेवाएगाइसुस्सग्गे अपुन्ने चेव अंतराले तिहा विनिव्विईय-परिमड्ढेगासणाई। सव्वेसुभग्गेसुआयाम।एवं वंदनएसु विएस चेव गमो। मू. (५३) अकएसुय पुरिमासण-आयाम, सव्वसो चउत्थं तु। . पुव्वमपेहिय-थंडिल-निसि-वोसिरणे दिया सुवणे ॥ चू. अहवा उस्सग्गमेव न करेइ । एगाइ ताहे पुरिमेगासणायामाई । सव्वावस्सयं न करेइ चउत्थं । जहा काउस्सग्गेएवंवंदणाइएसुंपिगाहा पच्छद्धेण सह चउत्थंसम्बज्झइ।दिया अपडिलेहिए थंडिले राओ वोसिरइ, दिया वा सुवइ चउत्थं । मू. (५४) कोहे बहुदेवसिए आसव-कक्कोलगाइएसुंच। लसुणाइसु पुरिमलु, तन्नाइ-बंध-मुयणे य॥ चू. सगिमुप्पन्नं कोहं पक्खाओ उवरि चाउम्मासाओ वा उवरिं धरेइ तो चउत्थं । आसवो वियडं तमाइयंते चउत्थं । कक्कोलग-लवंग-पूगफल-जाइफल-तं-बोलाइसु सव्वत्थ चउत्थं । पुव्वगाहाओअनुवट्टाविज्जइ।लसुणेअचित्तेपुरिमटुं।आइसद्देणपलंडुघेप्पइ।तण्णगमयूरतित्तिराइबंधमुयणे पुरिमटुं। मू. (५५) अझुसिर-तणेसु निब्बीइयं तु सेस-पनएसु पुरिमटुं। अप्पडिलेहिय-पनए आसनयं, तस-वहे जं च ॥ चू. अझुसिरतणं कुसाइ तेसिं अकारणपरिभोगे निव्विईयं, सेसपणएसु पुरिमटुं । सेसा पंच पनगा-तणपनगं, दूसपनगं, पोत्थयपनगं, चम्मपनगं । एत्थ य दूसपणगंदुविहं तेन पंचपनगा। तत्थ सालीवीहिकोद्दवरालगआरन्नतणं चेति तणपणगं। दूसपणगंदुविहं-दुप्पडिलेहिय-दूसपणगं अप्पडिलेहिय-दूसपणगंच।कोयवि पावारगपूरी दाढियाली विराली, एयंदुप्पडिलेहिय-दूसपणगं। तूली आलिंगणीअंगोवहाणं गंडोवहाणं मसूरगो य एयं अप्पडिलेहिय-दूसपणगं । गंडीपोत्थओ, कछवीपोत्थओ, मुट्ठीपोत्थओ, छिवाडी, डिलेहिय-दूसपणएचम्मपणएयपुरिम।अप्पडिलेहियदूसपणए एक्कासनयं । पोत्थयपणगग्गहणे आयामं । बेइंदियाइ-तसवहे जं च आवज्जइ तं च दिज्जइ । बिइय-चुनिकारमएण पोत्थयपणगे विपुरिमढं । मू. (५६) ठवणमनापुच्छाए निविसओ विरिय-गृहणाए य । जीएनेक्कासणयं, सेसय-मायासुखमणं तु॥ Page #115 -------------------------------------------------------------------------- ________________ जीतकल्प-छेदसूत्रम् - (५६) चू. दानसडुअहाभद्दसन्निमाईणि ठवणकुलाणि । तानि आयरियमनापुच्छिय भत्ताइ पविसिऊण गेहइ जइ तो से एक्कासनयं । तेसु य कुलेसु एगो चैव संघाडगो निव्विसइ सेसा न पविसंति । विरियं परक्कमो तं निगूहंतस्स एक्कासनयं । जीय-ववहारे एवं। सुयववहाराइसु अन्नहा। एक्कासनयं च माया निष्पन्नं । सेसमायाओ अन्नमायाओ, ता य इमा- जहा भद्दगं भोच्चा विवन्नं विरसमाहरे आयरियसगासे । जसत्थी; जहा- 'एस महा तवस्सी विरसाहारो रसपरिच्चागं करेइ' त्ति । एवमाइयासु मायासु खमणं । मू. (५७) ११२ दप्पेणं पंचिंदिय-वोरमणे संकिलिट्ठ-कम्मे य । दीesद्धानासेवी गिलाण कप्पावसाणे य ॥ चू. दप्पो वग्गण-धावन-डेवनाइओ । दप्पे वट्टमाणेण पचिंदिओ वहिओ होज्जा। संकिलिट्ठकम्मंअंगादान-परिमद्दण-सुक्कपोग्गल - निग्घायणाइ, दीहद्धाण- पडिवन्नोय। आहाकम्पद्धाणकप्पाइयं वा बहु अइयारं करेजा । दीहगिलाणकप्पस्स वा अवसाने आहाकम्मसन्निहिसेवणं वा कयं होज्जा । एएसु कारणेसु पंचकल्लाणगं पच्छित्तं । मू. (५८) सव्वोवहि- कप्पम्मिय पुरिमत्ता पेहणे य चरिमाए । चाउम्मासे वरिसे य सोहणं पंच-कल्लाणं ॥ चू. पाउसे जयणाए वि सव्वोवहि कप्पे कए पुरिमत्ताए वा चरिमाए पमाएणं । अप्पडिलेहिए चाउम्मासवरिसेसु य विसोहीए पउत्ताए निरइयारस्स वि पंचकल्लाणगं दिज्जइ । किं कारणं । जम्हा सुहुमाइयारे कए वि न याएइ न वा संभरइ । जहा पाउसहरत्तवेरत्तपाभा ओगकालाग्गहणे सुत्तत्थपोरिसि-अकरणे अप्पडिलेहियमाई । एएण कारणेण सव्वेसु वि दिज्जइति । छेयाइमसद्दहओ मिउणो परियाय-गव्वियस्स वि य । छेयाईए वि तवो जीएन गणाहिवइणो य ॥ पू. (५९) चू. जो छेयं न सद्दहइ, किं वा छिज्जइ न छिज्जइ त्ति एवं भणइ । मिउणो त्ति जो छिजमाणे वि परियाए न संतप्पइ जहा 'मे परियाओ छिन्नो' त्ति । अहवा अन्नेसि ओमराइणिओ जाओ त्ति परियायगव्विओ जो दीहपरियाओ सो परियाए छिन्ने तहावि अन्नेहिंतो अब्भहियपरियाओ न ओमराइणिओ होइ | नवा बीहेइ परियायछेयस्स । एएसिं जहुद्द्द्दिट्ठाणं छेयमावन्नाण वि तवो दिज्जइ । आइसद्देण मूलाणवट्ठपारंचियपयावन्नाणं वि । जीयववहारमएण गणाहिवइणो य । गणाहिवई आयरिओ तस्स छेयाइमावन्नस्सावि तवारिहं दिज्जइ । मा पुन सेहदुसुंठाईण अपरिणामगाणं हीलनिज्जो भविस्सइ त्ति । चसद्देण कुलगणसंधाहिवा धेप्पंति । मू. (६०) जं जं न भणियमिहइं तस्सावत्तीए दान-संखेवं । भिन्नाइय य वोच्छं छम्मासंताय जीएणं ॥ चू. इह जीयववहारे जं जं पच्छित्तं न भणियं अवराहमुद्दिसिऊण तस्सावि आवत्तिविसेसेण दाणसंखेवं भणामि । आवत्ती पायच्छित्तट्ठाणसंपत्ती। साय निसीहकप्पववहाराभिहिया । सुत्तओ अत्थओ य । आणा अनवत्थमिच्छत्तविराधना सवित्थरा । तवसो य- सा य तवो पनगादी छम्मासपज्जवसाणो अनेगावत्तिदानविरयणा लक्खणो तेसु सव्वेसु गंथेसु इह पुन जीयववहारे संखेवेणं आवत्तीदानं निरूविजइ । Page #116 -------------------------------------------------------------------------- ________________ मूलं- ६१ भिन्नो अविसिट्ठो च्चिय मासो चउरो य छच्च लहु-गुरुया । निव्वियगाई अट्ठमभत्तंतं दानमेएसिं ॥। ११३ मू. (६१) चू. भिन्न इति ससमयसन्ना; पंचवीसं दिवसा भिन्नसद्देण वेप्पन्ति । सो य अविसिट्ठो एक्को चेव । अविसिट्ठगहणाओ य सव्वपणगाई मेया धेप्पंति । पणगं- लहुगं, गुरुगं च; दसगं-लहुगं, गुरुगं च; पन्नरसगं-लहुगं, गुरुगं च; वीसगं-लहुगं, गुरुगं च पंचवीसगं-लहुगं, गुरुगं च । एस भिन्नमासो बहुमेओ वि एक्को चेव घेप्पइ । एसो य सुयववहारो जेसु जेसु अवराहेसु भणिओ तेसु चेव अवराहेसु जीएण सव्वत्थ निव्विगई । भिन्नो अविसिट्ठो च्चिय एवं वक्खाणियं । इदानिं मासो त्ति । सो य लहुमासो गुरूमासो य । एत्थ य लहुमासे पुरिमहुं । गुरुमासे एकासनयं । चउरो य छच्च मासा सम्बज्झंति । तत्थ लहुचउमासे आयामं । चउगुरूमासे चउत्थं । छल्लहुमासे छटुं । छगुरुमासे अट्ठमं । एवं सुत्तनिद्दिद्वावत्ति जहावराहं जाणिऊण जीएण निव्विइयाइ- अट्ठमभत्तंतं तवं देज्ज । इय सव्वावत्तीओ तवसो नाउं जह- क्कमं समए । जीएन देज्ज निव्वीइगाइ-दान जहाभिहियं ॥ मू. (६२) चू. इयं एवं एएन पगारेन । सव्वावत्तीओ सव्वतवट्ठाणाइं । जहक्कमं पायच्छित्तानुलोमेन । समए सिद्धते । जीएण देज्जा । निव्विइयाइयं दानं जह जह भणियं तहा तहा देज त्ति भणियं होइ । एयं पुन सव्वं चिय पायं सामन्त्रओ विनिद्दिद्वं । मू. (६३) दानं विभागओ पुन दव्वाइ-विसेसियं जाण ॥ चू. एयं ति हुद्दिनं । पुन सद्दो विसेसणे । सव्वं पायच्छित्तदानं । पाएण बाहल्लेण । सामन्नमविसेसियं । विसेसेण निद्दिवं विणिद्दिवं । देयं विभागेण । दव्वाइ- आइसद्देण खेत्तकालभावपुरिसपडिसेवणाओ य । अविक्खिऊण विसेसियं । ऊनाइरित्तं तस्स मंवा (?) देख त्ति । दव्वं खेत्तं कालं भावं पुरिस पडिसेवणाओ य । मू. (६४) नाउमियं चिय देज्जा तम्मत्तं हीनमहियं वा ॥ चू. पढमं गाहद्धं कण्ठं । नाउम्मितं चिय-जाणिऊणं दव्वाइ विभागम्मि तं चेव परिमाणपरिच्छिन्नं देज्जा । अहवा, नाउमियं चिय-इदमिति पञ्चक्खीभावे । इदमेव जीयववहारभणियं देज्ज । तम्मत्तं भणियसमं । दव्वखेत्तकालभावपुरिसपडिसेवणादीसु हीनेसु हीनं देज्जा । अहिएसु अहियं देज्जा । साहारणेसु साहारणं देजा। मू. (६५) आहाराई दव्वं बलियं सुलहं च नाउमहियं पि । देजा हि; दुव्वलं दुल्लहं च नाऊण हीनं पि ॥ चू. आहारो आई जेसिं दव्वाण ताई आहाराईणि । जम्मि देसे ताइं बलियाई । जहा अनूवएसे सालिकूरो बलिओ । सहावेणं चेव सुलहो य । एयं नाऊण जं जीयभणियं दानं तस्सब्भहियमवि देजा। जत्थ पुन चणक- निष्फाव-कंजियाइ लुक्खाहारो; दुल्लहो वा; तत्थ जीयदानं हीनमवि देज्जा । लक्खं सीयल-साहारणं च खेत्तमहियं पि सीयम्मि । मू. (६६) लक्खम्मि हीनतरयं एवं काले वि तिविहम्मि ।। चू. लक्खं नाम नेहरहियं । खेतं वाय- पित्तलं वा । सीयलं पुन सिणिद्धां भन्नइ; अनूवखेत्तं वा । 23 8 Page #117 -------------------------------------------------------------------------- ________________ ११४ जीतकल्प-छेदसूत्रम् (६६) निद्धलुक्खं साहारणं भन्नइ । इह यजीयदाने निद्धखेत्ते अहियं देखा । साहारणे जहा भणियं समं देज्जा । लुक्खखेत्ते हीनं देजा । एवं काले वि तिविहे तिविहं देजा। मू. (६७) गिम्ह-सिसिर-वासासुंदेजऽहम-दसम-बारसन्ताई। नाउंविहिणा नवविह-सुयववहारोवएसेणं॥ चू. गिम्हो लुक्खो कालो । साहारणो हेमंतो । वासारत्तो निद्धो । गिम्हे तिविहो तवो-जहन्नो मज्झो उक्कोसो।जहन्नोचउत्थं, मज्झिमाछटुं, उक्कोसोअट्ठमं । हेमंतेतिविहो-जहन्नमज्झिमुक्कोसो छट्टट्ठमदसमभेओ । वासारत्ते विजहन्नमज्झिमुक्कोसो अट्ठमदसमबारसमेयमित्रो । एस नवविहो ववहारो । एयं सुटुंजाणिऊण सुयववहारेण वा नवविहविगप्पेण सुटु जाणिऊण तिविह-काले तिविह-विगप्पियं तवं देजा । सो य इमो-अहागुरुआइ । एत्य य मूलिया नवभेया नवभेयपत्यारे दट्ठव्वा । विभज्जमाणा सत्तावीसं । आवत्ति-दान-तवसा कालेण य निओएयव्वा । एस नवविहो वनिओ ति। सोय नवविहो ववहारो इमो गुरुओ गुरुयतराओ अहागुरूचेव होइ ववहारो। . लहुओ लहुयतराओ अहालहू होइ ववहारो॥ लहुसो लहुसतराओ अह लहुसो चेव होइ ववहारो। एएसिं पच्छित्तं वोच्छामि अनानुपुवीए॥ गुरुगो य होइमासो गुरुयतराओ य होइ चउमासो। अह गुरुगो छम्मासो गुरुपक्खे होइ पडिवत्ती॥ तीसा य पत्रवीसा वीसा विय होइ लहुयपक्खम्मि । पनरस दस पंचे वय लहुसय पक्खम्मि पडिवत्ती॥ गुरुगंच अट्ठम खलु गरुयतरागंच होइ दसमंतु। अह गुरुगं बारसमं गुरुपक्खे होइ पडिवत्ती।। छट्टचउत्थायंबिल लहुपक्खे होइ पडिवत्ती। एगासन-पुरिमर्ल्ड निव्वीय लहुससुद्धो वा॥ ओहेण एस भणिओ, एत्तो वोच्छं पुनो विभागेन । तिगनवसत्तावीसा एक्कासीतीय भेणहिं॥ नवविह ववहारेसो संखेवेण तिहा मुणेयव्यो। उक्कोसो मज्झो वा जहन्नगोचेव तिविहो सो॥ उकोसो गुरुपक्खो लहुपक्खो मज्झिमो मुणेयव्यो। लहुसगपक्खोजहन्नो तिविगप्पो एस नायव्वो॥ गुरुपक्खो उक्कोसो मज्झ जहन्नो य एस लहुगे वि । एमेवय लहुसेवी एवेसो नवविहो होइ॥ गुरुपक्खे छम्मासो पणमासो चेव होइ उक्कोसो। मज्झो चउत्ति मासो दुमासगुरुमासग जहन्नो॥ लहुमासभिन्नमासा वीसा विय तिविहमेव लहुपक्खे। पन्नरस दसगं पणगं लहुसुक्कोसोइ तिविहेसो॥ आवत्ति तवो एसो नवमेओ वनिओ समासेणं । अहुणाउ सत्तवीसो दानतवो तस्सिमो होइ । गुरु लहु लड्डुसगपखे वा उक्कोसो मन्झिम जहन्नो। Page #118 -------------------------------------------------------------------------- ________________ मूलं- ६७ ११५ उक्कोसुकोसो वा उक्कोसो मज्झिम जहन्नो ।। मज्झुकोसो मज्झिम मज्झो तह होइ मज्झिम जहन्नो । इय नेया जहने वी उक्कोसो मज्झिम मज्झिम जहन्नो ॥ गुरु पक्खे नव एए नव चैव य होन्ति लहुय पक्खे वि। नव चेव लहुसपक्खे सत्तावीसं हवंतेए ॥ बारसमदसमअट्ठम छप्पणमासेसु तिविह दानेयं । चउत्तिमासे दस अट्ठ छट्ठ उक्कोसगा तिविहा ।। एमेवुकोसाई दुमासगुरुमासिए तिहा दानं । अट्ठम छट्ट चउत्थं उक्कोसादेत तिह भिन्नं ॥ छट्ट चउत्थायामं उक्कोसादेय दाणवीसाए। लहुपक्खम्मि नवविहो एसो बीओ भवे नवगो ॥ अट्ठम छट्ठ चउत्थं एसुकोसाइ दानपन्नरसा । छट्ठ चउत्थायामं दससू तिविहे य दानभवे ॥ खमणायामेक्कासण तिविहुक्कोसाइ दान पणगेयं । लहुसेस तइयनवगो सत्तावीसेस वासासु ।। सिसिरे दसमाईयणं चारणमेएण सत्तवीसेण । ठायई पुरिमडम्मी अड्डोक्कन्तीय तह चेव ।। अट्ठममाई गिम्हे चारणमेएण सत्तवीसेण । तह चेव य ढोक्कंती ठावइ निव्वीयए नवरं ॥ एएहिं दानेहिं आवत्तीओ सया सया नियमा । बोधव्वा सव्वाओ असहुस्सेक्वेक्कहासणया ॥ जाव ठियं एक्वेक्कं तं पीहासेज असहुणो ताव । दाउं सट्ठाण तवं परट्ठाणं देज्ज एमेव ॥ एवं ठाणे ठाणे हेट्टाउतो कमेण हासतो। नेयव्वां जावठियं नियमा निव्वीइयं एक्कं ॥ - एस नवविहो ववहारो । मू. (६८) हट्ट - गिलाणा भावम्मि-देज हट्ठस्स, न उ गिलाणस्स । जावइयं वा विसहइ तं देज, सहेज वा कालं ॥ चू. भावं पडुच्चसममहियमूणं वा देखा । हट्ठस्स नीरोगस्स बलयिसरीरस्स समहियं वा देज्जा । गिलाणस्स ऊनं, नवा वि देज्जा। जावइयं वा वि सक्केइ तावइयं वा वि से देज्जा । कालं वा सहेज्जा; जावणीहो । हो तो करेस्सइ त्ति । मू. (६९) पुरिसा गीयाऽगीया सहा सहा तह सढाऽसढा केई । परिणामाऽपरिणामा अइपरिणामा य वत्थूणं ॥ चू. पुरिसं पडुच्च सममहियं ऊनं वा देज्जा । पुरिसा केइ गीयत्था, केइ अगीयत्था। धिइसंघयणसंपन्नत्ताओ केइ सहा, तव्विरहियत्ताओ केइ असहा । सढा मायाविणो, असढा उज्जुभूयप्पाणो । उस्सग्ग उस्सग्गं । अववाए अववायं । जहा भणियं सद्दहंता आयरन्ता य परिणामगा भन्नंति, अपरिणामगा पुन जे उस्सग्गमेव सद्दहंति आयरंति य; अववायं पुन न सद्दहंति नायरंति य । अइपरिणामगा जे अववायमेवायरंति तम्मि चेव सज्जति, न उस्सग्गे । सू. (७०) तह धिइ- संघयणोभय-संपन्ना तदुभएन हीना य । आय-परोभय-नोभय-तरगा तह अन्नतरगा य ॥ चू. तहेत्ति आनंतरिए । धिइ-संघयणे चउभंगो । धिइए संघयणेण य पढमो संपन्नो । इह य पढमपच्छिमा भंगा दुवे संगहिया सुत्तेण, मज्झमिल्ला दुवे भाणियव्वा । अहवा बितियचुन्निकारा Page #119 -------------------------------------------------------------------------- ________________ ११६ जीतकल्प-छेदसूत्रम् -(७०) भिप्पाएण चत्तारि विसुत्तेणेव गहिया।कह?-धिइसंपन्ना, नसंघयणेण १।संघयणेण वासंपन्ना, नधिईए २। उभयसंपन्ना ३ । उभयहीणा य४। अहवा इमे पंच विगप्पा । आयतरे नामेगे नो परतरए ११परतरए नामेगे, नोआयतरए२।एगेआयतरए विपरतरएविएगेनोआयतरए नोपरतरए४।एएचत्तारिभंगाठाणक्कमेण।तहापंचमोअनतरतरगोनाम विगप्पो आयतरगो नाम जो उपवासेहिंदढो । परतरगो नाम जा वेयावच्चकरो गच्छोवग्गहकरोवत्ति।अन्नतरतरगो नाम जो एकं सक्केइ काउं, तवं वेयावच्चं वान पुन दो वि सके। मू. (७१) कप्पट्ठियादओ विय चउरोजे सेयरा समक्खाया। सावेक्खेयर-भेयादओ विजेतान पुरिसाणं । च, कप्पट्ठिया आईए जेसिं ते कप्पट्ठियादओ। आइसद्देण-परिणया, कडजोगी, तरमाण त्ति एए चत्तारि घेप्पंति । एएसिं चेव पडिवक्खभूया अन्ने वि चत्तारि जणा घेप्पंति । अकप्पट्ठिया अपरिणयाअकडजोगी अतरमाणगा।तत्थ कप्पट्ठियाजेआचेलुकद्देसियाइदसविहे कप्पेठिया। कयरे ते? -इमे वक्खमाणा__ आचेलुक्कुद्देसिय सेजायरायपिंडकिइकम्मे । वयजेट्ठ पडिक्कमणे मासं पजोसवणकप्पे । जे पुन मज्झिमजिनसंतगा महाविदेहगा य ते अकप्पट्ठिया । कप्पट्ठिया दुविहा-सावेक्खा, निरवेक्ख य। सावेक्खा गच्छवासी, निरवेक्खा जिनकप्पियादयो। एवमकप्पट्ठिया विसावेक्ख निरवेक्खा य । परिणया गीयत्था, अपरिणया अगीयत्था । कडजोगिणो चउत्थ-छट्टट्ठमाईहिं विविहतवोवहाणेहिं जोगवियसरीरा । अकडजोगिणो अपरिकम्मवियसरीरा । तरमाणगा धिइसंघयण-संपन्ना । अतरमाणगा एएहिं विउत्ता। मू. (७२) जो जह-सत्तो बहुतर-गुणो व तस्साहियं पि देजाहि। हीनस्स हीनतरगं, झोसेज व सव्व-हीनस्स॥ चू. एएसिं कप्पट्टियाइंसावेक्ख-निरवेक्खभेयाणंजोजह सक्केइ तवं काउं। वहुतरगुणो नाम धिइसंघयणसंपन्नो परिणयकडजोगी आयपरतरो वा होज्जा । तस्साहियं पि दिज्जइ । कओहिंतो अहियं? -जीयववहारभणियाओ।जोपुन हीनोधिइसंधयणाईहितस्स थोवतरयंपिजीयभणियाओ देज्जा । जो पुन सव्वहीणो तस्स सव्वं झोसेज्जा, न किंचि दिज्जइत्तिजं भणियं होइ। .मू. (७३) एत्थ पुन बहुतरा भिक्खुणो त्ति अकयकरणाणभिगया य। जंतेण जीयमट्ठमभत्तंतं निव्वियाईयं॥ चू. एत्य एयम्मि जीयववहारे बहुतरया भिकखुणो त्ति । तेय अकय-करणा अजोगविया अनभिगया अगीयत्था । च सद्देण अथिरा वियत्ति।जंतेन कारणेनजीयववहारे अट्ठममत्तंअंतो निव्वीइयमाईए । एयं मज्झं गहियं जन्तविहीए। एयस्सेव फुडीकरणत्थं जंतविहाणं भणामि। तिरियाए तेरसघरए काउं हेट्ठाहुत्तो य जाव नव घराइं पुण्णाइं ताव ठावेयव्वं । पच्छा एएसिं नवण्हं हेट्ठा जाइंदाहिणेन अंतेठियाणि दोन्निधरयाइं ताइणमोत्तूणं अहो एगंधरयं वड्डाविजइ। ताहे तिरियायया एक्कारस धरया होति । पुनो एएसिं एक्कारसण्हं सव्वदाहिणा दुवे मोत्तूणं अहो एगंघरंवड्डाविजइ।ताहेतेआयता नवधरा होति। एवंदुवेदुवेछडुंतेणंधरयाइंहेडिल्लदाहिणिल्लाई ता नेयव्वं, अहो एकेक घरयवड्डीए जाव एकमेवघरयं सव्वाऽहोजायं । एवमेयस्सधरजंतयस्स Page #120 -------------------------------------------------------------------------- ________________ मूलं-७३ ११७ सव्वुवरि तिरियायया सेढी । तीसे सेढीए उवरिं सव्वाईए निरवेक्खं ठावेज्जा । निरवेकखस्स य दाहिणेण बिइय-तइयघर मज्झनिग्गयरेहोवरिं आयरियं कयकरणं अकयकरणं च ठावेज्जा । चउत्थपंचमघरयमज्झविणिग्गयरेहोवरिंकयकरणंउवज्झायंअकयकरणंच ठावेजा।छट्ठसत्तमअट्ठमनवमघरयमज्झविणिग्गियरेहोवरिं गीयभिक्खू ठावेजा, थिरं अथिरं च । तत्थ जो सो थिरो सो कयकरणो अकयकरणो य । अथिरो वि कयकरणो अकयकरणोय तओपुन दसमएक्कारसबारसतेरसघयरयमज्झ-विनिग्गयरेहोवरिंअगीयभि ठावेजा, थिरमथिरंच।थिरंकयकरणंअकयकरणंच।अथिरंकयकरणंअकयकरणंच ठावेजा। एवं ठावेऊण निरवेक्खहेट्ठिमधरए सुनंठावेयव्वं ।जम्हातहिं पारंचियं पयंहोइ।सोयनिरवेक्खो सहावेण चेवपारंचिओतम्हातहिं सुन्नं ठावेयव्वं । एयस्स दाहिणेणकयकरणायरियहेट्ठा पारंचियं। एवंतहिंचेवअवराहे-जहिंकयकरणायरि-यस्सपारंचियंअकयकरणस्सायरियस्सतम्मिचेवावराहे अणवठ्ठप्पं। एत्थचेवावराहे-कयकरणोवज्झायस्सअणवढे (टुप्पं)। एत्थचेवावराहे अकयकरणोवज्झायस्स मूलं । एत्थचेवावराहे गयिभिक्खु-थिरकयकरणस्समूलं। एत्थचेवावराहेगीयभिक्खु थिरअकयकरणस्स छेओ।एत्थचेवावराहेगीयभिक्खु-अथिरकयकरणस्सछेओ। एत्थचवावराहे गीयभिक्खु अथिर-अकयकरणस्स छग्गुरू । एत्थ चेवावराहे अगीयभिक्खुथिरअकयकरणस्स छल्लहू । एत्थ चेवावराहे अगीयभिक्खु अथिर-कयकरणस्स छल्लहू। __एत्थचेवावराहे अगीयभिक्खु-अथिर-अकयकरणस्सचउगुरू एवंएयाएपंतिएपायच्छित्तठाणरयणा एवं कायव्वा । पारश्चियं । अणवठ्ठप्प । अणवठ्ठप्प । मूल । मूल ।छेय । छेय । छग्गुरु । छग्गुरु।छल्लहु ।छल्लहु ।अन्तेचउगुरू ।एयाए हेट्ठासुण्णं ।अणवठ्ठप्पो। मूलं २ ।छेदो २ छग्गुरू २॥छल्लहु २ । चउ गुरू २। अंते सव्वदाहिणे चउ लहु । एयाए हेट्ठा मूलं २।छेदो २। छग्गुरू २। छल्लहु२। चउ गुरू चउ लहु २।सव्वदाहिणे मासगुरू। एयाए हेट्ठा छेदो २।छग्गुरू २।छल्लहु । चउगुरू २ । चउलहु २ । मासगुरू २। सव्वदाहिणे मासलहु । एयाए हेट्ठा छग्गुरू २ ।छल्लहु २। चउगुरूचउलहु ।मासगुरूसमासलहु २।सव्वदाहिणे भिन्नमासो। एयाए हेट्ठाछल्लह २। चउगुरू २। चउलहु २।मासगुरू २।मासलहु २।भिन्नमासो २।सव्वदाहिणे वीसा । एयाए हेट्ठा चउगुरू २।चउ लहु२।मासगुरू मासलहु २ भिन्नमासो २।वीसा२।सव्वदाहिणे पन्नरस। एयाए चेव हेट्ठा चउलहु २ । मासगुरू २। मासलहु २ । भिन्नमासो २ । वीसा २ । पन्नरस २ । सव्वदाहिणे दस । एयाए हेट्ठा मासगुरु रामासलहु २॥ भिन्नमासो २।वीसा२।पन्नरस २ । दस २।सव्वदाहिणे पणगं । एयाए हेट्ठा मासलहु २ । भिन्नमासो २।वीसा २१ पन्नरस २। दस २। सव्वादाहिणे पंच । एयाए हेट्ठा भिन्नमासोवीसा । पन्नरस २ । दस।सव्वदाहिणेपणगं। एयाए हेट्ठा वीसा २ । पन्नरस २ । दस २। सव्वदाहिणे पणगं । एयाए हेट्ठा पन्नरस २ । दस २। सव्वदाहिणे पणगं। एयाए हेट्ठा दस २।सव्वदाहिणेपणगं। एयाए हेट्ठा पंच । एयासिंच तिरिया ययाणं घरयाणं आईए जं पयं जहिं अवराहे ठावियं तहिं चेवावराहे ताए पंतीए पुरिसावेक्खाए सब्बे पच्छिंत्तपया चारेयव्वा । एवं विरईए पुरिसविभागेण पणगादी छम्मासावसाणे निव्वीयाइ अट्ठमभत्तंतं पुव्व भणियमेव । अहुणा पडिसेवणा भन्नइ मू. (७४) आउट्टियाइ दप्प-प्पमाय-कप्पेहि वा निसेवेजा। Page #121 -------------------------------------------------------------------------- ________________ ११८ जीतकल्प-छेदसूत्रम् -(७४) दव्वं खेत्तं कालंभावं वा सेवओ पुरिसो॥ चू.आउट्टिया नामजं उच्चपाणाइवायंकरेइ । दप्पो नामधावण-डेवण्वग्गणाइओ, कंदप्पो वादप्पो।पमाओ नामजंराओ दिया वा अप्पडिलेहंतोअपमजयंतोयपाणाइवायाइयमावञ्जइ। कप्पपडिसेवणानाम कारणे गीयत्यो कडजोगीउवउत्तोजयणाएपडिसेवेजा। एसा पडिसेवणा। पडिसेवओपडिसेवियव्वंचदोन्नि विपडिसेवणाए सूइयाई।तत्थपडिसेवओपुरिसोपडिसेवियव्वं पुन दव्वाइं।दव्वमाहाराइ खित्तंछिनमडंवेयरंवा।कालोओम-दुब्मिक्खाइ।भावेहठ्ठ-गिलाणाइ। एवं एवं पडिसेवियव्वं। मू. (७५) जंजीय-दानमुत्तं एवं पायं पमायसहियस्स। एत्तो चिय ठाणंतरमेगं वडेज दप्पवओ॥ चू.जंजीयववराहेणमएपच्छित्तंभणियंतमनंतरं सव्वं एयं चउण्हपडिसेवणाणआउट्टियाइयाण कयराएपडिसेवणाएपडिसेविए दिज्जइ?।संदेह सम्भवेइमभन्नइ-तइयाएपमायपडिसेवणाएत्ति । दव्वाइए पडिसेविए सेसपडिसेवणासुपुन कहं भन्नइ । एत्तो चिय ठानंतरं वड्डेजा। एकं । एत्तो त्ति जहाभणिय-पमाय-हाण-पायच्छित्ताओ एगट्ठाणबुडी कायव्वा । पमाए निव्वीयाइअट्ठमभत्तंतं, दप्पेण पुन पुरिमाइ-दसमंतं होइ। मू. (७६) आउट्टियाइ ठाणंतरंच, सट्ठाणमेव वा देजा। कप्पेण पडिक्कमणं तदुभयमहवा विनिद्दिढ़।। चू.आउट्टि आसेवमाणस्स एक्कासणाई दुवालसंतं दिजइ । अहवा सट्टाणं। पाणाइवाए मूलं । सट्ठाणंजंजम्मिवाअवराहेसव्वबहुयंतस्स दिजइतंचेवसट्ठाणंहोइ।कप्पपडिसेवणाएपडिसेविए पडिक्कमणं, मिच्छादुक्कडमिति च भणियं होइ । अहवा तदुभयं आलोयणमिच्छादुक्कडं। . म. (७७) आलोयण कालम्मि विसंकेस-विसोहि-भावओ नाउं। हीनं वा अहियं वा तम्मत्तं वा वि देजाहि॥ घू. आलोयणकाले वि जया गूहइ पलिउञ्चइ वा तया सो संकिलिट्ठपरिणामो तस्स अहियं पुण्णं वा दिजइ । जो पुन आलोयणाकाले संवेगमुवगओ निंदण-गरहणाइणा विसुद्धपरिणमो तस्स ऊनमवि देज्जा । जो पुन मज्झपरिणामो तस्स तम्मत्तमेव देज्जा । मू. (७८) इति दव्वाइ-बहु-गुणे गुरु-सेवाए य बहुतरं देजा। हीनतरे हीनतरं, हीनतरे जाव झोस ति॥ चू. इति एवं दव्वखेत्तकालभावेसुचउसु वि बहुगुणेसु, गुरुसेवा पहाणसेवा भण्णइ । एएसु बहुतरं देजा । 'हीनतरे हीनतरं ' ति । दव्वखेत्तकालभावा जहा जहा हीना तहा तहा हीनतरं पच्छित्तं देज्जा । सव्वहीनस्स झोसो वा कजइ। मू. (७९) झोसिजइ सुबहुं पिहुंजीएनऽन्नं तवारिहं वहओ। वेयावच्चकरस्स य दिजइ सानुग्गहतरंवा।। चू. झोसिज्जइ त्ति मुच्चइ । सुबहुगमवि जाव अन्नं तवं वहइ ताव जइ अन्नमावजइ तो तं झोसिजइ । जहा छम्मासपट्टविए पञ्चहिं दिवसेहिं गएहिं अन्नमावनगो होज्जा । पढमगं वहंतस्स पच्छिमं से झोसिज्जइ । वेयावच्चकरस्स वा थोवतरं दिजइ।जावइयं वहन्तो वेयावचं काउंसक्केइ Page #122 -------------------------------------------------------------------------- ________________ मूलं-८० ११९ तावइयं से दिजइ । एयं तवारिहं भणियं ।।अहुणा छेयारिहं भन्नइमू. (८०) तव-गविओ तवस्स य असमत्थो तवमसद्दहंतोय। । तवसा य जो न दम्मइ अइपरिणाम-प्पसंगी य॥ घू.तवगव्दिओछम्मासखमओ।अन्नोवाजो विगिह-तवकरण-समत्थो-किंममतवेण किजइ त्ति। तवअसमत्थो पुन गिलाणो असहू वालवुड्डोवा । तवं वाजोन सद्दहइ ।पुनो पुनो वा तवेण दिज्जमाणेण वि न दम्मइ । अइपरिणामगो अइपसंगी वा । पुनो पुनो सेवेइ, सुबहुं वा । एएसु जहुद्दिढेसु तवारिहावत्तीए विछेओ चेव दिजइ त्ति । पुव्वपरियायस्स देसच्छेओ कजइ। मू. (८१) सुबहुत्तर-गुण-भंसी छेयावत्तिसु पसजमाणो य। पासत्थाईजो वि यजईण पडितप्पिओ बहुसो॥ चू. सुबहुगा उत्तरगुणा पिंडविसोहिमाईया । ते जो भंसेइ विणासेइ, पुनो पुनो छेयावत्तीओ करेइ । जोय पासत्थो ।आइसद्देण ओसन्न कुसील-संसत्त-नीओवा । जईण साहूण संविग्गाणं। पडितप्पइ वेयावच्चयं करेइ । बहुसो यअनेगसो । उत्तरगाहाए अत्थपरिसमत्ती होही। मू. (८२) उक्कोसं तव-भूमि समईओ सावसेस-चरणोय। छेयं पणगाईयं पावइ जा धरइ परियाओ॥ धू. उक्कोसा तव भूमी।आइजिणिंदतित्थे संवच्छरं । मज्झिमजिणाणं अट्ठमासा । वीरवरस्स छम्मासा । एयं उक्कोसं तवभूमी समईओ । जो तस्स छेओ सावसेसं च से चरणं; तस्स छेओ पणगाईओ। आइसद्देण दस-पनरस-वीसाईजाव छम्मासा । जावं वाधरइ परियाओ।छेयारिहं भणियं ।। अहुणा मूलारिहं भन्नइमू. (८३) आउट्टियाइ पंचिंदिय-धाए, मेहुणे य दप्पेणं । सेसेसुक्कोसाभिक्ख-सेवणाईसुतीसुंपि ॥ चू.आउट्टियाएपंचिंदियं वहेजा। मेहुणंदप्पेण सेवेज्जा।सेसामुसावाय-अदिन्नादान-परिग्गहा ते उक्कोसेणं पडिसेवेइ । आउट्टियाए पुनो पुनो यति । एवं जहुद्दिट्ठाणेसु मूलं । मू. (८४) तव-गवियाइएसु य मूलुत्तर-दोस-वइयर-गएसु। दसण-चरित्तवंते चित्त-किच्चे य सेहे य॥ चू. तवगविओ।आइसद्देण तवअसमत्थो । तवं असद्दहंतो तवेण य जो न दम्मइ । मूलगुणे बहुविहे बहुसो य दूसेइ भाइ वा । एवं उत्तरगुणे वि एस वइयरो । दसणं वा वमइ । दंसणे वंते नियमा चरित्तं वंतं । चरित्तम्मि दसंणे भयणा । दसणे वा चरित्ते वा वन्ते चियत्तकिच्चो । किच्चाई दसणाईणि।तप्परिचाएणचियत्तकिचो।सेहेय त्ति सेहोजोअभिनवोसिक्खंगाहिज्जइ। अनुवट्ठविओ। एएसिं जहुद्दिट्ठाणं मूलं। मू. (८५) अच्चंतोसनेसु य परलिग-दुगे य मूलकम्मे य। भिक्खुम्मिय विहिय-तवे ऽनवट्ठ-पारंचियं पत्ते॥ घू. अचंतोसनो नाम ओसन्न-पव्वाविओ । संविग्गेहिं वा पव्वावियमेत्तो चेव ओसनयाए विहरिओजो, सोअचंतोसनो।परलिगं दुगं-घरत्थलिगं, अन्नतित्यियलिगंच। तंजोआउट्टियाए दप्पेण वा करेइ । मूलकम्म-इत्थीगब्भादाणसाडणं जो करेइ । भिक्खुम्मिय विहियतवे। विहिओ Page #123 -------------------------------------------------------------------------- ________________ १२० जीतकल्प-छेदसूत्रम् -(८५) तवोजस्ससोविहियतवो।छेयमूले विअइक्कमिउं।अनवट्ठतवापारश्चियतवंवा अइयारसेवणाए पत्ते एएसिं जहुद्दिवाणं मूलं सव्वेसि पि। मू. (८३) छेएण उ परियाए ऽनवट्ठ-पारश्चियावसाणे य। मूलं मूलावत्तिसु बहुसो य पसजओ भणियं। चू.छिज्जमाणे छिज्जमाणेजयापरियाओनिरवसेसोछिन्नो, तदासे मूलं।अनवट्ठप्पतवावसाने पारश्चियतवावसाने य मूलं दिज्जइ । मूलावत्तीओ वा-पुनो पुनो आवजमाणस्स मूलं । एवं जहुद्दिट्टकारणेसु सव्वत्थमूलं । मूलारिहं भणियं अहुणा अनवट्ठप्पारिहं भन्नइमू. (८७) उक्कोसंबहुसो वा पउट्ठ-चित्तो वि तेनियं कुणइ । पहरइ जो यस-पक्खे निरवेक्खो घोर-परिणामो॥ घू. तदो (ओ) अनवट्ठप्पा पन्नत्ता; तं जहा-साहिम्मयाणं तेणं करेमाणो । अन्नधम्मियाणं तेणं करेमाणो २ । हत्थादानं दलयमाणो ३ । उक्कोसं सचित्ताइयं । तेनेइ-पुनो पुनो तेनेइ।अईव पउट्ठचित्तोसंकिलिट्ठचित्तोत्तिकोहलोहोइ।पउद्दचित्तोतेनेइ।सायतेनियादुविहा-साहम्मियतेनिया, परधम्मियतेनिया य । दव्वओ खेत्तओ कालओ भावओ य । सचित्त-अचित्त-मीसया दव्वे । अन्नसंजओग्गहियखेत्ते, अणणुनविए अवत्थाण खेत्ते । काले जहिं करेइ । भावओ रत्तदुट्ठो । अन्नधम्मिया दुविहा-लिंगपविट्ठा, गिहत्याय।तिविहं तेनमेतेसिंआहारोउवही सचित्तंवाऽवहरइ त्ति । हत्थादालो गहिओ, सो यति विहो-अत्यादानो, हत्थालम्बो, हत्थातालो । तत्थ अत्थादानो नेमित्तिओसन्नागारिया भव्वगपडिभग्गवणियपेसरूयगसउणी। बीइओ उवणओ नउलगमेगो घयगुलमंतो वसतणकट्ठावाहिं अन्नो य अउनिगनिमित्तं । हत्थालम्बो असिवपुररो-हवसमणत्थमभिचारगाइ करेइ । हत्थातालोजट्ठिमुट्ठिलउडोपलपहाराईहिं मरणभयनिरवेक्खो अप्पणोपरस्स यपहरइ । सपक्खे च सद्देण परपक्खे य । घोरपरिणामो निरनुक्कोसो त्ति। मू. (८८) अहिसेओ सब्वेसु वि बहुसो पारंचियावराहेसु। अनवट्ठप्पावत्तिसु पसज्जमाणो अनेगासु॥ चू.अभिसेओ उवज्झाओ।जेसुजेसुअवराहेसुपारञ्चियमावज्जइ।बहुसोअणेगसो आवनो विअनवट्ठप्पोकीरइ।किंकारणं।जेनअणवठ्ठप्पपारञ्चियमावनस्साविमूलमेव दिज्जइभिक्खुणो। जेन तस्स परं मूलट्ठाणं भवति । तहा उवज्झायस्सावि परं अनवट्ठप्पपयं, अनवट्ठप्पावत्तीओय। जया बहुसो आवजइ तयाय अनवट्ठप्पं दिज्जइ । मू. (८९) कीरइ अनवट्ठप्पो, सो लिंग १-क्खेत्त २-कालओ३-तवओ४॥ लिंगेन दव्व-भावे भणिओ पव्वावणाऽनरिहो। चू. वएसु लिंगेसु वा जम्हा न ठाविजइ तम्हा अणवठ्ठप्पो । सो य अणवठ्ठप्पो चउव्विहोलिंगओ,खेत्तओ, कालओ, तवओ। लिंगंदुविहं-दव्वे भावेयादव्वलिंगंरओहरणाइ । भावलिंगं महव्वयाइ । एत्थ चउभंगो। अनंतरगाहासम्बद्धा इमा गाहामू. (९०). अप्पडिविरओ-सन्नो न भाव-लिगारिहोऽनवट्ठप्पो। जो जत्य जेन दूसइ पडिसिद्धो तत्थ सो खेत्ते॥ चू. सपक्खपरपक्वपदुट्ठो तेनगाइदोसेहिं । अपडिविरओ सपक्ख-परपक्ख पहरणुज्जुओ। Page #124 -------------------------------------------------------------------------- ________________ मूलं - ९० निरवेक्खो अनुवसंतवेरो जो । सो दव्वभावलिंगेहिं दोहिं वि अनवट्ठपो । हत्थालम्बो, अत्थादणो, ओसन्नाइया य तद्दोसानुवसंता न भावलिंगारिहा । दव्वलिंगमत्थि तेसिं, भावलिंगेनाऽणवट्टप्पा | खेत्तओ अणवटुप्पो जो जम्मि खेत्ते दोसमावन्नो सो तम्मि खेत्ते अणवटुप्पो । जहा अत्थादानिओ तम्मि चेव खेत्ते देसे वा न उवठ्ठाविज्जइ । किं कारणं पुवब्भासा लोगो पुच्छेजा । सो वा तं इड्डिगारवमसमत्थो धारेउं । तेन अन्नत्थ उवट्ठाविज्जइ । उत्तिमट्ठपडिवन्नस्स वा तत्येव भावलिंगं दिज्जइ । मू. (९१) जत्तियमित्तं कालं तवसा उ जहन्नएण छम्मासा । संवच्छरमुक्कोसं आसायइ जो जिनाईणं ॥ चू. कालतो अनवट्टप्पो जो जेत्तियं कालं अनुवरतदोसो सो तत्तियं कालं अनवटुप्पो । तवअनवटुप्पो दुविहो- आसायना - अणवट्टप्पो, पडिसेवणा- अनवट्टप्पोय । तत्थासायणामिमेसिंकरेज्जा । तित्थयर-पवयण-सुय-आयरिय-गणहराणं महिड्डियाणं । जहा सव्वोवायकुसलेहिं अइकक्खडदेसणा कया । जाणता य किं घरवासे वसंति, भोगे य भुञ्जन्ति । तहा इत्यीतित्यं । संघमहिक्खिवइ पडिनीयताए वा वट्टइ | अहवा भणइ अन्ने वा संघा अत्थि सियालसुणगाणं विगाणं ति । एवं सुयं अहिक्खिवइ-पाययं ति । थाणे थाणे वा काया, पुनो पुनो वा वयाणि, पमाय- अप्पमाया वा । मोक्खदेसणाए जोइस जोणिपाहुड-गणितेन वा किं पओयणं । तहा आयरियं जच्चाईहिं अहिक्खिव । तहा गणहरं महिडियं । महिड्डियगहणेन मूलगणहरा गहिया। जोवा जम्मिं जुगे पहाणो तमहिक्खिवइ । इडिरससायगरुया, सुहसाया, परोवएसु जुया मंखा इव, गिहिवच्छलगा न जईण ति एवमाईहिं आसाएंतो अनवट्टप्पं पावेइ । एस आसायणा- अणवट्टप्पो । पडिसेवना-अनवटुप्पो इमेहिं कारणेहिं - साहम्मिय - अन्नधम्मिय-तेणियाए हत्थादालणादीहिंय आवज्जइ । तत्थ आसायणा-तवअनवट्टप्पो जहन्त्रेण छम्मासा, उक्कोसेणं संवच्छरं । पडिसेवणा- अनवट्टप्पो जहन्नेणं बारसमासा उक्कोसेणं बारस संवच्छराणि; इमाए गाहाए भिन्नइ मू. (९२) चू. वासं बारस वासा पडिसेवि, कारणेन सव्वो वि । थोवं थोवतरं वा वहेज, मुंचेज वा सव्वं ॥ सोय जइ इमेहिं गुणेहिं जुत्तो तो अनवट्टप्पतवं पडिवज्जइ । संघयणविरिय आगमसुत्तत्थविहीए जो समग्गो उ । तवसी निग्गहजुत्तो पवयणसारे अहिगयत्थे । तिलतुसतिभागमेत्तो वि जस्स असुहो न विजई भावो । निज्जूहणारिहो सो सेसे निज्जूहणा नत्थि ।। गुणसंपत्तो पावइ अनवट्ठमुत्तमगुणोहो। एय गुण विप्पहूणे तारिसगम्मी भवे मूलं ॥ एयंता उस्सग्गेणं । अववाएण पुन कुलगणसंघकज्जाई तेनाधीणाइं सिंहांइय कज्जुं वा पसाहियंति; तो थोवं थोवतरं वा से देज्जा | संघोवा से सव्व मेव मुञ्चेज्जा । तस्स पुन अनवट्टप्पतवं पडिवज्रमाणस्स को विही ? किं वा तवं करेइ त्ति । एत्थ गाहा । - मू. (९३) १२१ वंदइ न य वंदिज्जइ, परिहार-तवं सुदुच्चरं चरइ । संवासी से कप्पइ, नालवणाईणि सेसाणि ॥ Page #125 -------------------------------------------------------------------------- ________________ जीतकल्प-छेदसूत्रम् - (९३) चू. गणनिक्खेवमित्तिरियं काउं परगणं पडिवज्जइ । पसत्यदव्वखेत्त-काल- भावेसु । पसत्यदव्वे; उच्छु- वनसंड-परमसर-चेइयधराइसु खेत्ते; काले मुहदिवसे; भावओ सञ्झागयं रविगयाइयं मोत्तुं आलोयणं पञ्जइ । काउस्सग्गो कीरइ निरुवसग्गनिमित्तं सेसाणं भयजनंनिमित्तं च । गच्छेण सहवासो एगखेत्ते, एगउवस्सए, एगपासे, अपरभीए अच्छइ । सेहमाइए वि वंदइ । ते पुन तं न वंदति । परिहारतवो गिम्ह-सिसिर- वासासु जहन्नमज्झिमुक्कोसो। गिम्हे चउत्थ छट्ट-इमाई । सिसिरे छट्ट- ट्ठम-दसमाई । वासासु अट्ठम- दसम - बारसन्ताई। पारणए अलेवकडं । संखेवओ अनवट्टप्पारिहं भणियं ॥ अहुना पारंचियारिहं भन्नइ - मू. (९४) तित्थयर-पवयण-सुयं आयरियं गणहरं महिड्डियं । आसायंतो बहुसो आभिनिवेसेण पारंची ॥ १२२ चू. तित्थगराई जहा अनवट्टप्पे तहा इहं पि भाणिव्वो । गणहरो तित्थगरानंतरसीसो, सो हड्डियगहण गहिओ जो । जहिं जुगप्पहाणो । आयो लाभो संपत्ती य एगट्ठा तस्स साडणा आसायना । जहा जहा अभिनिवेसेण हीलेई तहा तहा आयस्स साडणं करिंतो पारंचियं पावइ । जो यस लिगे दुट्ठो कसाय - विसए हिं राय-वहगो य । मू. (९५) राय ग्गमहिसि - पडिसेवओ य बहुसो पगासो य ॥ चू. तओ पारंचिया पन्नत्ताः तं जहा दुट्ठे पारखिए, मूढे पारचिए, अन्नमन्नं करेमाणे पारंचिए । दट्ठो दुविहो- कसायदुट्ठो, विसयदुट्ठो य। सपक्ख परपक्खे चउभंगो। सपक्खो समण समणी । परपक्खो गिहत्था । तत्थ कसायदुट्ठे उदाहरणं-सासनवाले मुहनंतए य सिहिरिणि उलुगच्छिओ त्ति । विसयदुट्टे वि चउभंगो । तत्थ दुविह-दुट्ठो वि पढम-बिईयभंगे वट्टमाणो लिंगओ पारची । तईए अइसई देखा । अनइसई न देइ लिंग। रायवहओ जहा उदाइमारओ अन्नो वा । राइओ वा अग्गमहिसिं पडिसेवेइ । अग्गमहिसिग्गहणेन अन्नावि जा इट्ठा। च सद्देण जुवराय-सेनावइमाईणं वा अग्गमहिसीओ। बहुसो पुनो पुनो य; लोगपगासो य जो य पारश्चियं पावइ । इयरासु महिलासु पुन किं न पारंचि ? भन्नइ - बहु अवाया रायग्गमहिसीए। कुल-गण-संघ - आयरिय- पत्थारनिव्विसयाईया दोसा जओ पहवन्ति त्ति । इयरमहिलासु पुन वयभंगदोसो, एगस्स य अवाओ होजा तेणं मूलं । मू. (९६) थीणद्धि-महादोसो अन्नोऽन्नासेवणापसत्तो य । चरिमाणावत्तिसु बहुसो य पसजए जो उ ॥ चू. श्रीणद्धी दरिसणावरण-कम्मभेओ निद्दा- पणगस्स । अइकिलिङ परिणामा थीणद्धी । पदुट्ठमुव्वाभिलसिओवरि सुत्तो वावारए केसवबलद्धं च जायए। उदाहरणाई - पोग्गलमोयगदंते फरुसगवडसालभंजणे चेव । एवमाई उदाहरणा। अन्नोन्नासेवणं- अन्नोन्नाहिद्वाणासेवणन्ति भणियं होइ । तत्थ पारञ्चियं । बहुसो पुनो पुनो य तेसु पारश्चियावराहेसु पगरिसेण सज्जए पसज्जए जो । मू. (९७) सो कीरइ पारंची लिंगाओ १-खेत्त २-कालओ ३-तवओ य ४। संपागड-पडिसेवी लिंगाओ थीणगिद्धी य ॥ चू. सो य पारंचिओ चउव्विहो - लिंगओ, खेत्तओ, कालओ, तवओ' । तत्थ दव्व-भावलिंगे चउभंगो । थीणद्धिमहादोसो । अन्नोन्नासेवणा-पसत्तो । रायवहओ अग्ग्महिसीपडिसेवनाइएसु Page #126 -------------------------------------------------------------------------- ________________ मूलं- ९७ अवराहेसु उभयलिंगेणावि पारंची। मू. (९८) १२३ वसहि-निवेसन- वाडग- साहि-निओग-पुर-देस- रज्जाओ । खेत्ताओ पारंची कुल-गण-संघालयाओ वा ॥ जत्थुष्पन्नो दोसो उप्पज्जिस्सइ य जत्थ नाऊणं । तत्तो तत्तो कीरइ खेत्ताओ खेत्त पारंची ॥ मू. (९९) चू. खेत्तपारञ्चिओ जो जम्मि खेत्ते दूसिओ अच्छमाणो वा दोसं पावेज्जा । वसहीए एवं निवेसणपाडग-साही - निओग-पुर-देस-रज्जाओ य जत्थ जत्थ दोसमावनो आवज्जिस्सइ वा ताओ ताओ खेत्तपारश्चिओ कीरइ । पू. (१००) जत्तिय - मेत्तं कालं तवसा पारंचियस्स उ स एव । कालो दु-विगप्पस्स वि अनवट्टप्पस्स जोऽभिहिओ ।। चू. जो जावईयं कालं अनुवसंतदोसो, दूसइ वा जावईयं कालं सो कालपारंचिओ । तवसा पारंचिओ दुविहो- आसादनापारंचिओ, पडिसेवणापारंचिओय । आसायणापारंचिओ तित्थगराइ | विभासा पुव्वभणिया । पडिसेवणापारंचिओ तिविहो- दुट्टे पारंचिए, पमत्ते पारंचिए, अन्नमन्नं करेमाणे पारंचिए । दुट्ठो दुविहो- कसायविसएहिं पुव्वभणिओ । पमत्तो पारंचिए- 'कसायविगहा -वियड-इंदिय-निद्द-पमाय इति । एए भाणियव्वा वित्थरओ । अन्नमन्नं करेमाणो पुव्वभणिओ। आसायणापारंचिओ जहन्नेन छम्मासा, उक्कोसेण संवच्छरं । पडिसेवणा-पारंचिओ जहन्त्रेण बारसमासे उक्कोसेणं बारसवासा । संघयणाइया गुणा जहा अणवट्टप्पे तवो वि तह चेव । एगागी खेत्त - बहिं कुणइ तवं सु-विउलं महासत्तो । अवलोयणमायरिओ पइ-दिनमेगो कुणइ तस्स ।। पू. (१०१) चू. जिनकप्पियपडिरूविओ खेत्तबाहिं ठाइ अद्धजोयणबाहिरओ । जओ विहरइ आयरिओ ओ ओ सो वि विहरइ । खेत्तओ बाहिरओ ठियस्स आयरिओ पइदिवसं अवलोयणं करेइ । सुत्तत्थपोरिसीओ दोत्रि वि दाउं गच्छइ तस्स समीवं । अहवा अत्थपोरिसिं अदाउं गच्छइ । अहवा दोन्निवि अदाऊण गच्छइ । अहवा दुब्बलो, असमत्यो तद्दूरं गंतुं, कुलाइकज्जेहिं वा वावडी, ताहे गीत्थं सीसमन्नं वा पेसेइ । भत्तपाणं चायरियस्स आयरियपेसवियस्स वा अगिलाणो सयमेव करेइ । अह गिलाणो तो आयरिओ अन्नो वा से भत्ताइ आहारइ उव्वत्तणाइयं पि से कुणइ । सुत्तत्थेस आयरिओ अन्नो वा से पडिपुच्छगं देइ । एवमेयं संखेवपारंचियारिहं भणियं । यू. (१०२) अनवट्टप्पो तवसा तव पारंची य दो वि वोच्छिन्ना । चोद्दस - पुव्वधरम्मी, धरंति सेसा उ जा तित्थं ॥ चू. तव अनवटुप्पो तवपारंचिओ य भद्दबाहुसामिम्मि चरिमचउद्दस पुव्वधरे दो वि वोच्छिन्ना । लिंग-खेत्त-कालाणवट्टप्प-पारंचिया ताव अनुसज्जिज्जंति जाव तित्थं । मू. (१०३) इय एस जीयकप्पो समासओ सुविहियानुकंपाए । कहिओ, देयोऽयं पुन पत्ते सुपरिच्छिय-गुणम्मि ।। चू. इतिकरणो परिसमत्तिवयणो । एस इति अनंतरुद्दिट्ठो जीयकप्पो जीयववहारो कप्पो । वण्णणा परुवणय त्ति एगट्ठा। समासओ संखेवओ । सोहणं विहियं जेसिं नाणाइयं ते सुविहिया Page #127 -------------------------------------------------------------------------- ________________ १२४ जीतकल्प-छेदसूत्रम् - (१०३) साहू । तेसिमनुकंपानिमित्तं । कहिओ अक्खाओ । देओ दायव्वो अयं पुन । कहिं ? पत्ते । किंविसिट्टे? संविग्गवज्जभीरू, परिणामगपडजोगी, आयरियवन्त्रवादी, संगहसीलो, अपरितंतबहुसुयमेहावी; एवमाइगुणसंपन्ने पत्ते । पुन सद्दोऽवधारणे । पत्ते चैव दायव्वो, नापत्ते । सुदु परिच्छिया गुणा जस्स । एए चेव संविग्गाई भणिया गुणा । आइमज्झावसाणेसु ताव-च्छेयनिघसेसु य जच्चसुवन्नमिव अविगारि जं, तं सुपरिच्छियगुणं; तम्मि सुपरिच्छियगुणे सुत्तत्ययओ देओयमिति । ३८ इति जेन जीयदानं साहूणऽइयारपंकपरिसुद्धिकरं । गाहाहिं फुडं रइयं महुरपयत्याहिं पावणं परमहियं । जिनभद्दखमासमणं निच्छियसुत्तत्थदायगामलचरणं । तमहं वंदे पयओ परमं परोवगारकारिणमहग्घं ॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता जीतकल्प सूत्रस्य सिद्धसेन गणिविरचिता चूर्णिः परिसमाप्ता पंचम छेदसूत्रं जीतकल्पसूत्रं समाप्तम् Page #128 -------------------------------------------------------------------------- ________________ अध्ययनं: १, उद्देशक: १२५ नमो नमोनिम्मल देसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ३९ महानिशीथं - छेदसूत्रं [मूलम्] षष्ठंछेद सूत्रं * मूलम् एव (सधनतपासपछी ५ ममनेमासूत्र ७५२४वृत्ति-यूलि નિયુક્તિ આદિ મળેલ નથી માટે માત્ર મૂજઆપેલ છે (अध्ययनं-१-शल्योखरणम्) मू. (१) ओम् नमोतित्थस्स, ओम् नमो अरहंताणं, सुयं मे आउसंतेनं भगवया एवमक्खायंइह खलु छउमत्थ-संजम-किरियाए वट्टमाणे जेणं केइ साहू वा साहूणी वा से णं इमेणं परमत्थतत्त-सार-सब्भूयत्थ-पसाहग-सुमहत्थातिसय-पवर-वर-महानिसीह-सुयक्खंध-सुयानुसारेणंतिविहं तिविहेणं सव्व-भाव-भावंतरंतरेहिणं नीसल्ले भवित्ताणं आयहियट्ठाए अचंत-घोर-वीरुग्ग-कट्ठतव-संजमानुट्ठाणेसुसव्व-पमाया-लंबण-विप्पमुक्के अनुसमयमहिन्नसमनालसत्ताए सययंअनिविन्नेअनन्न-परम-सद्धा-संवेग-वेरग्ग-मग्गगएनिन्नियाणोअनिगहिय-बल-वीरिय-परिसक्कारपरक्कमे अगिलानीए वोसट्टचत्त-देहे सुणिच्छि-एगग्गचित्ते-अभिक्खणं अभिरमेजा। मू. (२) नोणंराग-दोस-मोह-विसय-कसाय-नाणालंबणानेग-पमाय-इड्डि-रस-सायागारवरोद्दझज्झाण-विगहामिच्छत्ताविरइ-दुट्ठ-जोग-नाययणसेवणा-कुसीलादि-संसग्गी-पेसुन्न ऽभक्खाणकलह-जातादि-मय-मच्छरामरीस-ममीकार-अहंकारादि-अणेग-भेय-भिन्न-तामस-भाव-कलुसिएणं हियएणंहिंसालिय-चोरिक-मेहुण-परिग्गहारंभ-संकप्पादि-गोयर-अज्झवसिए-धोर-पयंडमहारोद्द-घन-चिक्कणं-पावकम्म-मल-लेव-खवलिए असंवुडासव-दारे। मू. (३)एक्क-खण-लव-मुहुत्त निमिस-निमिसद्धब्भंतरमवि ससल्ले विरत्तेज्ज तंजहा उवसंते सव्वभावेणं विरत्ते य जया भवे । सव्वत्थ विसए आया रागेयर-मोह-वजिरे ॥ तया संवेगमावन्ने पारलोइय वत्तणि। एगग्गेनेसती सम्मं हा मओ कत्थ गच्छिहं ।। मू. (६) को धम्मो को वओ नियमो को तवो मेऽनुचिट्ठिओ। किं सीलं धारियं होज्जा को पुन दानो पयच्छिओ। - जस्सानुभाव ओन्नत्थ हीन-मज्झुत्तमे कुले। सग्गे वा मनुय-लोए वा सोक्खं रिद्धिं लभेजहं ।। अहवा किंथ विसाएण सव्वंजाणामि अत्तियं । मू. (७) Page #129 -------------------------------------------------------------------------- ________________ १२६ मू. (१०) मू. (११) मू. (१२) मू. (१३) मू. (१४) मू. (१५) महानिशीथ-छेदसूत्रम् -१/-९ दुचरियं जारिसो याहंजे मे दोसा य जे गुणा॥ घोरंधयार-पायाले गमिस्सेऽहमनुत्तरे। जत्थ दुक्ख-सहस्साइं अनुभविस्सं चिरंबहूं। एवं सव्वं वियाणते धम्माधम्मसुहासुहं । अत्थेगे गोयमा पाणीजे मोहायहियं न चिट्ठए। जे यावाय-हियं कुजा कत्थई पारलोइयं। मायाडंभेण तस्सावी सयमवी तंन भावए। आया सयमेव अत्ताणं निउणंजाणे जहट्ठियं । आया चेव दुपत्तिज्जे धम्ममवि य अत्त-सक्खियं ॥ जंजस्सानुमयं हियए सोतं ठावेइ सुंदर-पएसु। सदूली निय-तणए तारिसकूरे विमन्नइ विसिटे॥ अत्तत्तीया समेचा सयल-पाणिणो कप्पयंतऽप्पणप्पं । दुटुं वइ-काय-चेह्रमणसिय-कलुसंगँजयंते चरते ॥ निदोसे तंच सिढे ववगय-कलुसे पक्खवायं विमुद्या। विक्खंतऽचंतपावे कलुसिय-हिययं दोस-जालेहिं नद्धं । परमत्थ-तत्त-सिटुं सब्भूयत्थ पसाहंग। तब्मणियानुट्ठाणेणंजे आया रंजए सके। तेसुत्तमं भवे धम्मं उत्तमा तव-संपया। उत्तम सील-चारित्तं उत्तमा य गती भवे ॥ अत्थेगे गोयम पाणी जे एरिसमवि कोडिं गते। ससल्ले चरती धम्मं आयहियं नाव बुज्झइ ।। ससल्लो जइ विकटुग्गं घोर-वीर-तवं चरे। दिव्वं वाससहस्सं पिततो वी तं तस्स निष्फलं॥ - सल्लं पि भन्नई पावं नालोइय-निंदियं । नगरहियंन पच्छित्तं कयं जंजह य भाणियं॥ माया-डंभमकत्तव्वं महापच्छन्न-पावया। अयज-मनायारंच सलं कम्मट्ठ-संगहो॥ संजम-अहम्मंच निस्सील-ब्बतता विय। सकुलसत्तमसुद्धी य सुकयनासो तहेव य॥ दुग्गइ-गमन मनुत्तारंदुक्खे सारीर-मानसे। अव्वोच्छिन्ने य संसारे विग्गोवणया महंतिया॥ केसं विरूव-रूवत्तं दारिदं-दोहग्गया। हाहा-भूयसवेयणया-परिभूयं चजीवियं ॥ निग्घिण-नित्तिंस-कूरतं निद्दय-निक्किवयाविय। मू. (१६) मू. (१७) मू. (१८) मू. (१९) मू. (२०) मू. (२१) मू. (२२) मू. (२३) मू. (२४) Page #130 -------------------------------------------------------------------------- ________________ १२७ अध्ययनं: १, उद्देशक: निल्लज-गृढहियत्तं वंक-विवरीय-चित्तया॥ मू. (२५) रागो दोसोय मोहोच मिच्छत्तं घन-चिक्कणं। सम्मग्गनासो तह य एगेऽजस्सित्तमेव य॥ मू. (२६) आणा-भंगमबोही य ससल्लत्ता य भवे भवे । एमादी पाव-सल्लस्स नामे एगहिए बहू ॥ मू. (२७) जेणंसल्लिय-हिययस्स एगस्सी बहू-भवंतरे। सव्वंगोवंग-संधीओ पसलंती पुणो पुणो॥ मू. (२८) सेय दुविहे समक्खए सल्ले सुहमे य बायरे। एक्के.के तिविहे नेए घोरुग्गुग्गतरे तहा॥ मू. (२९) घोरं चउव्विहा माया घोरुग्गं माणं-संजुया । माया लोभो य कोहो य घोरुग्गुग्गतरं मुने॥ मू. (३०) सुहुम-बायर-भेएणं सप्पभेयं पिमं मुनी। अइरा समुद्धरे खिप्पं ससल्ले नो वसे खणं॥ मू. (३१) खुड्डुलगे वि अहिपोए सिद्धत्थयतुल्ले सिही। संपलग्गे खयं नेइ नर-पुरे विंझाडइं॥ मू. (३२) एवं तनु-तनुययरं पावसल्लमनुद्धियं। भव-भवंतरकोडीओ बहु संतावपदं भवे॥ मू. (३३) भयवं सुदुद्धरे एस पावसल्ले दुहप्पए। उद्धरिउंपि न याणंती बहवेजह वुद्धरिजई। मू. (३४) गोयमा निम्मूलमुद्धरणं निययमे तस्संभासियं । सुदुध्धरस्सावि सल्लस्स सव्वंगोवं-भेदिनो॥ मू. (३५) सम्मइंसणं पढम सम्मन्नाणं बिइज्जयं । तइयं च सम्मचारित्तं एगभूययमिमं तिगं। मू. (३६) खेत्तीभूते विजे जित्तेजे गूढेऽइंसणं गए। जे अत्थीसुठिए केईजेत्यिममंतरं गए । मू. (३७) सव्वंगोवं-संखुत्ते जे सब्जंतर-बाहिरे। सल्लंती जे न सल्लंती ते निम्मूले समुद्धरे॥ मू. (३८) हयं नाणं कियाहीनं हया अन्नाणतो किया। पासंतो पंगुलो दबोधावमाणो य अंधओ। मू. (३९) संजोग-सिद्धीअउ गोयमा फलं नहु एगचक्केन रहो पयाई। अंधोयपंगूय लवणे समिचा ते संपउत्ता नगरं पविट्ठा। मू. (४०) , नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो। तिण्हं पि समाओगे गोयम मोक्खो न अन्नहा उ॥ ता नीसल्ले भवित्ताणं सव्वसल्ल-विवजिए। " Page #131 -------------------------------------------------------------------------- ________________ १२८ महानिशीथ-छेदसूत्रम् -१/-/४१ जे धम्मसमनु चिट्टेजा सब्व-भूयऽप्पकंपि वा। मू. (४२) तस्स णं सफलं होजा जम्म-जम्मंतरेसुवि। विउला संपय-रिद्धी य लभेजा सासयं सुहं॥ मू. (४३) सल्लमुद्धरिउ-कामेणं सुपसत्थे सोहणे दिने । तिहि-करण-मुहुत्त नक्खत्तेजोगे लग्गे ससी-बले ॥ मू. (४४) कायव्वाऽऽयंबिल-क्खमणं दस दिने पंचमंगलं। परिजवियव्वेऽट्ठसयं सयहा तदुवरिं अट्ठमं करे। मू. (४५) अट्ठम-भत्तेण पारेत्ता काउणायंबिलं तओ। चेइय-साहू य वंदित्ता करिज खंतमरिसियं॥ मू. (४६) जे केइ दुट्ठ संलत्तेजस्सुवरिंदुद्द-चिंतियं । जस्स य दुटु कयं जेन पडिदुट्ठ वा कयं भवे॥ मू. (१७) तस्स सव्वस्स तिविहेण वाय मनसा य कम्मुणा। नीसलं सव्वभावेणं दाउं मिच्छामि दुक्कडं । मू. (४८) पुणो वि वीयरागाणं पडिमाओ चेइयालए। पत्तेयं संथुणे वंदे एगग्गो भत्ति-निब्मरो॥ मू. (४९) वंदित्तु चेइए सम्म छट्ठभभत्तेण परिजवे। इमं सुयदेवयं विजं लक्खहा चेहयालए॥ मू. (५०) उवसंतो सव्वभावेणं एगचित्तो सुनिच्छिओ। आउत्तो अव्ववक्खित्तो रागरइ-अरइ-वजिओ।। मू. (५१) अउम् न् अम्ओ ओ अ ब् उ छईण्अम्, अउम् नअम्ओ अय आ न उसआरईण अम, अ उम् न्अम्ओ स्अम् भइन् अस्ओ ईण्अम् अउम् न अम् ओ ईआस व्वल द्ध ईण् अम्, अइम् अम्ओ सव्व् ओ सहि ल द्ध ईण् अम् अउम् अम्ओ अक्खईन् अम्अ आनसलद्धईण्अम्, अउम् न् अम् ओ भगवओ अरहओमहइमहावीरवद्धमाणस्स धम्मतित्थंकरस्स अउम् नम्ओ सव्व धम्मतित्थंकराणं अउम् न म्ओ सव्व सिद्धाणं अउम् न म्ओ सव्व साहूणं अउम् नम्ओ भगवतो मइन् आणस्स अउम् नम्ओ भगवओ सुयन् आणस्स अउम् नअम्ओ भगवओ ओहइन्आणस्स अउम् न् अम् ओ भगवओ मनपज्जव न् आ णस्स अउम् न म् ओ भगवओक् एवल न्आणस्स अउम्न म्ओ भगवतीए सुय द्ए अय्आए सिज्झउम्ए सुय् आ हि वा (एसा महा) विजा अउम् न म्ओ भगवओ अउम् न म्ओ अम् अउम् न् अम् ओ अउम् नम्ओआ औ अभिवत्तीलक्खणं सम्मइंसणं अउम् नम्ओ अट्ठआरस् असईल अम्गसहस्साहिट्ठियस्स नई स्अम ग न्इ इ य् आ न् अ न्ई सल्ल न्इ भय सल्लगत्तण स्अर् अन्न सव्वदुक्खनिम्महण-परमनिव्वुइकरस्सणंपवयणस्स परमपवित्तुमस्सेति Page #132 -------------------------------------------------------------------------- ________________ अध्ययनं: १, उद्देशक: १२९ मू. (५४) मू. (५५) मू. (ॐ नमो कोट्ठबुद्धीणं ॐ नमोपयानुरारीणं ॐ नमो संभिन्नसोईणं ॐ नमोखीरासवलद्धीणं ॐ नमोसव्वोसहिलद्धीणं ॐ नमोअक्खीणमहानसलद्धीणंॐ नमो भगवओअरहओमहइमहावीर वद्धमाणस्स धम्मतित्थंकरस्स ॐ नमो सव्वधम्मतित्थंकराणं ॐ नमो सव्वसिद्धाणं ॐ नमो सव्वसाहूणं ॐ नमो भगवतो मइनाणस्स, ॐ नमो भगवओ सुयनाणस्स, ॐ नमो भगवओ ओहिनाणस्स ॐ नमो भगवओमनपज्जवनाणस्स ॐ नमो भगवओकेवलनाणस्स नमो भगवतीए सुयदेवयाए सिज्झउ मे सुयाहिवा विजा ॐ नमो भगवओ ॐ नमो वं ॐ नमो ॐ नमो आ औ अभिवत्ती लक्खणं सम्मइंसणं ॐ नमो अट्ठारससीलंगसहस्साहिट्ठियस्स नीसंगनिन्नियाण नीसल्लनिभय-सल्लगत्तण सरण्ण सव्वदुक्ख-निम्महण-परम-निव्वुइकरस्स णं पवयणस्स परम पवित्तुत्तमस्सेति॥ मू. (५२) एसा विजा सिद्धतिएहिं अक्खरेहिं लिखिया एसा य सिद्धंतिया लीवी अमुणियसमयसब्भावाणं सुयधरेहिणं न पन्नवेव्वा तह य कुसीलाणंच॥ मू. (५३) इमाए पवर-विजाए सव्वहा उ अत्तानगं। अहिमंतेऊण सोवेजा खंतो दंतो जिइंदिओ। नवरं सुहासुहं सम्मं सिविणगं समवधारए। जंतत्थ सिविएगे पासे तारिसगंतंतहा भवे ।। जइणं सुंदरगं पासे सिमिणगं तो इमं महा। परमत्थ-तत्त-सारत्थं सल्लुद्धरणं सुणेत्तुणं । मू. (५६) देज्जा आलोयणं सुद्धं अट्ठ-मय-ट्ठाण-विरहिओ। रंजेंतो धम्मतित्थयरे सिद्धे लोगग्ग-संठिए। मू. (५७) आलोएत्ताण नीसलं सामन्त्रेण पुणो विय। वंदित्ता चेइए साहू विहि-पुव्वेण खमावए। मू. (५८) खामेत्ता पाव-सल्लस्स निम्मूलुद्धरणं पुणो। करेजा विहि-पुव्वेणं रंजेंतो ससुरासुरं जगं॥ मू. (५९) एवं होऊण नीसल्लो सव्व-भावेण पुनरवि। विहि-पुव्वं चेइए वंदे खामे साहम्मिए तहा॥ मू. (६०) नवरंजेन समंवुत्थो जेहिं सद्धिं पविहरिओ। खर-फरुसंचोइओ जेहिं सयं वा जो य चोइओ॥ मू. (६१) जो विय कञ्जमकब्जे वा भणिओखर-फरुस-निट्ठरं । पडिभणियं जेन वी किंचि सो जइजीवइ जई मओ। मू. (६२) ___ खामेयव्बो सव्व-भावणंजीवंतो जत्थ चिट्ठइ । तत्थ गंतूण विनएन मओ वी साहुसिक्खयं ॥ एवं खामण-मरिसामणं काउं तिहुयणस्स विभावओ। सुद्धो मन-वइ-काएहिं एयं घोसेज निच्छिओ। Page #133 -------------------------------------------------------------------------- ________________ १३० मू. (६४) मू. (६६) मू. (६७) मू. (६८) मू. (६९) मू. (७०) मू. (७१) मू. (७२) मू. (७३) मू. (७४) मू. (७५) महानिशीथ-छेदसूत्रम् -१/-/६४ खामेमि अहं सव्वे सव्वे जीवा खमंतु मे। मित्ती मे सव्वभूएसुंवेरं मझं न केणई॥ खमामिहं पिसव्वेसिं सव्व-भावेण सव्वहा । भवभवेसु वि जंतूण वाया-मनसा य कम्मुणा ॥ एवं घोसेत्तु वंदिज्जा चेइय-साहू विहीय इ। गुरुस्सावि विही-पुव्वं खामण-मरिसामणं करे। खमावेत्तु गुरुं सम्मंतान-महिमं स-सत्तिओ। काऊणं वंदिऊणंच विहि-पुव्वेण पुणो विय॥ पमत्थ-तत्त-सारत्यं सल्लुद्धरणमिमं सुणे। सुणित्ता तहमालोए जह आलोयंतो चेव उप्पए केवलं नाणं ।। दिन्नेरिस-भावत्येहिं नीसल्ला आलोयणा। जेनालोयमाणाणंचेव उप्पन्नं तत्थेव केवलं ।। केसिंचि साहिमो नामे महासत्ताण गोयमा । जेहिं भावेनालोययंतहि केवलनाणमुप्पाइयं ।। हा हा दुट्ट-कडे साहू हा हा दुटु विचिंतिरे। हा हा दुट्ठ-मणिरे साहू हा हा दुगुमनुमते॥ संवेगालोयगेतह य भावालोयण-केवली । पय-खेव-केवली चेव मुहनंतग-केवली तहा॥ पच्छित्त-केवली सम्मं महा-वेरग्ग-केवली । आलोयणा केवली तह यहाहं पावित्ति-केवली ॥ उस्सुत्तुम्मग्ग-पन्नवए हा हा अनायार-केवली। सावजं न करेमित्ति अक्खंडिय-सील-केवली ।। तव-संजम-वय-संरक्खे निंदण-गरिहणे तहा। सव्वत्तो सील-संरक्खे कोडी-पच्छित्तए विय॥ निप्परिकम्मे अकंडुयणे अनिमिसच्छी य केवली। एग-पासित्त दो पहरे मूणव्वय-केवली तहा। न सक्को काउ सामन्नं अनसने ठामि केवली। नवकारकेवली तह य निघालोयण-केवली ॥ निसल्ल-केवली तह य सल्लद्धरणकेवली। घनमित्तिसपुन्नो सता हंपी किंन केवली ॥ ससल्लो हंन पारेमि चल-कट्ट-पय-केवली । पक्ख-सुद्धाभिहाणे यचाउम्मासी य केवली। संवच्छर-मह-पच्छित्ते हा चल-जीविते तहा। अनिच्चे खण-विद्धंसी मनुयत्ते केवली तहा॥ मू. (७६) मू. (७७) मू. (७८) मू. (७९) मू. (८०) Page #134 -------------------------------------------------------------------------- ________________ अध्ययनं : १, उद्देशक : मू. (८१) पू. (८२) मू. (८३) मू. (८४) मू. (८५) मू. (८६) मू. (८७) मू. (८८) मू. (८९) मू. (९०) मू. (९१) मू. (९२) मू. (९३) मू. (९४) मू. (९५) मू. (९६) मू. (९७) आलोय-निंद-वंदियए घोर-पच्छित्त-दुक्क. रे । लक्खोवसग्ग-निवासे य अट्ठकवलासि केवली ॥ हत्थोसरण-निवासे य अट्ठकवलासि केवली । एग - सित्थग-पच्छित्तो दस-वा से केवली तहा ।। पच्छित्ताढवगे चैव पच्छित्तद्ध-कय-केवली । पच्छित्त-परिसमत्ती य अट्ठ-स-उक्कोस- केवली ॥ न सुद्धी विन पच्छित्ता ता वरं खिप्प केवली । एगं काऊण पच्छित्तं बीयं न भवे जह चेव केवली ॥ तं चायरामि पच्छित्तं जेनागच्छइ केवली । तं चायरामि जेन तवं सफलं होइ केवली ।। किं पच्छित्तं चरंतो हं चिट्ठे नो तव केवली । जिणाणमाणं न लंघे हं पान - परिच्चयण- केवली ॥ अन्नं होही सरीरं मे नो बोही चेव केवली । सुद्धमिणं सरीरेणं पाव-निड्डुहण- केवली ॥ अनाइ - पाव-कम्म-मलं निद्धोवेमीह केवली । बीयं तं न समायरियं पमाया केवली तहा ॥ दे दे खवओ सरीरं मे निज्जरा भवउ केवली । सरीरस्स संजमं सारं निक्कलंक तुं केवली ॥ मनसा वि खंडिए सीले पाणे न धरामि केवली । एवं वइ - काय जोगेणं सीले रक्खे अहं केवली ॥ एवमादी अनादीया कालाओ नंते मुनी । के आलोयणा सिद्धे पच्छित्ता केइ गोयमा ।। खंता दंता विमुत्ताय जिइंदी सच्च भासिणो । छक्काय-समारंभाओ विरते तिविहेण उ ॥ ति- दंडासव - विरया य इत्थि कहा- संग वज्जिया । इत्थी -संलाव - विरया य अंगोवंग - Sनिरिक्खणा || निम्ममत्ता सरीरे वि अप्पडिबद्धा महायसा । भीया च्छि-च्छि गर्भवसहीणं बहु-दुक्खउ भवाउ तहा ।। तो एरिसेण भावेणं दायव्वा आलोयणा । पच्छित्तं पि य कायव्वं तहा जहा चेवेएहिं कयं ॥ न पुणो तहा आलोएयव्वं माया-डंभेण केणई । जह आलोएमाणाणां चेव-संसार वुड्डी भवे ॥ अनंते S नाइकालाओ अत्त- कम्पेहिं दुम्पई । बहुविकल्प कल्लोले आलोएंतो वी अहोगए । १३१ Page #135 -------------------------------------------------------------------------- ________________ १३२ मू. (९८) मू. (९९) मू. (१००) मू. (१०१) मू. (१०२) मू. (१०३) मू. (१०४) पू. (१०५) पू. (१०६) मू. (१०७) मू. (१०८) मू. (१०९) मू. (११०) मू. (१११) पू. (११२) मू. (११३) मू. (११४) महानिशीथ - छेदसूत्रम् - १/-/९८. गोयम केसिं चि नामाइं साहिमो तं निबोधय । जे साSS लोयण-पच्छित्ते भाव-दोसेक्क - कलुसिए । ससल्ले घोर-महं दुक्खं दुरहियास सु-दूसहं । अनुवंति वि चिट्ठति पाव-कम्मे नराहमे ॥ गुरुगा संजमे नाम साहू निद्धंधसे तहा । दिट्ठि - वाया कुसीले यमन - कुसीले तहेव य ।। सुहुमालोय तह य परववएसालोयगे तहा । किं किंचालोयगे तह य न किंचालोयगे तहा ।। अकयालोयणे चेव जन-रंजवणे तहा । नाहं काहामि पच्छित्तं छम्मालोयणमेव य ॥ माया- डंभ-पवंची य पुर- कड-तव चरणं कहे । पच्छित्तं नत्थि मे किंचि न कया लोयनु चरे ॥ आसन्नालोयणक्खाई लहु-लहु-पच्छितं जायगे। अम्हानालोइयं चिट्ठे मुहबंधलोयगे तहा ॥ गुरु-पच्छित्ताऽहमसक्केय गिलाणालंबणं कहे । अरडालोगे साहू सुन्नाऽ सुन्नी तहेव य ॥ निच्छिन्ने वि य पच्छित्ते न काहं वुड्डिजायगे । रंजवण-मेत्तलोगाणं वाया-पच्छित्ते तहा ॥ पडिवजण-पच्छित्ते चिर- याल - पवेसगे तहा । अननुट्ठिय-पायच्छित्ते अनुभणियऽन्नहाऽऽयरे तहा ॥ आउट्ठीय महा-पावे कंदप्पा- दप्पे तहा । अजयणा-सेवणे तह य सुयाऽसुय-पच्छित्ते तहा ।। दिट्ठ-पोत्थय-पच्छित्ते सयं पच्छित्त- कप्पगे । एवइयं एत्थ पच्छित्तं पुव्वालोइय-मनुस्सरे ॥ जाती-मय-संकिए चैव कुल-मय- संकिए तहा । जाती- कुलोभय-मयासंके सुत-लाभिस्सरिय-संकिए तहा ।। तवो-मया - संकिए चेव पंडिच्च-मय- संकिए तहा । सक्कार-मय-लुद्धे य गारव-संदूसिए तहा ॥ अजो वा विहं जम्मे एगजम्मेव चितगे । पाविट्ठाणं पि पावतरे सकलुस - चित्तालोयगे ॥ पर- कहावगे चेव अविनयालोयगे तहा । अविहि-आलोगये साहू एवमादी दुरप्पणो ॥ अनंतेऽनाइ-काणं गोयमा अत्त-दुक्खिया । अह अह जाव सत्तमियं भाव - दोसेक्कओ गए । Page #136 -------------------------------------------------------------------------- ________________ अध्ययनं: १, उद्देशक: १३३ मू. (११५) गोयम नंते चिट्ठतिजे अनादीए ससल्लिए। निय-भाव-दोस-सल्लाणं भुंजते विरसं फलं॥ मू. (११६) चिट्ठइसंति अजावि तेनं सल्लेण सल्लिए। ___ अनंतं पि अनागयं कालं तम्हा सल्लं न धारए खणं मुणि ति॥ मू. (११७) गोयम समणीण नो संखा जाओ निक्कलुस-नीसल्ल-विसुद्ध-सुनिम्मल-विमलमानसाओअज्झप्पविसोहिए आलोइत्ताणसुपरिफुडंनीसंकंनिखिलंनिरावयवंनिय-दुच्च-रियमादीयं सव्वंपिभावसलं अहारिहंतवो-कम्मंपायच्छित्तमनुचरित्ताणंनिद्दोयपाव-कम्म-मल-लेव-कलंकाओ उप्पन्न-दिव्व-वर-केवलनाणाओ महानुभागाओ महायसाओ महा-सत्त-संपन्नाओ-सुगहियनामधेज्जा अनंतुमत्तम-सोक्ख-मोक्खं पत्ताओ मू. (११८) कासिंचि गोयमा नामे पुन्न-भागाण साहिमो। जासिमालोयमाणीणं उप्पन्नं समणीण केवलं॥ मू. (११९) हा हा हा पाव-कम्मा हं पावा पावमती अहं। पाविट्ठाणं पि पावयरा हा हा हा दुट्टचिंतिमो॥ मू. (१२०) हा हा इत्यि भावं मे ताविह-जम्मे उवडिंयं । तहावी न धोर-वीरुग्गंकटुंतव-संजमंधरं ।। मू. (१२१) अनंता-पाव-रासीओ सम्मिलियाओ जया भवे । तइया इत्थित्तणं लब्भे सुद्धं पावाण कम्माण ॥ मू. (१२२) एगत्थपडी भूताणं समुदय तनुतं तह। करेमि जह न पुणो इत्थिहोमि केवलि॥ मू. (१२३) दिढे वि न खंडामि सीलं हं समणि-केवलि। हा हा मनेन मे किं पिअत्त-दुहत्त-चिंतियं ।। मू. (१२४) तमालोइत्ता लहुं सुद्धिं गेण्हे हं समणि-केवलि। दद्दूण मज्झ लावन्न रूवं कंति दित्तिं सिरिं॥ मू. (१२५) मा नर-पयंगाहमा-जंतु खयं अनसनं समणिय केवली। वातं मोत्तूण नो अन्नो निच्छयं मह तनूच्छीवे ॥ मू. (१२६) छक्काय-समारंभं न करे हं समणि-केवली। पोग्गल-कक्खेरु-गुझं तं नाहिं जहनंतरे ताह ॥ मू. (१२७) जननीए विनं दंसेमि सुसंगुत्तंगोवंगा समणीय केवली । बहु-भवंतर-कोडीओ घोरं गब्भ-परंपरं॥ मू. (१२८) परियटुंतीए सुलद्धं मे नाण-चारित्त-संजुयं । मानुसजम्मं स-सम्मत्तं पाव-कम्म-खयंकरं ॥ मू. (१२९) ता सव्व-भाव-नीसल्ला आलोएमिखणे खणे। पायच्छित्तमनुहामि बीयं तं न समारभं॥ मू. (१३०) जेनागच्छति पच्छित्तं वाया मनसा य कम्मुणा। Page #137 -------------------------------------------------------------------------- ________________ १३४ मू. (१३१) मू. (१३२) मू. (१३३) मू. (१३४) मू. (१३५) मू. (१३६) मू. (१३७) मू. (१३८) मू. (१३९) मू. (१४०) मू. (१४१) मू. (१४२) मू. (१४३) मू. (१४४) मू. (१४५) मू. (१४६) मू. (१४७) महानिशीथ - छेदसूत्रम् - १/-/१३० पुढवि - दगागनि-वाऊ-हरिय- कायं तहेव य ॥ बिय - काय -समारंभं बि-ति- चउ-पंचिंदियाण य । मुसापि न भासेमि ससरक्खं पि अदिन्नयं ।। ने गेहं सिमिणंते वि न पत्थं मनसा वि मेहुणं । परिग्गहं न काहामि मुलुत्तर -गुण-खलणं तहा ॥ मय-भय- कसाय- दंडेसु गुत्ती समितिंदिएसु य । तह अट्ठारस - सीलंग - सहस्साहिट्ठिय- तनू । सज्झाय-झाण- जोगेसुं अभिरमं समणि-केवली ॥ तेलोक्क - लग्गणकखंभ-धम्म- तित्थंकरेण जं ॥ तमहे लिंगं धरेमाणी जइ वि हु जंते निफीलियं । मज्झोमज्झी य दो खंडा फालिज्जामि तहेव य । अह पक्खिप्पामि दित्तगिंग अहवा छिज्जे जई सिरं । तो वी हं नियम-वय-भंगं-सील - चारित्त - खंडणं ॥ मनसा वी एक जम्म- कए न कुणं समणि - केवली । खरुट्ट-साण-जईसुं सरागा हिंडिया अहं ॥ विकम्मं पि समायरिं अनंते भव-भवंतरे । तमेव खरकम्ममहं पव्वज्जापट्ठिया कुणं ॥ घोरंधयारपायाला जेणं नो नीहरं पुणो । बे दियहे मानुसं जम्मं तं च बहुदुक्ख भायणं ॥ अनिच्चं खण-विद्धंसी बहु-दंडं दोस संकरं । तत्थावि इत्थी संजाया-सयल-तेलोक्क-निंदिया ।। तहा वि पावियं धम्मं निव्विग्धमनंतराइयं । ताहं तं न विरामी पाव - दोसेण केणई ॥ सिंगर - राग - सविगारं साहिलासं न चेट्ठिमो । पसंताए वि दिट्ठीए मोत्तुं धम्मोवसएसगं ॥ अन्नं पुरिसं न निज्झायं नालवं समणि केवली । तं तारिसं महापावं काउं अकहनीययं ॥ तं सल्लमवि उप्पन्नं जह दत्तालोयण-समणि- केवली । एमादि - अनंत-समणीओ दाउं सुद्धालोयणं । निसल्ला केवलं पप्पा सिद्धाओ अनादी कालेण गोयमा । खंता दंता विमुत्ताओ जिइंदियाओ सच्च-भाणिरीओ ॥ छक्काय-समारंभा विरया तिविहेण उ । ति- दंडासव संवृत्ता पुरिस-कहा- संगवज्जिया ॥ पुरीस-संलाव - विरयाओ पुरिसंगोवंग-निरिक्खणा । Page #138 -------------------------------------------------------------------------- ________________ अध्ययनं: १, उद्देशकः १३५ निम्ममत्ताउ स-सरीरे अपडिबद्धाउ महा-यसा ।। मू. (१४८) भीया छि-छि-गब्म-वसहीणं बहु-दुक्खाओ भवसंसरणाओ तहा। तारूहिसैण भावेणं दायव्वा अलोयणा ॥ मू. (१४९) पायच्छित्तं पि कायव्वं तह जहरूयाहिं समणीहिं कयं । न उनं तह "लोएयव्वं माया-डंभेण केणई॥ मू. (१५०) जह आलोयमाणीणं पाव-कम्म-वुड्डी भवे । अनंतानाइ-कालेणं माया-डंभ-छम्म-दोसेण ॥ मू. (१५१) कवडालोयणं काऊंसमणीओ ससल्लाओ। आभिओग-परंपरेणं छट्ठियं पुढविंगया। मू. (१५२) कासिंचि गोयमा नमो साहिमोतं निबोधय । जाओ आलोयमाणाओ भाव-दोसेण ॥ मू. (१५३) सुटुतरगंपाव-कम्म-मल-खवलिय-तव-संजम-सीलंगाणं । निसल्लत्तं पसंसियं तं परम भाव-विसोहिए विणाखणद्धंपिनो भवे ॥ मू. (१५४) ता गोयमकेसिमित्थीणं चित्त-विसोहि सुनिम्मला । भवंतरे वि नो होहीजेन नीसल्लया भवे॥ मू. (१५५) छट्ठ-दुम-दसम-दुवालसेहिं सुक्खंति के वि समणीओ। तह विय सराग-भावं नालोयंती न छड्डुति ।। मू. (१५६) बहु-विह-विकप्प-कल्लोल-माला-उक्कलिगाहिणं। वियरंत ते न लक्खेजो दुरहगाह-मन-सागारं ।। मू. (१५७) ते कहमालोयणं देंतु जासिं चित्तं पि नो वसे । सल्लं जो ताणमुद्धरएस-वंदनीओ खणे खणे ।। मू. (१५८) असिनेह-पीइ-पुव्वेणं धम्म-सुद्धल्ल-सावियं । सीलंग-गुणेट्ठाणेसुंउत्तमेसुंधरेइजो॥ मू. (१५९) इत्थी बहुबंधणम्मुक्कं गिह-कलत्तादि-चारगा। सुविसुद्ध-सुनिम्मल-चित्तं नीसल्लं सो महायसो॥ मू. (१६०) ___ दट्ठव्वो वंदनीओ य देविंदाणं स उत्तमो। दीनत्थी सव्व-परिभूयं विरइट्ठाणे जो उत्तमे धरे ॥ मू. (१६१) नालोएमी अहं समणी दे कहं किंचि साहुणी । बहुदोसं न कहं समणी जं दिटुं समणीहिं तं कहं ।। मू. (१६२) असावज्ज-कहा समणी बहुआलंबणा कहा। पमायखावगा समणी पाविट्ठा बल-मोडी-कहा।। मू. (१६३) लोग-विरुद्ध-कहा तह य परववएसाऽऽलोयणी । सुय-पच्छित्ता तह य जायादी-मय-संकिया ।। मू. (१६४) मूसगार-भीरुया चेव गारव-तिय-दूसिया तहा। Page #139 -------------------------------------------------------------------------- ________________ १३६ महानिशीथ-छेदसूत्रम् -१/-/१६४ - - एवमादि-अनेग-भाव-दोस-वसगा पावल्लेहिं पूरिया॥ मू. (१६५) निरंतरा अनंतेनं काल-समएण गोयमा। अइकंतेनं अनंताओ समणीओ बहु-दुक्खावसहं गया। मू. (१६६) गोयम अनंताओ चिट्ठतिजा अनादी-सल्ल-सल्लिया। भाव-दोसेक्क-सल्लेहिं भुंजमाणीओ कडु-विरसं घोरग्गुग्गतरं फलं ॥ मू. (१६७) चिट्ठइस्संति अजवि तेहिं सल्लहिं सल्लिया। अनंत पि अनागयंकालं तम्हा सल्लं सुसुहुमंपि॥ . समणी नो धारिजा खणं ति॥ मू. (१६८) धग-धग-धगस्स पञ्जलिए जालमालाउले दढं । हुयवहे विमहाभीमे स सरीरंदुज्झए सुहं । मू. (१६९) पयलिंतिंगार-रासीए एगसि झंपं पुणो जले। घल्तिो गिरितो सरिरंजंमरिजेय पि सुक्कर ।। मू. (१७०) खंडिय-खंडिय-सहत्थेहिं एकेक्कमंगावयवं। जं होमिजइ अग्गीए अनु-दियहेयं पि सुक्करं॥ मू. (१७१) खर-फरुस-तिक्ख-करवत्त-दंतेहिं फालाविइं। लोणूस-सज्जिया-खारं जंधत्तावेयं पि स-सरीरेऽयंत-सुक्करं ।। जीवंतो सयमवी सकंखलं उत्तारिऊन य॥ मू. (१७२) जव-खार-हलिद्दादीहिं जं आलिंपे नियंतणुमेयं पि सुक्करं । छिंदेउणं सहत्येणं जो धत्ते सीसं नियं॥ मू. (१७३) एयं पि सुक्क रमलीहं दुक्करं तव-संजमं । नीसलंजेणं तंभणियंसल्लोय निय-दक्खिओ॥ मू. (१७४) माया-दंभेण पच्छन्नोतं पायडिउंन सक्कए। राया दुचरियं पुच्छे अह साहह देह सव्वस्सं॥ मू. (१७५) सव्वस्सं पिपएज्जा उ नो निय-दुचरियं कहे। राया दुचरियं पुच्छे साह पुहई पि देमि ते ॥ मू. (१७६) पुहवी रजंतणं मन्ने नो निय दुचरियं कहे। राया जीयं निकिंतामि अह निय-दुचरियं कहे। मू. (१७७) पानेहिं पिखयंजंतो निय-दुचरियं कहेइ नो। सव्वस्सहरणंच रजंच पाने वी परिचएसुणं ।। मू. (१७८) मया वि जंति पायाले निय-दुचरियं कहिति नो। जे पावाहम्म-बुद्धिया काउरिसा एगजम्मिणो । ते गोवंतिस-दुचरियं नो सप्पुरिसा महामती॥ मू. (१७९) सप्पुरिसा ते न वुच्चंति जे दानव इह दुञ्जने। सप्पुरिसाणं चरिते भणिया जे निसल्ला गोयमा ।। Page #140 -------------------------------------------------------------------------- ________________ अध्ययनं: १, उद्देशकः १३७ मू. (१८०) मू. (१८१) मू. (१८२) मू. (१८३) मू. (१८४) मू. (१८५) मू. (१८६) मू. (१८७) मू. (१८८) आया अनिच्छमाणो विपाव-सल्लेहिं गोयमा। निमिसद्धानंत-गुणिएहिं पूरिज्जे निय-दुक्किया। ताइंच झाण-सज्झाय-घोर-तव-संजमेन य। निईभेण अमाएणं तक्खणं जो समुद्धरे॥ आलोएत्ताण नीसलं निंदिउंगरहिउं दढं। तह चरती पायच्छित्तंजह सल्लाणमंतं करे॥ अन्न-जम्म-पहुत्ताणं खेत्ती-भूयाण वी दढं। निमिसद्ध-खण-मुहुत्तेणं आजम्मे नेव निच्छिओ। सो सुहडो सोय सप्पुरिसो सो तवस्सी स-पंडिओ। खंतो दंतो विमुत्तो य सहलं तस्सेय जीवियं ।। सूरो यसो सलाहोय दट्टव्यो य खणे खणे। जो सुद्धालोयणं देंतो निय-दुचरियं कहे फुडं। अत्थेगे गोयमा पाणी जे सल्लं अद्धउद्धियं । माया-लज्जा-भया मोहा झसकारा-हियए धरे ।। तंतस्स गुरुतरं दुक्खं हीन-सत्तस्स संजणे। से चिंते अन्नाण-दोसाओ नोद्धरं दुक्खिज्जिहं किल । एग-धारो दु-धारो वा लोह-सल्लो अनुद्धिओ। सल्लेगच्छाम जम्भेगं अहवा संसी भवे इमो॥ पाव-सल्लो पुणासंख-तिक्ख-धारो सुदारुणो । बहु-भवंतर-सव्वंगे भिंदे कुलिसो गिरि जहा॥ अत्येगे गोयमा पाणी जे भव-सय-साहस्सिए। सज्झाय-ज्झाण-जोगेणं घोर-तव-संजमेण य ।। सल्लाइं उद्धरेऊण चिरयाला दुक्ख-केसओ। पमाया बिउण-तिइणेहिं पूरिज्जंती पुणो वि य ।। जम्मंतरेसु बहुएसुतवसा निद्दष्ट-कम्मुणो। सल्लुद्धरणस्स सामत्थं भवती कह विजंतुणो॥ तं सामगि लभित्ताणं जे पमाय-वसंगए। ते मुसिए सव्व-भावेणं कल्लाणाणं भवे भवे ।। अत्थेगे गोयमा पाणी जे पमाय-वसं गए। चरंते वी तवं घोरं ससल्लं गोवेति सव्वहा ।। नेयं तत्थ वियानंति जहा किम्मेहिं गोविंयं। जंपंच-लोगपालप्पा-पंचेंदियाणं च न गोवियं ॥ पंच-महालोग-पालेहिं अप्पा-पंचिंदिएहि य । एक्कारसेहिं एतेहिं जं दिटुं स-सुरासुरे जगे। मू. (१८९) मू. (१९०) मू. (१९१) मू. (१९२) मू. (१९३) मू. (१९४) मू. (१९५) Page #141 -------------------------------------------------------------------------- ________________ १३८ मू. (१९७) मू. (१९८) ता गोयम भाव - दोसेणं आया वंचिज्जई परं । जेणं चउ-गइ संसारे हिंडए सोक्खेहिं वंचिओ ।। एवं नाऊण कायव्वा निच्छिय-दढ-हियय-धीरिया । मह - उत्तिम - सत्त- कुंतेनं भिंदेयव्वा माया- रक्खसी ॥ बहवे अजव-भावेणं निम्महिऊणं अनेगहा । विनयातीहंकुसेणं पुणो मानवाइंदं वसीयरे ॥ मद्दव-मुसलेन ता चूरे वसियरि जाव दूरओ । दवणं कोह- लोहाही -मयरे निंदे संघडे ॥ मू. (१९९) मू. (२००) मू. (२०२) मू. (२०३) मू. (२०४) मू. (२०५) मू. (२०६) पू. (२०७) मू. (२०१) कोहो य मानो य अनिग्गहीया माया य लोभो य पवड्डमाना । चत्तारि एए कसिणा कसाया पायंति सल्ले सुदुरुद्धरे बहुं ।। उवसमेन हने कोहं मानं मद्दवया जिने । मायं चजव-भावेणं लोहं संतुट्ठिए जिने ॥ एवं निजिय-कसाए जे सत्त-भयट्ठाण - विरहिए । अमय विप्पमुक्केय देना सुद्धालोयणं ।। सु-परिफुडं जहावत्तं सव्वं निय-दुक्कियं कहे। संके य असंखुद्धे निभीए गुरु-संतियं ॥ भूणे मुद्धडगे बाले जह पलवे उज्जु-पद्धरं । अवि उप्पन्नं तहा सव्वं आलोयव्वं जहट्ठियं ॥ जं पायाले पविसित्ता अंतरजलमंतरे इ वा । कय मह रातोंधकारे वा जननीए वि समं भवे ॥ तं जहवत्तं कहेयव्वं सव्वमन्नं पि निक्खिलं । निय-दुक्किय- सुक्कियमादी आलोयंतेहिं गुरुयणे ।। गुरु वितत्ययर भणियं जं पच्छित्तं तहिं कहे । सल्ली भवति तं काउण जइ परिहरइ असंजमं ॥ असंजमं भन्नती पावं तं पावमनेगहा मुने । हिंसा असच्चं चोरिक्कं मेहुणं तह परिग्गहं ॥ सद्दा इंदिय कसाए य मण- वइ-तनु- दंडे तहा । एते पावे अछडुंतो नीसल्लो नो य णं भवे ॥ हिंसा पुढवादि - छब्या अहवा नव- दस - चोद्दसहाउ । अहवा अनेगहा नेया काय-भेदंतरेहिणं ॥ हिओवदेसं पमोत्तूण सव्वुत्तम-पारमत्थियं । तत्त-धम्मस्स सव्वसल्लं मुसावायं अनेगहा ।। उग्गम-उप्पायनेसणया-बायालिसाए तह य पंचेहिं । दोसेहिं दूसियं जं भंडोवगरण- पानमाहरं ॥ मू. (२०८) मू. (२०९) मू. (२१०) मू. (२११) मू. (२१२) पू. (२१३) · महानिशीथ - छेदसूत्रम् - १/-/१९७ Page #142 -------------------------------------------------------------------------- ________________ अध्ययनं: १, उद्देशक: १३९ नव कोडीहिं असुद्धं परिभुंजतो भवे तेनो। मू. (२१४) दिव्वं काम-रई-सुहं तिविहं अहव ओरालं। मनसा अज्झवसंतो अबंभयारी मुणेयव्यो। मू. (२१५) नव-बंभचेर-गुत्ती-विराहए जोयसाहु समणी वा। दिट्ठिमहवा सरागं पउंजमाणो अइयरे बंभे ॥ मू. (२१६) गणणा-पमाण-अइरितं धम्मोवगरंण तहा । स कसाय-कूर-भावेणंजा वाणी कलुसिया भवे ॥ मू. (२१७) सावज्ज-वइ-दोसेसुंजा पुट्ठा तं मुसा मुणे । ससरक्खमवि अविदिन्नंजंगिण्हे तं चोरिक्कयं ।। मू. (२१८) मेहुण-कर-कम्मेणं सद्दादीण-वियारणे। परिग्गहं जहिं मुच्छा लोहो कंखा ममत्तयं ॥ मू. (२१९) अनूणोयरियमाकंठण भंजे राई-भोयणं । सहस्सानिट्ठ-इयरस्स रूव-रस-गंध-फरिसस्स वा ॥ मू. (२२०) __ न रागंन पदोसं वा गच्छेज्जा उ खणं मुनी। .. कसाय-चउ-चउक्कस्स मनसि विज्झावणं करे। मू. (२२१) दुढे मनो-वती-काया-दंडे नोणं पउंजए॥ अफासु-पानं-परीभोगंबीय-काय-संघट्टणं ॥ मू. (२२२) अछड्डेतो इमे पावे नोणंनीसल्लो भवे। एएसिं महंत-पावाणं देहत्थं जाव कत्थई। मू. (२२३) एकं पि चिट्ठए सुहुमं नीसल्लो ताव नो भवे । तम्हा आलोयणं दाऊपायच्छित्तं करेऊणं॥ (निखिलं तव-संजमं धम्मं नीसल्लमनुचिट्ठियव्वयं)। एयं निकवड-निर्देभं नीसल्लं काउंतवं॥ मू. (२२४) जत्थ जत्थोवज्जेज्जा देवेसु मानुसेसुवा। तत्थ तत्थुत्तमा-जाईं उत्तमा रिद्धि-संपया। लभेजा उत्तम रूवं सोहगंजइणं नो सिज्झेजा तब्भवेत्ति बेमि पढमं अज्झयणं समत्तं o-x--x-- मू. (२२५) एयस्स य कुलिहिय-दोसो नदायव्वोसुयहरेहिं किंतु जो चेव एयस्स पुवायरिसो आसि तत्थेव कत्थइ सिलोगो कत्थइ सिलोगद्धं कत्थइ पयक्खरं कत्थइ अक्खर-पंतिया कथइ पन्नग-पुट्ठिया कत्थइ एग तिन्नि पन्नगाणि एवमाइ-बहुगंथं परिगलियं ति। ०-x- -x-0 Page #143 -------------------------------------------------------------------------- ________________ १४० महानिशीथ - छेदसूत्रम् - २ /१/२२६ अध्ययनं-२, कर्मविपाकं उद्देशकः :-9 निम्मूलुद्धिय-सल्लेणं सव्व-भावेन गोयमा । झाणे पविसित्तु सम्मेयं पच्चक्खं पासियव्वयं ॥ सन्नी जे वि याsसन्नी भव्वाभव्वा उ जे जगे । सुहत्थी - तिरियमुड्डाऽहं इहमिहाडंति दस-दिसिं ।। असन्नी दुविहे नेए वियलिदी एगिंदिए । वियले किमि- कुंथु-मच्छादी पुढवादी-एगिदिए । पसु पक्खी - मिगा-सन्नी नेरइया मनुयामरा । भव्वाभव्वा वि अत्थेसु नीरए उभय-वज्जिए । धम्मत्ता जंति छायाए वियलिंदी- सिसिरायवं । होही सोक्खं किलम्हाणं ता दुक्खं तत्थ वी भवे ॥ सुकुमालंगत्ताओ खण- दाहं सिसिरं खणं । न इमं न इमं अहियासेउं सक्कीन्नं एवमादियं ॥ मेहुण-संकप्प-रागाओ मोहा अन्नाण- दोसओ । पुढवादिसु गएगिंदी न याणंती दुक्खं सुहं ॥ परिवत्तंते अनंते वि काले बेइंदियत्तणं । hi जीवा न पावेंति के पुणाऽनादि पावियं ॥ मू. (२२६) मू. (२२७) मू. (२२८) मू. (२२९) मू. (२३०) मू. (२३१) मू. (२३२) मू. (२३३) मू. (२३४) सी - उण्ह-वाय-विज्झडिया मिय-पसु-पक्खी-सिरीसिवा । सिमिणते वि न लभंते ते निमिसद्धब्धंतरं सुहं ।। मू. (२३६) मू. (२३५) खर-फरुस- तिक्ख-करवत्ताइएहिं फालिज्जता खण खण । निवसंति नारया नरए तेसिं सोक्खं कुओ भवे ॥ सुरलोए अमरया सरिसा सव्वेसिं तत्थिमं दुहं । उवट्ठिए वाहणत्ताए एगो अन्नो तत्थमारुहे ॥ सम-तुल्ले पाणि-पादेनं हा हा मे अत्त-वेरिणा । माया- दंभेण धिद्धिद्धि परितप्पे हं आयवंचिओ ॥ मू. (२३७) मू. (२३८) मू. (२३९) मू. (२४०) मू. (२४१) सुहेसी किसि-कम्मत्तं सेवा-वाणिज्ज-सिप्पयं । कुव्वताऽहन्निसं मनुया धुप्पंते एसिं कुओ सुहं ॥ पर-घरसिरीए दिट्ठाए एगे डज्झति बालिसे । अन्ने अपहुप्पमाणीए अन्ने खीणाए लच्छिए । पुन्नेहिं वडमाणेहिं जस- कित्ती लच्छी य वड्डइ । पुन्नेहिं हायमाणेहिं जस- कित्ती - लच्छी- खीयइ ॥ वास- साहस्सियं केई मन्नते एगं दिनं पुणो । Page #144 -------------------------------------------------------------------------- ________________ अध्ययनं:२, उद्देशकः१ १४१ मू. (२४२) मू. (२४३) मू. (२४४) मू. (२४५) मू. (२४६) मू. (२४७) मू. (२४८) मू. (२४९) मू. (२५०) कालं गमेंति दुक्खेहिं मनुया पुन्नेहिं उल्झिया ॥ संखेवत्तमिमं भणियं सव्वेसिं जग-जंतुणं । दुक्खं मानुस-जाईणं गोयम जंतं निबोधय ॥ जनुसमयमनुभवंताणं सयहा उव्वेवियाण वि । निम्विन्नाणं पिदुक्खेहिं वेरग्गं न तहा वी भवे ॥ दुविहं समासओ मुणसुदुक्खं सारीर-मानसं । __ घोर-पचंड-महारोदं तिविहं एक्ककंभवे ॥ घोरं जाण मुहत्तंतं घोर-पयंडं ति समय-वीसामं । घोर-पयंड-महारोई अनुसमय-विस्सामगं मुणे॥ घोरं-मनुस्स-जाईणं घोर-पयंडं मुणे तिरिच्छासुं। घोर-पयंडमहारोदं नारय-जीवाण गोयमा॥ मानुस्सं तिविहं जाणे जहन्न-मज्झुत्तमं दुहं । नत्यि जहन्नं तिरिच्छाणं दुह-मुक्कोसं तु नारयं । जंतं जहन्नगंदुक्खं मानुस्सं तं दुहा मुणे । सुहुम-बादर-भेदेनं निविभागे इतरे दुवे॥ सम्मुच्छिमेसु मनुएसुंसुहुमं देवेसु बायरं । चवणयाले महिड्डिणं आजम्ममाभिओगियाणं उ ।। सारीरं नत्यि देवाणं दुक्खेणं मानसेन उ। अइबलियं वजिमं हिययं सय-खंडं जंन वी फुडे ।। निविभागे य जे भणिए दोन्नि मज्झुत्तमे दुहे। मनुयाणं ते समक्खए गब्मवक्कंतियाणं उ ।। असंखेयाऊ मनुयाणं दुक्खं जाणे विमज्झिमं । संखेयाउ मनुस्साणंतु दुक्खं चेवुक्कोसगं॥ असोक्खं वेयणा बाहा पीडा दुक्खमणेव्बुई। अणरागमरई केसं एवमादी एगट्ठिया बहू ॥ अध्ययनं-२, उद्देशक : १. समाप्तः -: उद्देशकः२:सारीरेयर-भेदमियं जंभणियंतं पवक्खई। सारीरंगोयमा दुक्खं सुपरिफुडं तमवधारय ।। वालग्ग-कोडि-लक्ख-मयं भागमेत्तं छिवे धुवे । अथिर-अन्नन्नपदेससरं कुंथुमनह वित्तिं खणं ॥ . तेन वि करकत्ति सल्लेउं हिययमुद्धसए तनू। सीयंती अंगमंगाईगुरु उवेई॥ __ सव्वसरीरस्सऽन्भंतरं कंपे थरथरस्सय॥ मू. (२५१) मू. (२५२) मू. (२५३) मू. (२५४) मू. (२५५) मू. (२५६) Page #145 -------------------------------------------------------------------------- ________________ १४२ महानिशीथ-छेदसूत्रम् -२/२/२५७ मू. (२५७) कुंथु-फरीसियमेत्तस्स जं सलसले तनु । तमवसं भिन्न-सव्वंगे कलयल-डज्झंत-मानसे ।। मू. (२५८) चिंतितो हा किं किमेयं बाहे गुरु-पीडाकरं । दीहुण्ह-मुक्कनीसासे दुक्खं दुक्खेण नित्थरे॥ मू. (२५९) किमेयं कियचिरंबाहे कियचिरेणेव निहिही। कहं वा हं विमुखीसं इमाओ दुक्खसंकडा।। मू. (२६०) गच्छं चिट्ठ सुवं उठेंधावं नासं पलामि उ । कंडुगयं किंवपक्खोडं किं वा एत्यं करेमिहं॥ मू. (२६१) एवं तिवग्गवावारं चिचोरु-दुक्ख-संकडे। पविट्ठो बाढ-संखेज्जा आवलियाओ किलिस्सिउं॥ मू. (२६२) मुणे हुं कंडुयमेस कंडूये अनहा नो उवस्समे । ता एयज्झवसाएणंगोयम निसुणेसुंजं करे। म. (२६३) अहतं कुंथु वावाए जइ नो अन्नत्थ गयं भवे। कंडुएमाणोऽह भित्तादी अनुघसमाणो किलम्मए । मू. (२६४) जइ वावाएज तं कुंथु कंडुयमाणो व इयरहा। तोतं अइरोद्दज्झाणम्मि पविट्ठ निच्छयओ मुणे॥ मू. (२६५) अह किलामे तओ भयणा रोद्दज्झाणेयरस्स उ। कंडुयमाणस्स उण देहं सुद्धमट्टज्झाणं मुणे॥ मू. (२६६) समजे रोद्दज्झणट्ठो उक्कोसं नारगाउयं । दुभ-गित्थी-पंड-तेरिच्छं अट्टज्झाणा समजिणे ॥ मू. (२६७) कुंथु-पद-फरिस-जणियाओ दुक्खाओ उवसमिच्छया। पच्छा-हल्लप्फलीभूते जमवत्थंतरं वए। मू. (२६८) विवन्न-मुहलावन्ने अइदीने विमण-दुम्मणे । सुन्ने वुन्ने य मूढ-दिसे मंद-दर-दीह-निस्ससे ॥ मू. (२६९) अविस्साम-दुक्खहेऊयं असुहं तेरिच्छा-नारयं । कम्मं निबंधइत्ताणंभमिही भव-परंपरं॥ मू. (२७०) एवंखओवसमाओतं कुंथुवइयरजं दुहं । कह कह विबहु किलेसेणंजइ खणमेकंतु उवसमे ।। मू. (२७१) ता मह किलेसमुत्तिणं सुहियं से अत्ताणयं। मन्नंतो पमुइओ हिट्ठो सत्थवित्तो वि चिट्ठई॥ मू. (२७२) चिंतइ किल निव्वुओमि अहं निद्दलियं दुक्खं पिमे। कंडुयणादीहिं सयमेव न मुणे एवं जहा मए॥ मू. (२७३) रोद्दज्झणगएणं इहं अट्टज्झाणे तहेव य। संवग्गइत्ता उतंदुक्खं अनंतानंतगुणं कडं। Page #146 -------------------------------------------------------------------------- ________________ १४३ अध्ययन:२, उद्देशकः२ मू. (२७४) जंचानुसमयमनवरयं जहा राई तहा दिनं । दुहमेवानुभवमाणस्स वीसामो नो भवेजमो॥ मू. (२७५) खणं पि नरय-तिरिएसु सागरोवम-संखया। रस-रस-विलिज्जए हिययंजं वाउच्छंतान वि।। मू. (२७६) अहवा किं कुंथु-जणियाओ मुक्को सो दुक्ख-संकड़ा। खीणट्ठ-कम्म-परीणामो भवेजे जनुमेतेणेव उ॥ मू. (२७७) कुंथुमुवलक्खणं इहइंसव्व पञ्चक्ख-दुक्खदं । अनुभवमाणो विजं पाणी न याणंती तेन वक्खई। मू. (२७८) अन्ने विउ गुरुयरे दुक्खे सव्वेसिं संसारिणं । सामन्ने गोयमा ता किं तस्स तेनोदए गल॥ मू. (२७९) हन मर जं अन्नजम्मेसुंवाया वि उ केइ भाणिरे । तमवीहं जंफलं देजा पावं कम्मं पवुज्झयं ॥ मू. (२८०) तस्सुदया बहुभवग्गहणे जत्थो ववज्जती। तत्थ तत्थ स हम्मंतो मारिजंतो भमे सया।। मू. (२८१) जेन पुन अंगुवंगंवा कीड-पयंगाइ-पाणिणं। कडि-अद्वि-पट्ठिभंगंवा कीड-पयंगाइ-पाणिणं ॥ मू. (२८२) कयं वा कारियं वा वि कजंतं वाऽह अनुमयं । तस्सुदया चक्कनालिवहे पीलीही सो तिले जहा ।। मू. (२८३) न एक नो दुवे तिन्निं वीसंतीसं न याविय। संखेज्जे वा भवग्गहणे लभते दुक्ख-परंपरं। मू. (२८४) असुय-मुसा-अनिट्ठ-वयणंजंपमाय-अन्नाण-दोसओ। कंदप्प-नाहवाएणं अभिनिवेसेण वा पुरो॥ मू. (२८५) भणियं भणावियं वा विभन्नमाणंच अनुमयं । कोहो लोहा भया हासा तस्सुदया एयं भवे ॥ मू. (२८६) मूगो पूति-मुहो मुक्खो कल्लविलल्लो भवे-भवे। विहल-वाणी सुयडो विसव्वत्थऽब्मक्खणे लभे॥ मू. (२८७) अवितह-भणियं नुतं सच्चं अलिय-वयणं पि नलियं । जंछज्जीव-निकाय-हियं निदोसं सच्चं तयं ॥ मू. (२८८) चोरीका निप्फलं सव्वं कम्मारंभं किसादियं । लद्धत्थस्सा विभवे हानी अन्न-जम्म-कया इहं।। अध्ययन -२, उद्देशकः-२ समाप्त -:उद्देशकः३:मू. (२८९) एवं मेहुण-दोसेणं वेदित्ता थावरत्तणं। केसेणमनंत-कालाओ मानुस-जोणि समागया। Page #147 -------------------------------------------------------------------------- ________________ १४४ मू. (२९०) मू. (२९१) मू. (२९२) मू. (२९३) मू. (२९४) मू. (२९५) मू. (२९६) मू. (२९७) मू. (२९८) मू. (२९९) मू. (३००) महानिशीथ - छेदसूत्रम् - २/२/२९० दुक्खं जरेति आहारं अहियं सित्थं पि भुंजियं । पीडं करे सिं तु तहाबाहे खणे खणे ॥ अद्धाण-मरणं तेसिं बहुजप्पं कट्ठासणं । थाणुव्वालं निविन्नाणं निद्दाए जंति नो वणिं ॥ एवं परिग्गहारंभदोसेणं नरगाउयं । तेत्तीसं-सागरुक्कोसं वेइत्ता इह समागया ॥ छुहाए पीडिज्जति भुत्त-मुत्तुत्तरे विय । चरंता अहन्निसं तित्तिं नो गच्छंती पसवे जहा ॥ कोहादीणं तु दोसेणं घोरमासीविसत्तणं । वेत्ता नारयं भूओ रोद्दामेच्छा भवंति ते ॥ सढ-कूड-कवड-नियडीए दंभाओ सुइरं गुरुं । वेइत्ता चित्त तेरिच्छं मानुस जोनिं समागया ।। कोइ बहुवाहि- रोगाणं दुक्ख-सोगाण भायणं । दाद्दि- कलहमभिभूया खिंसणिज्जा भवंतिहं ॥ तक्कम्मोदय- दोसेणं निच्चं पज्जलिय-बोदिणं । ईसा-विसाय- जालाहि धग धग धग धगस्स उ । जम्मं पि गोयमा वोले- बहु-दुहसंधक्कियाण य । सिंदुरिय दोसो कस्स रूसंतु ते इहं ॥ एवं वय - नियम भंगेणं सीलस्स उ खंडनेन वा । असंजम-पवत्तणया उस्सुत्तमुग्गायरणा ।। हिं वितहायरणेहिं पमाया सेवणेहिं य । मणेणं अहव वायाए अहवा काएण कत्थई ।। कय-कारिगाऽनुमएहिं पमाय सेवणेन वा ? ॥ मू. (३०१) तिविहेणमनिंदियमगरहियमनालोइयमपडिक्कंतमकयपायच्छित्तमविसुद्धसयंदोसओ ससल्ले आमगब्भेसुं पचिय पचिय- अनंतसो वियलंते-दुति - चउ-पंच-छहं मासाणं असंबद्धठीकर - सिर-चरणच्छवी । पू. (३०२) मू. (३०५) लद्धे विमानुसे जम्मे कुट्ठादी - बाहि-संजुए। जीवंते चेव किमिएहिं खजंती मच्छियाहि य ।। अनुदयहं खंड-खंडेहिं सडहडस्स सडे तनुं । मू. (३०४) मू. (३०३) एवमादी - दुक्खमभिभूए लज्जणिजे खिंसणिज्जे निंदणिज्जे गरहणिज्जे । उव्वेवणिज्जे अपरि-भोगेनिय-सुहि-सयण- बंधवाणंपि भवंती ते दुरप्पणे । अज्झवसाय-विसेसं तं पडुच्चा केइ तारिसं । अकाम-निज्जराए उ भूय-पिसायत्तं लभते ।। तप्पुव्व-सल्ल-दोसेणं बहु-भवंतर त्याइणा । Page #148 -------------------------------------------------------------------------- ________________ १४५ अध्ययनं :२, उद्देशकः३ अज्झवसाय-विसेसं तं पडुच्चा केई तारिसं॥ मू. (३०६) दससु वि दिसासु उद्धद्धो निच्च दूरप्पिए दढं। निरुच्छल्ल-निरुस्सासे निराहारे न पाणिए। मू. (३०७) संपिंडियंगमंगे य मोह-मदिराए धम्मरिए। अदिदुग्गमन-अत्थमणे भवे पुढवीए गोलया किमी। मू. (३०८) भव-काय-द्वितीए वेएत्ता तं तेहिं किमियत्तणं । जइ कह विलहंति मनुयत्तं तओ ते होंति नपुंसगे। मू. (३०९) अज्झवसाय-विसेसंतं पवहंते अइकूर-घोर-रोदं तु तारिसं। वम्मइ-संधुक्किया मरित्तुंजम्मंजंति वणस्सई॥ मू. (३१०) वणस्सई गए जीवे उड्डपाए अहोमुहे। चिटुंतिऽनंतयं कालं नो लभे बेइंदियत्तणं । मू. (३११) भव-काय-द्वितीए वेइत्ता तमेग-बि-ति-चउरिंदियत्तणं । तप्पुव्व-सल्ल-दोसेणं तेरिच्छेसूववजिउं ।। मू. (३१२) जइणंभवे महामच्छे पक्खीवसह-सीहादयो । अज्झवसाय-विसेसंतं पडुच्च अञ्चंत-कूरयरं ।। मू. (३१३) कुणिममहारात्ताए पंचेंदियवहेणंय। अहो अहो पविस्संति जाव पुढवीए सत्तमा ।। मू. (३१४) तं तारिसं महाघोरंदुक्खमनुभविउं चिरं। पुणो वि कूरतिरिएसु उववज्जिसु नरयं वए। मू. (३१५) एवं नरय-तिरिच्छेसुं परियट्टते विचिट्ठति । ___ वासकोडिए वि नो सक्का कहिउं जंतंदुक्खं अनुभवमानगे। मू. (३१६) अह खरुट्ट-बइल्लेसुंभवेज्जा तब्भवंतरे। सगडायड्डण-भरुव्वहण-खु-तण्ह-सीयायवं ।। मू. (३१७) वह-बंधणंकणंडहणं नास-भेद-निलंछणं । जमलाराईहिं कुच्चादिहिं कुच्चिज्जंताण य॥ जहा राई तहा दियह सव्वद्धा उ सुदारुणं ।। मू. (३१८) एमादी-दुक्ख-संघट्ट अनुहवंति चिरेण उ। पाणे पयहिंति कह कह वि अट्टझाण-दुहट्टिए। मू. (३१९)अज्झवसाय-विसेसंतं पडुच्चा केइ कह कह विलब्भंती माणसुत्तणं । तप्पुव्व-सल्ल-दोसेणं मानुसत्तेवि आगया। मू. (३२०) भवंति जम्म-दारिद्दा-वाही-खस-पाम-परिगया। एवं अदिट्ठ-कल्लाणे सव्व-जनस्स सिरि-हाइउं ।। मू. (३२१) संतप्पंते दढं मनसा अकयतवे गिहणं वह । 23] 10 Page #149 -------------------------------------------------------------------------- ________________ १४६ महानिशीथ - छेदसूत्रम् - २/३/३२१ अज्झवसाय - विसेसं तं पडुच्चा केइ तारिसं ॥ मूं. (३२२) पुणो वि पुढविमाईसुं भमंती ते दु-ति-चउरो पंचिंदिएसु वा । तं तारिसं महा-दुक्खं सुरोद्दं घोर-दारुणं ॥ चउगइ-संसार-कंतारे - अनुहमाणे सुदूसहं । भवकाय-द्वितीए हिडंते सव्वजोणीसु गोयमा ।। मू. (३२३) मू. (३२४) चिट्ठति संसरेमाणे जम्म- जर मरण - बहु वाहि वेयणा-रोग-सोग - दारिद्द -कलहब्भक्खाण-संताव-गब्भवासादि- दुक्खसंधुक्किए तप्पुव्वसल्ल-दोसेण निच्चाणंद-महूसव-थाम - जोग अट्ठारस-सीलंग- सहस्साहिट्ठियस्स सव्वासुह-पावकम्मट्ठ- रासि - निद्दहण-अहिंसा - लक्खण-समण धम्मस्स बोहिं नो पाविंति । मू. (३२५) मू. (३२६) मू. (३२७) मू. (३२८) मू. (३२९) मू. (३३०) मू. (३३१) मू. (३३२) मू. (३३३) अवसाय-विससं तं पडुच्चा केई तारिसं । पोग्गल - परियट्टलक्खेसुं बोहिं कह कह वि पावए । एवं सुदुल्लाहं बोहिं सव्व- दुक्ख खयं करं । लवणं जे पमाएजा तयहुत्तं सो पुणो वए ॥ तासुं तासुं च जोनीसुं पुव्वुत्तेण कमेण उ । पंथेण तेनई चेव दुक्खे ते चेव अनुभवे ॥ एवं भव-काय द्वितीए सव्व-भावेहिं पोग्गले । सव्वे सपज्जवे लोए सव्व वन्नंतरेहि य ॥ गंधत्ताए रसत्ताए फासत्ताए संठाणत्ताए । परिणामित्ता सरीरेणं बोहिं पावेज वा न वा ।। एवं वय-नियम-भंगं जे कज्जमाणमुवेक्खए । अह सीलं खंडिजंतं अहवा संजम विराधनं ॥ उम्मग्ग-पवत्तणं वा वि उसुत्तायरणं पि वा । सो वि य अनंतरुत्तेणं कमेणं चउगई भमे ॥ रुसउ तुसउ परो मा वा विसं वा परियत्तउ । भासियव्वा हिया भास सपक्ख गुणकारिया ॥ एवं लद्धामवि बोहिं जइ णं नो भवइ निम्मला । ता संवुडासव-हारे पगति-ट्ठिय-पएसानुभावियबंधो ॥ नो हासो नो य निज्जरे ॥ मू. (३३४) एमादी-धोर-कम्मट्ठजालेणं कसियाण भो । सव्वेसिमवि सत्ताणं कुओ दुक्ख-विमोयणं ।। मू. (३३५) पुव्विं दुक्कय-दुचिन्नाणं दुप्पडिकंताणं नियय-कम्माणं न । अवेइयाणं मोक्खे घोरतवेण अज्झोसियाण वा ॥ अनुसमयं बज्झए कम्मं नत्थि अबंधो उ पाणिणो । मोत्तुं सिद्धे अजोगीय सेलेसी संठिए तहा ॥ मू. (३३६) Page #150 -------------------------------------------------------------------------- ________________ अध्ययनं : २, उद्देशक : ३ मू. (३३७) सुहं सुहझवसाएणं असुहं दुट्ठज्झवसायओ । तिव्वयरेणं तु तिव्वयरं मंदं मंदेन संचिणे ॥ मू. (३३९) मू. (३३८) सव्वेसिं पावकम्माणं एगीभूयाणं जेत्तियं रासिं भवे तमसंखगुणं वय-तव-संजमचारित्तखंडण -विराधनेनं उस्सुत्तुम्मग्ग-पन्नवण-पवत्तण-आयरणोवेक्खणेण य समज्जिणे अपरिमाणगुरूतुंगा महंता घन- निरंतरा । पाव-रासी खयं गच्छे जहा तं सव्वोवाएहिमायरे ॥ आसवदारे निरुंभित्ता अप्पमादी भवे जया । बंधे सप्पं बहु वेदे जइ सम्मत्तं सुनिम्मलं ॥ आसवदारे निरुंभित्ता आणं नो खंडए जया । दंसण-नाण-चरित्सुं उत्तो जो दढं भवे ॥ मू. (३४०) मू. (३४१) मू. (३४२) मू. (३४३) मू. (३४४) तया वेएखणं बंधे पोराणं सव्वं खवे । अनुइन्नमवि उईरित्तो निज्जिय- घोर- परीसहो । आसवदारे निरंभित्ता सव्वासायण-विरहिओ । सज्झाय-ज्झाण- जोगेसुं धोर-वीर-तवे रओ ॥ पालेज्जा संजमं कसिणं वाया मनसा उ कम्मुणा । जया तया न बंधेजा उक्कोसमनंतं च निञ्जरे ॥ सव्वावस्सगमुज्जत्तो सव्वालंबणविरहिओ । विमुक्को सव्वसंगेहिं सबज्झब्यंतरेहि य ॥ गय-राग-दोसमोहे य निन्नियाणे भवे जया । नियत्ते विसयतत्तीए भीए गब्भपरंपरा ॥ आसवदारे निरुभित्ता खंतादी धम्मे ठिते । मू. (३४५) मू. (३४६) मू. (३४७) सुक्कज्झाणं समारुहिय सेलेसि पडिवज्जए ॥ मू. (३४८) तया न बंधए किंचि चिरबद्धं असेसं पि निड्डुहियज्झाण- जोग- अग्गीए भसमी करे दढं लहु पंचक्खरुग्गिरण मेत्तेणं कालेणं भवोवगाहियं । मू. (३४९) एवं सजीव - विरिय- सामत्य-पारंपरएण गोयमा । पविमुक्क-कम्म-मल- कवया समएणं जंति पाणिणो ॥ सास- सोक्ख- अनाबाहं रोग जर मरण- विरहियं । मू. (३५०) मू. (३५१) मू. (३५२) मू. (३५३) अदि- दुक्ख-दारिद्दं निच्चाणंदं सिवालयं ॥ अत्येगे गोयमा पाणी जे एयं मन्नए विसं । आसव - दार-निरोहादी - इयर - हेइ- सोक्खं चरे ।। ता जाव कसिण- कम्मामि घोर-तव-संजमेण उ । नो निद्दहे सुहं ताव नत्थि सिविणे वि पाणिणं ॥ दुक्खमेवमवीसामं सव्वेसिं जगजंतुणं । एक्कं समयं न सम-भावे जं सम्मं अहियासिउं तरे ॥ १४७ Page #151 -------------------------------------------------------------------------- ________________ १४८ मू. (३५४) मू. (३५५) मू. (३५६) मू. (३५७) मू. (३५८) पू. (३५९) मू. (३६०) मू. (३६१) मू. (३६२) मू. (३६३) मू. (३६४) मू. (३६५) मू. (३६६) पू. (३६७) मू. (३६८) मू. (३६९) मू. (३७०) महानिशीथ - छेदसूत्रम् - २/३/३५४ थेवमवि थेवतरं थेवयरस्सावि थेवयं । गोयम तापेच्छ कुंयूं तस्सेव य तनू ॥ पाय - तलेसु न तस्सावि तेसिमेगदेसं मुण । फरिसंतो कुंथू जेणं चरई कस्सइ सरीरगे ॥ कुंथूण सय-सहस्सेणं तेलियं नो पलं भवे । एगस्स केत्तियं गत्तं किं लवा तोल्लं भवेज से ।। तस्स वि पायतल देसेणं तो णं इमं सुणे । पुव्वुत्तं गोयमा गच्छे पाणी तो णं इमं सुणे ॥ भमंत संचरंतो हिंडि नो मइले तणुं । न करे कुंथू खयं ताणं न यावासी य चिरं वसे ।। अह चिट्ठे खणमेगं तु बीयं नो परिवसे खणं । अह बीयं पि विरत्तेज्जा ता बुज्जेयं तु गोयमा ।। रागेणं नो पओसेणं मच्छरेणं न केणई । न यावि पुव्ववेरेणं खेड्डातो कामकारओ ॥ कुंथू कस्सइ देहिस्स आरुहेइ खणं तणुं । वियलिदी भूण-पाणे जलंतग्गी वावी विसे ॥ न चिंतेवं जहा मे स पुव्ववेरीऽहवा सुही । ता किंची खेम-पावं वा संजणेमि एयस्सऽ हं ॥ पुव्व-कड-पाव-कम्मस्स विरसे भुंजतो फले । तिरि उड्डाह - दिसानु दसं कुंथु हिंडे वराय से | चरंतेवमबाहाए सारीरं दुक्खमानसं । कुंथू वि दूसहं जन्ने रोद्दं-टू-ज्झाण- वड्डणं ॥ ता उ सल्लमारभेत्ताणं मन - जोगं अन्नयरेण वा । समयावलिय-मुहुत्तं वा सहसा तस्स विवागयं ॥ कह सहिहं बहु-भव-ग्गहणे दुहमनुसमयमहन्निसं । घोर पड़ - महारोद्दं हा-हा-कंद-परायणा ।। नारय-तिरिच्छ-जोणीसु अत्ताणासरणा वि य । गागी ससरीरणं असहाया कडु-विरसं धनं ॥ असिवण-वेयरणी जंते करवत्ते कूडसामलिं । कुंभी- वायासा- सीहे एमादी नारए दुहे ॥ नत्थंकण-वह-बंधे य पउलुक्कंत-विकत्तणं । सगडा-कड्डण भरुव्वहणं जमला य तण्हा छुहा ॥ खर- खुर-चमढण-सत्थग्गी-खोभण-भंजणमाइए । परयत्तावस-नित्तिंसे दुक्खे तेरिच्छे तहा ।। Page #152 -------------------------------------------------------------------------- ________________ अध्ययनं : २, उद्देशक : ३ पू. (३७२) मू. (३७३) मू. (३७१) कुंथू-पय-फरिस जणियं पि दुक्खं न अहियासिउं तरे । ता तं महदुक्ख संघट्टं कह नित्यरिह सुदारुणं ॥ नारय-रिच्छ दुक्खाओ कुंथु-जाणियाउ अंतरं । मंदरगिरि - अनंत-गुणियस्स परमानुस्सा वि नो घडे ॥ चिरयाले संसुहं पाणी कंखंतो आसाए निव्वुओ । भवे दुक्खमईयं पिसतो अच्चंत दुक्खओ ॥ बहु- दुक्ख संकट्ठेत्थं आवया लक्ख परिगए । संसारे परिवसे पाणी अयडे महु-बिंदू जहा ॥ पत्थापत्थं अयाणंते कज्जाकज्जं हियाहियं । सेव्वो सेव्वमसेव्वं च चरणिज्जा चरणिज्जं तहा । एवइयं वइयरं सोच्या दुक्खस्संत- गवेसिणो । इत्थी - परिग्गहारंभे चेच्चा घोरं तवं चरे ॥ मू. (३७४) यू. (३७५) मू. (३७६) मू. (३७७) ठियासणत्था सइया परंमुही सुयलंकरिया वा अनलंकरिया वा । निरक्खमाणापमयाहिदुब्बलं मनुस्समालेह-गयाविकरिस्सई ॥ चित्त-भित्तिं न निज्झए नारिं वा सुयलंकियं । मू. (३७८) मू. (३७९) मू. (३८०) मू. (३८१) मू. (३८२) मू. (३८३) मू. (३८४) मू. (३८५) अन्नासुं वा वि उत्थीसुं खणद्धं पि विवज्जए ॥ मू. (३८६) से भयवं किमित्थीणं नो णं निज्झाएजा गोयमा नो णं निज्झरूज्जा से भयवं किं सुनियत्थं वत्थालंकरिय-विहूसियं इत्थीयं नो णं निज्झाएजा उयाहु णं विनियंसणि गोयमा उभयहा विणं नो निज्झएज्जा से भयवं किमित्थीयं नो आलवेज्जा गोयमा नो णं आलवेज्जा से भयवं किमित्थीसुं सद्धिं खणद्धमवि नो संवसेज्जा गोयमा नो णं संवसेज्जा से भयवं किमित्थीसुं सद्धिं नो अद्धाणं भक्खरं पिव दवणं दिट्ठि पडिसमाहरे ॥ हत्थ - पाय-पडिच्छिन्नं कन्न-नासोट्ठि-वियप्पियं । सडमाणी कुट्ठवाहीए तमवित्थीयं दूरयरेणं बंभयारी विवज्जाए ।। थेर-भज्जायजा इत्थी पञ्चंगुब्भड - जोव्वणा । जुन्न- कुमारिं पउत्थवई बाल-विहवं तहेव य ॥ अंतेउरवासिनी चेव स-पर- पासंड-संसियं । दिक्खियं साहुणी वा वि वेसं तह य नपुंसगं ॥ कहि गोणि खरं चैव वडवं अविलं अवि तहा । सिप्पित्थि पंसुलि वा वि जम्मरोगि महिलं तहा ॥ चिरे संसट्टमचेल्लिकं- एमादीपावित्थिओ । पगमंती जत्थ रयणीए अह पइरिक्के दिनस्स वा ॥ तं वसहिं सन्निवेसं वा सव्वोवाएहिं सव्वहा । दूरयर- सुदूर-दूरेणं बंभयारी विवज्जए । एएसिं सद्धिं संलावं अद्धाणं वा वि गोयमा । १४९ Page #153 -------------------------------------------------------------------------- ________________ १५० महानिशीथ-छेदसूत्रम् -२/३/३८६ पडिवज्जेज्जा गोयमाएगे बंभयारी एगित्थीए सद्धिंनो पडिवज्जेज्जा । मू. (३८७) से भयवं केणं अटेणं एवं वुच्चइजहाणं नो इत्थीणं निज्झएज्जा नो नमालवेजा नो णंतीए सद्धिं परिवसेज्जा नोणं अद्धाणंपडिवजेजा गोयमा सव्व-प्पयारेहिणंसव्वित्थीयं अच्चत्थं मउक्कडत्ताए रागेणं संधुविजमाणी कामग्गिए संपलित्ता सहावओ चेव विसएहिं बाहिज्जइ तओ सव्व-पयारेहिं णं सव्वत्थियं अच्चत्थं मउक्कडत्ताए रागेणं संधुक्विजमाणी कामग्गीए संपलित्ता सहावओचेव विसएहिं बाहिज्जमाणीअनुसमयंसब्ब-दिसि-विदिसासुंणंसव्वत्थ विसएपत्थेजा जावणं सव्वत्थ-विसए पत्थेजा तावणंसव्व-पयारेहिणं सव्वत्थ सव्वहा पुरिसं संकप्पिज्जा जाव गंपुरिसंसंकप्पेज्जातावणंसोइंदियोवओगत्ताएचक्युरिदिओवओगत्ताएरसनिंदिओव-आगत्ताए धाणिंदिओवओगत्ताए फासिंदिओवओगत्ताए जत्थणं केइ पुरिसे कंत-रूवे इवा अकंत-रूवेइ वा पडुप्पनजोव्वणे इवाअपडुप्पन्न-जोव्वणेइवा गय-जोव्वणेइवा दिट्ठ-पुवेइवाअदिट्ठ-पुब्वे इवा इडिमंते इ वा अनिडिमंते इवा इडिपत्तेइ वा अनिड्डी पत्ते इ वा विसयाउरे इ वा निम्विन्नकाम भोगे इ वा उद्धय-बोंदीए इ वा अनुद्धयबोदीए इ वा महासत्ते इ वा हीन-सत्ते इ वा महापुरिसेइवा कापरिसे इवा समणेइवा माहणे इवाअन्नयरे इवानिदियाहम-हीनजाईए वा तत्थ णंइहा पोह-वीमंसंपउंजित्ताणंजावणं संजोग-संपत्ति झाएजा जावणं संजोग-संपत्तिंपरिकप्पे तावणं से चित्तेसंखुद्दे भवेजा जावणंसे चित्ते संखुद्दे भवेजा तावणं से चित्ते विसंवएजाजावणं से चित्ते विसल्वएजा तावणं से देहे मएणं अद्धासेजा जावणं से देहे मएणं अद्धासेज्जा तावणं से दरविदरे इह-परलोगावाए पम्हुसेजा जावणं से दर-विदरे - इह परलोगावाए पम्हुसेजा तावणं चिच्चा लज्जं भयं अयसं अकित्तिं मेरं उच्च-ठाणाओ नीयट्ठाणंठाएजाजावणंउच्च-ठाणाओनीय-ट्ठाणंठाएजा तावणंवच्चेज्जाअसंखेयाओसमयावलियाओ जावणंनीइंति असंखेज्जाओ समयावलियाओतावणं पढम समयाओ कम्मट्टिइंतंबीयसमयं पडुच्चा तइया दियाणं समयाणं संखेज्जं असंखेज्जं अनंतं वा अनुक्कमसो कम्मठिइं संचिणिजा जाव णंअनुकमसोअनंतंकम्मठिइंसंचिणइतावणंअसंखेज्जाइंअवसप्पिणी-ओसप्पिणी-कोडिलक्खाई जावएणं कालेणं परिवत्तंतितावइयंकालंदोसुंचेव निरयतिरिच्छासुंगतीसुंउक्कोस-द्वितीयकम्म आसंकलेजा जावणंउक्कोसद्वितीयकम्ममासंकलेजातावणं से विवन्न-जुईविवन्न-कंतिवियलियलावन्न-सिरीयं निन्नट्ठदित्ति-तेयं बोंदी भवेजा जावणं चुय-कंति-लावन्न-सिरियं नित्तेय नित्तेयबोंदी भवेज्जा तावणं सीएजा फरिसिदिए जावणं सीएजा फरिसिदिए तावणं सव्वट्ठा विवड्डेजा सव्वत्थ चक्खुरागे जावणं सव्वत्थ विवड्डेजा चक्खुरागे ताव णं रागारुणे नयण-जुयले भवेज्जा जावणंरागारुणेय नयनजुयले भवेज्जा तावणंरागंधत्ताए न गणेजा सुमहंत-गुरु-दोसे वयभंगेन गणेज्जा सुमहंत-गुरु दोसे नियम-भंगे न गणेजा सुमहंत-घोर-पाव-कम्म-समायरणं सील-खंडणं न गणेज्जा सुमहंत-सव्व-गुरु-पाव-कम्म-समायरणं संजमविराहणं न गणेजा घोरंधयारं परलोगदुक्खभयं न गणेज्जा आयई न गणेजा सकम्म-गुणट्ठाणगं न गणेज्जा ससुरासुरस्सा विणं जगस्स अलंघणिज्जं आणं न गणेजा___ अनंतहुत्तोचुलसीइजोणिलक्ख-परिवत्त-गा-परंपरंअलद्धणिमि-सद्ध-सोक्खं-चउगउ-संसारदुक्खंनपासिज्जाजंपासणिज्जंन पासिज्जाजंअपासणिज्जंसव्व-जण-समूह-मज्झ-सनिविद्रुट्ठियाणि Page #154 -------------------------------------------------------------------------- ________________ अध्ययनं:२, उद्देशकः३ १५१ वन्नचक्कमिय-निरिक्खिजमाणीवादिप्पंत-किरण-जाल-दस-दीसी-पयासिय-तवंत-तेयरासी-सूरिरू वि तहा विणं पासेज्जा सुन्नधयारे सव्वे दिसा भाए जाव णं रागंधत्ताए न गणेज्जा सुमहल्लगुरुदोसे-वय-भंगे नियम-भंगे सील-खंडणे संजम-विराधने परलोग-भए-आणा-भंगाइक्कमे अनंतसंसार-भए पासेजा अपासणिज्जे सव्वजण-पयड-दिनयरे विणंमनिजाणंसुन्नधयारे सव्वे दिसा भाए (जावणं भवे न गणेजा सुमहल्लगुरुदोसे वय-भंगे सील-खंडणिज्जा) तावणं भवेज्जा अचंतनिब्मट्ठ-सोहग्गाइसइ विच्छाएरागारुण-पंडुरे दुईसणिज्जे अनिरिक्खणिज्जे अनिरिक्खणिज्जेवयणकमले भवेजा जाव णं अचंत निब्मट्ठ-सोहग्गाइसए विच्छा एरागारुण-पंडुरे दुईसणिज्जे वयणकमले भवेजा ताव णं फुरुफुरेज्जा सणियं सणियं बोंद-पुड-नियंब-वच्छोरुह-बाहुलइ-उरु-कंठपएसे जावणंफुरफुरेतिबोंद-पुड-नियंब-वच्छोरुह-बाहुलइ-उरु-कंठप्पएसेतावणंमोट्टायमाणी अंगपालियहिं निरुवलक्खेवासोवलक्खे वा भंजेज्जा सव्वंगोवंगेजावणंमोट्टायमाणी अंगपालियाहिं भंजेजा सव्वगोवंगे तावणंमयणसरसन्निवाएणंजजरियसंभिन्ने सव्वरोम-कूवे तणूभवेजा जाव णं मयणसर-सन्निवाएणं विद्धसिए बोंदी भवेजा ताव णं तहा परिणमेजा तनू जहा णं मणगं पयलंति धातूओ जाव णं मणगं पयलंति धातूओ ताव णं अच्चत्थं वाहिज्जंति पोग्गल-नियंबोरुबाहुलइयाओजावणं अच्चत्थं वाहिजइ नियंबो तावणंदुक्खेणंधरेजा गत्त-जटुिंजावणंदुक्खेणं धरेज्जा गत्त-यढेि ताव णं से नोवलक्खेजा___ - अत्तीयं सरीरावत्थं जावणं नोवलक्खेज्जा अत्तीयं सरीरावत्थं तावणंदुवालसेहि समएहिं दर-निच्चेटुं भवे बोंदी जाव णं दुवालसेहि दर-निच्चेझैं भवे बोंदी ताव णं पडिखलेजा से ऊसासानीसासे जावणं पडिखलेज्जा ऊसासा-नीसासे तावणं मंदं मंदं ऊससेज्जा मंद मंदं नीससेजा जाव णंएयाईएत्तियाई भावंतरंअवस्थतराई विहारेज्जा तावणंजहा गहग्घत्थे केइ पुरिसे इवाइत्यिइ वा विसुंठुलाए पिसायाए भारतीए असंबद्धं संलवियं विसंखुलंतं अव्वत्तं उल्लवेज्जा एवं सिया णं इत्थीयं विसामावत्त-मोहन-मम्मनुल्लावेणं पुरिसे दिट्ठ-पुव्वे इ वा अदिट्ठ पुव्वे इवा कंतरूवे इवा अंकतरूवे इ वा गय जोव्वणे इ वा पडुप्पन्न-जोव्वणे इ वा महासत्तेइ वा हीनसत्तेइ वा सप्पुरिसे इ वा कापुरिसे इ वा इड्डिमंते इ वा अनिडिमंते इ वा विसयाउरे इ वा निम्विन्नकामभोगे इवा समणेइवा माहणेइवाजावणंअन्नयरेवाकेई निंदियाहम-हीणजाईएइवाअज्झत्येणंआमंतेमाणी उल्लावेजा जावणं संखेन-भेदभिन्नेणं सरागेणं सरेणं दिट्ठीएइवा पुरिसे उल्लावेज्जा निज्झाएज वा तावणंजंतं असंखेजाइं अवसप्पिणी-ओसप्पिणी-कोडी-लक्खाइंदोसुं नरय-तिरिच्छासुंगतीसुं उक्कोस-द्वितीयं कम्मं आसंकलियं आसिओतं निबंधेजा नोणंबद्ध-पुढे करेजा से विणंजंसमयं पुरिसस्सणंसरिरावयव-फरिसणाभिमुहं भवेजा नोणंफरिसेज्जातं समयंचेवतं कम्म-ठिइंबद्धपुट्ठ करेजा नो णंबद्ध-पुट्ठनिकायं ति - मू. (३८८) एवायसरम्मि उगोयमा संजोगेणं संजुञ्जेजासे विणंसंजोएपुरिसायत्तेपुरिसे वि णंजेणं न संजुजे से धन्ने जेणं संजुञ्जे से अधन्ने । मू. (३८९) से भयवं केणं अटेणं एवं वुच्चइ जहा पुरिसे विणंजेणंन संजुञ्जे से णं धन्नेजेणं संजुजे से अधन्ने गोयमा जे यणं से तीएइत्थीए पावाए बद्ध-पुट्ठ-कम्म-ट्ठिइंचिट्ठइसेणंपुरिससंगेणं निकाइज्जइतेनंतुबद्ध-पुट्ठ-निकाइएणंकम्मणंसा वराईतंतारिसंअज्झवसायंपडुच्चा एगिंदियत्ताए Page #155 -------------------------------------------------------------------------- ________________ १५२ महानिशीथ-छेदसूत्रम् - २/३/३८९ पुढवादीसुं गया समाणी अनंत-काल-परियट्टेण वि णं नो पावेज्जा बेइंदियत्तणं एवं कह कह वि बहुकेसेणं अनंत-कालाओ एगिंदियत्तणं खविय बेइंदियत्तं एवं तेइंदियत्त चउरिदियत्तमवि केसेणं वेयइत्ता पंचिंदियत्तेणं आगया समाणी दुब्मित्थिय-पंड-तेरिच्छ-वेयमाणी हा हा भूय-कट्ठ-सरणा सिविणे वि अदिट्ठ-सोक्खा निच्चं संतावुव्वेविया सुहिसयण-बंधव-विवज्जिया आजम्मं कुच्छणिज्जं गरहणिज्जं निंदणिज्जं खिंसणिज्जं बहु-कम्मंतेहिं अनेग-चाडु-सएहिं लद्धोदरभरणा सव्व- लोग - परिभूया च - गतीए संसज्जा अन्नं च णं गोयमा जावइयं तीए पावइत्थीए बद्ध-पुट्ठनिकाइयं कम्म-ट्ठिइं समज्जियं तावइयं इत्थियं अभिलसिउ-कामे पुरिसे उक्किट्ठकिट्ठयरं अनंतं कम्म ट्ठिइं बद्ध-पुट्ठनिकाइयं समज्जिणेज्जा एतेनं अट्टेणं गोयमा एवं वुच्चइ जहा णं पुरिसे वि णं जे णं नो संजुज्जे से णं धन्ने संजु सेणं अधन्ने । मू. (३९०) भयवं केसणं पुरिसे स णं पुच्छा जाव णं धनं वयासि गोयमा छव्विहे पुरिसे नेए तं जहा - अहमाहमे अहमे विमज्झिमे उत्तमे उत्तमुत्तमे सव्युत्तमुत्तमे । मू. (३६१) तत्थ णं जे सव्युत्तमुत्तमे पुरिसे से णं पंचगुब्भडजोव्वण सव्युत्तम रूव-लावन्नकंति - कलियाए वि इत्थीए नियंबारूढो वाससयं पि चिट्ठिजा नो णं मनसा वितं इत्थियं अभिलसेज्जा मू. (३९२) जेणं तु से उत्तमुत्तमे से णं जइ कहवि तुडी-तिहाएणं मनसा समयमेक्के अभिलसे तहा वि बीय समये मणं सन्निरुंभिय अत्ताणं निंदेज्जा गरहेज्जा न पुणो बीएणं तज्जम्मे इत्थीयं मनसा विउ अभिलसेज्जा जेणं से उत्तमे से णं जइ कह वि खणं मुहुत्तं वा इत्थियं कामिज्जमाणिं पेक्खेज्जा तओ मनसा अभिलसेजा जाव णं जामद्ध-जामं वा नो णं इत्थीए समं विकम्मं समायरेज्जा । मू. (३९३) जइणं बंभयारी कयपञ्चक्खाणाभिग्गहे अहा णं नो बंभयारी नो कयपञ्चक्खाणाभिग्गहे तो णं निय-कलत्तभयणा न तु णं तिव्वेसु कामेसु अभिलासी भवेज्जा तस्स एयस्स णं गोयमा अत्थि बंधो किंतु अनंत-संसारियत्तणं नो निबंधेज्जा । मू. (३९४) जेणं से विमज्झिमे से णं निय-कलत्तेणं सद्धिं विकम्मं समायरेज्जा नो णं परकलत्तेणं एसे यणं जइ पच्छा उग्ग-बंभयारी नो भवेज्जा तो णं अज्झवसाय-विसेसं तं तारिसमंगीकाऊणं अनंत-संसारियत्तणे भयणा जओ णं जे केइ अभिगय-जीवाइ पयत्थे सव्वसत्ते आगमानुसारेणं सुसाहूणं धम्मोवट्ठेभ-दानाइ-दान सील-तव-भावणामइए चउव्विहे धम्म-खंधे समनुट्ठेजा से णं जइ कहवि नियम-वयभंगं न करेज्जा तओ णं साय-परंपरएणं सुमानुसत्त-सुदेवत्ताए जाव णं अपरिवडिय सम्मत्ते निसग्गेन वा अभिगमेणन वा जाव अट्ठारससीलंग-सहस्सधारी भवित्ताणं निरुद्धासवदारे विहूय-रयमले पावयं कम्मं खवित्ताणं सिज्झेज्जा । मू. (३९५) जे यणं से अहमे से णं स-पर-दारासत्त-माणसे अनुसमयं कूरज्झव-सायज्झवसियचित्ते हिंसारंभ - परिग्गहाइसु अभिरए भवेज्जा तहा णं जे य से अहमाहमे से णं महापाव-कम्मे सव्वाओ इत्थीओ वाया मनसा य कम्मुणा तिविहं तिविहेणं अनुसमयं अभिलसेज्जा तहा अच्चंतक रज्झवसाय- अज्झवसिएहिं चत्ते हिसारंभ-परिग्गहासत्ते कालं गमेज्जा एएसिं दोन्हं पिणं गोयमा अनंत-संसारियत्तणं नेयं । मू. (३९६) भयवं जेणं से अहमे जे वि णं से अहमाहमे पुरिसे तेसिं च दोण्हं पि अनंतसंसारियत्तणं समक्खायं तो णं एगे अहमे एगे अहमाहमे एतेसिं दोन्हं पि पुरिसावत्थाणं के Page #156 -------------------------------------------------------------------------- ________________ अध्ययनं : ३, उद्देशकः३ १५३ पइविसेसे गोयमाजेणं से अहम-पुरिसे सेणंजइ विउस-पर-दारासत्त-माणसे कूरज्झवसायज्झ्वसिएहिं चित्ते हिंसारंभ-परिग्गहासत्त-चित्तेतहाविणं दिक्खियाहिं साहुणीहिंअन्नयरासुंच सीलंसंरड्डक्खण-पोसहोववास-निरयाहिं दिक्खियाहिं गारथीहिं वा सद्धिं आवडिय-पेल्लियामंतिएवि समाणे नो वियम्मं समायरेज्जातेणंचेव से महा-पाव-कम्मे सव्वाहमाहमे समक्खाए सेणं गोयमा पइ-विसेसे तहा य जे णं से अहम्म-पुरिसे से णं अनंतेन कालेणं बोहिं पावेजा जे य उ न से अहमाहमे महा-पावकारी दिक्खियाहिं पि साहुणीहिं पि समं वियम्म समायरिजा से णं अनंतहुत्तो वि अनंत-संसारमाहिंडिऊणं पिबोहिं नो पावेजा एसे य गोयमा बितिए पइ-विसेसे। मू. (३९७) तत्थ णं जे से सव्वुत्तमे से णं छउमत्थ-वीयरागे नेए जेणं तु से उत्तमुत्तमे से णं अनिड्डि पत्त-पभितीए जाव णं उवसामग-खवए ताव णं निओयणीए जेणं च से उत्तमे से णं अप्पमत्तसंजए नेए एवमेएसिं निरूवणा कुज्जा । मू. (३९८) जेउ न मिच्छदिट्ठीभवित्ताणं उग्गबंभयारी भवेज्जा हिंसारंभ-परिग्गहाईणं विरए सेणं मिच्छ-दिट्ठी चेव नेए नोणंसम्मदिट्ठी तेसिंचणं अविइय जीवाइ-पयत्थ-सब्मावाणं गोयमा नो णं उत्तमत्तो अभिनंदणिज्जे पसंसणिज्जे वा भवइ जओ तेनं ते अनंतर-भविए दिव्बोरालिए विसए पत्थेरेज्जा अन्नंचकयादीते दिव्वित्थियादओसंचिक्खियतओणंबंभव्वयाओपरिभंसेज्जा नियाणकडे वा हवेजा। मू. (३९९) जे य णं से विमज्झिमे से णं तं तारिसमज्झवसायमंदीकिच्चाणं विरयाविरए दट्ठव्वे। मू. (४००) तहाणंजे से अहमेजे यणं से अहमाहमे तेसिं तुणं एगंतेन जहा इत्थीसुंतहाणं नेए जाव णं कम्म-ट्टिइं समज्जेज्जा नवरं पुरिसस्स णं संचिक्खणगेसु वच्छरुहोवरतल-पक्खएसुं लिंगे य अहिययरं रागमुप्पज्जे एवं एते चेव सव्वेसिमित्थीणं। मू.(४०१) कासिं चिइत्थीणंगोयमा भव्वत्तंसम्मत्त-दढत्तंच अंगी-काऊणंजावणंसव्वुत्तमे पुरिसविभागे तावणं चिंतणिज्जे नोणं सव्वेसिमित्थीणं। मू. (४०२) एवं तु गोयमा जीए इत्थीए-ति कालं पुरिससंजोग-संपत्ती न संजाया अहा णं पुरिस-संजोग-संपत्तीए वि साहीणाए जाव णं तेरसमे चोद्दसमे पन्नरसमे णं च समएणं पुरिसेणं सद्धिं न संजुत्ता नो वियम्मं समायरियंसेणंजहा घन-कट्ठ-तण-दारु-समिद्धे केई गामे इ वा नगरे इवा रन्ने इवा संपलितेचंडानिल-संधुक्किए पयलित्ताणं पयलित्ताणं निडज्झिय निडज्झिय चिरेणं उवसमेजा एवं इगवीसमे बावीसमे जाव णं सत्ततीसइमे समए जहा णं पदीव-सिहा वावन्ना पुनरविसर्यवातहाविहेणंचुन्न-जोगेणंवापयलिज्जा वाएवंसा इत्थी-पुरिस-दसणेनवापुरिसालावगसवणेण वा मदेणं कंदप्पेणं कामग्गिए पुनरवि उपयलेज्जा । मू. (४०३) एत्थं च गोयमा जं इत्थीयं भएण वा लज्जाए वा कुलंकुसेण वा जाव णं धम्मसद्धाए वा तं वेयणं अहियासेजा नो वियम्मं समायरेज्जा से णं धन्ना से णं पुन्ना से यणं वंदा सेणं पुज्जा से णं दट्ठव्वा सेणं सव्व-लक्खणा सेणं सव्व-कल्लाण-कारया सेणं सव्वुत्तम-मंगल-निहि से णंसुयदेवता सेणं सरस्सती से णंअंबहंडी सेणं अच्चुया सेणं इंदानीं से णं परमपवित्तुत्तमा सिद्धी मुत्ती सासया सिवगए त्ति। Page #157 -------------------------------------------------------------------------- ________________ १५४ महानिशीय-छेदसूत्रम् -२/३/४०४ मू. (४०४) जमित्थियं तं वेयणं नो अहियासेज्जा वियम्भ वा समायरेज्जा सेणं अधन्ना से णं अपुन्नासेणं अवंदासेणं अपुज्जा सेणंअदट्ठव्वासेणं अलक्खणासेणंभग्ग-लक्खणासेणंसव्व अमंगल-अकल्लाण-भायणा सेणंभट्ठ-सीला सेणं भट्ठायारा सेणंपरिभट्ठ-चारित्ता सेणं निंदनीया सेणंगरहणीया सेणं खिंसणिज्जा सेणं कुच्छणिज्जा से णं पावा से पावा-पावसेणंमहापावा-पावा से णं अपवित्ति त्ति एवं तु गोयमा चडुलत्ताए भीरुत्ताए कायरत्ताए लोलताए उम्मायओ वा दप्पओ वा कंदप्पओ वा अणप्प-वसओ वा आउट्टियाए वा जमित्थियं संजमाओ परिभस्सिय दूरद्धाणेवा गामेवानगरेवा रायहाणीएवा वेसग्गहणंअच्छड्डिय-पुरिसेणंसद्धिं वियम्मंसमायरेज्जा भूओ भूओ पुरिसंकामेज वारमेज वाअहाणंतमेव दोयत्यियंकजंइइपरिकप्पेत्ताणंतमाईवेज्जा तंचेवआईवमाणीपस्सियाणंउम्मायओवा दप्पओवाकंदप्पओवाअणप्पवसओवाआउट्टियाए वा केइ आयरिए इवा सामन्न-संजए इवा राय-संसिए इवा वाय-लद्धजुत्तेइवा तवो-लद्धिजुत्ते इवा जोगचुन्नलद्धिजुत्ते इ वा विन्नाणलद्धिजुत्ते इ वा जुगप्पहाणे इ वा पवयणप्पभावगे इवा तमत्यियं अन्नंवा रामेज वा कामेज वा अभिलसेज्ज वा भुंजेज वा परिभुंजेज्जा वाजावणं वियम्म वासायरेज्जासेणंदुरंत-पंत-लक्खणे अहन्ने अवंदे अदट्ठव्वेअपवित्तेअपसत्ये अकल्लाणे अमंगले निदंणिज्जे गरहणिज्जेखिसणिजे कुच्छणिज्जे सेणंपावेसेणं पाव-पावेसेणंमहापावे-सेणंमहापावपावे सेणं भट्ठ-सीले से णं भट्ठायारे से णं निब्भट्टचारित्ते महा-पाव-कम्मकारी जइणं पायच्छित्तमब्भुटेज्जा तओणंमंदरतुंगेणं वइरेणंसरीरेणं उत्तमेणं संघयणेणं उत्तमेणं पोरुसेणं उत्तमेणंसत्तेणं उत्तमेणंतत्त-परिन्नाणेणं उत्तमेणं वीरियसामत्थेणं उत्तमेणंसंवेगेणं उत्तमाएधम्म-सद्धाए उत्तमेणं आउक्खएणते पायरिच्छत्तमनुचरेज्जा तेणंगोयमा साहूणं महानुभागाणं अट्ठारस-परिहारट्ठाणाई नव-बंभचेर-गुत्तीओ वागरिजंति। मू. (४०५) से भयवं किं पच्छित्तेणं सुज्झेजा गोयमा अत्थेगेजेणंसुज्झेजा अत्थेगे जेणं नो सुज्झेज से भयवं केणं अटेणं एवं वुच्चइ जहाणं गोयमा अत्थेगे जेणं सुज्झेज्ज अत्थेगे जेणं नो सुज्झेजा गोयमा अत्थेगे जेणं नियडी-पहाणे सढ-सीले वंक-समायारे से णंससल्लेआलोइउत्ताणं ससल्लेणं चेव पायच्छित्तमनुचरेजा से णं अविसुद्ध-सकलुसासए नो सुज्झेजा अत्थेगे जे णं उज्जू पद्धर-सरल-सहावे जहा-वत्तं नीसल्लं नीसंकं सुपरिफुडं आलोइत्ताणं जहोवइ8 चेव पायच्छित्तमनुचिढेजा सेणं निम्मल-निक्कलुस-विसुद्धसए विसुज्झेजा एतेनं अटेणंएवं वुच्चइजहाणंगोयमा अत्थेगे जेणं सुज्झेजा अत्थेगेजेणं नो सुज्झेज्जा । मू. (४०६) तहा णं गोयमा इत्थीयं नाम पुरिसाणं अहमाणं सव्व-पाव-कम्माणं वसुहारा तमरय-पंक-खाणी सोग्गइ-मग्गस्स नरयावयारस्स णं समोयरण-वत्तणी, अभूमयं विसकंदलिं अनग्गियं चडुलिं अभोयणं विसूइयं अनामियं वाहिं अवेयणंमुच्छणअनोवसग्गंमारिंअणियलिं गुत्तिं अरज्जुए पासे अहेइए मच्चूतहायणंगोयमा इस्थि-संभोगे पुरिसाणं मनसा विणंअचिंतणिज्जे अणज्झवसिणजे अपत्थणिज्जे अनीहणिजे अवियप्पणिजे असंकप्पणिज्जे अनभिलसणिज्जे असंभरणिज्ने तिविहं तिविहेणं ति जओ णं इत्थियं नाम पुरिसस्स णं गोयमा सव्वप्पगारेसुं पि दुस्साहिय-विजंपिवदोसुपायणिसारंभ-संजणगंपिवपुणोअसंजमायरणंअपुट्ठधम्मखलियचारित्तं पिवअनालोइयंअनिंदियं अगरहियंअकय-पायच्छित्तज्झवसायं पडुच्च अनंत-संसार-परियट्टण Page #158 -------------------------------------------------------------------------- ________________ -- १५५ अध्ययनं:२, उद्देशकः३ तदुक्खसंदोह कय-पायच्छित-विसोहिं पिवपुणो असंजमायरणं महंत-पाव-कम्म-संचयं हिंसंव सयल तेलोक्क निंदियंअदिट्ठ-परलोग-पच्चवाय-घोरंधयार-नरय-वासोइव-निरंतरागेण-दुक्ख-निहिं ति। मू. (४०७) अंग-पच्चंग-संठाणं चारुल्ल विय-पहियं । इत्थीणं तं न निज्झाए काम-राग-विवड्डणं॥ मू. (१०८) तहायइत्थीओनामगोयमापलय-काल-रयणी-मिवसव्व-काललंतमोवलित्ताओ भवंतिविज्जुइवखणदिट्ठ-नट्ठ-पेम्माओभवंतिसरणागय-घायगोइवएक्क-जम्मियाओतक्खणपसूयजीवंत-मुद्ध-निय-सिसु-भक्खीओ इव महा-पाव-कम्माओ भवंतिखर-पवणुच्चालिय-लवणोवहिवेलाइव बहु-विह-विकप्प-कल्लोलमालाहिं णं खणं पि एगत्थ हि असंठिय-मानसाओ भवंति सयंभुरमणोवहिममिव दुरवगाह-कइतवाओ भवंति पवणो इव चडुल-सहावाओ भवंति अग्गी इव सव्व-भक्खाओ वाऊ इव सव्व-फरिसाओ तक्करोइव परत्थलोलाओ साणो इव दानमेत्तीओ मच्छोइवहब्ब-परिचत्त नेहाओएवमाइ-अनेग-दोस-लक्ख-पडिपुन-सव्वंगोवंग-सब्जिंतर-बाहिराणं महापाव-कम्माणं अविनय-विस-मंजरीणं तत्थुप्पन्न-अनत्थ-गथ-पसूईणं इत्तीणं अनवरयनिज्झरंतदुग्गंधाऽसुइ-चिलीणं-कुच्छ-निज-निंदणिज्ज-खिंसणिज-सव्वंगोवगाणंसब्मंतर-बाहिराणं परमत्थओ महासत्ताण निस्विन्नकाम-भोगाणं गोयमा सव्वुत्तमुत्तमपुरिसाणं के नाम सयन्ने सुविन्नाय-धम्महम्मे खणमवि अभिलासंगच्छिन्न । __ मू. (४०९) जासिंचणंअभिलासिउकामो पुरिसे तज्जोणिं समुच्छिम-पंचिदियाणंएक्कपसंगेणं चेव नवण्हं सय-सहस्साणं नियमाओ उद्दवगे भवेज्जा ते य अचंत-सुहुमत्ताओ मंसचक्खुणो न पासिया। मू. (४१०) एए णं अटेणं एवं वुच्चइ जहा णं गोयमा नो इत्थीयं आलवेजा नो संलवेजा नो उल्लवेजा नो इत्थीणं अंगोवंगाई संनिरिक्खेजा जाव णं नो इत्थीए सद्धिं एगे बंभयारी अद्धाणं पडिवजेजा। मू. (४११) से भयवं किमिथिए संलावुल्लावंगोधंग-निरिक्खणं वज्जेज्जा से णं उयाहु मेहुणं गोयमा उभयमवि से भयवं किमित्यि-संजोग-समायरणे मेहुणे परिवज्जिया उयाहुणं बहुविहेसु सचिाचित्तवत्थु-विसएसुमेहुण-परिणामेतिविहं तिविहेणंमनो-वइ-काय-जोगेणंसव्वहा सव्वकालं जावज्जीवाए ति गोयमा सव्वहा विवज्जेज्जा। मू. (४१२) से भयवंजेणं केई साहू वा साहुणी वा मेहुणमासेवेज्जा से णं वंदेजा गोयमाजेणं केईसाहू वासाहूणीवा मेहुणंसयमेवअप्पणा सेवेञ्ज वापरेहि उवइसेत्तुंसेवावेजा वा सेविजमाणं समनुजाणेजा वा दिव्वं वा मानुसंवा तिरिक्ख-जोणियं वा जाव णं करकम्माइं सचित्ताचित्तंवत्थुविसयं वा दूरंत-पत-लक्खण-अदट्ठव्वे अमग्ग-समायारे महापाव-कम्मे नो णं वंदेज्जा नो णं वंदावेजा नोणं वंदिज्जमाण वा समनुजाणेजा तिविहं जावणं विसोहिकालं ति से भयवंजे वंदेज्जासे किं लभेजा गोयमा जे तं वंदेज्जा से अट्ठारसण्हं सीलंग-सहस्सधारीणं महानुभागाणं तित्थयरादीणं महती आसायणं कुजा जे णं तित्थयरादीणं आसायणं कुजा से णं अज्झवसायं पडुच्चा जावणं अनंत-संसारियत्तणं लभेजा। Page #159 -------------------------------------------------------------------------- ________________ १५६ महानिशीथ-छेदसूत्रम् -२/३/४१३ मू. (४१३) विप्पहिचित्थियं सम्मं सव्वहा मेहुणं पिय । अत्थेगे गोयमा पाणी जे नो चयइ परिग्गहं॥ मू. (४१४) जावइयं गोयमा तस्स सच्चित्ताचित्तोयत्तगं। पभूयं चानुजीवस्स भवेज्जा उ परिग्गहं ।। मू. (४१५) तावइएणंतु सो पाणी ससंगो मोक्ख-साहणं। नाणादि-तिगंन आराहे तम्हा वज्जे परिग्गहं।। मू. (४१६) अत्थेगे गोयमा पाणी जे पयहित्ता परिग्गहं। आरंभ नो विवजेज्जा जंचीयं भवपरंपरा ॥ मू. (४१७) आरंभे पत्त्यिस्सेग-वियल-जीवस्स वइयरे । संघट्टणाइयं कम्मंजं बद्धं गोयमा सुणं ॥ मू. (४१८) एगे बेइंदिए जीवे एगंसमयं अनिच्छमाणे बलाभिओगेणं हत्थेण वा पाएण वा अन्नयरेणवा सलागाइ-उवगरण-जाएणंजेकेइपाणीअगाढंसंघट्टेजा वासंघट्टावेज वासंघट्टिजमाणं वा अगाढं परेहिं समनुजाणेजा से णं गोयमा जया तं कम्मं उदयं गच्छेज्जा तया णं महया केसेणं छम्मासेणं वेदेजा गाढं दुवालसहिं संवच्छरेहिं तमेव अगाढं परियावेजावास-सहस्सेणं गाढं दसहिं वास-सहस्सेहिं तमेव अगाढं किलामेजा वास-लक्खेणंगाढं दसहि वासलक्खेहिं अहाणं उद्दवेज्जा तओ वास-कोडिए एवं ति-चउ-पंचिंदिएसुदट्ठव्व । मू. (४१९) सुहुमस्स पुढवि-जीवस्स जत्तेगस्स विराधनं । अप्पारंभं तयं बेति गोयमा सव्व-केवली॥ मू. (४२०) सुहमस्स पुढवि-जीवस्स वावत्ती जत्य संभवे । महारंभं तयंबेंति गोयमा सव्व-केवली॥ मू. (४२१) एवं तुं सम्मिलंतेहिं कम्मुक्कुरुडेहिं गोयमा । से सोट्ठभेअनंतेहिं जे आरंभे पवत्तए। मू. (४२२) आरंभे वट्टमाणस्स बद्ध-पुट्ठ-निकाइयं । कम्मं बद्धं भवे जम्हा तम्हारंभ विवज्जए॥ मू. (४२३) पुढवाइ-अजीव-कायंता सव्व-भावेहिं सव्वहा। आरंभा जे नियट्टेज्जा से अइराजम्म-जरा-मरण । सव्व-दारिद्द-दुक्खाणं विमुच्चइ ति॥ मू. (४२४) अत्थेगे गोयमा पाणी जे एवं परिबज्झिउं । एगंत-सुह-तल्लिच्छे न लभे सम्मग्गवत्तणिं॥ मू. (४२५) जीवे संमग्गग-मोइन्ने घोर-वीरतवं चरे । अचयंतो इमे पंच कुजा सव्वं निरत्थयं ।। मू. (४२६) कुसीलोसन्न-पासत्थे सच्छंदे सबले तहा। दिट्ठीए वि इमे पंच गोयमा न निरिक्खए॥ मू. (४२७) सव्वन्नु-देसियं मग्गं सव्व-दुक्ख-पनासगं । Page #160 -------------------------------------------------------------------------- ________________ अध्ययनं:२, उद्देशकः३ १५७ मू. (४२८) मू. (४२९) मू. (४३०) मू. (४३१) मू. (४३२) मू. (४३३) मू. (४३४) मू. (४३६) साया गारव-गरुए वि अन्नहा भणिउमुज्झए। पयमक्खरे पिजो एगं सव्वन्नूहिं पवेदियं । न रोएज अन्नहा भासे मिच्छ-दिट्ठीस निच्छियं ॥ एयं नाऊण संसग्गि दसिणालाव-संथवं । सवासंच हियाकंखी सव्वोवाएहिं वज्जए। भयवं निब्मट्ठ-सीलाणं दरिसणंतं पिनेच्छसि । पच्छित्तं वागरेसी य इति उभयं न जुज्जए । गोयमा भट्ठ-सीलाणंदुत्तरे संसार-सागरे। धुवं तमनुकंपित्ता पायच्छित्तेपदरिसिए। भयवं किं पायच्छित्तेणंछिदिज्जा नारगाउयं। अनुचरिऊण पच्छित्तं बहवेंदुग्गहं गए। गोयमा से समज्जेज्जा अनंत-संसारियत्तणं । पच्छित्तेणं धुवंतं पिछिंदे किं पुणा नरयाउयं ॥ पायच्छिात्तस्स भुवणेत्थ नासम्झं किं चि विजए। बोहिलाभं पमोत्तूणं हारियं तं न लब्भए। तंचाउकाय-परिभोगे तेउकायस्स निच्छियं । अबोहिलाभियं कम्मं बन्झए महुणेन य ।। मेहुणं आउ-कायं च तेउ-कायंतहेवय। तम्हा तओ वि उत्तेणं वजेज्जा संजइंदिए। ' से भयवंगारथीणं सव्वमेवं पवत्तइ, ता जई अबोही । भवेज एसुतओ सिक्खा-गुणाऽनुव्वयधरणं तु निष्फलं ।। गोयमा दुविहे पहे अक्खए सुस्समणे य सुसावए। __महव्वय-धरे पढमे बीएऽनुव्वय-धारए॥ तिविहं तिविहेणं समणेहिं सव्व-सावज्जमुज्झियं । जावजीवं वयं घोरं पडिवज्जियं मोक्ख-साहणं ।। दुविहेग-विहं तिविहं वा थूलं सावजमुज्झियं । उद्दिट्ट-कालियं तुवयं देसेणं न संवसे गारत्थीहिं।। तहेव तिविहं तिविहेणं इच्छारंभं-परिग्गहं। वोसिरंति अनगारे जिनलिगंतुधरेंति ते॥ इयरे उणं अनुज्झित्ता इच्छारंभ-परिग्गहं । सदाराभिरए स गिही जिन-लिगंतु पूयए न धारयं ति ।। तो गोयमेग-देसस्स पडिक्कंते गारत्ये भवे । तं वयमनुपालयंताणं नो सिं आसादनं भवे ।। जे पुन सव्वस्स पडिकंते धारे पंच-महव्वए। मू. (४३७) मू. (४३८) मू. (४३९) मू. (४४०) मू. (४४१) मू. (४४२) मू. (४४३) मू. (४४४) Page #161 -------------------------------------------------------------------------- ________________ १५८ मू. (४४५) मू. (४४६) मू. (४४७) मू. (४४८) मू. (४४९) यू. (४५०) मू. (४५१) मू. (४५२) मू. (४५३) पू. (४५४) पू. (४५५) मू. (४५६) मू. (४५७) मू. (४५८) मू. (४५९) मू. (४६०) मू. (४६१) महानिशीथ - छेदसूत्रम् -२ / ३ /४४४ जिनलिंगं तु समुव्वहइ तं तिगं नो विवज्जए ॥ तो महयासायणं तेसिं इत्थि -ग्गी - आउ- सेवणे । अनंतनाणी जिने जम्हा एयं मनसा वि नाऽभिलसे ॥ ता गोयमा सहियएणं एवं वीमसिउं दढं । विभावय जइ बंधेज्जा गिहि नो उ अबोहिलाभियं ॥ संज पुन निबंधेजा एयाहिं हेऊहिं य । आणाइक्कम-वय-बभंगा तह उम्मग्ग-पवत्तणा । मेहुणं चायुकायं च तेउकायं तहेव य ॥ हवइ तम्हा तितयं ति जत्तेणं वज्जेज्जा सव्वहा मुनी ॥ जे चरंते व पच्छित्तं मनेनं संकिलिस्सए । जह भणियं वाहणानुट्ठे निरयं सो तेन वच्चए । भयवं मंदसद्धेहिं पायच्छित्तं न कीरई । अह काहिंति किलिट्ठ मने तो अनुकंप विरुज्झए । नारायादीहिं संगामे गोयमा सल्लिए नरे । सल्लुद्धरणे भवे दुक्खं नानुकंपा विरुज्झए । एवं संसार - संगामे अंगोवंगंत - बाहिरं । भाव-समुद्धरिंताणं अनुकंपा अनोवमा ॥ भयवं सल्लम्म देहत्थे दक्खिए होंति पाणिणो । जं समयं निष्फिडे सल्लं तक्खणा सो सुही भवे ॥ एवं तित्थयरे सिद्धे साहू- धम्मं विवंचिउं । जमकज्जं कयं तेनं निसिरिएणं सुही भवे ॥ पायच्छित्ते को ततथ कारिएणं सुही भवे । जेणं वस्स वी देसि दुक्करं दुरनुच्चरं ॥ उद्धरिडं गोयमा सल्लं वण-भंगं जाव नो कये । वण-पिंडीपट्ट-बंधं च ताव नो किं परुज्झए । भावसल्लम्स वण-पिंडिं पट्ट-भूओ इमो भवे । पच्छित्तो दुक्खरोहं पि पाव-वणं खिप्पं परोहए । भयवं किमनुविज्जंते सुव्वंते जाणिए इवा । सोहेइ सव्व-पावाइं पच्छित्ते सव्वन्नु- देसिए । सुसाउ-सीयले उदगे गोयमा जाव नो पिबे । नरे गिम्हे वियाणंते ताव तण्हा न उवसमे ॥ एवं जाणित्तु पच्छित्तं असढ - भावे न जा चरे । ताव तस्स तयं पावं वड्ढए उ न हायए । भयवं किं तं वड्डेज्जा जं पमादेन कत्थई । Page #162 -------------------------------------------------------------------------- ________________ अध्ययनं : २, उद्देशकः३ १५९ - आगयं पुणो आउत्तस्स तेत्तियं किं न वायए ।। मू. (४६२) गोयमा जह पमाएणं अनिच्छंतोऽवि-डंकिए। आउत्तस्स जहा पच्छा विसं वड्ढे तह चेव पावगं॥ मू. (४६३) भयवंजे विदिय-परमत्ये सव्व-पच्छित्त-जाणगे । ते किं परेसिं साहिति नियम-कजं जहट्ठियं ।। मू. (४६४) गोयमा मंत-तंतेहिं दियहे जो कोडिमुट्ठवे। से विदढे विमिच्छेढे धारियन्नेहिं भल्लिए । मू. (४६५) एवं सीलुज्जले साहू पच्छित्तं तु दढव्वए। अनेसि निउण-लद्धटुं सोहे ससीसं व ण्हावीओ जह त्ति ॥ अध्ययनं-२ उद्देशक : ३ समाप्तः अध्ययनः २ - समाप्तम् o-x--x-० मू. (४६६) एएसिं तु दोण्हं पि अज्झयणाणं विहिपुव्वगेणं सव्व-सामन्नं वायणं ति o-x--x-० (अध्ययन-३- "कुशील लक्षणं") मू. (४६७) अओ पर चउक्कन्नं सुमहत्थाइसयं परं। आणाए सद्दहेयव्वं सुत्तत्थं जंजह-ट्ठियं ।। मू. (४६८) जे उग्घाडं परवेज्जा देजा व अजोगस्स उ। वाएज्ज अबंभयारी वा अविहीए अनुदिटुं पि वा। मू. (४६९) उम्मायं वलभेज्जा रोगायंकं व पाउणे दीहं। भंसेज संजमाओ समरनंते वा नया विआराहे ॥ मू. (४७०) एत्थं तुजं विही-पुव्वं पढमज्झयणे परूवियं । तीए चव विहिए तं वाएजा सेसाणिमं विहिं॥ मू. (०७१) बीयज्झयणेम्बिले पांच-नवुद्देसा तहिं भवे। तइए सोलस उद्देसे अट्ठ-तत्थेव अंबिले॥ मू. (४७२) जंतइएतं चउत्थे विपंचमम्मि छायंबिले। छढे दो सत्तमे तिन्नि अट्ठमे आयंबिले दस ॥ मू. (४७३) अनिक्खित्तं-भत्त-पानेन संघट्टेणं इमो महा। निसीह-वर-सुयक्खंधं वोढव्वं च आउत्तग-पानगेणं ति॥ मू. (४७४) गंभीरस्स महा-मइणो उज्जुयस्स तवो-गुणे । सुपरिक्खियस्स कालेणं सय-मज्झेगस वायणं । मू. (४७५) खेत-सोहीए निचंतु उवउत्तो भविया जया। तया वाएजा एयं तु अन्नहा उ छलिजई ।। Page #163 -------------------------------------------------------------------------- ________________ १६० महानिशीथ-छेदसूत्रम् -३/-/४७६ मू. (४७६) संगोवंग-सुथस्सेयं नीसंदं तत्तं-परं। महा-निहिव्व अविहीए गिण्हते णं छलिज्जए। मू. (४७७) अहवा सव्वाई सेयाइंबहु-विग्घाई भवंति उ । सेयाण परं सेयं सुयक्खंधं निविग्धं ॥ मू. (४७८) जे धन्ने पुन्ने महानुभागे से वाइया। से भयवं केरिसंतेसिं कुसीलादीण लक्खणं॥ सम्मं विनायजेणं तु सव्वहा ते विवजए। मू. (४७९) गोयमा सामनओ तेसिं लक्खणमेयं निबोधय। जे नच्चा तेसि संसग्गी सव्वहा परिवज्जए॥ मू. (४८०) कुसीले ताव दुस्सयहा ओसने दुविहे मुणे। पसत्थे नाणमादीणं सबले बाइसई विहे ॥ मू. (४८१) तत्थ जे ते उ दुसयहा उ वोच्छंतो ताव गोयमा। कुसीले जेसिं संसग्गीदोसेणं भस्सई मुनी खणा ।। मू. (४८२)तत्थी कुसीले ताव समासओ दुविहे नेए-परंपर-कुसीले य अपरंपर-कुसीले य तत्थ णंजे ते परंपर-कुसीले ते विउ दुविहे नेए-सत्त--गुरु-परंपर-कुसीले एग-दु-ति-गुरु-परंपरकुसीले य। मू. (४८३) जे विय ते अरपरंपर-कुसीले त वि उ दुविहे नेए-आगमओ नो आगमओ य । मू. (४८४) जे तत्थ-आगमओ गुरु-परंपरएणं आवलियाए न केई कुसीले आसी उ ते चेव कुसीले भवंति। मू. (४८५) नो-आगमओ अनेग विहा तं जहा-नाण-कुसीले दंसण-कुसीले चरित्त-कुसीले तव-कुसीले वीरट्ठ-कुसीले। मू. (४८६) तत्थ णं जे से नाण-कुसीले से णं तिविहे नेए पसत्थापसत्थ-नाण-कुसीले अपसत्थनाण-कुसीले सुपसत्थनाण-कुसीले। मू. (४८७) तत्थ जे से पसत्थापसत्थ-नाण-कुसीले से दुविहे नेए-आगमओ नोआगमओय तत्थ आगमओ-विहंगनाणी पन्नविय-पसत्थाऽपसत्थयत्थ-जाल-अज्झयणऽज्झावण-कसीले नो आगमओ अनेगहा-पसत्थापसत्थ-पर-पासंड-सत्थ-जालाहिज्जण-अज्झावण-वायणाऽनुपेहणकुसीले। मू. (४८८) तत्थ जे ते अपसत्थ-नाण-कुसीले ते एगूणतीसइविहे दट्ठव्वे तं जहा-सावजवायविज्जा-मंत-तंत-पउंजन-कुसीले विज्ञा-मंत-तंताहिज्जन-कुसीले वत्थु-विज्जा पउंजणाहिज्जनकुसीलेगहरिक्ख-चार-जोइस-सत्थ-पउंजणाहिज्जण-कुसीलेनिमित्त-लक्खण-पउंजणाहिज्जनकुसीले सउण-लक्खण - पउंजणाहिज्जन - कुसीले हस्थि-सिक्खा - पउंजणाहिजण-कुसीले धनुव्वेयपउंजना-हिज्जन-कुसीले गंधव्ववेय-पउंजनाहिज्जन-कुसीले पुरिस-इत्थी-लक्खण-पउंजणज्झावण-कुसीले काम-सत्थ-पउंजणाहिज्जन-कुसीले कुहुगिंद जाल-सत्थ-पउंजणाहिज्जन-कुसीले आलेक्ख-विजाहिज्जन-कुसीले लेप्प-कम्म-विजा-हिज्जण-कुसीले वमन-विरेयन-बहुवेल्लि जाल Page #164 -------------------------------------------------------------------------- ________________ अध्ययनं ३, उद्देशक : १६१ समुद्धरण- कढण काढण-वणस्सइ वल्लि मोडण- तच्छणाइ-बहुदोस-विज्जग-सत्थ-पउंजणाहिजणज्झावण-कुसीले एवं जाण - जोग - पडिजोग - चुन्न वन्न - धाउव्वाय-राय- दंडणीई-सत्थअसणिपव्व-अग्घकंड-रयणपरीक्खा-रसवेह-सत्थ अमच्च-सिक्खा गूढ मंत-तंत-काल- देस-संधिविग्गहो-वएस-सत्थ-सम्म-जाण - ववहार-निरूवणऽत्थ- सत्य-पउंजणाहिजण - अपसत्थ नाणकुसीले एवमेएसिं चेव पाव-सुयाणं वायणा पेहणा परावत्तना अनुसंधना सवणाऽयन्नण - अपसत्थनाणकुसीले । मू. (४८९) तत्थ जे य ते सुपसत्य-नाण-कुसीले ते विय दुविहे नेए-आगमतो नोआगमओ य तत्थ य आगमओ-सुपसत्थं पंच-प्पयारं नाणं असायंते सुपसत्य-नाण-धरे इ वा आसायंते सुपसत्थनाण कुसीले । मू. (४९०) नो आगमओ य सुपसत्थ-नाण-कुसीले अट्ठहा नेए तं जहा-अकालेणं सुपसत्थनाणाहिजणऽज्झावण-कुसीले अविनएणं सुपसत्थनाणाहिजणज्झवण कुसीले अबहुमानेनं सुपसत्थनाणाहिजणकुसीले अनोवहाणेणं सुपसत्थ-नाणाहिज्जणऽज्झावण-कुसीले जस्स य संयासे सुपसत्थ-सुत्तत्योभयमहीयं तं निन्हवण-सुपसत्य-नाण- कुसीले सर वंजण हीनक्खरिय ऽचक्खरिया हीयऽज्झावण-सुपसत्थ-नाण-कुसीले विवरीय-सुत्तत्थोभयाहीयज्झावण-सुपसत्थ-नाणकुसीले संदिद्ध-सुत्तत्थोभयाहीय ज्झावण-सुपसत्थनाण-कुसीले । मू. (४९१) तत्त एएसिं अट्ठण्हं पि पयाणं गोयमा जे केइ अनोवहाणेणं सुपसत्थं नाणमहीयंति अज्झावयंति वा अहीयंते इ वा अज्झावयंते इ वा समनुजाणंति वा ते णं महा-पावकम्मे महत्ती सुपसत्थ-नाणस्सासायणं पकुव्वंति । मू. (४९२) से भयवं जइ एवं ता किं पंच-मंगलस्स णं उवधानं कायव्वं गोयमा पढमं नाणं तओ दया दयाय सव्व - जग-जीव- पान - भूय-सत्ताणं- अत्तसमय-दरिसित्तं सव्व-जग-जीव- पाणभूयसत्ताणं अत्तसमं दंसणाओ य तेसिं चेव संघट्टण-परियावण-किलावणोद्दावणाइ- दुक्खु-पायणंभय-विवज्जणं तओ अनासवाअ अनासवाओ य संवुडासवदारत्तं सवुडासव-दारत्तेणं च दमो पसमो ओय सम-सत्तु-मित्त पक्खया सम-सत्तु-मित्त पक्खयाएय अराग-दोसत्तंतओय अकोहया अमानया अमायया अलोभया अकोह-मान-माया-लोभयाएय अकसावत्तं तओय सम्मत्तं समत्ताओ य जीवाइ- पयत्थ-परिन्नाणं तओ य सव्वत्थ-अपिडबद्धत्तं सव्वत्थापडिबद्धतेन य अन्नाण-मोहमिच्छत्तक्खयं तओ विवेगो विवागाओ य हेय उवाएय-वत्थु-वियालेणे-गंत-बद्ध-लक्खत्तं तओ य अहिय-परिच्चाओ हियायरणे य अचंतमब्भुजमो तओ य परम पवित्तुत्तम खंतादिवसविहअहिंसा-लक्खण-धम्मानुट्ठानिक्क-करण-कारावणा-सत्तचित्तयाए य सव्वुत्तमा खंती सव्युत्तमं मिउत्तं सव्युत्तं अज्जव-भावत्तं सव्युत्तमं सबज्झब्धंतरं सव्व-संग-परिच्चागं सव्वुत्तमं सबज्झब्धंतरदुवालसविह अच्चंत घोर-वीरुग्ग-कट्ठ-लक्खत्तं सव्युत्तम सच्चगिरणं छक्काय-हियं अनिगूहियबलवीरिय-पुरिसक्कार-परक्कमपरि तोलणं च सव्वुत्तम-सज्झायझाण-सलिलेणं पावकम्म-मललेवपुरिसक्कार- परक्कमपरि-तोलणं च सव्युत्तम-सज्झायझाण-सलिलेणं पावकम्म-मललेव-पक्कालणं तिसव्वुत्तमुत्तमं आकिचनं सव्वुत्तममुत्तमं परम-पवित्तुत्तम सव्व-भाव-भावंतरेहिणं सुविसुद्ध 23 11 Page #165 -------------------------------------------------------------------------- ________________ १६२ महानिशीथ-छेदसूत्रम् -३/-१४९२ सव्वदोस विप्प-मुक्क-नवगुत्ती-सनाह-अट्ठारस-परिहारट्ठाण-परिवेढिय-सुद्धद्धर -घोर-बंभवय-धारणति तओ एएसिं चेव सव्वुत्तम-खंती-मद्दव-अजव-मुत्ती-तव-संजमसच्च-सोय-आकिंचन-सुदुद्धर-बंभवय-धारण-समुट्ठाणेणंचसव्व-समारंभ-विवजणंतओयपुढवि दगागनि-वाऊ-वणफई बि-ति-चउ-पंचिदियाणं तहेव अजीव-कायसंरंभ-समारंभारंभाणं च मनोवइ-काय-तिएणंतिविहं तिविहेणं सोइणदि-संवरण-आहारादि-सन्ना विपजढत्ताएवोसिरणं तओयअट्ठारस-सीलंग-सहस्स-धारितं अमलिय-अट्टारस-सीलंग-सहस्स-धारणेणंचअखलियअखंडिय-अमलिय अविराहिय-सुझुग्गुग्गयर-विचित्ताभिग्गह-निव्वाहण तओ य सुर-मनुयतिरिच्छोईरिय-घोर परिसहोवसग्गाहियासणं समकरणेणं तओ य अहोरायाइ-पडिमासुं महापयत्तं तओ निप्पडिकम्म-सरीरया निप्पडिकम्म-सरीरत्ताए य सुकन्झाणे निपकंपत्तं तओ य अनाइभव-परंपर-संचिय-असेस-कम्मटुं-रासि-खयंअनंत-नाण-धारितंचचउगइ-भव-चारगाओ निप्फेडं सव्व-दुक्ख-विमोक्खं मोक्ख-गमणं च तत्थ अदिट्ठ-जम्मजरा-मरणानिट्ठ-संपओगिट्ठवियोय-संतावुब्वेवगय-अयसब्मकखाणंमहवाहि-वेयणा-रोग-सोग-दारिद्द-दुख-भय-वेमणस्सत्तं ___ -तओ य एगंतिय तओ य एगंतियं अचंतियं सिव-मलयमक्खयं धुवं परम-सासयं निरंतरं सव्वुत्तमंसोक्खंतिता सव्वमेवेयं नाणाओपवत्तेज्जा तागोयमाएगंतिय-अचंतिय-परम-सासयधुव-निरंतरं-सव्वुत्तम-सोक्ख-कंखुणा पढमयरमेव तावायरेणं सामाइयमाइयं लोग-बिंदुसारपज्जवसाणंदुवालसंगंसुयनाणंकालंबिलादि-जहुत्त-विहिणोवहाणेणं हिंसादीयंचतिविहंतिविहेणं पडिक्तेन य सर-वंजण-मत्ता-बिंदुपयक्खरानूनगं पयच्छेद-घोस-बद्धयाणुपुब्बि-पुव्वानुपुव्वी अनानुपुव्वीए सुविसुद्धं अचोरिक्कायएणं एगत्तणेणं सुविन्नेयं तं च गोयमा अनिहणोरपारसुविच्छिन्न-चरमोयहि मियसुदुरवगाहं सयल-सोक्ख-परम-हेउ-भूयं च तस्स य सयल-सोक्खहेउ-भूयाओनइट्ठ-देवया-नमोक्कारविरहिए केईपारंगच्छेज्जाइट्ठ-देवयाणंचनमोक्कारंपंचमंगलमेव गोयमा नो न मन्नति ता नियमओ पंचमंगलस्सेव पढमंताव विनओवहाणं कायव्वं ति । मू. (४९३) से भयवं कयराए विहिए पंच-मंगलस्स णं विनओवहाणं कायव्वं गोयमा इमाए विहिए पंचमंगलस्सणं विनओवहाणं कायव्वं तं जहा-सुपसत्ये चेव सोहणे तिहि-करण-मुहुत्तनक्खत्त-जोग-लग्ग-ससीबले विप्पमुक्क-जायाइमयासंकेणसंजाय-संवेग-सुतिव्वतर-महंतुल्लसंतसुहन्झवसायाणुगयभत्ती-बहुमाण-पुव्वं निन्नियाण-दुवालस-भत्त-ट्टिएणं चेइयालये जंतविरहिओगासे भत्ति-भर-निब्अरुद्धसिय-ससीसरोमावली-पप्फुल्ल-वयण-सयवत्त-पसंत-सोमथिर-दिट्ठी नव-नव-संवेग-समुच्छलंत-संजाय-बहल-धन-निरंतर-अचिंत-परम-सुह-परिणाम-विसेसुल्लासियसजीव-वीरियाणुसमय-विवडंत-पामोय-सुविसुद्ध-सुनिम्मल-विमल-थिर-दढयरं-तकरणेण खितिणिहिय-जाणुन सि-उत्तमंग-कर-कमल-मउल-सोहंजलि-पुडेणं सिरि-उसभाइ-पवर-वरधम्म-तित्थयर-पडिमा-बिंब-विनिवेसिय-नयन-मानसेगग्ग-तग्गयज्झवसाएण समयन्नु-दढचरित्तादि-गुण-संपओववेय-गुरु-सहत्थत्थाणुढाण-करणेक्क-बद्ध-लक्ख-तवाहिय-गुरुवयणविनिग्गर्यविनयादि-बहुमान-परिओसाऽनु-कपोवलदंअनेग-सोग-संतावुब्वेवग-महवाधिवेयणाघोर-दुक्ख-दारिद्द-किलेस-रोग-जम्म-जरा-मरण-गब्भ वास-निवासाइ-दुट्ट-सावगागाह-भीमभवोदहि-तरंडग-भूयं इणमो सयलागम-मज्झ-वत्तगस्स मिच्छत्त-दोसावहय-विसिट्ठ-बुद्धीपरि Page #166 -------------------------------------------------------------------------- ________________ १६३ अध्ययनं:३, उद्देशकःकप्पिय-कुभणिय-अघडमान-असेस-हेउ-दिद्रुत-जुत्ती-विद्धंस-निक्क-पञ्चल पोढस्स__ -पंचमंगल-महासुयक्खंधस्सपंचज्झयणेग-चूला-परिक्खित्तस्सपवर-पवयण-देवयाहिट्ठियस्स तिपद-परिच्छिन्नेगालावग-सत्तक्खर-परिमाणं अनंतगम-पज्जवत्थ-पसाहगंसव्व-महामंत-पयरविजाणं परम-बीय-भूयं नमो अरहंताणं ति पढमज्झयणं अहिज्जेयव्वं तद्दियहे य आयंबिलेणं पारेयव्वं तहेवबीय-दीनेअनोगाइ-सय-गुण-संपओववेयंअनंतर-भणियत्थ-पसाहगंअनंतऽत्तेनेव कमेणंदुपय-परिच्छिन्नेगालावर्ग-पंचक्खर-परिमाणंनमो सिद्धाणं तिबीयमज्झयणंअहिजेयव्वं तितद्दियहे यआयंबिलेन पारेयव्वं एवं अनंतर-भणिएणेव कमेणं अनंतरुत्तत्थ-पसाहगंति-पयपरिच्छिन्ने-गालवर्ग-सत्तक्खर-परिमाणं नमो उवज्झायाणं ति चउत्थं अन्झयणं चउत्थ-दिने आयंबिलेण एव तहेव अनंतर भणियत्य पसाहगंपंचपय-परिच्छिन्नेगालवग-नवक्खरपरिमाणं नमो लोए सव्वसाहूणं तिपंचमझ्यणं पंचम दिने आयंबिलेण तहेवतंअत्थानुगामियं एक्कारसपय-परिच्छिन्न-तियालावगा-तेत्तीस अक्खर-परिमाणं एसो पंचनमोक्कारो सव्व-पाव-प्पणासणो मंगलाणं च सव्वेसि पढमं हवइ मंगलं इति चूलं ति छट्ठ-सत्तम-दुम-दिने तेनेव कम-विभागेन आयंबिलेहिं अहिज्जेयव्वं एवमेयं पंचमंगल-महा-सुयक्खंधं सर-वत्तय-रहियं पयक्खर-बिंदु मत्ताविसुद्धं गुरु-गुणोववेय-गुरुवइटुं कसिणमहिज्जित्ता णं तहा कायव्वं जहा पुव्वानुपुबीए पच्छानुपुव्वीए अनानुपुवीएजीहग्गेतरेज्जातओतेनेवाणंतरभणिय-तिहिकरण-मुहुत्त-नक्खत्तजोग-लग्ग-ससी-बल-जंतु-विरहिओगासे चेइयाल-गाइकमेणं अट्ठम-भत्तेणंसमनुजाणा-विऊणं गोयमा महया पबंधेणं सुपरिफुडं निउणं असंदिद्धं सुत्तत्थं अनेगहा सोऊण अवधारेयव्वं एयाए विहीए पंचमंगलस्सणं गोयमा विनओवहाणे कायव्वे। मू. (४९४) से भयवंकिमेयस्सअचिंत-चिंतामणि-कप्प-भूयस्सणंपंचमंगल-महासुयकवंधस्स सुत्तत्थंपन्नत्तंगोयमा इयंएयस्सअचिंत-चिंतामणी-कप्प-भूयस्सणंपंचमंगल-महासुयक्खंधस्स णं सुत्तत्थं-पन्नत्तं तं जहा-जे णं एस पंचमंगल-महासुयक्खंधे से णं सयलागमंतरो ववत्तीतिलतेल-कमल-मरयंद-व्व-सव्वलोए पंचत्थिकायमिव जहत्थ किरियानुगय-सब्भूय-गुणुक्त्तिणे जहिच्छिाय-फल-पसाहगे चेव परम-थुइवाए से य परमथुई केसि कायव्वा सव्व-जगुत्तमाणं सव्वजगुत्तमुत्तमे यजे केई भूएजे केई भविंसुजे केई भविस्संतिते सव्वेचेव अरहंतादओचेवनो नमन्ने त्ति ते य पंचहा अरहंते सिद्धे आयरिए उवज्झए साहवो य तत्थ एएसिं चेव गब्मत्यसमावो इमोतंजहा-स-नरामरासुस्सणं सव्वस्सेव साहवो य एत्थ एएसिंचेवगब्मत्थ-समावो इमोतं जहा-स-नरामरासुस्स णं सव्वस्सेव जगस्स अट्ठ-महा-पाडिहेराई-पूयाइस-ओवलक्खियं अनन्न-सरिसमचिंतपमप्पमेयं केवलाहिट्ठियंपवरुत्तमत्तंअरहंतित्तिअरहंताअसेस-कम्म-क्खएणं निद-भवंकुरत्ताओ न पुणेह भवंति जम्मं ति उव्वजंति वा अरुहंता निम्महिय निहय-निद्दलियविलूय-निट्ठविय-अभिभूय-सुदुज्जयासेस-अट्ठ-पयारकम्मरिउत्ताओवाअरिहंतेइवाएवमेते अनेगहा पनविनंति महकल्लाण-निरूवम-सोक्खणि निप्पकंप-सुक्कज्झाणाइअचिंत-सत्ति-सामत्थओ सजीववीरिएयं जोग-निरोहाइणा मह-पयत्तेणित्ति सिद्धा अट्ठप्पयार-कम्मक्खएण वा सिद्धं सज्झमेतेसिं ति सिद्धा सिय-मान्झायमेसिमिति वा सिद्धि सिद्धे निट्ठिए पहीणे सयल-पओयण. वाय-कयंबमेतेसिमिति वा सिद्धा Page #167 -------------------------------------------------------------------------- ________________ १६४ महानिशीथ - छेदसूत्रम् -३/-/४९४ - एवमेते इत्थी पुरिस-नपुंस-सलिंग - अन्नलिंग-गिहिलिंग- पत्तेय बुद्ध-बुद्ध बोहिय-जाव णं कम्म-क्खय-सिद्धा य भेदेहि णं अनेगहा पन्नविजंति तहा - अट्ठारस- सीलंग-सहस्साहिट्ठिय-तनू छत्तीसइविहमायारं जह-ट्ठियम- गिलाए-महन्निसाणुसमयं आयरंति पवत्तयंति त्ति आयरिया परमप्पणय हियमायरंति त्ति आयरिया भव्व सत्त-सीस-गणाणं वा हियमायरंति आयरिया पानपरिच्चाए विउ पुढवादीणं समारंभं नायरंति नायरंभंति नानुजाणंति वा आयरिया सुमहावरद्धे वि न करसई मनसा वि पावमायरंति त्ति वा आयरिया एवमेते नाम-ठवणादीहिं अनेगहा पन्नविजंति तहा- सुसंडासव-दारे-मनो- वइ - काय जोगत्त उवउत्ते विहिणा सर- वंजण-मत्ता-बिंदु-पयक्खरविसुद्ध दुवालसंग-सुय-नाणज्झयण- ज्झावणेणं परमप्पणो य मोक्खेवायं ज्झायंति त्ति उवज्झए थिर-परिचियमनंत-गम-पज्जवत्थेहिं वा दुवालसंगं सुयनाणं चिंतंति अनुसरंति एगग्ग-मानसा झायंति त्ति वा उवज्झाए एवमेते हि अनेगहा पन्नविनंति तहा-अच्चंत कट्ठ- उग्गुग्गयर-घोरतवचरणाइ- अनेगवय-नियमोववास-नानाभिग्गह-विसेस-संजम - परिवालण-सम्पं- परिसहोव-सग्गाहियासणेणं सव्व- दुक्खविमोक्खं मोक्खं साहयंति त्ति साहवो अयमेव इमाए चूलाए भाविज्जइ एतेसिं नमोक्कारो - एसो पंच नमोक्कारो किं करेजा, सव्वं पावं नाणावरणीयादि-कम्म-विसेसं तं पयरिसेणं दिसोदिसं नासयइ सव्व - पाव-प्पणासणो एस चूलाए पढमो उद्देसओ एसो पंच नमोक्कारो सव्वपावप्पणासणो किं विहेउ मंगो निव्वाण- सुह-साहणेक्क-खमो सम्म द्दंसणाइ आराहओ अहिंसा - लक्खणो धम्मो तं मे लाएज्जा त्ति मंगल ममं भवाओ संसारओ गलेज्जा तारेज्जा वा मंगलं बद्ध-पुट्ठनिकाइयपगार - कम्म- रासि मे गालेज्जा विलेज्जे त्ति वा मंगलं एएसिं मंगलाणं अन्नेसिं च मंगलाणं सव्वेसिं किं पढमं आदीए अरहंताईणं थुई चेव हवइ मंगलं एस समासत्थो वित्थरत्थं तु इमं तं जहा ते णं काले णं ते णं समए णं गोयमा जे केइ पुव्विं वावन्निय-सद्दत्ते अरहंते भगवंते धम्म- तित्थकरे भवेज्जा से णं परमपुज्जाणं पि पुज्जयरे भवेज्जा जओ णं ते सव्वे वि एयलक्खण-समन्निए भवेज्जा तं जहा-अचिंत - अप्पमेय-निरुवमाणन्नसरिस-पवर- वरुत्तम - गुणोहाहिट्ठियत्तेणं तिण्हं पि लोगाणं संजणिय- गरुय-महंत-मानसानंदे तहा य जम्मतंतर-संचिय-गरुय - पुत्र- पब्भार-संविढत्त-तित्थयरनाम - कम्मोदएणं दीहर- गिम्हायव-संताव- किलंत - सिहि उलाणं वा पढम- पाउस धारा-भर- वरिसंतघण-संघायमिव परम-हिओवएस-पयाणाइणा घण-राग-दोस- मोह-मिच्छत्ताविरति पमाय-दुट्ठकिलिट्ठज्झवसायाइ- समज्जियासुह-घोर-पावकम्मायव-संतावस्स निन्नासगे भव्व-सत्ताणं अनेगजम्मंतर - संविदत्त - गुरु-पुत्र-पब्भाराइसय-बलेणं समज्जियाउल बल-वीरिए सरियं-सत्तं-परक्कमाहिट्ठियतनू सुकंत- दित्त- चारु-पायंगुट्ठग्ग-रूवाइसएणं सयलगह-नक्खत्त- चंदपंतीणं सूरिए इव पयड पयाव-दस- दिसि पयास - विप्फुरंत-किरण- पब्भारेण नियतेयसा विच्छायगे सयल सविज्जाहरनरामराणं सदेव-दानविंदाणं सुरलोगाणं सोहग्ग-कंति-दित्ति लावन्न रूव-समुदय - सिरिए साहावियकम्मक्खय-जनिय-दिव्वकय-पवर-निरुवमाणन्न सरिसविसेस साइसयाइ-सयसयल कला-कलाव विच्छड्डु-परिदंसणेणं भवनवइ-वानमंतर-जोइस-वेमाणियाहमिंद-सईदच्छरा - सकिन्नर - नर- विज्जाहरस्स ससुरा - सुरसा विणं जगस्स अहो अहो अहो अज अदिट्ठपुव्वं दिट्ठमम्हेहिं इणमो सविसेसाउल-महंताचिंत -- Page #168 -------------------------------------------------------------------------- ________________ १६५ अध्ययनं ३, उद्देशक:परमच्छेरय-संदोहं सम-गाल मेवेगट्ठसमुइयंदिट्ठतितक्खणुप्पन्न-घण-निरंतर-बहलमप्पमेयाचिंतअंतोसहरिस-पीयाणुरायवस-पवियंभंतानुसमय-अहिनवा-हिनव-परिणाम-विसेसत्तेणं महमह महं ति जंपिर-परोप्पराणं विसायमुवगयं ह ह ह धी धिरत्यु अधन्ना अपुन्ना वयं इइ निंदिरअत्ताणगमनंतर-संखुहिय-हियय-मुच्छिर-सुलद्ध-चेयण सुन्न-वुन्न-सिढिलिय-सगत्त-आउंचनपसारणा-उम्मेस-निमेसाइ-सारिरिय-वावार-मुक्क-केवलं अनोवलक्ख-खलंत-मंद-मंद-दीह-हूहुंकारविमिस्स-मुक्कदीहुण्ह-बहल-नीसासेगत्तेणंअइअभिनिविठ्ठ-बुद्धीसुनिच्छिय-मनस्सणंजगस्स किं पुन तं तवमनुचेडेमो जेनेरिसं पवररिद्धिं लभेज त्ति तग्गय-मनस्स णं दसणा चेव निय-नियवच्छत्थल-निहिप्पंत-करयलुप्पाइय-महंत-माणस-चमक्कारे तागोयमाणंएवमाइ-अनंत-गुणगणाहिट्ठिय-सरीराणं तेसिं सुगहिय-नामधेजाणं अरहंताणं भगवंताणं धम्मतित्थगराणं संतिए गुणगणो-हरयण-संदोहोह-संघाए अहन्निसाणुसमयंजीहा-सहस्सेणं पिवागरंतोसुरवईं विअन्नयरे वा केई चइनाणी माइसईय-छउमत्थेणं सयंभुरमणोवहिस्स व वास-कोडीहिं पि नो पारंगच्छेज्जा जओणं अपरिमिय-गुण-रयणे गोयमाअरहते भगवंते धम्मतित्थगरे भवंति ता किमित्थं भन्नउ जत्थ यणं__-तिलोग-नाहाणंजग-गुरुणं-भुवणेक्क-बंधूणं तेलोक-लग्गणखंभ-पवर-वर-धम्मतित्थगंराणं केइ सुरिदाइ-पायंगुट्ठग्ग-एग-देसाओ अनेगगुणगणालंकरियाओ भत्ति-भरणिभरिक्क-रसियाणं सव्वेसि पिवासुरीसाणंअनेग-भवंतर-संचिय-अणिट्ठ-दुट्ट-दुकम्म-रासी-जणिय-जोगच्च-दोमनसादि-दुक्खदारिद्द-किलेस-जम्म-जरा-मरण-रोग-सोपग-संतावुव्वेग-वाहिवेयणाईणखयट्ठाएएगगुणस्साणंत-भागमेगंभणमाणाणंजमग-समगमेव दिनयरकरे इवाणेग-गण-गणोहे जीहग्गे वि फुरंति ताइंच न सक्कासिंदा वि देवगणा समकालं भाणिऊणं किं पुन अकेवली मंस-चक्खुणोता गोयमाणं एस एत्थ परमत्थे वियाणेयव्वां जहा-णं जइ तित्थगराणं संतिए गुण-गणोहे तित्थयरे चेव वायरंतिनउणअन्नेजओणंसातिसया तेसिं भारती, अहवागोयमा किमेत्थ पभूय-वागरणेणं सारत्यं भन्नए। (तं जहा)मू. (४९५) नाम पि सयल-कम्मट्ट-मल-कलंकेहिं विप्पमुक्काणं। तियसिद चिय-चलणाण जिन-वरिंदाण जो सरइ॥ मू. (४९६) तिविह-करणोवउत्तो खणखणे सील-संजमुज्जुत्तो। अविराहिय वय-नियमो सो विहु अइरेण सिज्झेजा ।। मू. (४९७) जो उन दुह-उब्विग्गो सुह-तण्हालू अलि व्व कमल-वणे। थय-थुइ-मंगल-जय-सद्द-वावडो रुणु रुणे किंचि॥ म. (४९८) भत्ति-भर-निभरो जिन-वरिंद-पायारविंद-जुग-पुरओ। भूमी-निट्ठविय-सिरो कयंजली-वावडो चरित्तड्डो॥ मू. (४९९) एक पि गुणं हियए धरेज संकाइ-सुद्ध-सम्मत्तो। अक्खंडिय-वय-नियमो तित्थयरत्ताए सो सिज्झे॥ म.(५००)जेसिंचणंसुगहिय-नामग्गहणाणंतित्थयराणंगोयमाएसजग-पायडेमहच्छेरयभूए भुयणस्स वि पयडपायडे महंताइसए पवियंभे तंजहा Page #169 -------------------------------------------------------------------------- ________________ १६६ मू. (५०१) खीणट्ठ-कम्म पाया मुक्का बहु- दुक्ख-गब्भवसहीणं । पुनरवि अ पत्तेकेवल-मनपजव-नाण-चरिततनू ।। मू. (५०२) मह जोइणो वि बहु दुक्ख-मयर-भव-सागरस्स उव्विग्गा । दङ्कणहाइसए भवहुत्तमणा खणं जंति ॥ महानिशीथ-छेदसूत्रम् -३/-/५०१ मू. (५०३) अहवा चिट्ठउ ताव सेसवागरणं गोयमा एयं चेव धम्मतित्थंकरे त्ति नाम-सन्निहियं पवरक्खरुव्वहणं तेसिमेव सुगहियनाम धेजाणं भुवणेक्क बंधूणं अरहंताणं भगवंताणं जिणवरिंदाणं धम्मतित्यंकराणं छज्जे न अन्नेसिं जओ य नेगजम्मंतरऽब्मत्थ-महोवसम-संवेग-निव्वेयानुकंपाअत्यित्ताभिवत्तीसलणक्खण-पवर-सम्म - दंसणुल्लसंत-विरियाणिगूहिय- उग्ग-कट्ठ-घोरदुक्कर-तव निरंतरजिय- उत्तुंग - पुन्न-खंध- समुदय- महपब्भार-संविढत्त - उत्तम पवर- पवित्त-विस्स-कसिण-बंधुनाह- सामिसाल - अनंत-वत्त-भव-भाव - छिन्न- भिन्न- पावबंधणेक्क- अबिइज - तित्थयर-नामकम्मगोयणिसिय-सुकंत-दित्त-चारु रुव-दस - दिसि पयास-निरुवमट्ठ-लक्खण-सहस्समंडियजगुत्तमुत्तम- सिरि निवास वासवाइ - देव-मनुयदिट्ठ मेत्तत-क्खणतं करण-लाइय-चमक्क-समचउरंसपवर- वर-पढम-वज्र-रिसभ - नाराय- संघयणाहिट्ठिय- परम पवित्तुत्तम मुत्तिधरे ते चैव भगवंते महायसे महासत्ते महानुभागे परमेट्ठी- सद्धम्म-तित्थकरे भवंति । सयल-नरामर-तियसिंद- सुंदरी - रूव-कंति-लावन्नं । मू. (५०४) मू. (५०५) यू. (५०६) मू. (५०७) मू. (५०८) मू. (५०९) लोगे वि गाम-पुर-नगर- विसय-जनवय- समग्ग-भरहस्स । मू. (५१०) जो जेत्तियस्स सामी तस्साणत्तिं ते करिति ।। नवरं गामाहिवई सु-सुतुक्क - गाम-मज्झाओ । किं देश जस्स नियगं-खेलाए तेत्तियं पुंछं ॥ चक्कहरो लीलाए सुट्ठ-सुतुट्ठेक-गाम-मज्झाओ । तेन य क मागय-गुरु- दरिद्द - नामं न नासेइ ॥ (सयलबंधु- वग्गस्स त्ति) मू. (५११) सव्वं पि होज एगरासिं-सपिंडियं कह वि ॥ ता तं जिन-चलणंगुट्ठग्ग-कोडि-देसेग-लक्ख-भागस्स । सन्निज्झे विन सोहइ छार उडं कंचनगिरिस्स त्ति ।। अहवा नाऊण गुणतराइं अन्नेसिऊण सव्वत्थ । तित्थयर - गुणाणमनंत-भागमलब्धंतमन्नत्थ ॥ जं तिहुयणं पि सयलं एगीहोऊणमुख्यमेगदिसं । भागे गुणाहि ओऽ म्हं तित्थयरे परमपुजे त्ति ॥ ते चिय अच्चे वंदे पूए आराहे गइ-मइ-सरन्ने य । जम्हा तम्हा ते चेव भावओ नमह धम्मतित्थयरे ॥ मू. (५१२) सामंता चक्कहरं चक्कहरो सुरवइत्तणं कंखे, इंदो तित्थयरत्तं । तित्थयरे उण जगस्सा वि जहिच्छिय-सुह-फलए । तम्हा जं इंदेहिं वि कंखिज्जइ एग-बद्ध - लक्खेहिं । मू. (५१३) Page #170 -------------------------------------------------------------------------- ________________ अध्ययनं:३, उद्देशक: १६७ अइसानुराय-हियएहिं उत्तमंन संदेहो। मू. (५१४) तासयल-देव-दानव-गह-रिक्ख-सुरिंद-चंदमादीणं । तित्थयरे पुजयरे ते चिय पावं पणासेंति॥ मू. (५१५) तेसि यतिलोग-महियाण धम्मतित्थंकराणंजग-गुरुणं । भावच्चण-दव्वचण-भेदेण दुहऽचणं भणियं ॥ भावचण-चारित्तनुट्ठाण-कटुग्ग-घोर-तव-चरणं । दव्वचणविरयाविरय-सील-पूया-सक्कार-दानादी। मू. (५१७) तागोयमाणं एसेऽत्थ परमत्थे तंजहा-। भावचणमुग्ग-विहारया यदव्वचणं तु जिन-पूया। पढमा जतीण दोन्नि वि गिहीण पढम चिय पसत्या।। मू. (५१८) एत्थंच गोयमा केईअमुणिय-समय-समावेओसन्न-विहारीनीयवासिणोअदिट्टपरलोग-पञ्चवाए सयंमती इरिस-साय-गारवाइमुच्छिए राग-दोस-मोहाहंकार-ममी-कारइसु पडिबद्धे कसिणसंजम-सद्धाम्म-परम्मुहे निद्दय-नित्तिंस-निग्घिण-अकुलण-निक्किवे पावायरणेकअभिनिविट्ठ-बुद्धी एगंतेनं अइचंड-रोद्द-कूराभिग्गहिय-मिच्छ-द्दिट्ठिणो कय-सव्व-सावज्ज-जोगपञ्चक्खाणे विप्पमुक्कासेस-संगारंभ परिग्गहे तिविहं तिविहेणं पडिवन्न-सामाइए य दव्वत्ताए न भावत्ताए नाम-मेत्तमुंडे अनगारेमहव्वयधरी समणे विभवित्ताणंएवं मन्नामाणे सव्वहा उम्मग्गं पवत्तंतिजहा-किल अम्हे अरहंताणंभगवंताणं गंध-मल्ल-पदीव-सम्मजणोवलेवण-विचित्त-वत्थबलि-धूयाइ-तेहिंपूया-सकारेहिं अनुदियहमभचणं पकुव्वाणा तिथुच्छप्पणं करेमोतंच वायाए विनोणं तह त्ति गोयमा समनुजाणेजा से भयवं केणं अटेणं एवं वुच्चइजहाणंतंचनोणंतहत्ति समनुजाणेजा गोयमा तयत्थानुसारेणं असंजम-बाहुल्लं असंजम-बाहुल्लेणंच थूलं कम्मसवं थूलकम्मासवाओ य अज्झवसायं पडुच्चा थूलेयर-सुहासुह-कम्मपयडी-बंधो सव्व-सावज-विरयाणं च वय-भंगो वय-भंगेण च आणा इक्कमे आणाइक्कमेणं तु उम्मग्ग-गामित्तं उम्मग्ग-गामित्तेणंच सम्मग्ग-विप्पलोयणं उम्मग्ग-पवत्तणं (च) सम्मग्ग-विप्पलोयणेणं उम्मग्ग-पवत्तणेणंच जतीणं महती आसायणा तओय अनंत-संसाराहिंडणं एएणं अटेणं गोयमा एवं वुच्चइ-जहाणं गोयमा नो णं तं तह त्ति समनुजाणेजा। मू. (५१९) दव्वत्थवाओ भावत्थयं तु दव्वत्थ ओ बहु गुणो भवउ तम्हा। अबुहजने बुद्धीणं छक्कायहियं तुगोयमाऽनुढे ॥ मू. (५२०) अकसिण-पवत्तगाणं विरयाऽविरयाण एस खलु जुत्तो। जे कसिण-संजमविऊ पुष्फादीयं न कप्पए तेसिं (तु)। मू. (५२१) किं मन्ने गोयमा एस बत्तीसिंदाणु चिट्ठिए। जम्हा तम्हा उ उभयं पिअनुढेजेत्थ नु बुज्झसी॥ मू. (५२२) विनिओगमेवं तं तेसिं भावत्थवासंभवो तहा। भावचणा य उत्तमयं दसन्नभद्देण पायडे ।। जहेव दसन्नभद्देणं उयाहरणं तहेव य॥ Page #171 -------------------------------------------------------------------------- ________________ १६८ महानिशीथ-छेदसूत्रम् -३/-/५२३ मू. (५२३) चक्कहर-भानु-ससि-दत्त-दमगादीहिं विनिद्दिसे । पुव्वं ते गोयमा ताव-जं सुरिदेहिं भत्तिओ॥ मू. (५२४) सविड्डिए अनन्न-समे पूया-सक्कारे कए। ता किं तं सव्व-सावजं तिविहं विरएहिऽनुट्ठियं ।। मू. (५२५) उयाहु सव्व-थामेसुंसव्वहा अविअएसु उ। ननु भयवं सुरवरिंदेहिं सव्व-थामेसु सव्वहा । मू. (५२६) अविरएहिं सुभत्तीए पूया-सक्कारे कए। ताजइ एवं तओ बुज्झ गोयमा नीसंसयं ॥ मू. (५२७) सयमेव सव्व-तित्थंकरहिं जंगोयमा-समायरियं । कसिणट्ठ-कम्मक्खय-कारयं तु भावत्थयमनुढे ॥ मू. (५२८) भव-भीओ गमागम-जंतु-फरिसणाइ-पमद्दणं जत्थ । स-पर-हिओवरयाणं न मनं पिपवत्तए तत्थ ॥ मू. (५२९) ता स-परहिओवरएहिं सव्वहाऽनेसियव्वं विसेसं । जंपरमसारभूयं विसेसवंत च अनुढेयं ॥ मू. (५३०) ता परमसार-भूयं विसेसवंतं च साहुवग्गस्स। __ एगंत-हियं पत्थं सुहावहं पयडपरमत्थं ॥ मू. (५३१) तंजहा मेरुत्तुंगे मणि-मंडिएक-कंचनगए परमरम्मे । नयन-मनाऽऽनंदयरे पभूय-विन्नाण-साइसए॥ मू. (५३२) सुसिलिट्ठ-विसिट्ट-सुलट्ठ-छंद-सुविभत्त-मुनि-वेसे । बहुसिंघयन्न-घंटा-धयाउले पवरतोरण-सनाहे ॥ मू. (५३३) सुविसाल-सुवित्थिन्ने पए पए पेच्छियव्व-सिरीए। मघ-मघ-मधेत-डझंत-अगलु-कप्पूर-चंदनामोए । मू. (५३४) बहुविह-विचित्त-बहुपुप्फमाइ-पूयारुहे सुपूए य। निच्च-पणच्चिर-नाडय-सयाउले महुर-मुख-सद्दाले ।। मू. (५३५) कुइंत-रास-जन-सय-समाउले जिण-कहा-खित्त-चित्ते। ... पकहंत-कहग-नचंत-छत्त-गंधव्व-तूर-निग्घोसे॥ मू. (५३६) एमादि-गुणोवेए पए पए सव्वेमेइणी वढे। निय-भूय-विढत्त-पुन्नज्जिएण नायागएण अत्येण ॥ मू. (५३७) कंचन-मणिसोमाणे थंभ-सहस्सूसिए सुवन्नतले। जो कारवेज जिनहरे तओ वि तव-संजमो अनंत-गुणो॥ मू. (५३८) तव-संजमेण बहु-भव-समज्जियं पाव-कम्म-मल-लेवं । निद्धोविऊण अइरा अनंत-सोक्ख वए मोक्खं ।। मू. (५३९) काउंपिजिनाययणेहिं मंडियं सव्वमेइणी-वहूं। दाणाइ-चउक्केणं सुटु विगच्छेज्ज अच्चुयगं॥ Page #172 -------------------------------------------------------------------------- ________________ अध्ययनं: ३, उद्देशक : - मू. (५४०) न परओ गोयमा गिहि त्ति । जता लवसत्तम- सुर-विमानवासी वि परिवडंति सुरा । ससं चिंतिज्चंत संसारे सासयं कयरं ॥ मू. (५४२) मू. (५४३) मू. (५४१) कह तं भन्नउ सोक्खं सुचिरेण वि जत्थ दुक्खमल्लिया । जं च मरणावसानं सुथेव-कालीय- तुच्छं तु ॥ सव्वेण वि कालेणं जं सयल-नरामराण भवइ सुहं । तं न घडइ सयमनुभूयामोक्ख- सोक्खस्सऽनंत-भागे वि ।। संसारिय- सोक्खाणं सुमहंताणं पि गोयमा नेगे । मझे दुक्ख सहस्से घोर पयंडेनुभुंजति ।। ताईच साय-वे ओयण न याणंति मंदबुद्धीए । मणि- कनगसेलमयलोढ - गंगले जह व वणि-धूया ॥ मोक्ख-सुहस्स उ धम्मं सदेव-मनुयासुरे जगे एत्थं । नो भाणिऊण सक्का नगर - गुणे जहेव य पुलिंदो ॥ कहतं भन्न पुन्नं सुचिरेण वि जस्स दीसए अंतं । मू. (५४४) मू. (५४५) मू. (५४६) मू. (५४७) जं च विरसावसाणं जं संसारानुबंधि च ॥ तं सुर-विमान-विहवं चिंतिय-चवणं च देवलोगाओ । अइवलियं चिय हिययं जं न वि सय- सिक्करं जाइ ॥ नरएसु जाई अइदूसहाई दुखाइं परम-तिक्खाइं । मू. (५४८) मू. (५४९) मू. (५५०) मू. (५५१) मू. (५५२) का वन्नेह ताइं जीवंतो वास - कोडिं पि ॥ ता गोयम दसविह- धम्म- घोर-तव-संजमानुठाणस्स । भावत्थवमिति नामं तेनेव लभेज अक्खयं सोक्खं-ति ॥ नारग-भव- तिरिय-भवे अमर भवे सुरइत्तणे वा वि । iti भइ गोयम जत्थ व तत्थ व मनुय-जम्मे ।। सुमहऽच्चंत -पहीणेसु संजमावरण-नामधेज्जेसु । ता गोयम पाणी भावत्थय - जोगयमुवेइ ॥ जम्मंतर-संचिय-गरुय- पुन- पब्भार-संविढत्तेण । मानुस - जम्मेण विना नो लब्भइ उत्तमं धम्मं ॥ जस्सानुभावओ सुचिरियस्स निस्सल्ल दंभरहियस्स । लब्भइ अइलमनंतं अक्खय- सोक्खं तिलोयग्गे ॥ तं बहु-भव-संचिय-तुंग-पाव -कम्मट्ठ- रासि - दहणङ्कं । लद्धं मानुस - जम्मं विवेगमादीहिं संजुत्तं ॥ जो न कुणइ अत्तहियं सुयानुसारेण आसवनिरोहं । छ-तिग्ग-सीलंग-सहस्स-धारणेणं तु अपमत्ते ॥ मू. (५५३) मू. (५५४) मू. (५५५) मू. (५५६) सो दीहर- अव्वोच्छिन्न- घोर- दुक्खग्गि-दाव-पज्जलिओ । १६९ Page #173 -------------------------------------------------------------------------- ________________ १७० महानिशीथ-छेदसूत्रम् -३/-/५५६ उव्वेविय संतत्तो अनंतहुत्तो सुबहुकालं॥ मू. (५५७) दुग्गंधाऽमेज्झ-चिलीण-खार-पित्तोज्झ-सिंभ-पडहछे। वस-जलुस-पूय-दुद्दिण-चिलिचिल्ले रुहिर-चिक्खल्ले॥ मू. (५५८) कढ-कढ-कढंत चल-चल-चलस्स टल-टल-टलस्स रझंतो। संपिडियंगमंगोजोणी-जोणी वसे गब्मे॥ एकेक गब्म-वासेसुजंतियंगोपुनरवि भमेजा ।। तासंतावुब्वेग-जम्म-जरा-मरण-गब्म-वासाई। संसारिय-दुक्खाणं विचित्त-रूवाण भीएणं॥ मू. (५६०) भावत्थवानुभावंअसेस-भव-भय-खयंकरंनाउं। तत्थेव महंता भुञ्जमेणं दढमचंतं पयइयव्वं ॥ मू. (५६१) इय विज्जाहर-किन्नर-नरेण ससुराऽसुरेण विजगेण । संथुव्वंते दुविहत्यवेहिं ते तिहुयणेक्कीसे। मू. (५६२) गोयमा धम्मतित्थकरे जिने अहरते। अह तारिसे विइही-पवित्थरे सयल-तिहुयणाउलिए ॥ साहीणे जग-बंधूमनसा वि नजे खणं लुद्धे ।। मू. (५६३) तेसिं परमीसरियं स्व-सिरी-वन्न-बल-पमाणंच। सामत्थं जस-कित्ती सुर-लोग-चुए जहेह अवयरिए। मू. (५६४) ____जह काउणऽन्न-भवे उग्गतवं देवलोगमनुपत्ते। तित्थयर-नाम-कम्मंजह बद्धंएगाइ-वीसइ-थाणेसु ॥ मू. (५६५) जह सम्मत्तंपत्तं सामन्नाराहणा य अन्न-भवे । जह यतिसला उ सिद्धत्थ-धरिणी चोइस-महा-सुमिण-लंमं । मू. (५६६) जह सुरहि-गंध-पक्खेवगब्म-वसहीए असुहमवहरणं । जह सुरनाहो अंगुट्ठपव्वं नमियं महंत-भत्तीए॥ मू. (५६७) अमयाहारं भत्तीए देइ संयुणइ जाव य पसूओ। जह जाय-कम्म-विनिओग-कारियाओ दिसा कुमारीओ॥ मू. (५६८) सव्वं निय कत्तव्वं निव्वत्तंती जहेव भत्तीए। बत्तीस-सुर-वरिंदा गरुय-पमोएण सव्व-रिद्धीए॥ मू. (५६९) रोमंच-कंचु-पुलइय-भत्तिब्भर-मोइय-सगत्ते । मन्नते सकयत्थं जम्मं अम्हाण मेरुगिरि-सिहरे॥ मू. (५७०) होही खणं अप्फालिय-सूसर-गंभीर-दुंदुहि-निग्घोसा। जय-सद्द-मुहल-मंगल-कयंजलीजह य खीर-सलिलेणं ।। मू. (५७१) बहु-सुरहि-गंधवासिय-कंचण-मणि-तुंग-कलसेहिं। जम्माहिसेय-महिमं करेंति जह जिनवरो गिरिं चाले । मू. (५७२) जह इंदं वायरणं भयवं वायरइ अट्ठ-वरिसो वि। Page #174 -------------------------------------------------------------------------- ________________ १७१ अध्ययनं ३, उद्देशक: जह गमइ कुमारत्तं परिणे बोहिंति जह व लोगंतिया देवा ।। मू. (५७३) जह-वय-निक्खमण-महं करेंति सव्वे सुरीसरा मुइया । जह अहियासे घोरे परीसहे दिव्व-मानुस-तिरिच्छे । मू. (५७४)जह धन-धाइ-चउक्कं कम्मं दहइ घोर-तव-ज्झाण-जोग्ग-अग्गीए। लोगाऽलोग-पयासं उप्पाए जहव केवलन्नाणं ।। मू. (५७५) केवल-महिमं पुनरवि काऊणंजह सुरीसराईया । पुच्छंति संसए धम्म-नाय-तव-चरणमाईए॥ मू. (५७६) जह व कहेइ जिणिंदो सुर-कय-सीहासनोवविट्ठोय। तंचउविह-देव-निकाय-निम्मियंजह व वर-समवसरणं॥ __ तुरियं करेंति देवाजं रिद्धीए जगं तुलइ ॥ मू. (५७७) जत्थ समोसरिओ सो भुवणेक-गुरूमहायसो अरहा। अट्ठमह-पाडिहेरय-सुचिंधियं वहइ तित्थयं नामं ॥ मू. (५७८) जह निद्दलह असेसं मिच्छतं चिक्कणंपि भव्वाणं । पडिबोहिऊण मग्गे ठवेइजह गणहार दिक्खं । मू. (५७९) गिण्हंति महा-मइणो सुत्तं गंथंतिजह व य जिणिंदो॥ भासे कसिणं अत्यं अनंत-गम-पज्जवेहिं तु। मू. (५८०) जह सिज्झइ जग-नाहो महिमं नेव्वाण-नामिय जहं य । सव्वे विसुर-वरिंदा असंभवे तह वि मुचंति ।। मू. (५८१) सोगत्ता पगलंतंसु-धोय-गंडयल-सरसइ-पवाहं । कलुणं विलाव-सहा सामि कया अनाह ति॥ मू. (५८२) जह सुरहि-गंध-गब्मिण-महंत-गोसीस-चंदन-दुमाणं । कठेहिं विही-पुव्वं सक्कारं सुरवरा सव्वे ॥ मू. (५८३) काऊणं सोगत्ता सुन्ने दस-दिसि-वहे पलोयंता। जह खीर-सागरे जिन-वराण अट्ठी पक्खालिऊणं च ॥ मू. (५८४) सुर-लोए-नेऊणं आलिंपेऊण पवर-चंदन-रसेणं । मंदार-पारियायय-सयवत्त-सहस्सपत्तेहिं॥ मू. (५८५) जह अच्चेऊणं सुरा निय-भवणेसुजह व य थुणति। (तं सव्वं महया वित्थरेण अरहंत-चरियाभिहाने) अंतगडदसाणंत-मज्झाओ कसिणं विनेय॥ मू. (५८६) एत्थं पुन जंपगयंतं मोत्तु जइ भणेह तावेयं । हवइ असंबद्धगुरुयं गंथस्स य वित्थरमनंतं ॥ मू. (५८७) __ एयं पि अपत्थावे सुमहंतं कारणं समुवइस्स। जं वागरियं तं जाण भव्व-सत्ताण अनुग्गहवाए। मू. (५८८) अहवा जत्तो जत्तो भक्खिजइ मोयगो सुसंगरिओ। Page #175 -------------------------------------------------------------------------- ________________ १७२ महानिशीथ - छेदसूत्रम् - ३/-/५८८ तत्तो तत्तो वि जने अइगरुयं मानसं पीइं । एवमिह अपत्थावे विभत्ति-भर- निब्भराण परिओसं । जि-गुण- गहणेक्क- रसक्खित्त-चित्ताणं ॥ मू. (५८९) मू. (५९०) एयं तु जं पंचमंगल-महासुयक्खंधस्स वक्खाण तं महया पबंधेणं अनंत-गमपज्जवेहिं सुत्तस्स य पिहब्भूयाहिं निज्जत्ती भास-चुन्नीहिं जहेव अनंत-नाण-दंसण-धरेहिं तित्थयरेहिं वक्खाणियं तहेव समासओ वक्खाणिज्जं तं आसि अहन्नया काल - परिहाणि - दोसेणं ताओ निलुत्तीभास चुन्नीओ वोच्छिन्नाओ इओ य वच्चंतेनं काल समएणं महिड्डी- पत्ते पयानुसारी वइरसामी नाम दुवालसंगसुयहरे समुप्पन्ने तेने यं पंच-मंगल-महा-सुयक्खंधस्स उद्धारो मूल-सुत्तस्स मज्झे लिहिओ मूलसुत्तं पुन सुत्तत्ताए गणहरेहिं अत्थत्ताए अरहंतेहिं भगवंतेहि धम्म- तित्थंकरेहिं तिलोगमहिएहिं वीर - जिनएहि वीर-जिणिएहिं वीर-जिणिदेहिं पन्नवियं ति एस वुडसंपयाओ । मू. (५९१) एत्थ य जत्थ पयं परणाऽनुलग्गं सुत्तालावगं न संपजइ तत्थ तत्थ सुयहरेहिं कुलिहिय-दोसो न दायव्वो त्ति किंतु जो सो एयस्स अचिंत चिंतामणी-कप्पभूयस्स महानिसीहसुयक्खंधस्स पुव्वायरिसो आसि तहिं चैव खंडाखंडीए उद्देहियाइएहिं हेऊहिं बहवे पत्रगा परिसडिया तहा वि अच्चंत सुमहत्याइसयं ति इमं महानिसीह-सुयक्खंधं कसिण-पवयणस्स परमसार-भूयं परं तत्तं महत्थं ति कलिऊणं पवयण वच्छल्लत्तणेणं दिट्टं तं सव्वं स-मतीए साहिऊणं लिहियं ति अन्नेहिं पि सिद्धसेन दिवाकर-वुडवाइ- जक्खसेन- देवगुत्त- जसवद्धण-खमासमण-सीस-रविगुत्तनेमिचंद - जिनदासगणि-खमग-सच्चरिसि-पमुहेहिं जुगप्पहाण-सुयहरेहिं बहुमन्नियमिणं ति । मू. (५९२) से भयवं एवं जहुत्तविन ओवहाणेणं पंचमंगल-महासुयक्खंधमिहिजित्ताणं पुव्वानुपुवीए पच्छानुपुवीए अनानुपुव्वीए सर वंजण मत्ता-बिंदु-पयक्खर - विसुद्धं थिर-परिचियं काऊणं महया पबंधेणं सुत्तत्थं च विनाय तओ य णं किमहिज्जेज्जा गोयमा इरियावहियं से भयवं केणं अणं एवं बुच्चइ जहा णं पंचमंगल-महासुयक्खंधमहिजित्ता णं पुणो इरियावहियं अहीए गोयमा जेएस आया से णं जया गमनागमनाइ परिणए अनेग जीव-पान-भूय-सत्ताणं अनोवउत्तपमत्ते-संघट्टणअवद्दावण-किलामणं- काउणं अनालोइय- अपडिक्कंते चेव असेस-कम्मक्खयट्टयाए किंचि चिइ-वंदनसज्झाय-ज्झाणाइएसु अभिरमेज्जा तया से एग-चित्ता समाही भवेज्जा न वाजओ णं गमनागमनाइ - अनेग- अन्न-वावार - परिणामासत्त-चित्तत्ताए केई पाणी तमेव भावंतरमच्छड्डियअट्ट दुहट्टझवसिए कं चि कालं खणं विरत्तेज्जा ताहे तं तस्स फलेणं विसंवएज्जा जया उ न कहिं चि अन्नाण - मोह पमाय-दोसेण सहसा एगिंदियादीणं संघट्टणं परियावणं वा कयं भवेज्जा तया य पच्छा हा हा हा दुदु कयम्महेहिं ति घणराग-दोस-मोह-मिच्छत्त-अन्नाणंधेहिं अदिट्ठ-परलोगपञ्चवाएहिं कूर - कम्पनिग्घिणेहिं ति परम-संवेगमावन्ने सुपरीफुडं आलोएत्ताणं निंदित्ताण गरहेत्ताणं पायच्छित्तमनुचरेत्ताणं नीसल्ले अणाउलचित्ते असुह-कम्मक्खयट्ठा किंचि आय-हियं चिइ-वंदनाइ अनुट्ठेज्जा तया तयट्टे चेव उवउत्ते से भवेज्जा जया णं से तयत्थे उवउत्तो भवेज्जा तया तस्स णं परमेगग्ग-चित्तसमाही हवेज्जा तया चेव सव्व-जग-जीव-पान-भूय-सत्ताण जहिङ-फलसंपत्तीभवेज्जा ता गोयमाणं अप्पडिक्कंताए इरियावहियाएन कप्फइ चेव काउं किंचि चिइवंदनं-सज्झायाइयं फलासायमभिकंखुगाण एतेनं अड्डेणं गोयमा एवं वुच्चइ-जहा णं गोयमा ससुत्तत्थोभयं पंचमंगल Page #176 -------------------------------------------------------------------------- ________________ अध्ययनं : ३, उद्देशक : थिर-परिचियं -काऊणं तओ इरियावहियं अज्झीए । मू. (५९३) से भयवं कयराए विहीए तं इरियावहियमहिए गोयमा जहा णं पंचमंगलमहासुखंधं । मू. (५९४) से भयवं इरियावहियमहिजित्ताणं तओ किमहिज्जे गोयमा सक्कत्थयाइयं चेइयवंदनविहाणं नवरं सक्कत्थयं एगट्ठम-बत्तीसाए आयंबिलेहिं अरहंतत्थयं एगेणं चउत्थेणं तिहिं आयंबिलेहिं चउवीसत्थयं एगेणं छट्टेणं एगेणं य चउत्थेणं पणुवीसाए आयंबिलेहिं नाणत्थयं एगेणं चउत्थेणं पंचहिं आयंबिलेहिं एवं सर-वंजन-मत्ता बिंदु पयच्छेय-पयक्खर - विसुद्धं अविच्चा-मेलियं अहीएत्ता गोयमा तओ कसिणं सुत्तत्थं विन्नेयं जत्थ य संदेहं भवेज्जा तं पुणो पुणो वीमंसिय नीसंकमवधारेऊणं नीसंदेहं करेजा । १७३ मू. (५९५) एवं सं सुत्तत्थोभयत्तगं चिइ-वंदना-विहाणं अहिज्जेत्ता णं तओ सुपसत्थे सोहणे तिहि-करण-मुहुत्त - नक्खत्त-जोग- लग्ग-ससी-बले जहा सत्तीए जग-गुरूणं संपाइय-पूओवयारेणं पडिलाहियसाहुवग्गेण य भत्तिब्भरनिब्भरेणं रोमंच-कंचुपुलइज्जमाणतनू सहरिसविसट्ट वयणारविदेणं सद्धा-संवेग-विवेग-परम-वेरग्ग-मूलं विणिहय-घनराग-दोस-मोह-मिच्छत्त-मलकलंकेण सुविसुद्ध - सुनिम्मल-विमल- सुभ-सुभ-यरऽनुसमय- सुमल्लसंत-सुपसत्थज्झवसाय-गएणं भुवणगुरु-जिनयंद पडिमा विनिवेसिय-नयन-मानसेणं अनन्न- मानसेगग्ग-चित्तयांए य धन्नो हं पुन्नो हं ति जिन-वंदनाइ - सहलीकयजम्मो त्ति इइ मन्नमाणेणं विरइय-कर-कमलंजलिणा हरिय-तणबीय जंतु - विरहिय-भूमीएनिहिओभय-जाणुणा सुपरिफुड-सुविइय-नीसंक जहत्य-सुत्तत्थोभयं पए पए भावेमाणेणं दढचरित्त-समयन्नु अप्पमायाइ- अनेग-गुण-संपओववेएणं गुरुणा सद्धि साहुसाहुणिसाहम्मिय असेस - बंधु-परिवग्ग-परियरिएणं चेव पढमं चेइए वंदियव्वे तयनंतरं च गुणडेय साहुणो य तहा साहिम्मय -जणस्स णं जहा- सत्तीए पणावाए जाए णं सुमहग्घ मउय- चोक्खवत्थ-पयाणाइणा वा महासम्मणो कायव्वों एयावसरम्मि सुविइय-समय-सारेण गुरुणा पबंधेणं अक्खेव - विक्खेवाइएहिं पबंधेहिं संसार-निव्वेय-जणणि सद्धा संवेगुप्पायगं धम्म-देसणं कायव्वं । मू. (५९६) तओ परम-सद्धा-संवेगपरं नाऊणं आजम्माभिग्गहं च दायव्वं जहा णं सहलीकयसुद्ध-मनुय भव भो भो देवानुप्पिया तए अज्जप्पभितीए जावज्जीवंति-कालियं अनुदिनं अनुलावलेगग्गचित्तेणं चेइए वंदेयव्वे इणमेव भो मनुयत्ताओ असुइ- असासय-खणभंगुराओ सारं ति तत्थ पुव्वण्हे ताव उदग-पानं न कायव्वं जाव चेइए साहू य न वंदिए तहा मज्झण्हे ताव असनकिरियं न कायव्वं जाव चेइए न वंदिए तहा अवरण्हे चैव तहा कायव्वं जहा अवंदिएहिं चेइएहिं नो संझायालमइक्कमेजा। मू. (५९७) एवं चाभिग्गहबंधं काऊणं जावज्जीवाए ताहे य गोयमा इमाए चेव विज्जा ए अहिमंतियाओ सत्त-गंध-मुट्ठीओ तस्सुतमंगे नित्थारग पारगो भवेज्जासि त्ति उच्चारेमाणेणं गुरुणा धेतव्वाओ अओम् नम्ओ भगवओ अरहओ इज्झ उ म्ए भगवती महा विज् ज् आ व्ई एम हुआ व्ई एजय व् ईर् एस् एण्अ व्ई र् एवद्धम् आ ण व् ई इ ए जय् अंत्ए अप आ ज्इए स् व् आ हा (ओम् नमो भगवओ अरहओ सिज्झउ मे भगवती महाविज्जा वीरे महावीरे जयवीरे सेणवीरे वद्धमाणवीरे जयंते अपराजिए स्वाहा) उपचारो चउत्थभत्तेणं साहिज्जइ एयाए Page #177 -------------------------------------------------------------------------- ________________ १७४ - महानिशीथ-छेदसूत्रम् -३/-/५९७ विजाए सव्वगओ नित्थारगपारगो होइ उवठ्ठावणाए वा गणिस्स वा अनुन्नाए वा सत्त वारा परिजवेयव्वा नित्थारग-पारगो होइ उत्तिमट्ठ-पडिवन्ने वा अभिमंतिजइ आराहगो भवति विग्यविनायगा उवसमंतिसूरो संगामे पविसंतो अपराजिओ भवति कप्प-समत्तीए मंगलवहनी खेमवहनी हवइ। म. (५९८)तहासाहु-साहुणि-समणोवासग-सष्टिगाऽसेसा-सन्न-साहम्मियजण-चउबिहेणं पिसमण-संघेणं नित्थरग-पारगो भवेज्जा धन्नो संपुत्र-सलक्खणो सि तुमं ति उच्चारेमाणेणं गंधमुट्ठीओधेतव्वाओतओजग-गुरुणंजिणिंदाणंपूएग-देसाओ गंधहऽमिलाण-सियमल्लदामंगहाय स-हत्येणोभय-खंधेसुमारोवयमाणेणं गुरुणानीसंदेहमेवंभाणियव्वंजहाभो भोजम्मंतर-संचियगुरुय-पुन-पब्भार सुलब्भ-सुविढत्त-सुसहल-मनुयजम्मं देवानप्पिया ठइयं च नरय-तिरियगइदारं तुझं ति अबंधगो य अयस-अकित्ती-नीया-गोत्त-कम्म-विसेसाणं तुमं ति भवंतरं-गयस्सा विउनदुलहोतुझपंचनमोक्कारोभावि-जम्मंतरेसुपंच-नमोक्कार-पभावाओयजत्थजत्योववज्जेज्जा तत्थतत्थुत्तमाजाईउत्तमचकुल-रूवरोग्ग-संपयंतिएयंतेनिच्छयओ भवेजाअन्नंचपंचनमोक्कारपभावओन भवइ दासत्तं न दारिद्द-दहूग-हीणजोणियत्तं न विगलिदियत्तं ति किं बहुएणंगोयमा जेकेइएयाए विहीएपंच-नमोक्कारादि-सुयनाण-महीएत्ताणतयत्यानुसारेणंपयओसव्वावस्सगाइ निचानुट्ठणिज्जेसु अट्ठारस-सीलंगसहस्सेसु अभिरमेज्जा से णं सरागत्ताए जइणं न निव्वुडे तओ गेवेजऽनुत्तरादीसुंचिरमभिरमेऊणेहउत्तम-कुलप्पसूई उक्विट्ठलट्ठसव्वंगसुंदरतंसव्वं-कला-पत्तट्ठजनमनानंदयारियत्तणं च पाविऊणं सुरिंदे विव महरिद्धए एगंतेनं च दयानुकंपापरे निचिन्नकाम-भोगे सद्धम्ममनुढेऊणं विहुय-रय-मले सिज्झेजा।। म. (५९९) से भयवं किंजहापंचयमंगलंतहासामाइयाइयमसेसं पिसुय-नाणमहिजिणेयव्वं गोयमा तहा चेव विनओवहाणेणं महीएयव्वं नवरं अहिन्जिनिउकामेहिं अट्ठविहं चेव नाणायारं सव्व-पयत्तेणं कालादी रक्खेज्जा अन्नहा महया आसायणं ति अन्नंच दुवालसंगस्स सुयनाणस्स पढम-चरिमजाम-अहन्निसमज्झयण-ज्झावणं पंचमंगलस्स सोलसद्धजामियं च अन्नंच पंचयमंगलं कय-सामाइए इवा अकय-सामाइए इवा अहीए सामाइयमाइयंतुसुयं चत्तारंभपरिग्गहे जावजीवं कय-सामाइए अहीजिनेइन उणं सारंभ-परिग्गहे अकय-सामाइए तहा पंचमंगलस्स आलावगेआलावगेआयंबिलंतहा सक्कत्थवाइसुविदुवालसंगस्सपुनसुय-नाणस्स उद्देसगऽज्झयणेसु। म. (६००) से भयवं सुदुक्करं पंच-मंगल-महासुयक्खंधस्स विनओवहाणं पनत्तं महती य एसा नियंतणा कहं बालेहिं कज्जइ गोयमा जेणं केइन इच्छेजा एवं नियंतणं अविणओवहाणेणं चेवपंचमंगलाइंसुय-नाणमहिजिणे अज्झावेइवाअज्झावयमाणसवाअनुनं वापयाइसेणंन भवेजा पिय-धम्मे न हवेजा दढ-धम्मे न भवेजा भत्ती-जुए हीलेजा सुत्तं हीलेज्जा अत्यं हीलेजा सुत्तत्य-उभएहीलेजा गुरुंजेणंहीलेजा सुत्तत्थेऽभएजावणंगुरूंसेणंआसाएजाअतीताऽनागयवट्टमाणे तित्थयरे आसाएज्जा आयरिय-उवज्झाय-साहुणो जे णं आसाएजा सुय-नाणमरिहंतसिद्ध-साहू से तस्स णं सुदीहयालमनंत-संसारसागरमाहिंडेमाणस्स तासु तासु संकुड वियडासु चुलसीइ-लक्ख-परिसंखाणासुसीओ-सिणमिस्सजोणीसुतिमिसंझधयारदुग्गंधाऽ-मेज्झचिलीण Page #178 -------------------------------------------------------------------------- ________________ १७५ अध्ययनं ३, उद्देशकःखारमुत्तोज्झ-सिंभपडहच्छवस-जलुल-पूय-दुदिन-चिलिचिल-रुहिर-चिक्खल्ल-दुई-सण-जंबालपंक-वीभच्छघोर-गब्मावासेसुकढ-कढ-कटेंत-चलचलचलस्स टल-टल-टलस्सरझं-तसंपिंडियंगमंगस्स सुइरंनियंतणाजे उणं एवं विहिं फासेजा नो णंमणयं पिअइयरेजा जहुत्त-विहाणेणं चेवपंच-मंगल-पभिइ-सुय-नाणस्स विनओवहाणं करेज्जासेणंगोयमानो हीलेज्जासुत्तंनोहीलेजा अत्थं नो हीलेज्जा सुत्तत्थोभए से णं नो आसाएजा तिकाल-भावी-तिक्खरे नो आसाएज्जा तिलोगसिहरवासी विसूय-रय-मलेसिद्धे नोआसाएज्जाआयरिय-उवज्झाय साहुणो सुट्टयरंचेवभवेजा पिय-धम्मेदढ-धम्मे भत्ती-जुत्ते एगंतेनं भवेज्जा सुत्तत्थणुरंजियमाणस-सद्धा-संवेगमावन्ने से एसणं न लभेजा पुणो पुंणो भव-चारगे गब्म-वासाइयं अनेगहा जंतनं ति। मू. (६०१) नवरं गोयमा जे णं बाले जाव अविन्नाय-पुन्न-पावाणं विसेसे ताव णं से पंचमंगलस्सणंगोयमाएगंतेनंअओग्गे नतस्स पंचमंगल-महा-सुयक्खधंदायव्वंनतस्सपंचमंगलमहासुयक्खधस्स एगमवि आलावगंदायव्वं जओ अनाइ-भवंतर-समज्जियाऽसुह-कम्म-रासिदहणट्ठमिणंलभित्ताणंबाले सम्मामाराहेज्जा लहुत्तंच आणेइता तस्स केवलं धम्म-कहाएगोयमा भत्ती समुप्पाइजइतओनाऊणंपिय-धम्मंदढ-धम्मभत्ति-जुत्तंताहेजावइयंपच्चक्खाणंनिव्वाहेउं समत्थो भवति तावइयं कारविजइ राइ-भोयणं च दुविह-तिविह-चउविहेण वा जहा-सत्तीए पच्चक्खाविज्जइ। मू. (६०२) तागोयमाणंपणयालाए नमोक्कार-साहियाणंचउत्थंचउवीसाए पोरुसीहिं बारसहिं पुरिमड्डेहिं दसहिं अवड्डेहिं तिहिं निव्वीइएहिं चउहिं एगट्ठाणगेहिं दोहिं आयंबिलेहिं एगेणं रूगमेवाऽऽयंबिलंमास-खवणं विसेसेज्जातओयजावइयंतवोवहाणगंवीसमंतो करेजा तावइयं अनुगणेऊणं जाहे जाणेजा जहा णं एत्तियमेत्तेणं तवोवहाणेणं पंचमंगलस्स जोगीभूओ ताहे आउत्तो पढेजा न अवह त्ति। मू. (६०३) से भयवं पभूयं कालाइक्कम एयं जइ कदाइ अवंतराले पंचत्तमुवगच्छेज्जा तओ नमोकार विरहिए कहमुत्तिमटुंसाहेआगोयमाजंसयंचेवसुत्तोवयारनिमित्तेणं असढ-भावत्ताए जहा-सत्तीए किंचि तवमारभेजा तं समयमेव तमहीय-सुत्तत्थोभयं दट्ठव्वं जओ णं सोतं पंचनमोक्कारं सुत्तत्थोभयं न अविहीए गेण्हे किंतु तहा गेण्हे जहा भवंतरेसुं पि न विप्पणस्स एयज्झवसायत्ताए आराहगो भवेजा। मू. (६०४) से भयवंजेनं उण अन्नेसिमहीयमाणाणं सुयायवरणक्खओवसमेणं कन्नहाडित्तणेणंपंचमंगल-महीयं भवेज्जा से विउ किंतवोवहाणंकरेजा गोयमा करेजा से भयवं केन अटेणं गोयमा सुलभ-बोहि-लाभ-निमित्तेणं एवं चेयाई अकुवामाणे नाणकुसीले नेए। मू. (६०५) तहा गोयमाणं पव्वजा दिवसप्पभिईए जहुत्त-विहिणो वहाणेणंजे केइ साहु वा साहुणी वा अपुव्व-नाण-गहणं न कुजा तस्सासई चिराहियं सुत्तत्यो भयं सरमाणे एगग्ग-चित्ते पढम-चरम-पोरिसिसु दिया राओय नाणुगुणेज्जा से णंगोयमा नाण कुसीले नेए से भयवंजस्स अइगुरुय नाणावरणो दएणं अहन्निसं पहोसे माणस्स संवच्छरेण वि सिलोग बद्धमवि नो पिर परिचियं भवेजा से किं कुञ्जा गोयमातेना विजावजीवाभिग्गहेणंसज्झाय-सीलाणं वेयावच्चंतहा अनुदिनं अड्डाइज्जे सहस्से पंचमंगलाणं सुत्तत्थोभए सरमाणेगग्ग मानसे पहासेज से भयवं केणं Page #179 -------------------------------------------------------------------------- ________________ १७६ महानिशीथ-छेदसूत्रम् -३/-1६०५ अटेणं गोयमा जे भिक्खु जावजीवा भिग्गहेणं चाउकालियं वायणाइ जहा सत्तीए सज्झायं न करेज्जा सेणं नाण-कुसीले नेए। मू. (६०६) अन्नं च-जे केई जावज्जीवाभिग्गहेणं अपुव्वं नाणाहिगमं करेज्जा तस्सासतीए पुव्वाहियं गुणेज्जा तस्सावियासतीए पंचमगलाणं अड्डाइज्जे सहस्से परावत्ते से भिक्खू आराहगेतं च नाणावरणं खवेत्तुणं तित्थयरे इ वा गणहरे इवा भवेत्ताणं सिज्झेजा। मू. (६०७) से भयवं केण अटेण एवं वुच्चइ जहाणंचाइक्वालियं सज्झायंकायव्वं (गोयमा) मू. (६०८) मन-वइ-कायाउत्तो नाणावरणं च खवइ अनुसमयं । सज्झाए वटुंतोखणे खणे जाइ वेरग्गं॥ मू. (६०९) उड्डमहे तिरियम्मि य जोइस-वेमानिया य सिद्धी य। सव्वो लोगालोगो सज्झाय-विउस्स पच्चक्खा ।। मू. (६१०) दुवालस-विहम्मि वि तवे समितर-बाहिरे कुसल-दिढे । नवि अस्थि नविय होही सज्झाय-समंतवो-कम्मं ॥ मू. (६११) एग-दु-ति-मास-खमणं सर्वच्छरमवियअनसिओ होजा । सज्झाय-झाण-रहिओ एगोवासप्फलं पिन लभेजा। मू. (६१२) उग्गम-उप्पायण-एसणाहिं सुद्धं तु निच्च भुंजतो। जइ तिविहेणाऽउत्तो अनुसमय-भवेज सज्झाए। मू. (६१३) तोतं गोयम एगग्गमाणसत्तं न उवमिउं सका। संवच्छरखवणेणं विजेन तहिं निजारानंता॥ मू. (६१४) पंच-समिओ ति-गुत्तो खंतो दंतो य निजरापेही। एगग्ग-माणसो जो करेज सज्झायं सो मुनी भन्ने।। मू. (६१५) जो वागरे पसत्थं सुयनामंजो सुणेइ सुह-भावो। ___ठइयारसवजदारत्तं तक्कालं गोयमा दोण्हं ॥ मू. (६१६) एगमवि जो दुहत्तं सत्तं पडिबोहिइं ठवियमग्गे। ससुरासुरम्मि वि जगे तेन इहं घोसिओ अनाघाओ। मू. (६१७) धाउपहाणो कंचनभावं न य गच्छई किया-हीनो। एवं भव्वो वि जिनोवएस-हीनो न बुज्झेजा। मू. (६१८) गय-राग-दोस-मोहा धम्म-कहंजे करेंति समयन्नू । अनुदियहमवीसंता सव्वपावाण मुचंति ॥ मू. (६१९) निसुणंति य भयणिज्जं एगंतं निजरं कहताणं । जइ अन्नहा न सुत्तं अत्थं वा किंचि वाएजा॥ मू. (६२०)एएणंअटेणंगोयमाएवं वुच्चइजहाणंजावजीवंअभिग्गहेणंचाउक्कालियंसज्झायं कायव्वंति तहा यगोयमाजेभिक्खू विहीए सुपसत्यनाणमहिज्जेऊण नाणमयं करेज्जा से वि नाणकुसीले एवमाइ नाण-कुसीले अनेगहा पनविजंति । मू. (६२१) से भयवं कयरे ते दंसन-कुसीले गोयमा दंसन-कुसीले दुविहे नेए-आगमओ नो Page #180 -------------------------------------------------------------------------- ________________ अध्ययनं : ३, उद्देशक : आगमओ य तत्थ आगमओ सम्म द्दंसणं संकते कंखंते विदुगुंछंते दिट्ठीमोहं गच्छंते अनोववूहपरिवडिय धम्मसद्धे सामन्नमुज्झिउकामाणं अथिरीकरणेंणं साहम्मियाणं अवच्छल्लत्तेणणं अड्डप्पभावना एत्तेहिं अट्ठहिं पि थाणंतरेहिं कुसीले नेए । मू. (६२२) नो आगमओ य दंसन- कुसीले अनेगहा तं जहा चक्खु-कुसीले घाण-कुसीले सवण-कुसीले जिब्भ-कुसीले सरीर-कुसीले तत्थ चक्खुकुसीले तिविहे नेए तं जहा-पसत्थचक्खुकुसीले पसत्थापसत्य-चक्खु-कुसीले अपसत्थ-चक्खुकुसीले तत्थ-जे केइ-पसत्थ उसभादितित्थयर-बिंब-पुरओ चक्खु-गोयर-ट्ठियं तमेव पासेमाणे अन्नं कि पि मनसा अपसत्यमज्झवसे सेणं पसत्य-चक्खु-कुसीले तहा जे पसत्थापसत्थ-चक्खु-कुसीले तित्थयर-बिंबं हियएणं अच्छीहिकिं पि पेहेजा से णं पसत्थापसत्थ चक्खु-कुसीले तहा पसत्थापसत्थाई दव्वाई कागबग - ढेंकतित्तिर- मयूराइं सुकंत-दित्तित्तियं वा दद्दूणं तयहुत्तं चक्खुं विसज्जे से वि पसत्थापसत्थ-चक्खुकुसीले तहा अपसत्थ-चक्खु-कुसीले तिसट्ठिहिं पयारेहिं अपसत्था सरागा चक्खू त्ति से भयवं कयरे ते अपसत्थे तिसट्ठी-चक्खु-भेए १७७ गोमा इतं जहास कडक्खा तारा मंदा मंदालसा वंका विवंका कुसीला अद्धिक्खिया काणिक्खिया भामिया उब्भामिया चलिया वलिया चलवलिया उद्धुम्मिल्ला मिलिमिला मनुसा पासवा पक्खा सरीसिवा असंता अपसंता अथिरा बहुविगारा सानुरागा रागो ईरणी रागजन्ना मयुप्पायणी मयणी मोहनी वम्मोहनी भयजन्ना भयंकरी हियय-भेयणी संसयावहरणी चित्त चमक्कुप्पाणी निबद्धा अनिबद्धा गया आगया गयागया गय-पच्चागया निद्धाडणी अहिलसणी अरइकरा अइकरा दीना दयावणा सूरा धरा हननी मारणी तावणी संतावणी कुद्धापकुद्धा घोरामहा -धोरा चंडा रोद्दा सुरोद्दा हा हा भूयसरणा रुक्खा सणिद्धा रुक्खसणिद्धा त्ति महिला णं चलणंगुट्ठ-कोडि-नह-करसुविलिहिया दिन्नालतं गायं च नह-मणिकिरण- निबद्धसक्क चालवं कुम्मुन्नय-चलणं सम्मग्गनिमुग्ग-वट्ट-गूढजाणुं जंघा-पिहुल-कडियड-भोगा- जहण-नियंब नाही- थण-गुज्झंतर-कट्ठा भूयालट्ठीओ अहरोट्ठ- दसनपंती कन्ननासा नयण-जुयल-भमुहा - निडाल - सिररुह सीमंतया-मोडयापट्टतिलगं-कुंडल-कवोलकज्जल-तमाल-कलाव- हार-कडिय-सुत्तगणेउरर- बहुरक्खग-मणि-रयणकडग-कंकण-मुद्दियाइ- सुकंद-दित्ता भरण- दुग्गुल्ल-वसण - नेवच्या कामग्गि-संधुक्कणी निरयतिरिय-गतीसुं अनंत- दुक्ख-दागया एसा साहिलास सराग-दिट्ठी त्ति एस चक्खु-कुसले । मू. (६२३) तहा घाण-कुसीले जे केइ सुरहि-गंधेसु संगं गच्छइ दुरहिगंधे दुगुंछे से णं घाणकुसीले तहा सवण-कुसीले दुविहे नेए-पसत्ये अपसत्ये य तत्थ जे भिक्खू अपसत्थाई काम-रागसंधुक्खन द्दिवन-उज्जालण-पज्जालण-संदिवणाई - गंधव्व-नट्ट-धनुव्वेद-हत्थिसिक्खा - काम-रती-सत्थाईणि गंथाणि सोऊणं नालोएज्जा जाव णं नो पायच्छित्तमनुचरेज्जा से णं अपसत्थ-सवणकुसीले नेए तहा जे भिक्खू पसत्थाइं सिद्धंतराचरिय-पुराण-धम्म-कहाओ य अन्नाई च गंथसत्थाई सुत्ताणं न किंचि आय-हियं अनुट्ठे नाण-मयं वा करेइ से णं पसत्थ-सवणकुसीले नेए तहा जिब्भा कुसीले से णं अनेगहा तं जहा- तित्त- कडुय कसाय-महुरंबिल-लवणाई -रसाई आयायंते अदिट्ठाऽसुयाई इह-परलोगो-भय- विरुद्धाइं सदोसाइं मयार-जयारुच्चारणाइं अयसऽभक्खाणाऽ 23 12 Page #181 -------------------------------------------------------------------------- ________________ १७८ महानिशीथ-छेदसूत्रम् -३/-/६२३ संताभिओगाई वा भणंते असमयन्नू धम्मदेसणा पवत्तणेण य जिब्भा-कुसीले नेए, से भयवं किं भासाए विभासियाए कुसीलत्तं भवति गोयमा भवइ से भयवंजइ एवंता धम्म-देसणं-कायव्वं । मू. (६२४) सावजऽणवज्जाणं वयणाणं जो न जाणइ विसेसं । वोत्तुं पि तस्स न खमं किमंगपुणदेसणं काउं ।।। मू. (६२५) तहा सरीर-कुसीले दुविहे चेट्ठा-कुसीले विभूसा-कुसीले य, तत्थ जे भिक्खू एयं किमि-कुल-निलयंसउण-साणाइ-भत्तंसडण-पडण-विद्धंसण-धम्मं असुइंअसासयंअसारंसरीरगं आहरादीहिं निचंचेद्वेजानोणंइणमोभव-सय-सुलद्ध-नाण-दंसणाइ-समन्निएणंसरीरेणंअचंतघोर-वीरुग्ग-कट्ठ-घोर-तव-संजम-मनुढेजा से णं चेट्टा कुसीले तहा जे णं विभूसा कुसीले से वि अनेगहातं-जहा तेलाब्भंगण-विमद्दणसंबाहण-सिणाणुव्वट्टण-परिहसण-तंबोल-धूवण-वासणदसनुग्घसण-समालहण-पुप्फोमालण-केस-समारण-सोवाहण-दुवियड्डगइभणिरहसिर-उवविट्ठट्ठिय-सन्निवन्नेक्खिय-विभूसावत्ति-सविगार-नियंसनुत्तरीय-पाउरण-दंडग-गहणमाई सरीरविभूसा-कुसीले नेए एते य पवयण-उड्डाह-परे दुरंत-पंत-लक्खणे अदट्ठव्वे महा पावकम्मकारी विभूसा कुसीले भवंति गए दंसन कुसीले। मू. (६२६) तहाचारित्तकुसीले अनेगहा-मूलगुण उत्तर-गुणेसुंतत्थमूलगुणापंच-महव्वयाणीराई-भोयण-छट्ठाणि तेसुंजे पमत्ते भवेज्जा तत्थ पाणाइवायं पुढवि-दगागणिमारुय-वणप्फतीबितिचउ-पंचेंदियाईणं संघटण-परियावण-किलामणोद्दवणे मुसावायं सुहुमंबायरंच तत्थ सुहुमं पयलाउल्ला मरुए एवमादि बादरो कन्नालीगादि अदिन्नादानं सुहुमं बादरं च तत्त सुहुमं तणडगलच्छार-मल्लगादिणंगहणेबादरं हिरन्न-सुवन्नादिणं मेहुणंदिव्वोरालियंमणोवइ-काय-करणकारावणानु-मइभेदेणं अट्ठरसहा तहा करकम्मादी सचित्ताचित्त-भेदेणं नवगुत्ति-विराधनेन यां विभूसावत्तिएणवा परिग्गहंसुहुमंबादरंच तत्थ सुहमंकप्पट्टगरक्खणममत्तोबादरं हिरन्नमादीणं गहणे धारणेवा राईभोयणं दिया गहियं दिया भुत्तं दिया गहियं राई भुत्तं राओ गहियं दिया भुत्तं, एवमादि। मू. (६२७) पिंडस्स जा विसोहि समितीओ भावणा तवो दुविहो । पडिमा अभिग्गहा विय उत्तरगुण मो विययाहि ॥ - तत्थ पिंडविसोहिमू. (६२९) सोलस उग्गम दोसा सोलस उप्पायणाय दोसा उ । दस एसणाए दोसा संजोयणं-माइपंचेव ॥ मू. (६३०) - तत्थ उग्गम-दोसामू. (६३१) आहाकम्मुद्देसिय-पूईकम्मे य मीसजाए य । ठवणा पाहुडियाए पाओयर-कीय-पामिच्चे ।। मू. (६३२) परियट्टिए अभिहडे उब्भियन्ने मालोहडे इ य । अच्छेज्जे अनिसढे अज्झोयरए य सोलसमे॥ - इमे उप्पायणा-दोसा - मू. (६३४) धाई दूई निमित्ते आजीव-वनीमगे तिगिच्छाय। मू. (६२८) Page #182 -------------------------------------------------------------------------- ________________ अध्ययनं : ३, उद्देशक: १७९ कोहे माने माया लोभे य हवंति दस एए॥ मू. (६३५) पुट्विं पच्छा-संथव-विजा-मंते य चुन्न-जोगे य। उप्पायणाए दोसा सोलसमे मूल-कम्मे य॥ मू. (६३६) - एसणादोसामू. (६३७) संकिय-मक्खिय-निक्खित्त-पिहिय-साहरिय-दायगुम्मीसे। अपरिणय-लित्त-छड्डिय एसण दोसा दस हवंति ॥ मू. (६३८) तस्थुग्गमदोसे गिहत्थ-समुत्थे उप्पायणा दासे साहुसमुत्थे एसणादोसे उभयसमुत्थे संजोयणा पमाणे इंगाले धूम कारणे पंचमंडलीय दोसे भवंति तत्थ संजोयणा-उवगरण भत्तपान-समंतर-बहि-भेएणं पमाणं। मू. (६३९) बत्तीसं किर-कवले आहारो कुच्छि-पूरओ भणिओ। रागेणं सइंगालं दोसेण सधूमगंति नायव्वं ॥ मू. (६४०) -कारणंमू. (६४१) वेयण-वेयावच्चे इरिय-हाए य संजम-हाए। तह पान-वत्तियाए छटुं पुन धम्म-चिताए॥ मू. (६४२) नस्थि छुहाए सरिसिया वियणा भुंजेज्जा तप्पसमणट्ठा । छाओ वेयावच्चंन तरइ काउं अओ भुंजे ॥ मू. (६४३) इरियं पिन सोहिस्सं पहाईयं च संजमं काउं। __थामो वा परिहायइ गुणणऽनुपेहासु य असत्तो॥ मू. (६४४) पिंडविसोही गया इयाणि समितीओ पंच तं जहा इरिया-समिती भासा-समिई एसणा-समिईआयाणभंड-मत्त-निक्खेवणा-समितीउच्चार-पास-वण-खेल-सिंधाण-जल्लपारिट्ठावणिया-समिती जहागुत्तीओतिन्नि-मण-गुत्तीवइ-गुत्तीतहा भावणाओदुवालसतंजहाअनिच्चत्तभावना असरणत्त-भावना एगत्त-भावना-अन्नत्त-भावना असुइ-भावना विचित्त संसार-भावना कम्मासव-भावना संवर-भावना विनिजरा-भावना लोगवित्थरभावना धम्मं सुयक्खायं सुपन्नत्तं तित्थयरेहिं ति भावना तत्तचिंता भावना बोहि-सुदुल्लभा-जम्मंतर-कोडीहिं वित्ति भावनाएवमादिथाणंतरेसुंजे पमायं कुजा से णं चारित्त-कुसिले नेए। . मू. (६४५) तहा तव-कुसीले दुविहे नेए-बज्झ-तव-कुसीले अबिभतरतवकुसीले य तत्थ जे केई विचित्त-अनसन-ऊनोदरिया-वित्ती-संखेवण-रस-परिचाय-कायकिलेस-संलीणयाए त्ति छट्ठाणेसुंन उज्जमेजा सेणंबज्झ-तव-कुसीले तहाजे केइ विचित्तपच्छित्त-विनय-वेयावच्च-सज्झायझाण-उसग्गम्मिचेएसुंछट्ठाणेसुंन उज्जमेजा से णं अभितर-तव-कुसीले मू. (६४६) तह पडिमाओ बारस तं जहामू. (६४७) मासादी सत्तता एग दुग ति-सत्तराइ दिणा तिन्नि। __ अहराति एगराती भिक्खू पडिमाणं बारसंग॥ मू. (६४८) तहा अभिग्गहा-दव्वओ खेत्तओ कालओ भावओ तत्थ दब्वे कुम्मासाइयं दव्वं गहेयव्वं खेत्तओ गामे बहिं वा गामस्स कालओ पढम पोरिसिमाईसु भावओ कोहमाइसंपन्नो जं Page #183 -------------------------------------------------------------------------- ________________ महानिशीथ - छेदसूत्रम् -३/-/६४८ देहि इमं गहिस्सामि एवं उत्तर-गुणा संखेवओ सम्मत्ता सम्मत्तो य संखेवेणं चरित्तायारो तवायारो वि संखेवेणेहंतर- गओ तहा विरियायारो एएसु चेव जा अहाणी एएसुं पंचसु आयाराइयारेसुं जं आउट्टियाए दप्पओ पमायओ कप्पेण वा अजयणाए वा जयणाए वा पडिसेवियं तं तहेवालोइत्ताण ज मग्ग-विउ-गुरु-उवइति तं तहा पायच्छित्तं नाणु चरेइ एवं अट्ठारसण्हं सीलंग-सहस्साणं जं थपए पत्ते भवेज्जा से णं तेनं तेनं पमाय-दोसेणं कुसीले नेए । मू. (६४९) तहा ओसन्नेसु जाणे नित्थं लिहीज्झइ पासत्थे नाणामदीणं सच्छंदे उस्सुत्तुमग्गगामी सबले नेत्थं लिहिज्जंति गंथ - वित्थरभयाओ भगवया उण एत्थं पत्थावे कुसीलादी महया पबंधेणं पन्नविए एत्थं च जा जा कत्थइ अन्नन्नवायणा सा सुमुणिय-समय-सारेहिंतो पओसेयव्वा जओ मूलादरिसे चैव बहु गंथं विप्पणट्टं तहिं च जेत्थ संबंधानुलग्गं गंथं संबज्झइ तत्थ तत्थ बहुए हिं सुयहरेहिं सम्मिलिऊणं संगोवंग-दुवालसंगाओ सुय-समुद्दाओ अन्न- मन्न- अंग-उवंग-सुयक्खंधअज्झयणुद्देसगाण समुच्चिणिऊणं किंचि किंचि संबज्झमाणं एत्थं लिहियं न उन सकव्वं कयं ति मू. (६५०) पंचेए सुमहा-पावे जे न वज्रेज गोयमा । मू. (६५१) मू. (६५२) मू. (६५३) १८० लावीहिं कुसीलादी भमिही सो सुमती जहा ।। भव-काय द्वितीए संसारे घोर दुक्ख-समोत्थओ । अलभंतो दसविहे धम्मे बोहिमहिंसाइ-लक्खणे ।। एत्थं तु किर-दितं संसग्गी-गुण-दोसओ । रिसि- भिल्ला समलासे णं निप्फन्नं गोयमा मुणे ।। तम्हा कुसीलसंसग्गी सव्वोवाएहिं गोयमा । वज्रेजा यहियाकंखी अंडज- दिट्ठेत जाणगे ।। अध्ययनं - ३ - समाप्तम् अध्ययनं ४ - कुशील संसर्गी मू. (६५४) से भयवं कहं पुन तेन समुइणा कूसील-संसग्गी कया आसी उ जीए अ एरिसे अइदारुणे अवसाने समक्खाए जेन भव-कायट्ठितीए अनोर-पारं भव- सायरं भमिही से वराए दुक्ख संतत्ते अलभंते सव्वन्नुवएसिए अहिंसा-लक्खण खंतादि - दसविहे धम्मे बोहिं ति गोयमा इमे जहा अत्थि इव भारहे वासे मगहा नाम जनवओ तत्थ कुसत्थलं नाम पुरं तम्मि य उवलद्ध-पुत्र-पावे सुमुणिय-जीवाजीवादि-पयत्थे सुमती- नाइल नामधेज्जे दुवे सहोयरे महिड्डीए सड्डगे अहेसि अहन्नया अंतराय-कम्मोदएणं वियलियं विहवं तेसिं न उणं सलत्त-परक्कमं ति एवं तु अचलिय-सत्त-परक्कमाणं तेसिं अचंतं परलोग भीरूणं विरय-कूड-कवडालियाणं पडिवन्नजहोवइट्ठ-दाणाइ-चउक्खंध - उवासग-धम्माणं अपिसलुणाऽमच्छरीणं अमायावीणं किं बहुना गोयमा ते उवासगाणं आवसहं गुणरयणाणं पभवा खंतीए निवासे सुयण-मेत्तीणं एवं तेसिं-बहुवासर-वन्नणिज्ज-गुण-रयणाणं पि जाहे असुह-कम्मोदएणं न पहुप्पए संपया ताहे न पहुप्पंति अट्ठाहिया-महिमादओ इट्ठदेवयाणं जहिच्छिए पूया-सक्कारे साहम्मिय- सम्माणे बंधुयण-संववहारे य । मू. (६५५) अह अन्नया अचलंतेसुं अतिहि-सक्कारेसुं अपूरिजमाणेसुं पणइयण-मनोरहेसुं Page #184 -------------------------------------------------------------------------- ________________ अध्ययनं : ४, उद्देशक: १८१ विहड़तेसु य सुहिसयणमित्त बंधव-कलत्त-पुत्त-नत्तुयगणेसुं विसायमुवगएहिं गोयमा चिंतियं तेहिं सड्ढगेहिं तं जहामू. (६५६) जा विहवो ता पुरिसस्स होइ आणा-वडिच्छओ लोओ। ___ गलिओदयं घनं विज्जुला वि दूरंपरिच्चइ॥ मू. (६५७) एवं-चिंतिऊणावरोप्परं भणिइमारद्धे तत्थ पढमोमू. (६५८) पुरिसेन मान-धन-वज्जिएण परिहीण भागधिज्जेणं । ते देसा गंतव्वा जत्थ स-वासा न दीसंति॥ मू. (६५९) ___-तहा बीओमू. (६६०) जस्स धनं तस्स जनो जस्सत्थो तस्स बंधवा बहवे। धन-रहिओ हु मनूसो होइ समो दास-पेसेहिं॥ मू. (६६१)अह एवमवरोप्परं संजोज्जेऊण गोयमा कयं देसपरिचाय-निच्छंय तेहिं ति जहा वच्चामो देसंतरं तितत्थ णं कयाई पुजंति चिर-चिंतिए मनोरहे हवइयपव्वज्जाए सए संजोगो जइ दिव्वो बहुमन्नेजा जावन उज्झिऊणं तं कमागयं कुसत्थलं पडिवन्नं विदेसगमनं । मू. (६६२) अहन्नया अनुपहेणं गच्छमाणेहिं दिट्ठा तेहिं पंच साहुणो छटै समणोवासगं ति तओ भणियंनाइलेणजहा-भोसुमती भद्दमुह पेच्छ केरिसो साहुसत्थोता एएणंचेव साहु-सत्थेणं गच्छामो जइ पुणो वि नूनं गंतव्वं तेन भणियं एव होउ त्ति तआ सम्मिलिया तत्थ सत्ते-जावणं पयाणगंवहंतितावणंभणिओसुमतीनातिलेणंजहाणंभद्दमुहमएहरिवंस-तिलय-मरगयच्छविणो सुगहिय-नामधेजस्स बावीसइम-तित्थगरस्स णं अरट्टनेमि नामस्स पाय-मूले सुहनिसनेणं एवमवधारियं आसी जहाजे एवंविहे अनगार-रूवे भवंतितेय कुसीले जेय कुसीले ते दिट्ठीए वि निरक्खिउंन कप्पंति ता एते साहुणो तारिसे मणागंन कप्पए एतेसिं समं अम्हाणं गमन-संसग्गी ता वयंतु एते अम्हे अप्पमसत्थेणं चेव वइस्सामोन कीरइ तित्थयर-वयणस्सातिवक्कमो जओ णं ससुरासुरस्सा वि जगस्स अलंघणिज्जा तित्थयर-वाणी अन्नं च-जाव एतेहिं समं गम्मइ ताव णं चिट्ठउ ताव दरिसणं आलावादी नियमा भवंति ता किमम्हेहिं तित्थयर-वाणिं उल्लंघित्ताणं गंतव्वं रूवं तमनुभाणिऊणं तं सुमति हत्थे गहाय निव्वडिआल्ल नाइलो साहु-सत्थाओ। मू. (६६३)निविट्ठो य चक्खु-विसोहिए फासुग-भभू-पएसे तओ भणियं सुमइणा जहा मू. (६६४) गुरूणो माया-वित्तस्स जेट्ट-भाया तहेव भइनीणं । जत्तुत्तरं न दिज्जइ हा देव भणामि किं तत्थ ।। मू. (६६५) आएसमवीमाणं पमाणपुव्वं तह त्ति नायव्वं । मंगुलममंगुल वा तत्थ वियारो न कायव्वो॥ मू. (६६६) नवरं एत्थ य मे दायव्वं अज्ज-मुत्तरमिमस्स। खर-फरुस-कक्कसाऽनिट्ठ-दुट्ट-निट्ठर-सरेहिं तु॥ मू. (६६७) अहवा कह उत्थल्लउ जीहा मे जेट्र-भाउणो परतो। जस्सुच्छंगे विनियंसणो हं रमिओऽसुइ-विलित्तो। मू. (६६८) अहवा कीस न लजइ एस सयं चेव एव पभणंतो। Page #185 -------------------------------------------------------------------------- ________________ १८२ महानिशीथ-छेदसूत्रम् -४/-/६६८ जदं नु कुसीले एते दिट्ठीए वी न दट्ठव्वे ॥ मू. (६६९) साहुणो त्ति जावन एवइयं वायर तावणंइंगियागार-कुसलेणं मुणियं नाइलेणंजहाणं अलिय-कसाइओ एस मनगं सुमती ता किमहं पडिभणामित्ति चिंतिउं समाढत्तो। मू. (६७०) कज्जेण विना अंकडे एस पकुविओ हु तव संचिढ़े। संपइ अनुनिजंतोन याणिमो किं च बहु मन्ने ॥ मू. (६७१) ता किं अनुनेमिमिणं उयाहु बोलउ खणद्धतालं वा। जेनुवसमिय-कसओ पडिवाइतंतहा सव्वं ।। मू. (६७२) अहवा पत्थावमिणं एयस्स वि संसयं अवहरेमि। एसन याणइ भद्द जाव विसेसंनपरिकहियं ।। मू. (६७३) __-त्ति चिंदिऊणं भणिउमाढत्तो। मू. (६७४) नो देमि तुब्भ दोसन यावि कालस्स देमि दोसमहं । जं हिय-बुद्धीए सहोयरा वि भणिया पकुपंति ।। मू. (६७५) जीवाणं चिय एत्थं दोसं कम्मट्ठ-जाल-कसियाणं । जे चउगइ-निष्फिडणं हि ओवएसंन बुझंति ॥ मू. (६७६) घन-राग-दोस-कुग्गाह-मोह-मिच्छत्त-खवलिय-मणाणं । भाइ विसं कालउडं हिओवएसामय पइन्नं ति॥ मू. (६७७) एवमायन्निऊण तओ भणियं सुमइणा जहा-तुमं चेव सत्थवादी भणसु एयाई नवरं न जुत्तमेयंजंसाहूणं अवन्नवायंभासिज्जइअन्नं तु- किंन पेच्छसि तुम एएसिंमहानुभागाणं चेट्ठियंछट्ट-ट्टम-दसम दुवालस-मास-खमणाईहिंआहारग्गहणं गिम्हायवणट्ठाए वीरासण-उक्कुड्डयासण-नाणाभिग्गह-धारणेणं च कट्ठ-तवोनुचरणेणं च पसुक्खं मंस-सोणियं ति महाउवासगो सि तुमं महा-भासा-समिति विइया तए जेणेरिस-गुणोवउत्ताण पि महानुभागाणं साहूणं कुसीले त्तिनाम संकप्पियंतितओ भणियं नाइलेणंजहामावच्छतुमं एतेनं परिओसमुवयासुजहा अहयं ''सवारेणं परिमुसिओ अकाम-निजराए वि किंचि कम्मक्खयं भवइ किं पुन जं बाल-तवेणं ता एते बाल-तवस्सिणो दट्टव्वे जओ णं किं किंचि उस्सुत्तमग्गयारित्तमेएसिं पइसे अन्नं च-वच्छ सुमइ नत्थि ममं इमाणोवरि को वि सुहुमो वि मनसावि उ पओसो जेणाहमेएसिं दोस-गहणं करेमि किंतु मए भगवओतित्थयरस्ससगासे एरिसमवधारियंजहा-कुसीले अदट्ठव्वेताहे भणियं सुमइणा जहा___ जारिसोतुमंनिबुद्धीओतारिसोसोवितित्थयरोजेन तुज्झमेयं वायरियंतितओएवंभणमाणस्स सहत्थेणं झंपिय मुह-कुहरं सुमइस्स नाइलेणं भणिओ य जहा-भद्दमुह मा जग्गेक्क-गुरुणो तित्थयरस्सासायणं कुणसु मए पुन भणसु जहिच्छियं नाहं ते किंचि पडिभणामि तओ भणियं सुमइणा जहा जइ एते वि साहुणो कुसीला ता एत्थं जगे न कोई सुसीलो अस्थि तओ भणियं नाइलेणंजहा-भद्दमुह सुमइ एत्थं जयालंघणिज्ज वक्कस्स भगवओ वयणमायरेयव्वं जंचऽत्थिक्कयाए न विसंवयेज्जा नोणंबालतवस्सीणंचेट्ठियंजओणं जिनयंदवयणेणं नियमओ ताव कुसीले इमे दीसंतिपब्बजाए-गंधं पिनो दीसए एसिंजेणं पेच्छ पेच्छ तावेयस्स साहुणो बिइज्जियं मुहनंतगं Page #186 -------------------------------------------------------------------------- ________________ अध्ययनं : ४, उद्देशक: १८३ दीसइ ता एस ताव अहिंग-परिग्गह-दोसेणं कुसीलो न एयं साहूणं भगवयाऽऽइ8 जमहियपरिग्गह-विधारणं कीरे ता वच्छ हीनं-सत्तोऽहन्नो एसेवं मनसाज्झवसे जहा जइ ममेयं मुहनंतगं विप्पणस्सिहिइ ता बीयं कत्थ कहं पावेजा नएवं चिंतेइ मूढो जहा-अहिगाऽनुवओगोवही-धारणेणं मझंपरिग्गह-वयस्स भंग होही अहवा किं संजमेऽभिरओ एस मुहनंतगाअइसंजमोवओगधम्मोवगरणेणं वीसीएज्जा नियमओ न विसीए नवरमत्तानयं हीन-सत्तोऽहमिइपायडे उम्मग्गायरणंचपयंसेइपवयणंच मइलेइत्तिएसोउनपेच्छसिसामन्नचत्तो एएणं कल्लं तीए विनियंणाइइत्तीए अंगयहिँ निज्झाइऊणं जं नालोइयं न पडिक्वंतं तं किं तए न विन्नायं एस उ न पेच्छसि परूढ-विष्फोडग-विम्हियाणणो एतेनं संपयं चेव लोयट्ठाए सहत्थेणमदिन्न-छार-गहणं कयं तए वि दिट्ठमेयं ति एसो उ न पेच्छसि संघडिय कल्लो एएणं अनुग्गए सूरिस उठेह वच्चामो उग्गयं सिरूयं ति तया विहसियमिणं एसो उन पेच्छसीमेसि जिट्ठ-सेहो एसो अञ्ज रयणीए अनोवउत्तो पसुत्तो विचुक्काए फुसिओ न एतेनं कप्प-कहणं कयंतहापभाए हरियतण वासा-कप्पचलेणं संघट्टियंतहा बाहिरोदगस्स परिभोगं कयं बीयकायस्सोवरेणं परिसक्किओ अविहिए एस खार-थंडिलाओ महुरंथंडिलं संकमिओतहा-पह पडिवन्नेण साहुणा कम-सयाइक्कमे इरियं पिक्कमियव्वं__ तहाचरेयव्वं तहा चिट्ठयव्वं तहा भासेयव्वं तहा सएयव्वं जहा छक्कायमइगयाणं जीवाणं सुहुम-बायर-पज्जत्तापज्जत्त-गमागम-सव्वजीवपाणभूय-सत्ताणंसंघट्टण-परियावण-किलामणोद्दवणं वा न भवेज्जा ता एतेसिं एवइयाणं एयस्स एक्कमवी न एत्थं दीसए जंपुन मुहनंतगं पडिलेहमाणो अजं मए एस चोइओ जहा एरिसंपडिलेहणं करे जेणं वाउक्कायं फडफडस्स संघट्टेज्जा सारियंच पडिलेहणाए संतियं कारियं ति जस्सेरिसं जयणं एरिसं सोवओगं हुंकाहिसि संजयमं न संदेहं जस्सेरिसमाउत्तत्तणं तुझं ति एत्थं च तए हं विणिवारिओ जहाणं मूगोवाहि न अम्हाणं साहूहिं समं किंचिभणेयव्वं कप्पे ता किमेयं ते विसुमरियंता भद्दमुह एएणं समंसंजम-त्थनंतराणं एगमवि नोपरिक्खियंता किमेस साहूभणेजा जस्सेरिसंपमत्तत्तणंनएस साहुजस्सेरिसंनिद्धम्म-समपलत्तणं भद्दमुह पेच्छ पेच्छ सूणो इव नित्तिंसो छक्काय-निमद्दणो कहाभिरमे एसोअहवा वरं सूणो जस्सणं सुहुमं वि नियम-वय-भंगं नो भवेज्जा एसो उ नियम-भंगं करेमाणो केणं उवमेजा ता वच्छं सुमइ भद्दमुह न एरिस कत्तव्वायरणाओ भवंति साहू एतेहिं च कत्तव्वेहिं तित्थयर-वयणं सरेमाणो को एतेसिं वंदनगमवि करेज्जा अन्नं च एएसिं संसग्गेणं कयाई अम्हाणं पि चरण-करणेसुं सिढिलत्तं भवेजा जेणं पुणो पुणो आहिंडेमो घोरं भवपरंपरंतओ भणियं सुमइणा जहा - ___ जइ एए कुसीले जई सुसीले तहा विमए एएहिं समंगंतव्वं जाव एएसिं समं पव्वजा कायव्वा जं पुन तुमं करेसि तमेव धम्मं नवरं को अज्ज तं समायरि सक्का ता मुयसु करं मरू एतेहिं समं गंतव्वंजावणं नो दूरंवयंति से साहुणो ड्डित्त तओ भणियं नाइलेणं भद्दमुह सुमइनो कल्लाणंएतेहिं समंगच्छमाणस्स तुझंति अहयं चतुभंहिय-वयणंभणामि एवं ठिएजंचेव बहु-गुणंतमेवानुसेवयं नाहं ते दुक्खेणं धरेमि अह अन्नया अनेगोवाएहिं पि निवारिज्जंतो न ठिओ गओ सो मंद-भागो सुमती गोयमा पव्वइओ य अह अन्नया वच्चंतेनं मास-पंचगेणं आगओ-महारोरवो दुवा-लससंवच्छरिओदुब्भिक्खोतओते साहुणोतकालदोसेणंअनालोइय-पडिक्कतेमरिऊणो-ववन्ने भूय Page #187 -------------------------------------------------------------------------- ________________ १८४ महानिशीथ-छेदसूत्रम् -४/-/६७७ जक्खरखस-पिसायादीणं वाणमंतरदेवाणं वाहणत्ताए तओ वि चविऊणं मिच्छजातीए कुणिमाहार-कूरज्झ-वसाय-दोसओ सत्तमाए तओ उव्वढिऊणं तइयाए चउवीसिगाए सम्मत्तं पाविहिंति तओ य सम्मत्तं-लंभ-भवाओ तइय-भवे छउरो सिन्झिहिंति एगो न सिज्झिहिइजो सो पंचमगो सव्व-जेट्ठो जओ णं सो एगंत-मिच्छ-दिट्ठी-अभव्यो य से भयलवंजे णं सुमती से भव्वे उयाहु अभब्वे गोयमा भव्वे से भयवं जइ-णं भव्वे ता णं मए समाणे कहिं समुप्पन्ने गोयमा परमाहम्मियासुरेसुं। मू. (६७८) से भयवं किं भलवेपरमाहम्मियासुरेसुंसमुप्पज्जइ गोयमा जे केई घर-राग-दोसमोह-मिच्छत्तोदएणंसुववसियंपिपरम-हिओवएसंअवमन्नेत्ताणदुवालसंगंच सुय-नाणमप्पमाणी करीअअयामित्तायसमय-सब्भावेअनायारंपसंसियाणं तमेव उच्छपेजा जहासुमइणा उच्छप्पियं न भवंति एए कुसीले साहुणो अहाणंएए वि कुसीले ता एत्थं जगेन कोई सुसीलो अस्थि निच्छियं मए एतेहिं समं पव्वजा कायव्वा तहा जारिसोतं निबुद्धीओ तारिसो सो वि तित्थयरो त्ति एवं उच्चारेमाणेणंसेणंगोयमा महंतंपितवमनुढेमाणेपरमाम्मियासुरेसुउववज्जेज्जा से भयवंपरमाहम्मिया सुरदेवाणंउव्वट्टे समाणे से सुमती कहिं उवजेजागोयमातेनं मंद-भागेणंअनायार-पसंसुच्छप्पनंकरेमाणेणंसम्मग्ग-पणासगंअभिनंदियंतक्कम्मदोसेणं-अनंत-संसारियत्तणमज्जियंतो केत्तिए उव्वाए तस्स साहेजा जस्स णं अणेग-पोग्गल-परियडेसु वि नत्यि चउगइ-संसाराओ अवसानं ति तगा तगा वि संखेवओ सुणसु गोयमा इणमेव जंहुद्दीवे दीवं परिक्खिविऊणं ठिए जे एस लवणजलही एयस्सणंजं ठामं सिंधू महानदी पविट्ठा तप्पएसाओ दाहिणेणं दिसाभगोणं पणपन्नाए जोयणेसु वेइयाए मज्झंतरं अस्थि पडिसंताव-दायगं नाम अद्धतेरस-जोयण-पमाणं हत्थिकुभायारं थलं तचस्स य लवण-जलोवरेणं अटुट्ठ-जोयणाणी उस्सेहो तहिं च णं अचंत-घोर-तिमिसंघयाराओ घडियालगसंठाणाओसीयालीसंगुहाओतासुंचणंजुगंजुगेणंनिरंतरेजलयारीणोमनुयापरिवसंति तेयवज्ज-रिसभ-नाराय-संघयणे महाबलपरक्कमे अद्धतेरस-रयणी-पमाणेणं संखेज-वासाऊमहुमज्ज-मंसप्पिए सहावओ इत्थिलोले परम-दुव्वन्न-सुइमाल-अनिट्ठ-खर-फरुसिय-तनू मायंगवइकयमुहे सीह-घोरदिट्ठी-कयंत-भीसणे अदाविय पट्टी असणि व्व निट्ठर-पहारी दप्पुद्धरे य भवंति तेसिं तिजाओ अंतरंड-गोलियाओ ताओ गहाय चमरीणं संतचिअहिं सेय-पुंछवालेहि गुंथिऊणं जे केइ उभय-कन्नेसुंनिबंधिऊण महग्घुत्तम-जच्च-रयणत्थी सागरमनुपसिवेजा__ सेणंजलहत्थि-महिस-गोहिग-मयर-महामच्छ-तंतु-सुंसुमार-पभितीहिंदुट्ठ-सावतेहिं अमेसिए चेव सव्वं पि सागर-जलं आहिडिऊण जहिच्छाए जच्च-रयण-संगहंदारुणंदुक्खं पुव्वज्जिय रोद्दकम्म-वसगाअनुभवंति से भयवंकेणअटेणंगोयमा तेसिंजीवमाणाणंकोस-मज्झेताआगोलियाओ गहेउंजे जया उण ते धिप्पंति तया बहुविहाहिं नियंतणाहिं महया साहसेणं सन्नद्ध-बद्ध-करवालकुंत-चक्काइ-पहरणाडोवेहिं बहु-सूर-धीर-पुरिसेहिं बुद्धीपुव्वगेणं सजी-विय-डोलाए धेप्पंति तेसिं चधेप्पमाणाणंजाइंसारीर-माणसाइंदुक्खाइंभवंतिताइंसव्वेसुंनारय-दुक्खेसुजइ परंउवमेजा से भयवं को उन ताओ अंतरंड-गेलियाओगेण्हेजा गोयमा तत्तेव लवण-समुद्दे अस्थि रयण-दीवं नाम अंतर-दीवं तस्सेव पडिसंताव-दायगाओ थलाओ एगीतसाए जोयण-सएहिं तं निवासिणो मनुयाभवंति भयवंकयरेणंपओगेणं खेत्त-सभाव-सिद्ध-पुव्वपुरिस-सिद्धेणंच विहाणेणं सेभयवं Page #188 -------------------------------------------------------------------------- ________________ अध्ययनं : ४, उद्देशक: १८५ कयरे उन से पुव्व-पुरिस-सिद्धे विही तेसिं ति गोयमा तहियं रयण-दीवे अस्थि वीसं-एगूण-वीसं अट्ठारस, दसठ्ठ-सत्तधनू-पमाणाई घरसंहाणाई वरवइर-सिला-संपुडाइं ताइं च विघाडेऊणं ते रयणदीवनिवासिणो मनुया पुव्व-सिद्ध-खेत्त-सहाव-सिद्धेणं चेव जोगेणं पभूय-मच्छिया-महूए अभंतरओअचंत-लेवाडाइकाऊणंतओतेसिंपक्क-मंस-खंडाणिबहूणिजच्च-महु-मज्ज-भंडगाणि पक्खिवंति तओ एयाई करिय सुरुंद-दीह-महहुम-कट्टेहिं आरंभि-ताणं सुसाउ-पोराण-मज्ज-मछिगा महुओ य पडिपुन्ने बहूए लाउगे गहाय पडिसंतावदायग-थ-लमागच्छंति जावणंतत्थादए समाणे ते गुहावासिणो मनुया पेच्छंति ताव णं तेसिं रयणदीवग-निवासिमनुयाणं वहाय पडिधावंति तओतेतेसिं य महुपडिपुत्रं लाउगंपयच्छिऊणं अब्भत्थ पओगेणंतंकट्ट-जाणंजइणयर-वेगंदुवं खेविऊणंरयणद्दीवाभिमुहं वच्चंति इयरे यतं महुमासादियं पुणो सुट्ठयरंतेसिं पिट्टीएधावंती ताहे गोयमाजावणंअच्चासन्ने भवंति तावणं सुसाउ-महु-गंध-दव्व-सकारिय-पोराण-मजं लाउगमेगं पमोत्तूणं पुणो विजइणयरवेगेणंरयणदीव-हुत्तोवचंति इयरे यतंसुसाउ-महु-गंधदव्व-संसकरिय पोराण-मज्जामासाइयं पुणो सुदक्खयरे तेसिं पिट्ठीए धावंति पुणो वितेसिं महु-पडिपुन लाउगमेगं मुंचति___ एवं ते गोयमा महु-मज-लोलीए संपलग्गे तावाणयंति जाव न ते घरट्ट-संठाणे वइरसिलासंपुडे ता जावणं तावइयं भू-भागं संपरावंति तावणं जमेवासन्नं वइरसिला संपुडं जंभायमाणपुरिसमुहागारं विहाडियं चिट्ठइ तत्थेव जाइं महु-मज्ज-मंस-पडिपुन्नाई समुद्धरियाई सेस-लाउगाई ताइंतेसि पिच्छमाणाणं तेतत्थ मोत्तूणं निय-निय-निलएसुवचंति इयरे यमहु-मज्ज-लोलीएजाव णंतत्थ पविसंतितावणंगोयमा जेते पव्व-मुक्के पक्क-मंस-खंडे जे यते मह-मञ्ज-पडिपुन्ने भंडगेज च महूए चेवालित्तं सव्वं तं सिला-संपुडं पेक्खंति ताव णं तेसिं महंत परिओसं महंत तुढेि महंतं पमोदं भवइ एवं तेसिं महु-मज्ज-मंस परिभुंजेमाणेणंजावणं गच्छंति सत्त-दस-पंचेव वा दिनानि तावणंतेरयणदिव-निवासी-मनुया एगे सन्नद्ध-बद्ध-साउह-करग्गातंवइरसिलं वेढिऊणंसत्तट्ठपंतीहिंणं ठंति अन्नेतं घरट्ट-सिला-संपुडमायालित्ताणं एगटुं मेलंति तम्मि य मेलिज्जमाणे गोयमा जइणंकहिं चितुडितिभागओतेसिं एक्कस्स दोहंपिवा निप्फेडंभवेजातओतेसिं रयणदीवनिवासिमनुयाणं स-विडवि-पासाय-मंदिरस्स चुप्पयाणं तक्खणा चेव तेसिंहत्था संघार-कालं भवेज्जा एवं तु गोयमा तेसिं-तेनं-वज-सिला-घरट्ट-संपुडेणं गिलियाणंपि तहियं चेव जावणं सव्वट्ठिए दलिऊणं न संपीसिए सुकुमालिया य ताव णं तेसिं नो पाणाइक्कम भवेज्जा तेयअट्ठी वइरमिव दुद्दले तेसिंतुतत्थयवइर-सिला-संपुडंकण्हग-गोणगेहिंआउत्तमादरेणं अरहट्ट-घरट्ट-खर-सण्हिग-चककमिव परि-मंडल भमालियंतावणंखंडंति जावणं संवच्छरंताहे तं तारिसं अच्चंत-घोर-दारुणं सारीर-माणसं महा-दुक्ख-सन्निवायं समनुभवेमाणामं पाणाइक्कम भवइ तहा वि ते तेसिं अढिगे नो फुडंति नो दो फले भवंति नो संदलिजंति नो विद्दलिजंति नो धपधरिसंति नवरं जाइंकाई वि संधि-संधाण-बंधनाइं ताई सव्वाइं विच्छुडेत्ता णं विय जज्जरी भवंति तओ णं इयरुवल-घरट्टस्सेव परिसवियं चुन्नमिव किंचि अंगुलाइयं अट्ठि-खंडं दणं ते रयणदिवगे परिओसमुब्वहंते सिला-संपुडाइंउच्चियाडिऊणंताओअंतरंड-गोलियाओ गहाय जे Page #189 -------------------------------------------------------------------------- ________________ १८६ महानिशीथ-छेदसूत्रम् -४/-/६७८ त्थ तुच्छहणे ते अनेग-रित्य संघाएणं विक्किणंति एतेनं विहाणेणं गोयमाते रयणदीव-निवासिणो मनुया ताओ अंतरंड-गोलियाओ गेहंति से भयवं कहं ते वराए तं तारिसं अचंतघोर-दारुणसुदूसहंदुक्ख-नियरं विसहमाणो निराहार-पानगे संवच्छरं जावपाणे विधारयति गोयमासकयकम्मानुभावओ सेसं तु पण्हावागरणवुद्ध विवरणादवसेयं । __ मू. (६७९) से भयवंतओवी मए समाणे से सुमती जीवे कहं उववायं लभेजा गोयमा तत्थेव पिसंतावदायगथले तेनेव कमेणं सत्त-भवंतरेतओ विदुट्ठ-साणेतओविकण्हे तओ विवाणमंतरे तओ विं लिबत्ताए वणस्सईए तओ विमणसुएसुंइत्थित्ताए तओ विछट्ठीए तओ वि मनुयत्ताए कुट्ठी तओ विवानमंतरे तओ वि महाकाए जूहाहिवती गए तओ विमरिऊणं मेहुणासत्ते अनंतवणप्फतीएतओ विअनंत-कालाओमनुएसुंसंजाएतओविमनुए महानेमित्ती तओ विसत्तमाए तओ वि महामच्छे चरिमोयहिम्मितओ सत्तमाए तओ वि गोणे तओ वि मनुए तओ वि विडवकोइलियंतओ विजलोयं विमहामछेतओ वितंदुलमच्छे तओ वि सत्तमाएतओ विरासहे तओ विसाणे तओ वि किमी तओ विदुरे तओ वि तेउ-काइए तओ वि कुंथू तओ वि महुयरे तओ वि चडए तओ विउद्देहियं तओविवणप्फतीए तओ विअनंत कालाओमनुएसुइत्थीरयणं तओ वि छट्ठीए तओ कणेरु तओ वि वेसामंडियं नाम पट्टणं-तत्थोवज्झाय-गेहासन्ने लिबत्तेणं वणस्सई तओ वि मनुएसुं खुज्जित्थी जआ वि मनुयत्ताए पंडगे तओ वि मनुयत्तेणं दुग्गए तओ वि दमए तओ विपुढवादीसुंभव-काय-द्वितीए पत्तेयंतओमनुए तओ बाल-तवस्सी तओवाणमंतरेतओ विपुरोहिएतओ विसत्तमीएतओ विमच्छेविसत्तमाएतओविगोणेतओविमनुए महासम्मद्दिट्ठी ए अलविरए चक्कहरे तओ पढमाए तओ वि इब्भे तओ वि समणे अनगारे तओ वि अनुत्तरसुरे तओ वि चक्कहरे-महा-संघयणी भवित्ता णं निम्विन्न-काम-भोगे जहोवइट्ट संपुग्नं संजमं काऊण गोयमा सेणं सुमइ-जीवे परिनिव्वुडेजा। मू. (६८०)तहा यजेभिक्खूवाभिक्खूणीवा परपासंडीणं पसंसं करेज्जाजेया विणंनिण्हगाणं पसंसंकरेजा जेणंनिण्हगाणंअनुकूलंभासेजा जेणं निण्हगाणंआययणंपविसेजाजेणं निण्हगाणं गंथ-सत्थ-पयक्खरं वा परवेजा जेणं निण्हगाणं संतिए काय-किलेसाइए तवे इ वा संजमे इवा नाणे इ वा विन्नाणे इवा सुए इवा पंडिच्चे इ वा अभिमुह-मुद्ध-परिसा-मज्झ-गए सलाहेज्जा से वि यणं परमाहम्मिएसुंउववजेजा जहा सुमती।। मू. (६८१) से भयवंतेनं सुमइजीवेणंतत्कालंसमणत्तं अनुपालियंतहा विएवंविहेहि नारयतिरिय-नरामर विचित्तोवाएहिं एवइयं संसाराहिंडणंगोयमाणंजमागम-बाहाएलिगग्गहणंकीरइ तं दंभमेव केवलं सुदीहसंसारहेऊभूयं नोणं तं परियायं संजमे लिक्खइतेनेव य संजमंदुक्करं मन्ने अन्नंच समणत्ताए एसे य पढमे संजम-पए जंकुसील-संसग्गी-निरिहरणं अहाणंनो निरिहरेता संजममेव न ठाएजाता तेनंसुमइणातमेवायरियं तमेव पसंसियतमेव उस्सप्पियंतमेव सलाहियं तमेवाणुट्ठियं ति एयं च सुत्तमइक्कमित्ताणं एत्थं पए जहा सुमती तहा अन्नेसिमवि सुंदर-विउरसुदंसण-सेहरणीलभद्दा-सभोमे य-खग्गधारीतेनग-समण-दुदंत-देवरक्खिय-मुनि-नामादीणंको संखाणं करेजा ता एयमढ़ विइत्ताणं कुसीलसंभोगे सव्वहा वाजणीए। मू. (६८२) से भयवं किं ते साहुणो तसंसणं नाइल-सड्डगस्स छंदेणं कुसीले उयाहु आगम Page #190 -------------------------------------------------------------------------- ________________ अध्ययनं : ४, उद्देशक : जुत्तीए गोयमा कहं सड्डगस्स वारयस्सेरिसो सामत्थो जो णं तु सच्छंदत्ताए महानुभावाणं सुसाहूणं अवन्नवायं भासे तेनं सङ्घगेणं हरिवसं-तिलय-मरगयच्छविणो बावीसइ-धम्म-तित्थयर - अरिट्ठनेमि नामस्स सासे वंदन-वत्तियाए गहणं आयारंगं अनंत-गमपज्जवेहिं पत्रविज्रमाणं समवधारियं तत्थ य छत्तीसं आयारे पन्नविज्जंति तेसिं च णं जे केइ साहू वा साहुणी वा अन्नयरमायारमइक्कमेजा से णं गारत्थीहिं उवमेयं अहन्नहा समनुट्ठे वाऽऽयरेज्जा वा पन्नवेज्जा वा तओ णं अनंत-संसारी भवेजाता गोयमा जेणं मुहनंतगं अहिगं परिग्गहियं तस्स ताव पंचम महव्वयस्स भंगो जेणं तु इत्थीए अंगोवगाई निज्झाइऊण नालोइयं तेनं तु बंभचेरगुत्ती विराहिया तव्विंराहणेणं जहा एगदेसदड्डो पडो दड्ढो भन्नइ तहा चउत्थ-महव्वयं भग्गं जेणं य सहत्येणुष्पाडिऊणादिन्ना भूइं पडिसाहिया तेनं तु तइय-महव्वयं भग्गं जे न य अनुग्गओ वि सूरिओ उग्गओ भणिओ तस्स य बीय-वयं भग्गं जेणं उ न अफासुगोदगेण अच्छीणि पहोयाणि तहा अविहीए पहथंडिल्लाणं संकमणं कयं बीयं कायं च अक्कंतं वासा-कप्पस्स अंचलग्गेणं हरियं संघट्टियं विज्जूए फूसिओ मुहनंतगेणं अजयणाए फडफडस्स वाउक्कायमुदीरियं ते णं तु पढम-वयं भग्गं तब्भंगे पंचण्हे पि महव्वयाणं भंगो कओ ता गोयमा आगमजुत्ती एते कुसीला साहुणो जे इ णं उत्तरगुणाणं पि भंगं न इटुं किं पुन जं मूलगुणा से भयवंता एनाएणं वियारिऊणं महव्वए घेतव्वे गोयमा इमे अट्ठे समट्ठे से भयवं के णं अट्टेणं गोयमा सुमने इ वा सुसावए इ वा न तइयं भेयंतरं अहवा जहोवइवं सुसमणत्तमनुपालिया अहाणं जहोवइ सुसावगत्तमनुपालिया नो समणो सुसमणत्तमइयरेज्जानो सावए सावगत्तमइयरेज्जा निरइयारं वयं पसंसे तमेव य समनुट्ठे नवरं जे समणधम्मे से णं अच्चंत घोर दुच्चरे तेनं असेसकम्मक्खयं जहन्नेणं पि अट्टं भवब्धंतरे मोक्खो इयरेणं तु सुद्धेणं देव-गई सुमानुसतं वा सायपरंपरेणं मोक्खो नवरं पुणो वि तं संजमाओ ता जे से समण-धम्मे से अवियारे सुवियारे पन्न वियारे तह त्ति मनुपालिया उवासगाणं पुन सहस्साणि विधाने जो जं परिवाले तस्साइयारं च न भवे तमेव गिण्हे । १८७ मू. (६८३) से भयवं सो उन नाइल सड्डगो कहिं समुप्पन्नो गोयमा सिद्धीए से भयवं कहं गोयमा ते णं महानुभागेणं तेसिं कुसीलाणं संसग्गि नितुट्ठेउणं तीए चेव बहु सावय-तरु-संडसंकुलाए घोर-कंताराडवीए संव्व-पाव - कलिमल-कलंक - विप्पमुक्क तित्थयर-वयणं परमहियं सुदुल्लहं भवसए पि त्ति कलिऊणं अच्चंत विसुद्धासएणं फासुद्देसम्मि निप्पडिकम्मं निरइयारं पडिवन्नं पडिवन्नं पायवोगमनमनसनं ति अहन्नया तेमेव पएसेणं विहरमाणो समागओ तित्थयरो अरिट्ठनेमी तस्स य अनुग्गहट्ठाए तेने य अचलिय-सत्तो भव्वसत्तो त्ति काऊणं उत्तिमट्ठ-पसाहणी कया साइसया देसना तमायन्नमाणो सजल-जलहर - निनाय - देव-दुंदुही-निग्घोसं तित्थयर-भारइं सुहज्झवसायमपरो आरूढो-खवग-सेढीए अउव्वकरणेणं अंतगड- केवली- जाओ एते णं अट्ठेणं एवं वुच्चइ जहा णं गोमा सिद्धीता गोयमा कुसील संसग्गीए विप्पहियाए एवइयं अंतरं भवइ त्ति । अध्ययनं ४ - समाप्तम् 0-x-0-x-0 मू. (अत्र चतुर्थाध्ययने बहवः सैद्धान्तिकाः केचिदालापकान् न सम्यक् श्रद्दधत्येव तैर श्रद्धानेरस्माकमपि न सम्यक् श्रद्धानं इत्याह हरिभद्रसूरिः न पुनः सर्वमेवेदं चतुर्थाध्ययनं अन्यानि वा अध्ययनानि अस्यैव कतिपयैः परिमितैराला Page #191 -------------------------------------------------------------------------- ________________ महानिशीथ - छेदसूत्रम् - ५ /-/ ६८४ पकैरश्रद्धानमित्यर्थः यत् स्थान- समवाय-जीवाभिगम-प्रज्ञापनादिषु न कथंचिदमाचख्ये यथा प्रतिसंतापक-स्थलमस्ति तद्गुहावासिनस्तु मनुजास्तेषु च परमाडधार्मिकाणां पुनः पुनः सप्ताष्टवारान् यावदुपपातस्तेषां च तैः परमाऽधार्मिकाणां पुनःपुनः सप्ताष्टवारान् यावदुपपातस्तेषां न तैर्दारुणैवैज्रशिला घरट्ट संपुटै-गिलितानां परिपीड्यमानानामपि संवत्सरं यावत् प्राणव्यापत्तिर्न भवतीति वृद्धवादस्तु पुनर्यथा तावदिदमार्षसूत्रं विकृतिर्न तावदत्र प्रविष्टा प्रभताश्चात्र श्रुतस्कंधे अर्थाः सुष्ठवतिशयेन सातिश-यानि गणधरोक्तानि चेह वचनानिर्ग तदेवं स्थिते न किंचिदाशंकनीयम् इति) 0-x-0-x-0 १८८ अध्ययनं ५ नवनीत सारं · एवं कुसीलं संसगिंग सव्वोवाएहिं पयहिउं । उम्मग्ग-पट्ठियं गच्छं जे वासे लिंग-जीविण ।। सेणं निव्विग्घमकिलिट्ठ सामन्नं संजमं तवं । न लभेज्जा तेसिं याभावे मोक्खे दूरयरं ठिए । अत्थेगे गोयमा पाणी जे ते उम्मग्ग-पट्ठियं । गच्छं संवासइत्ताणं भमती भव-परंपरं ॥ जामद्ध- जाम-दिन- पक्खं मासं संवच्छरं पि वा । सम्मग्ग-पट्ठिए गच्छे संवसमाणस्स गोयमा || लीलायऽलसमाणस्स निरुच्छाहास्स धीमणं । पेक्खो वक्खीए अन्नसुं महानुभागाणं साहुणं ॥ मू. (६८४) मू. (६८५) मू. (६८६) मू. (६८७) मू. (६८८) मू. (६८९) मू. (६९०) उज्जमं सव्वथामेसुं घोर-वीर-तवाइयं । ईसक्खा-संक-भय-लज्जा तस्स वीरियं समुच्छले ।। वीरिएणं तु जीवस्स समुच्छलिएण गोयमा । जम्मंतरक पावे पाणी हियएण निट्ठवे ॥ तम्हा निउणं मइ भालेउं गच्छं संमग्गपट्ठियं । निवसेज तत्थ आजम्मं गोयमा संजए मुणी ॥ मू. (६९१) मू. (६९२) से भयवं कयरे णं से गच्छे जे णं वासेज्जा एवं तु गच्छस्स पुच्छा जाव णं वयासी गोयमा जत्थणं सम-सत्तु-मित्त पक्खरे अच्चंत - सुनिम्मल-विसुद्धंत करणे आसायणा भीरू सपरोवयारमब्भुजए अच्चंत छज्जीव-निकाय- वच्छले सव्वालंबण-विप्पमुक्के अच्चंतमप्पमादी सविसेसबितिय-समय- सब्भावेरोद्दट्ट-ज्झाण-विप्पमुक्के सव्वत्य अणिगूहिय-बल-वीरिय- पुरिसक्कार- परक्कमे एगंतेनं संजती-कप्प-परिभोग-विरए एगंतेन धम्मंतराय-बल-वीरिय- पुरिसक्कार-परक्कमे एगंतेनं संजीती - कप्प- परिभोग-विरए एगंतेनं धम्मंतराम भीरू एगंतेनं तत्त-रुई एगंतेनं जहा सत्तीए अट्ठारसण्हं सीलंग-सहस्साणं आराहगे सयलमहन्निसाणुसमयमगिलाए जहोवइट्ठ-मग्ग- परूवए बहु-गुण- कलिए मग्गट्टिए सपरोवयारमब्भुज्जए अच्चंतं अखलिय-सीले महायसे महासत्ते महानुभागे नाण- दंसण-चरण-गुणोववेए गणी । मू. (६९३) से भयवं किमेस वासेज्जा गोयमा अत्थेगे जे णं वासेज्जा अत्थेगे जे णं नो वासेज्जा से भयवं केणं अट्ठेणं एवं वृच्चइ जहा णं गोयमा अत्थेगे जे णं आणा-विराहगे जे णं आणा-ठिए से Page #192 -------------------------------------------------------------------------- ________________ अध्ययन : ५, उद्देशक: १८९ णं सम्मइंसण-नाण-चरित्ताराहगेजेणं सम्मद्दसंण-नाण-चरित्ताराहगे सेणं गोयमा अचंत-विऊ सुपवरकम्मुज्जए मोक्खमग्गेजेय उणंआणा-विराहगे सेणंअनंतानुबंधी कोहेसेणंअनंतानुबंधीमाने से णं अनंतानुबंधी कइयवे से णं अनंतानुबंधी लोभे जे णं अनंतानुबंधी कोहा-इकसायचउक्के सेणंघण-राग-दोस-मोह-मिच्छत्त-पुंजेजेणंघन-राग-दोस-मोह-मिच्छत्त-पुंजे सेणं अनुत्तरे घोर-संसारे समुद्दे जेणं अनुत्तर-घोर-संसार-समुद्दे सेणंपुणो पुणो जम्मंपुणो पुणो जरा पुणो पुणो मच्चूजेणं पणो पुणो जम्म-जरा-मरणे से न पुणो पुणो बहू भवंतर-परावत्तेजेणं पुणो पुणो बहू भवंतर-परावत्ते सेणंपुणो पुणो चुलसीइ-जोणि-लक्खमाहिंडणंजेणंपुणोपुणो चुलसीइ-जोनिलक्खमाहिंडणं से णं पुणो पुणो सुदूसहे घोर-तिमिसंधयारे रुहिर-चिलिच्चिल्ले वसापूय-वंत-पित्तसिंभ-चिखल्ल-दग्गंधासुइ-चिलण-जंवाल-केस किदिवसखरंट पडिपुन्ने अनिट्ठ-उब्बियणिज्जअइघोर-चंडमहारोद्ददुक्खदारुणे गब्म-परंपरा-पवेसे जेणं पुणो पुणो दारुणे गब्म-परंपरा-पवेसे से णं दुक्खे से णं केसे से णं रोगायंके से णं सोग-संतावुव्वेयगे जेणं दुक्ख-केस-रोगायंक-सोगसंतावुव्वेयगे से णं अनिव्वुत्ती__ जेणंअनिव्वुत्ती सेणंजहिट्ठ-मनोरहाणं असंपत्ती जेणंजहिट्ठमनोरहाणं असंपत्तीसेणंताव पंचप्पयार-अंतराय-कम्मोदए जत्थ णं पंचप्पयार-अंतराय-कम्मोदए तत्थ णं सव्व-दुक्खाणं अग्गनीभूए पढमेतावदारिद्देजेणंदारिदेसेणंअयसब्भक्खाणअकित्ती-कलंकरासीणंमेलावगागमे जेणं'यसब्भक्खाण-अकित्ती-कलंक-रासीणं मेलावगागमे सेणंसयल-जण-लज्जणिज्जे निंदणिज्जे गरहणिजे खिंसणिज्जे दुगुंछणिज्जेसव्व-परिभूएजीविएजेणंसव्व-परिभूएजीविएसेणंसम्मइंसणनाण-चारित्ताइगुणेहिंसुदूरयेरणं विप्पमुक्केचेवमनुयजम्मेअन्नहावा सव्व परिभूएचेवन भवेजा जेणं सम्मइंसण-नाण-चरित्ताइ गुणेहिं सुदूरयरेणं विप्पमुक्के चेव न भवे सेणं अनिरुद्धसवदारत्ते चेव जेणं बहल-थूल-पावकम्माययणे जे णंबहल-थूल-पाव-कम्माययणे से णं बंधे से णं बंधी से णंगुत्ती सेणंचारगेसेणंसव्वमकल्लाणममगंल-जाले दुब्विमोक्खे कक्खड-धन-बद्ध-पुट्ठ-निकाइए कम्म-गंठि जे णं कक्खड-धन-बद्ध-पुट्ठ-निकाइय-कम्म-गंठी से णं एगिदियत्ताए बेइंदियत्ताए तेइंदियत्ताए चरिं-दियत्ताएपंचेंदियत्ताए नारय-तिरिच्छ-कुमानुसेसुंअनेगविहं सारीर-माणसं दुक्खमनुभवमाणे णं वेइयव्वं एएणं अटेणं गोयमा एवं वुच्चइ जहा जत्थेगे जेणं वासेजा अत्थेगे जेणं नो वासेज्जा। मू. (६९४) से भयवं किं मिच्छत्ते णं उच्छाइए गेइ गच्छे भवेजा गोयमा जे णं से आणाविराहगे गच्छे भवेज्जा से णं निच्छयओ चेव मिच्छत्तेणं उच्छाइए गच्छे भवेज्जा से भयवं कयरा उ नसा आणा जीए ठिए गच्छे आराहगे भवेजा गोयमा संखाइएहिं थाणंतरेहिं गच्छस्स णं आणा पन्नत्ता जीए ठिए गच्छे आराहगे भवेजा। मू. (६९५) से भयवं किंतेसिं संखातीताणं गच्छमेराथाणंतराणंअस्थि केई अन्नयरेथाणंतरेणं जेणं उसग्गेणं वा अववाएण वा कहं चियपमाय-दोसेणं असई अइक्कमेजा अइक्कतेनं वाआराहगे भवेजा गोयमा निच्छओ नत्थि से भयवं के णं अटेणं एवं वुच्चइ जहाणं निच्छयआ नस्थि गोयमा तित्थयरे णं ताव तित्थयरे तित्थे पुन चाउवन्ने समणसंघे से णं गच्छेसुं पइट्ठिए गच्छेसुं पिणं सम्मइंसण-नाण-चारित्तेपइट्ठिएते यसम्मइंसण-नाण-चारित्तेपरमपुज्जाणं पुज्जयरे परम-सरन्नाणं Page #193 -------------------------------------------------------------------------- ________________ १९० महानिशीथ-छेदसूत्रम् -५/-/६९५ सरन्ने परम-सेव्वाणं सेव्वयरे ताइंच तत्थणं गच्छे अन्नयरे ठाणे कत्थइ विराहिजंति सेणं गच्छे समग्ग-पणासए उम्मग्ग-देसए जे णं गच्छे सम्मग-पणासगे उम्मग्ग-देसए सेणं निच्छयओ चेव अनाराहगे एएणं अटेणं गोयमा एवं वुच्चइजहाणंसंखादीयाणं गच्छ-मेरा ठाणंतराणंजेणंगच्छे एगमन्नयरहाणं अइक्कमेज्जा से णं एगंतेनं चेव आणाविराहगे। मू. (६९६) सेणं भयवं केवइयं कालंजाव गच्छस्सणं मेरा पन्नविया केवतियं कालं जावणं गच्छस्स मेरा नाइक्कमेयव्वा गोयमाजावणंमहायसे महासत्तेमहानुभगेदुप्पसहेणं अनगारे ताव णं गच्छमेरा पन्नविया जावणं महायसे महासत्ते महानुभागे दुप्पसहे अनगारे तावणं गच्छमेरा नाइक्कमेयव्वा। मू. (६९७) से भयवं कयरेहि णं लिगेहि वइक्कमियमेरं आसादना-बहुलं उम्मग्ग-पट्टियं गच्छं वियाणेज्जा गोयमाजं असंठवियं सच्छंदयारिं अमुनियसमयसब्मावंलिगोवजीविंपीढगफलहगपडिबद्धंअफासु-बाहिर-पानग-परिभोइंअमुणिय-सत्तमंडली-धम्मंसव्वावस्सग-कालाइक्कमयारि आवस्सग-हाणिकरं ऊणाइरित्ता-वस्सगपवत्तं गणणा-पमाण-ऊणाइरित्त-रयहरण-पत्तदंडगमुहनंतगाइ-उवगरणधारिंगुरुवगरण-परिभोइंउत्तरगणविराहगंगिहत्थछंदाणुवित्ताइंसम्मानपवित्तं पुढवि-दगागणि-वाऊ-वणप्फती-बीय-काय-तस-पान-बि-ति-चउ-पंचेंदियाणकारणेवाअकारणे वाअसतीपमाय-दोसओसंघट्टणादीसुंअदिट्ठ-दोसंआरंभ-परिग्गह-पवित्तंअदिन्नालोयणं विगहासीलं अकालयारिं अविहि-संगहिओवगहिय-अपरिक्खिय पव्वा वि उवट्ठाविय-असिक्खावियदस विह-विनय-सामायारिं लिगिणंइड्वि-रस-साया-गारव-जाइयमय-चउक्कसाय-ममकार-अहंकारकलि-कलह-झंझा-डमर-रोद्दट्टज्झाणोवगयंअठाविय-बह-मयहरं दे देहित्ति निच्छोडि-यकरंबहुदिवस-कय-लोयंविजा-मंत-तंत-जोग-जाणाहिज्ज नेक्कबद्धकक्खं अबूढ-मूल जोग-निओगंदुक्कालाईआलंबणमासज्ज अकप्प-कीयगाइपरिभुंजणसीलंजंकिंचिरोगायंकमालंबियतिगिच्छाहिणंदणसीलं जं किं चि रोगायंकमासीय दिय-तुयट्टण-सीलं कुसील संभासणाणु-वित्तिकरणसीलं अगीयत्थसुह-विणिग्गय-अनेग-दोस-पायड्डि-वयणाणुट्ठाण-सीलं असिधणुखग्ग-गंडिव-कोंत-चक्काइपहरणपरिग्गहिया-हिंडणसीलं साहुवेसुज्झिय अन्नवेस पवित्त-कयाहिंडणसीलं एवंजावणं अद्भुट्ठाओ पयकोडिओ तावणं गोयमा असंठवियं चेव गच्छं वाय-रेज्जा। . मू. (६९८) तहाअन्ने इमे बहुप्पगारे लिंगे गच्छस्स णं गोयमा समासओ पन्नविज्जंति एते यणं पयरिसेणं गुरुगुणे विन्नेए तं जहा-गुरु ताव सव्व-जग-जीव-पान-भूय-सत्ताणं माया भवइ किं पुनजंगच्छसेणंसीस-गणाणंएगंतेनंहियंमियंपत्थंइह-परलोगसुहावहंआगमानुसारेणंहिओवएसं पयाइ नो णं वसणाहिभूए अहोणं गहग्घत्थे उम्मत्ते अस्थि एइ वा जहा णं मम इमेणं हिओवएसपयाणेणंअमुगट्ट-लाभं भवेज्जानोणंगोयमा गुरुसीसगाणं निस्साए संसारमुत्तरेजा नोणंपरकएहिं सुहसुहेहिं कस्सइ संबंध अत्थि। मू. (६९९) ता गोयमेत्थ एवं ठियम्मि जइ दढ-चरित्त-गीयत्थे। गुरु-गुण-कलिए य गुरू भणेज्ज असई इमं वयणं । मू. (७००) मिणगोणसंगुलीए गणेहिं वा दंत-चक्कलाई से। तंतहमेव करेजा कज्जंतु तमेव जाणंति ॥ Page #194 -------------------------------------------------------------------------- ________________ अध्ययनं : ५, उद्देशकः १९१ मू. (७०१) आगम-विऊ कयाई सेयं कायं भणेज्ज आयरिया। तंतहा सद्दहियव्वं भवियव्वं कारणेण तहिं॥ मू. (७०२) जोगिण्हइ गुरु-वयणं भन्नतं भावओ पसन्न-मनो। ___ ओसहमिव पिजंतं तं तस्स सुहावहं होइ ।। मू. (७०३) पुन्नेहिं चोइया पुर-कएहिं सिरि-भायणा भविय सत्ता। गुरुमागमेसि-भद्दा देवयमिव पज्जुवासंति॥ मू. (७०४) बहु-सोक्ख-सय-सहस्साण दायगा मोयगा दुह-सयाणं । आयरिया फुडमेयं केसिपएसीए ते हेऊ ।। मू. (७०५) नरय-गइ-गमन-परिहत्थए कए तए पएसिणा रना । अमर-विमानं पत्तं तं आयरियप्पभावेणं॥ मू. (७०६) धम्ममइएहिं अइसुमहुरेहिं कारण-गुणोवणीएहिं । पल्हायंतो हिययं सीसंजोएज्जा आयरिओ॥ मू. (७०७) एत्थं चारयियाणं पणपन्न होति कोडि-लक्खाओ। कोडि-सहस्से कोडि-सए य तह एत्तिए चेव ।। मू. (७०८) एतेहिं मज्झाओ एगे निव्वडइ गुण-गणाइन्ने । सब्बुत्तम-भंगेणं तित्थयरस्सानुसरिस-गुरू ॥ से चेय गोयमा देयवयणा सूरित्थ नायसेसाई। तंतह आराहेजा जह तित्थरे चउव्वीसं ॥ मू. (७१०) सव्वमवी एत्थ पए दुवालसंगसुयं भाणियव्वं । भवइ तहा वि मिणमो समाससारं परं भन्ने (तं जहा)। मू. (७११) मुणिणो संघं तित्थं गण-पवयण-मोक्ख-मग्ग-एगट्ठा । दसण-नाण-चरित्ते घोरुग्ग-तवं चेव गच्छ-नामे य ।। मू. (७१२) पयलंति जत्थ धग धगधगस्स गुरुणा वि चोयए सीसे। राग-द्दोसेणं अह अनुसएणतं गोयम न गच्छां ।। मू. (७१३) गचं महानुभागं तत्थ वसंताण निजरा विउला । सारण-वारण-चोयणामादीहिं न दोस-पडिवत्ती॥ मू. (७१४) गुरुणो छंदनुवत्ते सुविनीए जिय-परीसहे धीरे । न विथद्धे न विलुद्धे न विगारविए न वि गहसीले। मू. (७१५) खंते दंते मुत्ते गुत्ते वेरग्गं-मग्गल्लीणे । दस-विह-सामायारी-''वस्सग-संजमुजुत्ते ।। मू. (७१६) खर-फरुस-कक्कसानिट्ठ-दुट्ठ-निट्ठर-गिराए सयहुत्तं । निब्बच्छण-निद्धडणमाईहिं नजे पओसंति ॥ मू. (७१७) जे यन अकित्ति-जणए नाजस-जनए नऽकज्जकारी य । ___ न य पवयण-उड्डाहकरे कंठग्गय-पान-सेसे वि ।। मू. (७०९) Page #195 -------------------------------------------------------------------------- ________________ - १९२ महानिशीथ-छेदसूत्रम् -५/-/७१८ मू. (७१८) सज्झाय-झाण-निए धोरतव-चरण-सोसिय-सरीरे। गय-कोह-मान-कइयव-दूरुज्झिय-राग-दोसे य॥ मू. (७१९) विनओवयारकुसले सोलसविह-वयण-भासणे कुसले । निरवज्ज-वयण-भणिरे न य बहु-भणिरे न पुनऽभणिरे ।। मू. (७२०) गुरुणा कज्जमकज्जे खर-कक्कस-फरुस-निट्ठरमणिटुं । भणिरे तह त्ति इत्थं भणंति सीसे-तयं गच्छं। मू. (७२१) दूरुज्झिय-पत्ताइसु ममत्तए निप्पिहे सरीरे वि । जाया-मायाहारे बायालीसेससणा कुसले ।। मू. (७२२) तंपिन रूव-रसत्थं भुंजताणं न चेव दप्पत्थं । अक्खोवंग-निमित्तं संजम-जोगाण वहणत्थं ॥ मू. (७२३) वेयण-वेयावच्चे इरियट्ठाए य संजमट्ठाए । तह पान-वत्तियाए छटुं पुन धम्म-चिंताए। मू. (७२४) अपुव्व-नाण-गहणे थिर-परिचिय-धारणेक्कमुजुत्ते । सुतं अत्थं उभयं जाणंति अनुट्ठयंति सया।। मू. (७२५) अट्ठठ्ठ-नाण-दंसण-चारित्तायार-नव-चउक्कम्मि। अनिगूहिय-बल-विरिए अगिलाए धनियमाउत्ते॥ मू. (७२६) गुरुणा खर-फरुसाणिट्ठदुट्ठ-निट्ठर-गिराए सयहुत्तं । भणिरे नो पडिसूरि ति जत्थ सीसे तयं गच्छं॥ मू. (७२७) तवसा अचित-उप्पन्न-लद्धि-साइसय-रिद्धि-कलिए वि। जत्थ न हीलेंति गुरु सीसे तंगोयमा गच्छं। मू. (७२८) तेसट्टि-ति-सय-पावाउयाण विजया विढत्त-जस-पुंजे । जत्थ न हीलेंति गुरुं सीसे तं गोयमा गच्छं। मू. (७२९) जत्थाखलियममिलियं अव्वाइद्धं पि सुय-नाणं । विनओवहाण-पुव्वं दुवालसंगं पिसुय-नाणं॥ मू. (७३०) गुरु-चलण-भत्ति-भर-निब्भरेक्क-परिओस-लद्धमालावे। अज्झीयंति सुसीसा एगग्गमणा स गोयमा गच्छं ।। मू. (७३१) सि-गिलाण-सेह-हालाउलस्स गच्छस्स दसविहं विहिणा। कीरइ वेयावच्चं गुरु-आणत्तीए तं गच्छं। मू. (७३२) दस-विह-सामायारी जत्थट्ठिए भव्व-सत्त-संघाए। सिझंति य बुझंति य न य खंडिज्जइ तयं गच्छे॥ मू. (७३३) इच्छा मिच्छा तहक्कारो आवस्सिया य निसीहिया। आउंछणा यपडिपुच्छा छंदना य निमंतणा॥ उवसंपया य काले सामायारी भवे दस-विहाउ॥ मू. (७३४) जत्थ य जिट्ठ-कनिट्ठो जाणिजइ जेठ्ठ-विनय-बहुमाणं । Page #196 -------------------------------------------------------------------------- ________________ अध्ययनं ५, उद्देशक : - मू. (७३५) दिवसेणं वि जो जेट्ठो नो हीलिज्जइ तयं गच्छं ॥ जत्थय कज्जा कप्पं पान - च्चाए वि रोरव - दुब्भिक्खे | न य परिभुजइ सहसा गोयम गच्छं तयं भणियं ॥ तत्थ य अज्जाहि समं थेरा वि न उल्लवंति गय-दसणा । न य निज्झायंतित्थी - अंगोवंगाई तं गच्छं ॥ मू. (७३६) मू. (७३८) मू. (७३९) मू. (७३७) जत्थ य संनिहि-उक्खड आहड-मादीन नाम - गहणे वि । पूर्व-कम्माभीए आउत्ता कप्प तिप्पंति ।। जत्थ य पच्चंगुब्भड - दुज्जइ-जोव्वण-मरट्ट-दप्पेणं । वाहिता वि मुनी निक्खंति तिलोत्तमं पि तं गच्छं ।। वाया- मित्तेण वि जत्थ भट्ट - सीलस्स निग्गहं विहिणा । बहु-लद्धि- जुयस्सावी की अइ गुरुणा तयं गच्छां ॥ मउए निहुय-सहावे हास-दव- वज्जिए विगह- मुक्के । असमंजसमकरेंते गोयर-भमूट्ठ विहरति ।। मुणिणो नाणाभिग्गह-दुक्कर-पच्छित्तमनुचरंताणं । जायइ चित्त-चमक्कं देविंदाणं पि तं गच्छां ॥ मू. (७४०) मू. (७४१) मू. (७४३) मू. (७४४) मू. (७४५) मू. (७४२) जत्थ य वंदन-पडिक्कमणमाइ-मंडलि विहाणनिउण-न्नू । गुरुणो अखलिय-सीले सययं कट्टुग्ग-तव-निरए । जत्थ य उसभादीणं तित्थयराणं सुरिंदमहियाणं । कम्मट्ठ-विप्पमुक्काण आणं न खलिज्जइ स गच्छो । तित्थयरे तित्थयरे तित्थं पुन जाण गोयमा संघ । संघे य ठिए गच्छे गच्छ-ठिए नाण- दंसण-चरिते ॥ नादंसणस्स नाणं दंसणनाणे भवंति सव्वत्थ । भयणा चारित्तस्स उ दंसण-नाणे धुवं अस्थि ॥ नाणी दंसण- रहिओ चरित्त-रहिओ उ भमइ संसारे । जो पुन चरित्त जुत्तो सो सिज्झइ नत्थि संदेहो ॥ नाणी दंसण-सोहओ तवो संजमो उ गुत्तिकरो । तिन्हं पि समाओगे मोक्खो नेक्स्स वि अभावे ॥ तस्स वि य संकंगाई नाणादि-तिगस्स खंति-मादीणि । तेसिं चेक्वेक्क-पयं जत्थानुट्ठिज्ज स गच्छो । मू. (७४६ ) मू. (७४७) मू. (७४८) मू. ( ७४९) पुढवि - दगागणि-वाऊ-वणप्फई तह तसाण विविहाणं । मरणंत वि न मनसा कीरइ पीडं तयं गच्छं । मू. (७५०) जत्य बाहिर -पानस्स बिंदु-मेत्तं पि गिम्ह-मादीसुं । तण्हा-सोसिय-पाणे मरणे वि मूनी न इच्छंति । 23 13 १९३ Page #197 -------------------------------------------------------------------------- ________________ १९४ महानिशीथ-छेदसूत्रम् -५/-/७५१ मू. (७५१) तत्थ य सूल-विसूइय-अन्नयरे वा विचित्त-मायके। उप्पन्ने जलणुज्जालणाइंन करे मुनी तयं गच्छं। मू. (७५२) जत्थ य तेरसहत्ये अजाओ परिहरंति नाण-धरे। मनसा सुय-देवयमिव-सव्वमिवीत्थी परिहरंति॥ मू. (७५३) इति-हास-खेड्ड-कंदप्प-नाह-वादन कीरए जत्थ । धोवण-डेवण-लंघण न मयार-जयार-उच्चरणं॥ मू. (७५४) जत्थित्थी-कर-फरिसं अंतरिय कारणे वि उप्पन्ने । दिट्ठीविस-दित्तग्गी-विसं ववजिजइस गच्छो॥ मू. (७५५) जत्यित्थी-कर-फरिसंलिगी अरहा विसयमविकरेजा। तं निच्छयओ गोयम जाणिज्जा मूल-गुण-बाहा ॥ मू. (७५६) मूल-गुणेहिं उ खलियं बहु-गुण-कलियं पिलद्धि-संपन्नं । उत्तम-कुले विजायं निद्धाडिज्जइ जहिं तयं गच्छं॥ मू. (७५७) जत्त हिरन्न-सुवन्ने धण-धन्ने कंस-दूस-फल ।हाणं सयनाणं आसनाणं य न य परिभोगो तयं गच्छं । मू. (७५८) जत्थ हिरन्न-सुवन्नं हत्थेण परागयं पिनो च्छिप्पे कारण-समप्पियं पिहुखण-निमिसद्धं पितं गच्छं मू. (७५९) दुद्धर-बंभव्वय-पालणट्ठ अजाण चवल-चित्ताणं । सत्त सहस्सा परिहार-हाण वी जत्थत्थितं गच्छं ।। मू. (७६०) जत्थुत्तरवडपरिडउत्तरेहिं अजाओ साहुणा सद्धि। पलवंति सुकुद्धा वी गोयम किं तेन गच्छेणं॥ मू. (७६१) जत्थ य गोयम बहु विहविकप्प-कल्लोल-चंचल-मनाणं । ___ अजाणमणहिजइ भणियंतं केरिसं गच्छं। मू. (७६२) जत्थेक्कंग-सरीरो साहू अह साहूणि ब्व हत्थ-सया। उडंगच्छेज्ज बहिं गोयम गच्छम्मिका मेरा॥ मू. (७६३) जत्थ य अजाहि समं संलावुल्लाव-माइ-ववहारं । मोत्तुं धम्मुवएसंगोयमतं केरिसंगच्छं। मू. (७६४) भयवमणियत्त-विहारं नियय-विहार न ताव साहूणं। कारण नीयावासं जो सेवेतस्स का वत्ता॥ मू. (७६५) निम्मम-निरंकारे उजुत्ते नाण-दसण-चरिते। सयलारभ-विमुक्के अप्पडिबद्धे स-देहे वि॥ मू. (७६६) आयारमायरंते एगक्खेत्ते वि गोयमा मुणियो। वास-सयं पि वसंते गीयत्येऽऽराहगे भणिए । मू. (७६७) जत्थ समुद्देस-काले साहूणं मंडलीए अजाओ। गोयम ठवंति पादे इत्थी-रज्जंन तं गछं। Page #198 -------------------------------------------------------------------------- ________________ .१९५ - अध्ययनं : ५, उद्देशक:मू. (७६८) जत्थ य हत्थ-सए विय रणयीचारं चउण्हमूणाओ। उहूं दसन्नयमसइं करेंति अज्जाउंनो तयं गच्छं। मू. (७६९) अववाएणं विकारण-वसेण अज्जा चउण्हमूणाओ। गाऊयमविपरिसकंति जत्थतं केरिसंगच्छं। मू. (७७०) जत्थ य गोयम साहू अजाहि समं पहम्मि अहणा। अववाएण विगच्छेज तत्थ गच्छम्मि का मेरा ॥ मू. (७७१) जत्थ य ति-सटि-भेयं चक्खूरागग्गुदीरणिं साहू। अजाओ निरिक्खेज्जा तं गोयमा केरिसं गच्छं। मू. (७७२) जत्थ य अज्जा लद्धं पडिग्गहमादि-विविहमुवगरणं । परिभुजइ साहूहि तं गोयमा केरिसं गच्छं। मू. (७७३) अइदुलहं भेसज्जं बल-बुद्धि-विवद्धणं पिपुट्ठिकरं । __ अज्जा लद्धं भुजइ का मेरा तत्थ गच्छम्मि॥ मू. (७७४) सोऊण गई सुकुमालियाए तह ससग-भसग-भइनीए। तावन वीससियव्वं सेयट्ठी धम्मिओजाव ॥ मू. (७७५) दढचारित्तं मोत्तुंआयरियं मयहरंच गुण-रासिं । अज्जा अज्झावेइ तं अनगारंन तं गच्छं। मू. (७७६) घण-गज्जिय हय-कुहुकुहुय-विज्जु-दुगेज्झ-मूढ-हिययाओ। __ होज्जा वावारियाओ इत्थी रज्जंन तंगच्छं। मू. (७७७) पञ्चक्खा सुयदेवी तव-लद्धीए सुराहिव-नुया वि। ___ जत्थ रिएजेकजा इत्थी-रजंतं गच्छं॥ मू. (७७८) गोयम पंच-महव्वय गुत्तीणं तिण्हं पंच-समईयं। दस-विह-धम्मस्सेक्कं कहवि खलिज्जइ नतं गच्छं। मू. (७७९) दिन-दिक्खियस्स दमगस्स अभिमुहा अज्ज चंदना अज्जा । नेच्छइ आसन-गहणं सो विणओ सव्व-अजाणं॥ मू. (७८०) वास-सय-दिक्खियाए अजाए अज्ज-दिक्खिओ साहू। भत्तिब्मर-निब्मराए वंदन-विनएण सो पुजो॥ मू. (७८१) अज्जिय-लाभे गिद्धा सएण लाभेनंजे असंतुट्ठा। भिक्खयरिया-भग्गा अनियउत्तं गिराहिति॥ मू. (७८२) गय-सीस-गणं ओमे भिक्खयरिया-अपचलं थे। गणिहिंति न ते पावे अज्जियलाभं गवसंता ।। मू. (७८३) ओमे सीस-पवासं अप्पडिबद्धं अजंगमत्तं च । नगणेज्ज एगखित्ते गणेज वासं निययवासी। मू. (७८४) आलंबणाण भरिओ लोओ जीवस्स अजउकामस्स। जंजं पेच्छइ लोए तंतंआलंबणं कुणइ॥ Page #199 -------------------------------------------------------------------------- ________________ १९६ महानिशीथ-छेदसूत्रम् -५/-/७८५ मू. (७८५) मू. (७८६) मू. (७८७) मू. (७८८) मू. (७८९) मू. (७९०) मू. (७९१) मू. (७९२) मू. (७९३) जत्थ मुनीन कसाए चमढिजंतेर्शि पर-कसाएहिं! नेच्छेन्ज समुढेउं सुणिविट्ठो पंगुलो व्व तयं गच्छं। धम्मंतराय-भीए भीए संसार-गब्म-वसहीणं। नोदीरिज कसाए मुणी मुणीणं तयं गच्छं। सील-तव-दान-भावन-चउविह-धम्मतराय-भय-भीए । जत्थ बहू गीयत्थे गोयम गच्छंतयं वासे॥ जत्थ य कम्मब्विागस्स चेट्टियं चउगईए जीवाणं । नाऊण महवरद्धे वि नो पकुपंतितं गच्छं।। जत्थ य गोयय पंचण्हं कहवि सूणाण एक्कमवि होजा । तं गच्छं तिविहेणं वोसिरिय वएज्ज अन्नत्थ ।। सूणारंभ-पवित्तं गच्छं वेसुजलंच न वसेज्जा । जंचारित्त-गुणेहिं तु उज्जलं तं निवासेजा ॥ तित्थयरसमे सूरी दुज्जय-कम्मट्ठ-मल्ल-पडिमल्ले । आणं अइक्कमंते ते का पुरिसे न सप्परिसे ।। भट्ठायारो सूरी भट्ठायारानुवेक्खओ सूरि । उम्मग्ग- ठिओ सूरी तिन्नि वि मग्गं पणासेंतिं । उम्मग्गए-ठिए सूरिम्मि निच्छियं भव्व-सत्त-संघाए। जम्हा तं मग्गमनुसरंति तम्हा नतं जुत्तं॥ एकं पिजो दुहत्तं सत्तं परिबोहिउंठवे मग्गे। ससुरासुरम्मि वि जगेतेनेहं घोसियं अमाधायं ।। भूए अस्थि भविस्संति केई जग-वंदनीय-कम-जुगले। जेसिं परहिय-करणेक्क-बद्ध-लक्खाण वोलिही कालं ॥ भूए अनाइ-कालेण केई होहिंति गोयमा सूरि । नामग्हणेण विजेसिं होज नियमेणं पच्छित्तं ॥ एयं गच्छ-ववत्तं दुप्पसहानंतरन तु जो खंडे। तंगोयम जाण गणिं निच्छयओऽनंत-संसारी ।। जंसयल-जीव-जग-मंगलेक्क-कल्लाण-परम-कल्लाणे । सिद्धि-पहे वोच्छिन्ने पच्छित्तं होइ तं गणिणो॥ तम्हा गणिणा सम-सत्तु-मित्त-पक्खेण परहिय-रएणं। कल्लाण-कंखुणा अप्पणोय आणा न लंघेया॥ एवं मेराणं लंघेयव्व त्ति। एयं गच्छ-ववत्थं लंघेत्तुति-गारवेहिं पडिबद्धे ।। संखाईए गणिणा अज विबोहिं न पाविति ॥ नलभेहिंति य अन्ने अनंत-हुत्तो विपरिभमंतेत्थं । मू. (७९४) मू. (७९५) मू. (७९६) मू. (७९७) मू. (७९८) मू. (८००) मू. (८०१) Page #200 -------------------------------------------------------------------------- ________________ अध्ययनं : ५, उद्देशक : १९७ पू. (८०२) मू. (८०३) चउ-गइ-भव-संसारे चेद्वेज्जा चिरं सुदुक्खत्ते ॥ चोद्दस - रज्जू- लोगे गोयम वालग्ग-कोडिमेत्तं पि । तं नत्थि पएसं जत्थ अनंत-मरणे न संपत्ते ॥ चुलसी - जोनि - लक्खे सा जोनी नत्थि गोयमा इहई | जत्तन अनंतहुत्तो सव्वे जीवा समुप्पन्ना ॥ सूइहिं अग्गि-वन्नाहिं संभिन्नस्स निरंतरं । जावइयं गोयमा दुक्ख गमे अट्ठ-गुणं तयं ॥ गाओ निष्फिडंतस्स जोनी - जंत-निपीलणे । कोडी-गुणं तयं दुक्खं कोडाकोडि-गुणं पि वा ।। मू. (८०४) मू. (८०५) मू. (८०६) मू. (८०७) मू. (८०८) जायमाणाण जं दुक्खं मरणाणां जंतूणं । तेनं दुक्ख - विवागेनं जाउं न सरंति अत्ताणिं ।। नाणाविहासु जोनीसु परिभमंतेहिं गोयमा । तेन दुक्ख विवाणं संभरिएण न जिव्वए ॥ जम्म-जरा-मरण- दोग्गच्च - वाहीओ चिट्टंतु ता । लज्जा गब्भ-वासेणं को न बुद्धो महामती ॥ बहु-रुहिर - पूई - जंबाले असुइ य कलिमल - पूरिए । यदुभिगंधे को धिई लभे ॥ ता जत्थ दुक्ख-विक्खिरणं एत-सुह-पावणं । से आणं नो खंडेज्जा आणा भंगे कुओ सुहं ॥ मू. (८०९) मू. (८१०) मू. (८११) सो भयवं अट्ठण्हं साहूणमसई उस्सग्गेण वा अववाएण वा चउहिं अनगारेहिं समं गमनागमनं नियंठियं तहा दसण्हं संजईणं हेट्ठा उसग्गेण चउण्हं तु अभावे अववाएणं हत्थसयाओ उद्धं गमणं नाणुन्नायं आणं वा अइक्कमंते साह वा साहूणीओ वा अनंत संसारिए समक्खाए ताणं से दुप्पस अनगार असहाए भवेज्जा सा वि य विण्डुसिरी अनगारी असहाया चेव भवेज्जा एवं तु ते कहं आराहगे भवेज्जा गोयमा णं दुस्समाए परियंते ते चउरो जुगप्पहाणे खइग-सम्मत्तनाण- दंसण-चारित्त-समन्निए भवेजा तत्थ णं जे से महायसे महानुभावे दुप्पसहे अनगारे से णं अञ्च्चंत विसुद्ध-सम्म-द्दंसण-नाण-चारित-गुणेहिंउववेए सुदिट्ठ-सुगइ-मग्गे आसायणा-भीरू अच्चंत - परम-सद्धा-संवेग-वेरग्ग-संमग्गट्ठिए निरब्भ-गयणामल-सरय- कोमुइ पुन्निमायंद करविमल-परपरम- जसे-वंदाणं परम-वंदे पूयाणं परमपूए भवेज्जा तहा सा विय सम्मत्तं - नाण-चारित-पडागा महायसा महासत्ता महानुभागा एरिस-गुण- जुत्ता चेव सुगहियनामधिजा विण्डुसिरी अनगारी तहा तेसिं सोलस-संवच्छराई परमं आउं अट्ठय परियाओ आलोइय-नीसल्लाणं च पंचनमुक्कारपराणं चउत्थं-भत्तेणं सोहम्मे कप्पे उववाओ तयनंतरं च हिट्टिम-गमनं तहा वि ते एयं गच्छववत्थं नो विलंघिसु । मू. (८१२) से भयवं केणं अट्ठेणं एवं बुच्चइ-जहा णं तहा वि-ते एयं गच्छ ववत्थं नो विलंधिंसु गोयमाणं इओ आसन्न - काले णं चेव महायसे महासत्ते-महानुभागे सेज्जंभवे नामं अनगारे महातवस्सी Page #201 -------------------------------------------------------------------------- ________________ १९८ महानिशीथ - छेदसूत्रम् -५/-/८१२ महामई दुवाल - संग-सुयधारी भवेज्जा से णं अपक्खवाएणं अप्पाउक्खे भव्व-सत्ते-सुयअतिसएणं विन्नाय एक्करसण्हं अंगाणं चोदसण्हं पुव्वाणं परमसार-नवणीय-नवनीय-भूयं सुपउणं सुपद्धरुज्जयं सिद्धिमग्गं दसवेयालियं नाम सुयक्खंधं निऊहेज्जा से भयवं किं पडुच्च, गोयमा मनगं पडुच्चा जहा कहं नाम एयस्स णं मनगस्स पारंपरिएणं थेवकालेणेव महंत घोर दुक्खागराओ चउगइ-संसारसागराओ निप्फेडो भवतु भवदुगुंछेवण न विणा सव्वन्नुवएसेणं से य सव्वनुवएसे अनोरपारे दुरवगाढे अनंत-गमपज्जवेहिं नो सक्का अप्पेणं कालेणं अवगाहिउं तहा णं गोयमा अइसए णं एवं चिंतेज्जा एवं से णं सेजंभवे जहा । मू. (८१३) अनंतपारं बहु जाणियव्वं अप्पो य कालो बहुले य विग्धे जं सारभूयं तं गिण्हयव्वं हंसो जहा खीरमिवंबु मीसं । मू. (८१४) तेणं इमस्स भव्व सत्तस्स मनगस्स तत्त-परित्राणं भवउ त्ति काऊणं जाव णं दसवेयालियं सुयक्खंधं निज्जूहेज्जा तं च वोच्छिन्नेणं तक्काल-दुवालसंगेणं गणिपिडगेणं जाव णं दूसमाए परियंते दुप्पसहे ताव णं सुत्तत्येणं वाएजा से य सयलागम-निस्संदं दसवेयालिय-सुयक्खंधं सुत्तओ अज्झीहीय गोयमा से णं दुप्पसहे अनगारे तओ तस्स णं दसवेयालिय- सुत्तस्सानु - गयत्थानुसारेणं तहा चेव पवत्तेज्जा नो णं सच्छंदयारी भवेज्जा तत्थ य दसवेयालिय- सुयक्खंधे तक्कालमिणमो दुवालसंगे सुयक्खंधे पइट्ठिए भवेजा एएणं अट्ठेणं एवं बुच्चइ जहा तहा वि णं गोयमा ते एवं गच्छ - ववत्थं नो विलंधिंसु । मू. (८१५) से भयवं जइ णं गणिणो वि अच्चंत विसुद्धा परिणामस्स वि केइ दुस्सीले सच्छंदत्ताए इवा गारवत्ताए इ वा जायाइमयत्ताए इ वा आणं अइक्कमेज्जा से णं किमाराहगे भवेज्जा गोयमा जे णं गुरु सम सत्तमित्त पक्खो गुरु-गुणेसुं ठिए सययं सुत्ताणुसारेणं चेव विसुद्धासए विहरेज्जा तस्साणमइक्कंतेहि नव-नउएहिं चउहिं सएहिं साहूणं जहा तहा चेव अनाराहगे भवेज्जा । मू. (८१६) से भयवं कयरे णं ते पंच सए एक्क विवज्जिए साहूणं जेहिं च णं तारिस गुणोववेयस्स महानुभागस्स गुरुणो आणं अइक्कमिउं नाराहियं गोयमाणं इमाए चैव उसभ- चउवीसिगाए अतीताए तेवीसइमाए चउवीसिगाए जाव णं परिनिव्वुडे चउवीसइमे अरहा ताव णं अइक्कतेनं केवइएणं काणं गुण-निप्पन्ने कम्मसेल-मुसुमूरणे महायसे महासत्ते महानुभागे सुगहिय-नामधे जे वइरे नामं गच्छाहिवई भूतस्स णं पंच-सयं गच्छं निग्गंधीहिं विणा निग्गंथीहिं समं दो सहस्से य असि ता गोयमा ताओ निग्गंधीओ अच्चंत परलोग भीरुयाओ सुविसुद्ध निम्मलंतकरणाओ खंताओ दंताओ मुत्ताओ जिइंदियाओ अच्चंत भणिरीओ निय-सरीरस्सा वि य छक्काय- वच्छलाओ जहोवइट्ठ - अच्चं घोर-वीर-तव-चरण- सोसिय-सरीराओ जहा णं तित्थयरेणं पन्नवियं तहा चेव अदीन-मनसाओ माया-मय- अहंकार - ममाकार रतिहास- खेड्डु-कंदप्प- नाहवाय-विप्पमुक्काओ तस्सायरियस्स सगासे सामन्नमनुचरंति ते यं साहुणो सव्वे वि गोयमा न तारिसे मनागा अहन्नया गोयमा ते साहुणो तं आयरियं भांति जहा जइ णं भयवं तुमं आणवेहिं ता णं अम्हेहिं तित्थरजत्तं करिय चंदप्पह- सामियं वंदिय धम्म चक्कं गेतूणमागच्छामो ताहे गोयमा अदीणमनसा अनुत्तावलगंभीर-महुरारू भारतीए भणियं तेनायरिएणं जहा इच्छायारेणं न कप्पइ तित्थजत्तं गंतुं सुविहियाणं ता जाव णं बोलेइ जत्तं ताव णं अहं तुम्हे चंदप्पहं वंदावेहामि अन्नं चजत्ताए गएहिं असंजमे Page #202 -------------------------------------------------------------------------- ________________ अध्ययनं : ५, उद्देशक : १९९ पडिवज्जइ एएणं कारणेणं तित्थयत्ता पडिसेहिज्जइ तओ तेहिं भणियं जहा भयवं केरिसो उन तित्थयत्ताए गच्छमाणाणं असंजमो भवइ सो पुन इच्छायारेणं बिइज्ज- वारं एरिसें उल्लावेज्जा बहुजणं वाउगो भन्निहिसि ताहे गोयमा चिंतिय तेनं आयरिएणं जहा णं ममं वइक्कमिय निच्छयओ एए गच्छिहिंति तेनं तु मए समयं चडुत्तरेहिं वयंति अहन्नया सुबहुं मनसा संधारेऊणं चेव भणियं तेनं आयरिएणं जाणं तु किंचि वि सुत्तत्यं वियाणह च्चिय ता जारिसं तित्थयत्ताए गच्छमाणाणं असंजमं भवइ तारिसं सयमेव वियाणेह किं एत्थ बहु-पलविएणं अन्नं च विदियं तुम्हेहिं पि संसारसहावं जीवाइयपत्थ-ततं च अहन्नया बहु उवाएहिं णं विणिवारिंसत्त वि तस्सायरियस्स गए चेव ते साहुणो णं कुद्धेणं कयंतेनं पेरिए तित्थयत्ताए तेसिं च गच्छमाणाणं कत्थइ अणेसणं कत्थइ हरियकाय संघट्टणं कत्थइ बीयक्कमणं कत्थइ पिवीलि-यादीणं तसाणं संघटण - परितावणोद्दवणाइसंभवं कत्थइ बइट्ठपडिक्कमणं कत्थइ न कीरए चेव चाउक्कालियं सज्झायं कत्थइ न संपाडेज्जा मत्तभंडोवगरणस्स विहीए उभय-कालं पेह-पमजण-पडिलेहण-पक्खोडणं किं बहुना गोयमा केत्तियं भन्निहिई अट्ठारसण्डं सीलंगसहस्साणं सत्तरस विहस्स णं संजमस्स दुवालसविहस्स णं सब्यंतरबाहिरस्स तवस्स जाव णं खंताइ- अहिंसा - लक्खणस्सेव य दस-विहस्साणगार-धम्मस्स जत्तेक्केक्कपयं चैव सुबहुएणं पि कालेणं थिर-परिचिएण दुवालसंग महासुयक्खंघेण बहु-भंग-सय-संघत्तणाए दुक्ख निरइयारं परिवालिऊणं जे एयं च सव्वं जहा भणियं निरइयारमुट्ठेयं ति एवं संसरिऊण चिंतिय तेनं गच्छाहिवइणा जहा णं मे विप्परोक्खेणं ते दुट्ठ-सीसे मज्झं अनाभोग-पञ्चएणं सबहु असंजमं काहिंति त च सव्वं मे मच्छंतियं होही जओ णं हं तेसिं गुरू ता हं तेसिं पट्ठीए गंतूणं ते पडिजागरामि जेणाहमेत्थ पए पायच्छित्तेणं नो सबंज्झेज्ज त्ति वियप्पिऊणं गओ सो आयरिओ तेसिं पट्ठीए जाव णं दिट्ठो तेनं असमंजसेणं गच्छमाणे ताहे गोयमा सुमहुर- मंजुलालावेगं भणियं तेनं गच्छाहिवइणा जहा भो भो उत्तमकुल-निम्मलवंस - विभूसणा अमुग-पमुगाई - महासत्ता साहू उप्पहपडिवत्राणं पंच- महव्वया - हिट्ठिय-तणूणं महाभागाणं साहु साहुणीणं सत्तावीसं सहस्साइं थंडिलाणं सव्वदंसीहिं पन्नताइं ते य सुउवउत्तेहिं विसोहिज्जूंति न उणं अणोवउत्तेहिं ता किमेयं सुन्नासुन्नीए अनोवउत्तेहिं गम्मइ इच्छा-यारेणं उवओगं देह अन्नं च - इणमो सुत्तत्थ किं तुम्हाणं विसुमरियं भवेज्जा जं सारं सव्व- परम तत्ताणं जहा एगे बेइंदिए पाणी एगं सयमेव हत्येणं वा पाएण वा अन्नयरेणं वा सलागाइ अहिगरण-भूओवगरणजाण जेणं केई संघट्टेखा संघट्टावेजा वा एवं संघट्टियं वा परेहिं समनुजाणेज्जा से णं तं कम्पं जया उदिन्नं भवेज्जा तया जहा उच्छु-खंडाई जंते तहा निप्पीलिजमाणा छम्मासेणं खवेज्जा एवं गाढे दुवालसेहि संवच्छरेहिं तं कम्मं वेदेज्जा एवं अगाढपरियावणे वास-सहस्सं गाढ- परयावणे दसवास-सहस्से एवं अगाढ-किलावणे वास-लक्ख गाढ- किलावणे दस-वास-लक्खाई उद्दवणे वासकोडी एवं तेइंदियाईसुं पिनेयं ता एवं च वियाणमाणा मा तुम्हे मुज्झ्ह त्ति एवं च गोयमा सुत्तानुसारेणं सारयंतस्सावि तस्सायरियस्स ते महा-पावकम्मे गम-गमहल्लप्फलेणं हल्लोहल्लीभूएणं तं आयरियाणं वयणं असेस पाव-कम्मट्ठ- दुक्ख-विमोयगं न बहु मन्नंति ताहे गोयमा मुणियं तेनायरिएणं जहानिच्छयओ उम्मग्गपट्ठिए सव्वपगारेहिं चेव इमे पावमई दुट्ठ-सीसे ता किमट्ठमहमिहेसिं पट्ठीए Page #203 -------------------------------------------------------------------------- ________________ महानिशीथ - छेदसूत्रम् - ५/-/८१६ लल्ली-वागरणं करेमाणो अनुगच्छमाणो य सुक्खाए गय-जलाए नदीए उबुज्झं एए गच्छंतु दसदुवारेहिं अहयं तु तावाय-हियमेवानुचिट्ठेमो किं मज्झं पर कएणं सुमहंतेनावि पुन्न- पब्भारेण थेवमवि किंचि परित्ताणं भवेज्जा स-परक्कमेणं चेव मे आगमुत्त-तव-संजमानु-ट्ठाणेणं भवोयही तरेयव्वो एस उणं तित्थयराएसो (जहा) - मू. (८१७) २०० अप्पहियं कायव्वं जइ सक्का परहियं पि पयरेज्जा । अत्त- हिय-पर-हियाण अत्त- हियं चैव कायव्वं ॥ मू. (८१८) अन्नं च - जइ एते तव-संजम-किरियं अनुपालेहिंति तओ एतेसिं चेव सेयं होहि जइ न करेहिंति तओ एएसिं चेव दुग्गह-गमनमनुत्तरं हवेज्जा नवरं तहा वि मम गच्छो समप्पिओ गच्छाहिवई अहयं भणामि अन्नं च जे तित्थयरेहिं भगवंतेहिं छत्तीसं आयरियगुणे समाइट्ठे तेसिं तु अहयं एक्कमवि नाइक्कमामि जइ वि पानोवरमं भवेज्जा जं च आगमे इह-परलोग-विरुद्धं तं नायरामि न कारयामि न कज्ज्रमाणं समनुजाणामि तामेरिसगुण- जुत्तस्सावि जइ भणियं न करेंतिं ताहमिमेसिं वेसग्गहणा उद्दालेमि एवं च समए पन्नथी जहा जे केई साहू वा साहूणी वा वायामेत्तेमा वि असंजममनुचिट्ठेज्जा से णं सारेज्जा से णं वारेज्जा से णं चोएञ्जा पडिचोएज्जा से णं सारिज्जंते वा वारिजंते वा चोइजंते वा पडिचोइजंते वा जे णं तं वयणमवमन्निय अलसायमाणे इ वा अभिनिविट्ठे इ वा न तह त्ति पडिवजिय इच्छं पउंजित्ताण तत्थामो पडिक्कमेज्जा से णं तस्स वेसग्गहणं उद्दालेज्जा एवं तुं आगमुत्तणाएणं गोयमा जाव तेनायिरिएणं एगस्स सेहस्स वेसग्गहणं उद्दालियं ताव णं अवसेसे दिसोदिसिं पणट्ठे ताहे गोयमा सो आयरिओ सणियं सणियं तेसिं पट्ठीए जाउमारद्धो नो णं तुरियं तुरियं से भयवं किमट्ठ तुरियं-नो पयाइ गोयमा खारा भूमीए जो महुरं संकमेज्जा महुराए खारं किण्हाए पीयं पीयाओ किण्हं जलाओ थलं थलाओ जलं संकमेज्जा तेनं विहिए पाए पमज्जिय पमज्जिय संकमेयव्वं नो पमज्जेज्जा तओ दुवालस-संवच्छरियं पच्छित्तं भवेज्जा एएणमट्टेणं गोयमा सो आयरिओ न तुरियं तुरियं गच्छे अहन्नया सुया-उत्तविहिए थंडिल-संकमणं करेमाणस्स णं गोयमा तस्सायरिस्स आगओ बहु-बासर- खुहा-परिगयसरीरो वियडदाढा कराल- कयत-भासुरो पलय-कालमिव - घोर - रूवो केसरी मुणियं च तेनं महानुभागेणं गच्छाहि-वइणा जहा जइ दुयं गच्छिज्जइ ता चुक्किज्जइ इमस्स नवरं दुयं गच्छमाणाणं असंजमं ता वरं सरीररोवोच्छेयं न असंजम-पवत्तण ति चिंतिऊणं विहिए उवट्ठियस्स सेहस्स जमुद्दालियं वेसग्गहणं तं दाऊणं ठिओ निप्पडिकम्मं-पायवोवगमनानसणेणं सो वि सेहो तहेव अहन्नया अच्छंत - विसुद्धंतकरणे पंचमंगलपरे सुहज्झवसायत्ताए दुवे वि गोयमा वावईए तेन सी अंतगडे केवली जाए अट्ठप्पयार-मल-कलंक - विप्पमुक्के सिद्धे य ते पुन गोयमा एकूणे पंच सए साहूणं तक्कम्म- दोसेणं जं दुक्खमनुभवमाणे चिट्ठति जं चानुभूयं जं चानुभविहिंति अनंतसंसार-सागरं परिभमंते तं को अनंतेनं पि कालेणं भाणिऊं समत्थो एए ते गोयमा एगूने पच-सए साहूणं जेहिं चणं तारिस- गुणोववेतस्स महानुभागस्स गुरुणो आणं अइक्कमियं नो आराहियं अनंत-संसारीए जाए। मू. (८१९) से भयवं किं तित्थयर-संतियं आणं नाइक्कमेज्जा उयाहु आयरिय-संतियं गोयमा चउव्विहा आयरिया भवंति तं जहा नामायरिया ठवणायरिया दव्वायरिया भावावयरिया तत्थ Page #204 -------------------------------------------------------------------------- ________________ २०१ अध्ययनं : ५, उद्देशकःगंजे ते भावायरिया ते तित्थयर-समा चेव दट्ठव्वा तेसिं संतियाऽऽणं आणा नाइक्कमेजा। मू. (८२०/१) सेभयवंकयरेणंतेभावायरियाभन्नतिगोयमाजेअज्ज-पव्वइएविआगमविहिए पयंपएणानुसंचरंतितेभावायरिएजेउणं वास-सय-दिक्खिए विहोत्ताणंवायामेत्तेणं पिआगमओ बाहिं करिति ते नामट्ठवणाहिं निओइयव्वे से भयवं आयरिया-णं केवइयं पायच्छित्तं भवेज्जा जमेगस्स साहुणो तं आयरिय-मयहर-पवत्तिणीए य सत्तरसगुणं अहा णं सील खलिए भवंति तओ ति-लक्ख-गुणं जं अइदुक्करं नो जंसुकरं तम्हा सव्वहा सव्व-पयारेहिं णं आयरिय-मयहरपवित्तिणीए य अत्ताणं पायच्छित्तस्स संरक्खेयव्वं अखलिय-सीलेहिं च भवेयव्वं । मू. (८२०/२) से भयवं जे न गुरू सहस्साकारणे अन्नयर-ट्टाणे चुक्केज वा खलेज वा से णं आराहगे न वा गोयमा गुरूणं गुर-गुणेसु वट्टमाणो अकखलिय-सीले अप्पमादी अणालस्सी सव्वालंबणाविप्पमुक्के सम-सत्तु-मित्त-पक्खे सम्मग्ग-पक्खवाए जावणं कहा -मणिरे सद्धम्मजुत्ते भवेजा नोणं उम्मग्ग-देसए अहम्मानुरए भवेजा सव्वहा-पयारेहिणंगुरुणातावअप्पमत्तेणं भवियव्नोणंपमत्तेणंजे उन पमादी भवेज्जा सेणंदुरंत-पंत-लक्खणे अदट्ठव्वे महा-पावेजईणं सबीएहवेज्जा ताणं नियय-दुचरियं जहावत्तंस-पर-सीस-गणाणं पक्कावियजहादुरंत-पंत-लक्खणे अदट्ठव्वे महा-पाव-कम्मकारी समग्ग-पणासओअहयंति एवं निंदित्ताण गरहित्ताणंआलोइत्ताणं च जहा-भणियं पायच्छित्तमनुचरेज्जा से णं किंचुद्देसेणं आराहगे भवेजा जइणं नीसल्ले नियडीविप्पमुक्के न पुणो संमग्गओ परिभंसेचा अहाणं परिभस्से तओ नाराहेइ । मू. (८२१) से भयवं केरिस-गुणजुत्तस्स णं गुरुणो गच्छा-निक्खेव कायव्वं गोयमा जे णं सुव्वएजेणंसुसीले जेणं दढ-चारित्तेजेणं अनिंदियंगे जेणंअरहे जेणं गयरागे जेणं गयदोसे जेणं निट्ठिय-मोह-मिच्छित्त-मल-कलंके जेणंउवसंतेजेणंसुविन्नाय-जग-द्वितीएजेणं सुमहावेरग्गमग्गमल्लीणेजेणं इत्थि-कहा-पडिणीएजेणं भत्त-कहा-पडिणीएजेणं तेन-कहा पडिनीए जेणं रायकहा पडिनीए जेणं जनवय-कहा-पडिनीए जेणं अच्चंतमनुकंप-सीले जे णं परलोगपच्चवाय-भीरूजेणं कुसील-पडिनीएजेणंविन्नाय-समय-सब्भावे जेणंगहिय-समय-पेयाले जे णंअहन्निसानुसमयंठिएखंतादि-अहिंसा-लक्खण-दस-विहे समय-धम्मेजेणंउजुत्ते अहन्निसानुसमयं दुवालस-विहे तवो-कम्मे जे णं सुओवउत्ते समयं पंचसमितीसु जे णं सुगुत्ते सययं तीसु गुत्तीसुंजेणंआराहगेस-सत्तीए अट्ठारसण्हं सीलंग-सहस्साणंजेणंअविराहगे एगंतेनंस-सत्तीए सत्तरस-विहस्सणं संजमस्स जेणं उस्सग्ग-रूईजेणंतत्त-रूई जेणं सम-सत्तु-मित्त-पक्खे जेणं सत्त-भय-ट्ठाण-विप्पमुक्के जेणं अट्ठ-मय-द्वाण विप्पजढे जेणं नवण्हं बंभचेर-गुत्तीणं विराधनाभीरू जेणंबहु-सूएजेणं आरिय-कुलुप्पन्ने जेणं अदीने जेणं अकिविणे जेणं अनालसिएजेणं संजई-वग्गस्स पडिवक्खे जे णं धम्मोवएस-दायगे जे णं सययं ओहसा-मायारी-परूवगे जेणं मेरावट्ठिएजेणं असामायारी-भील जेणं आलोयणारिहे जेणं पायच्छित्त-दाम-पयच्छणखमेजे णंवंदन-मंडलि-विराधन-जाणगेजेणंपडिक्कमण-मंडलि-विराहण-जाणगेजेणंसज्झाय-मंडिलविराधन-जाणगेजेणं वक्खाण-मंडलि-विराधन-जाणगे जेणंआलोयणा-मंडलि-विहारण-जाणगेजेणंउद्देस-मंडलि-विराहण-जाणगेजेणं समुद्देसमंडलि-विराधन-जाणगेजेणं पव्वजा-विराधन-जाणगे जेणं उवट्ठालवणा-विराधना-जाणगेजे Page #205 -------------------------------------------------------------------------- ________________ २०२ महानिशीथ-छेदसूत्रम् -५/-1८२१ णं उद्देस-समुद्देसाणुन्ना-विराधन-जाणगे जे णं काल-खेत्त-दव्व-भाव-भावतरंतर-वियाणगे जे णं काल-खेत्त-दव्व-भावालंबण-विप्पामुक्के जेणंस-बाल-वुड-गिलाण-सेह-सिक्खग-साहम्मियअज्झयवट्ठावण-कुसले जेणं परवगे नाण-दंसण-चारित्त-तवो गुणाणंजेणंचरए धरए पभावगे नाण-दंसण-चरित्त-तवो गुणाणं जे णं दढ-सम्मत्ते जेणं सययं अपररिसाई जे गंधीएमा जे णं गंभीरेजेणंसुलोमलेसेजेणं दिनयरमिव अनभिभवनीएतवतेएणंजेणंसरीरोवरमे विछक्कायसमारंभ-विवजीजेणंसील-तव-दान-भावनामय-चउबिह-चउब्बिह-धम्मंतरायं-भीरूजेणंसब्बासायणा भील जे णं इहि-रस-सायगारव-रोद्दट्ठज्झाण-विप्पमुक्के जे णं सव्वावस्सगमुजुत्ते जेणं सविसेसलद्धि जुत्तेजेन आवडिय-पेल्लियामंतिओ विनायरेज्जा अयजंजेणंनो बहु निद्दोजेणंनो बहु मोइ जेणं सव्वावस्सग-सज्झाण-पडिमाभिग्गह-घोर-परीसहोवसग्गेसु जिय-परीसमे जेणं सुपत्त-संगह-सीले जेणं अपत्त-परिट्ठावणविहिन्नूजेणं अनुद्धय-बोंदी जेणं परसमय-ससमयसम्म-वियाणे जेणं कोह मान-माया-लोभ-ममकारादि इतिहास-खेड्डु-कंदप्पनाहियवादविप्पमुक्के धम्मकहा-संसार-वास-विसयाभिलासादीणं वेरग्गुप्पायगे पडिबोहगे भव्व-सत्ताणं से णं गच्छनिक्खेवण-जोगो सेणं गणी से णं गणहरे सेणं तित्थे से णं तित्थयरे सेणं अरहा सेणं केवली से णं जिने से णं तित्थुमासगे से णं वंद सेणंपुजे सेणं नमसणिजे सेणं दट्ठव्वे से णं परम-पवित्ते से णं परम-कल्लाणे सेणं परम-मंगल्ले सेणं सिद्धी से णं मुत्ती सेणं सिवेसेणं मोक्खे सणंताया सेणं संमग्गे सेणंगती सेणंसरन्ने से णं सिद्धे मुत्ते पार-गए-देव-देवे एयस्सणंगोयमा गण-निक्खेवं कुन्जा एयस्सणंगणनिक्खेवंकारवेजाएयस्सणंगणनिक्खवेणंसमनुजाणेज्जाअन्नहाणंगोयमा आणा भंगे। मू. (८२२) से भयवं केवतियं कालं जाव एस आणा पवेइया गोयमा जाव णं महायसे महासत्ते महानुभागेसिरिप्पभे अनगारे से भयवं केवतिएणंकालेणं से सिरिप्पभे अनगारे भवेज्जा गोयमा होही दुरंत-पंत-लक्खणे अदट्ठव्वे रोद्दे चंडे पयंडे-उग्ग-पयंडे दंडे निम्मेरे निक्किवे निग्धिणे नित्तिंसे कूरयर-पाव-मतीअनारिएमिच्छदिट्ठी कक्की नामरायाणेसेणंपावेपाहुडियंभमाडिउ-कामे सिरि-समण-संघ कयत्थेजा जाव णं कयत्ये इ ताव णं गोयमा जे केई तत्य सीलड्ढे महानुभागे अचलिय-सत्ते तवो हणे अनगारे तेसिं च पाडिहेरियं कुञा सोहम्मे कुलिसपाणी एरावणगामी सुरवरिदे एवं च गोयमा देविंद-वंदिए दिट्ठ-पचएणं सिरि-समण-संघे निहिओणं कुणयपासंडधम्मेजावणंगोयमाएगेअबिइज्जे अहिंसा-लक्खण-खंतादि-दस-विहे धम्मे एगेअरहादेवाहिदेवे एगे जिनालय एगे चंदे पूए दक्खे सक्कारे सम्माणे महायसे महासत्ते महानुभागे दढ-सील-व्वयनियम-धारए तवोहणे साहू तत्थ णं चंदमिव सोमलेसे सूरिए इव तव-तेय-रासी पुढवी इव परीसहोवसग्गसहे मेरुमंदर-धरे इव निप्पकंपे ठिए अहिंसा-लक्खण-खंतादि दस-विहे धम्मे से णं सुसमण-गण-परिवुडे निरब्म-गयणामल-कोमुई-जोग-जुत्ते इव गह-रिक्ख-परियरिए गहवई चंदे अहिययरं विराएजा गोयमा से णं सिरिप्पभे अनगारे ता गोयमा एवइयं कालं जाव एसा आणा पवेइया। .मू. (८२३) से भयवं उर्ल्ड पुच्छा गोयमा तओ परेण उडं हायमाणे काल-समए तत्थ णं काले केई छक्काय-समारंभ-विवज्जी से णं धन्ने पुने वंदे नमंसणिज्जे सुजीवियं जीवियं तेसिं। Page #206 -------------------------------------------------------------------------- ________________ २०३ अध्ययनं : ५, उद्देशक: मू. (८२४) से भयवं सामन्ने पुच्छा जावणं वयासि गोयमा अत्थेगे जेणंजोगे अत्थगेजेणं नोजोगे से भयवं के णं अटेणं एवं वुच्चई जहाणं अत्थेगेजेणं नोजोगे गोयमा अत्थेगे जेसिंणं सामन्ने पडिकुढे अत्यंगेजेसिंचणंसामन्ने नो पडिकुढे एएणं अटेणं एवं वुच्चइजहाणं अत्येगेजे णंजोगे अत्थेगे जेणंनो जोगे से भयवं कयरे तेजेसिंन सामन्ने पडिकुढे कयरे वा तेजेसिंचणं नोपरियाए पडिसेहिए गोयमा अत्थेगेजेणं विरुद्ध अत्येगेजेणं नो विरुद्ध जेणं से विरुद्ध से णं पडिसेहिएजेणंनो विरुद्ध सेणं नो पडिसेहिए से भयवं केन से विरुद्ध के वाणं अविरुद्ध गोयमा जेजेसुंदेसेसुंदुगुंछणिज्जे जे जेसुंदेसेसुंदुगुंछिए जेजेसुंदेसेसुपडिकुडे से णं तेसुंदेसेसुंविरुद्धे जे यणंजेसुंदेसेसुंनो दुगुंछणिज्जे जे यणं जेसुंदेसेसुंनो दुगुछिए जे यणं जेसुंदेसेसुंनो पडिकुडे से णं तेसुंदेसेसुंनो विरुद्ध तत्थ गोयमा जेणं जेसुंजेसुंदेसेसुं विरुद्ध से णं नो पव्वावए जेणं जेसुं देसेसुंनो विरुद्धे से णं पव्वावए से भयवं के कत्थ देसे विरुद्ध के वा नो विरुद्धे गोयमाजेणं केई पुरिसे इवा इथिएइल रागेण वा दोसेणंवा अनुसएण वा कोहेन वा लोभेन वा अवराहेन वाअनवराहेन वा समणं वा माहणं वा मायरंवा पियरंवाभायरंवा भइणिवा भाइणेयं सुयं वा सुयसुयं वा धूयं वा नत्तुयं वा सुण्हं वा जामाउयं वा दाइयं वा गोत्तियं वा सजाइयं वा वा विजाइयं वा सयनं वा असयनं वा संबंधियं वा असंबंधियंवा सनाहं वा असनाहं वाइड्डिमतं वा अनिडिमंतं वा सएसियं वा विएसियं वा आरियं वा आनारियं वा हणेज वाहणावेज वा उद्दवेज वा उद्दवावेज वा सेणं परियाए अओग्गे सेणं पावेसेणं निदिए सेणंगरहिए सेणं दुगुंछिए सेणं पडिकुटे से णं पंडिसेहिए से णं आवई से णं विग्घे से णं अयसे से णं अकित्ती सेणं उम्मग्गे सेणं अनायारे एवं रायदुढे एवं तेने एवं पर-जुवइ-पसत्ते एवं अन्नयरे इ वा केई वसणाभिभूए एवं अयसकिलिडे एवं छुहाणडिए एवं रिणोवहुए अविन्नायजाइ-कुल-सील-सहावे एवं बहु-वाहिवेयणा-परिगय-सरीरे एवं रसलोलुए एवं बहु-निद्दे एवं इतिहास-खेड-कंदप्प-नाह-वायचच्चरिसीले एवंबहु-कोऊहले एवं बहुपोसवग्गेजावणंमिच्छद्दिद्वि-पडिनीय-कुलुप्पन्नेइवा सेणंगोयमा जे केई आयरिए इ वा मयहरए इ वा गीयत्ये इ वा अगीयत्थे इ वा आयरिय-गुण-कलिए इवा मयहर-गुण कलिए इवा भविस्सायरिएइवा भविस्स-मयहरएइ वा लोभेणं वा गारवेण वा दोण्हं गाउय-सयाणंअभंतरंपव्वावेज्जा सेणंगोयमा वइक्क-मिय-मेरे सेणंपवयण-वोच्छित्तिकारए से णं तित्थ-वोच्छित्तिकारए से णं संघ-वोच्छित्ति कारए से णं वसणाभिभूए से णं अदिट्ठ-परलोगपञ्चवाए सेणं अनायार-पवित्ते सेणं अकज्जयारी सेणं पावे से णं पाव-पावे से णं महा-पाव-पावे सेणं गोयमा अभिग्गहिय-चंड-रुद्द-कूर-मिच्छद्दिट्ठी। मू. (८२५) से भयवं के णं अटेणं एवं वुच्चइ गोयमा आयारे मोक्ख-मग्गे नो णं अनायारे मोक्खमग्गे एएणं अटेणं एवं वुच्चइसे भयवं कयरे सेणं आयारे कयरे वा सेणं अनायारे गोयमा आयारे आणाअनायारेणंतप्पडिवखे तत्थ जेणंआणापडिवक्खे सेणं एगंते सव्व पयारेहिणं सव्वहा वज्जणिज्जेजे यणंनो आणा-पडिवक्खे सेणंएगंतेणंसव्व-पयारेहिणंसव्वहाआयरणिज्जे तहाणं गोयमा जंजाणेजा जहाणं एस णं सामनं विराहेज्जा से णं सव्वहा विवज्जेज्जा । म. (८२६) से भय केह परिक्खागोयमाजे केइ पुरिसे इवाइत्थियाओवासामन्नंपडिवजिउकामे कंपेज वा थरहेज वा निसीएज वा छड्डिं वा पकरेज वा सगेणंवा परगेण वा आसंतिए इवा Page #207 -------------------------------------------------------------------------- ________________ २०४ महानिशीथ-छेदसूत्रम् -५/-१८२६ संतिए इवा तदहुत्तं गच्छेज्ज वा अवलोइज्ज वा पलोएज वा वेसग्गहणे ढोइजमाणे कोई उप्पाए इ वा असुहे दोनिमित्ते इ वा भवेज्जा से णं गुयत्ये गणी अन्नयरे इ वा मयहरादी महया नेउन्नेणं निरूवेजा जस्सणं एयाइंपरतक्केज्जा सेणं नो पव्वावेजा सेणं गुरु-पडिणीए भवेज्जा सेणं निद्धम्मसबले भवेजा सेणंसव्वहा सव्व-पयारेसुणं केवलं एगंतेनं अयञ्ज-करणुजए भवेज्जा सेणंजेणंवा तेन वा सुएण वा विन्नाणेण वा गारविए भवेजा से णं संजई-वग्गस्स चउत्थ-वयखण्डण-सीले भवेजा से णं बहुरूवे भवेजा। मू. (८२७) से भयवं कयरेणं से-बहु-रुवे-वुच्चइ जे णं ओसन्न-विहारीणं ओसन्ने उज्जयविहारीणं उज्जय-विहारी निद्धम्म-सबलाणं निद्धम्म-सबले बहुरूवी रंग-गए चारणे इव नडे । मू. (८२८)खणेण रामे खणेण लक्खणे खणेण दसगीव-रावणे खणेणं, टप्पर-कणण। दंतुर-जरा-जुन्न-गत्ते पंडर-केस-बहु-पवंच भरिए विदूसग ॥ मू. (८२९) खणेणं तिरियं च जाती वानर-हनुमंत-केसरी । जहणं रूस गोयमा तहाणं से बहुरूवे ॥ मू. (८३०) एवं गोयमा जे णं असई कयाई केई चुक्क-खलिएणं पव्वावेज्जा से णं दूरद्धाण ववहिए करेजा से णं सन्निहिए नो धरेज्जा से णं आयरेणं नो आलवेजा से णं भंडमत्तोवगरणेणं आयरेणंनोपडिलाहावेज्जा सेणंतस्सगंथसत्थंनो उद्दिसेज्जा सेणंतस्स गंथ-सत्यं नोअनुजाणेज्जा से णं तस्स सद्धिं गुज्झ-रहस्सं वा अगुज्झ-रहस्सं वा नो मंतेजा एवं गोयमा जे केई एय दोसविप्पमुक्के सेणंपव्वावेज्जातहाणंगोयमा मिच्च-देसुप्पन्नं अणारियं नो पव्वावेज्जा एवं वेसा-सुयंनो पव्वावेजा एवंगणिगंनोपव्वावेज्जा एवंचक्खु-विगलंएवं विगप्पिय-कर-चरणएवं छिन्न-कन्ननासोटुं रूवं कुट्ठ-वाहीए गलमाण-सडहडंतं रूवं पंगुं अगंगमं मूयं बहिरं एवं अच्चुक्कड-कसायं एवं बहु पासंड-संसट्ठएवंघन-राग-दोस-मोह-मिच्छत-मल-खवलियंएवं उज्झियउत्तयंरूवंपोराणनिक्खुड एवं जिनालगाई बहु देव-बलीकरण-भोइयं चक्कयरंएवं नड-नट्ट-छत्त-चारणं एवं सुयजड़ेंचरणकरण-जडं जड्डकायं नो पव्वावेज्जा एवं तु जाव एव तु जाव णं नाम-हीणं थाम-हीनं कुल-हीनं बुद्धि-हीनंपन्ना-हीनंगामउड-मयहरंवा गामउड-मयहरसुयंवाअन्नयरंवा निंदियाहम-हिनजाइयं वा-अविन्नाय कुल-सहावंवा गोयमा सव्वहा नोदिकावे नो पव्वावेजा एएसिंतुंपयाणं अन्नयरपए खलेजा जो सहसा-देसूण-पुव्वकोडी-तवेणं गोयमा सुज्झेज वा न वा वि। मू. (८३१) एवं गच्छववत्थं तह त्ति पालेत्तु तहेव जंजहा भणियं । रय-मल-किलेस-मुक्केगोयममोक्खं गएऽ नंतं॥ मू. (८३२) गच्छंति गमिस्संतिय ससुरासुर-जग-नमंसिए वीरे। भुयसेक्क-पायड-जसे जह भणिय-गुणट्ठिए गणिणो॥ मू. (८३३) से भयवंजेणं केइ अमुणिय-समय-सब्भावे होत्था विहिएइ वा अविहिए इवा कस्स य गच्छायारस्स य मंडलि-धम्मस्स वा छत्तीसइविहस्सणं सप्पोय-नाण-दंसण-चरित्त-तववीरियायारस्स वा मनसा वा वायाए वा कहिं चि अन्नयरे ठाणे केई गच्छाहिवई आयरिए इवा अंतो विसुद्धा परिणामे विहोत्था-णंअसईचुक्केज वाखलेज वापरूवेमाणे वा अनुट्टेमाणेवा सेणं आराहगे उयाहु अनाराहगे गोयमा अनाराहगे से भयवं केणं अटेणं एवं वुच्चइ जहा णं गोयमा Page #208 -------------------------------------------------------------------------- ________________ अध्ययनं ः ५, उद्देशक: २०५ अनाराहगे गोयमा णं इमे दुवालसंगे सुय-नाणे अनप्पवसिए अनाइ-निहणे सब्भूयत्थ-पसाहगे अनाइ-संसिद्धे से णं देविंद-वंद-वंदाणं-अतुल-बल-वीरिएसरिय-सत्त-परक्कम-महापुरिसायारकंति-दित्ति-लावन्न-रूव-सोहग्गाइ-सयल कला-कलाव-विच्छट्ट मंडियाणं अनंत-नाणीयं सयं संबुद्धाणं जिन-वराणंअनाइसिद्धाणंअनंताणं वट्टमाणं-समय-सिद्ध माणाणअन्नेसिंच आसन्नपुरेक्खडाणं अनंताणं सुगहिय-नाम-धेजाणं महायसाणं महासत्ताणं महानुभागाणं तिहुयणेक्कतिलयाणं तेलोक्क-नाहाणंजगपवराणं-जगेक्क-बंधूणं जग-गुरूणं सव्वन्नूणं सव्व-दरिसीणं पवरवर-धम्म-तित्थकराणंअरहंताणंभगवंताणंभूयभव्व-भविस्साईयाणागय-वट्टमाण-निखिलासेसकसिण-सगुण-सपजय सव्ववत्थुविदियसमावाणं असहाए पवरे एक्कमेक्कमग्गे सेणंसुत्तत्ताए अत्थत्ताए गंथत्ताएतेसि पिणंजहट्ठिएचेवपन्नवणिज्जे जहट्ठिएचेवानुट्ठणिज्जे जहट्ठिए चेव भासणिज्जे जहट्ठिए चेव वायणिज्जे जहट्ठिए चेव परूवणिज्जे जहट्ठिए चेव वायणिज्जे जहट्ठिए चेव कहणिज्जे से णं इमे दुवालसंगे गणिपिडगे तेसि पि नन देविंद-वंदाणं निखिल-जगविदिय-सदव्व-सपज्जव-गइ-आगइ-हास-वुड्डि-जीवाइ-तत्त-जावणंवत्थु-सहावाणं अलंघ-णिज्जे अणाइक्क-मणिज्जे अनासायणिज्जे अनुमोयणिज्जे तहा चेव इमे दुवालसंगे सुयनाणे सव्व-जगजीव-पान-भूयसत्ताणं एगंतेनं हिए सुहे खेमे नीसेसिए आनुगामिए पारगामिए पसत्थे महत्थे महागुणे महानुभावे महापुरिसाणुचिन्ने परमरिसिदेसिएदुक्खक्खयाए मोक्खयाएसंसारुत्तारणाए ति कट्ठउवसंपिज्जत्ताणं विहरिंसु किमुत-मन्नेसिं तिता गोयमाजेणं केइ अमुणिय-समय-सब्भावे इ वा विइय-समय-सारे इ वा विहिए इ वा अविहीए वा गच्छाहिवई वा आयरिए इ वा अंतो विसुद्ध-परिणामे वि होत्थ गच्छायारं मंडलि-धम्मा छत्तीसइविह आयारादिजाव णं अन्नयरस्स वा आवस्सगाइ करणिज्जस्सणंपवयण-सारस्स असती चुक्केज वा खलेज वा तेणं इमेदुवालसंगे सुयनाणेअनहापयरेज्जा जेणंइमेदुवालसंग-सुय-नाण-निबद्धतरोवगयंएक्कपयक्खरमविअन्नहा पयरे से णं उम्मग्गे पयंसेजा जे णं उम्मग्गे पयंसे से णं अनाराहगे भवेजा ता एएणं अटेणं एवं वुच्चइ जहाणं गोयमा एगंतेनं अनाहारगे। मू. (८३४) से भयवं अत्थि केई जेणमिणमो परम-गुरूणं पी अलंघणिज्जं परमसरन्नं फुडं पयडं-पयड पयडं परम-कल्लाणं कसिण-कम्मट्ठ-दुक्ख-निट्ठवणं पवयणं अइक्कमेन वा वइक्कमेन्ज वा लंघेजवा-खंडेज वा विराहेज वा आसाएज वा से मनसा वा वयसा वा कायसा वा जाव णं वयासी-गोयमा णं अनंतेनं कालेणं परिवत्तमाणेणं सययं दस-अच्छग्गे भविंसु तत्थ णं असंखेज्जे अभब्वे असंखेज्जे मिच्छादिट्ठि असंखेज्जे सासायणे दव्व-लिगमासीय सढत्ताए दंभेणं सक्करिज्जंते एत्थए धम्मिगत्ति काऊणं बहवे अदिट्ठ-कल्लाणेजइणंपवयणमब्भुवगमंतितमब्भुवगामियरसलोलत्ताएविसय-लोलत्ताएदुईत्तिदियं-दोसेणंअनुदियहंजहट्ठियमगंनिट्ठवंतिउम्मग्गंच उस्सप्पयंति ते य सव्वे तेनं कालेणं इमं परम-गुरुणं पि अलंघणिजंपवयणंजावणं आसायंति। । मू. (८३५) से भयवंकयरेणंतेणंकालेणं दस अच्छेरगे भविंसु गोयमाणं इमे ते अनंतकाले णं दस अच्छेरगे भवंति तं जहा तित्थयराणं उवसग्गे उवसग्गे गब्भ-संकामणे, वामा तित्थयरे, तित्थयरस्सणंदेसणाएअभव्व समुदाएणपरिसा-बंधि-सविमाणाणंचंदाइच्चाणंतित्थयरसमवसरणे, आगमने वासुदेवा णं संखज्झुणीए अन्नयरेणं वा राय-कउहेणं परोप्पर-मेलावगे, इहइंतु भारहे Page #209 -------------------------------------------------------------------------- ________________ २०६ महानिशीथ-छेदसूत्रम् -५/-1८३५ खेते हरिवंस-कुलुप्पत्ती ए, चमरुप्पाए, एग समएणं अट्ठसय-सिद्धिगमणं, असंजयाणं पूयाकारगेत्ति। मू. (८३६) से भयवंजेणं केई कहिंचि कयाई पमाय-दोसाओ पवयणमासाएजा से णं कि आयरियं पयंपावेजा गोयमाजेणं केई कहिंचि कयाईपमायदोसओ असईकोहेणं वामानेणंवा मायाए वा लोभेण वा रागेण वा दोसण वा भएण वा हासेण वा मोहेण वा अन्नाण-दोसेण वा पवयणस्सणं अन्नयरे हाणेवइमित्तेणंपिअनायारंअसमायारी पसवेमाणे वा अनुमन्नेमाणे वा पवयणमासाएजा सेणंबोहिं पिनोपावे किमंग"यरियपयलंभं से भयवं किं अभव्वे मिच्छादिट्ठी आयरिए भवेजा गोयमा भवेजा एत्थंचणंइंगालमद्दगाईनेए से भयवंकिं मिच्छादिट्ठीनिक्खमेज्जा गोयमानिक्खमेजा से भयवंकयरेणं लिंगेणंसेणंवियाणेजाजहाणंधुवमेस मिच्छादिट्ठीगोयमा जेणं कय-सामाइए सव्व-संग-विमुत्ते भवित्ताणं अफासु-पानगं परिभुजेजा जेणं अनगार-धम्म पडिवञ्जित्ताणमसई सोइरियंवा पुरोइरियंवातेउकायं सेवेज वा सेवावेज वातेउकायं सेविजमाणं अन्नेसिं समनुजाणेज वा तहा नवण्हे बंभचेर-गुत्तीणजे केई साहू वा साहूणी वा एक्कमविखंडेज्ज वा विराहेज वाखंडिजमाणंवा विराहिज्जमाणं वाबंभचेर-गुत्तीपरेसिं समनुजाणेजा वामणेणंवा वायाए वा कारण वा से मिच्छाद्दिहि न केवलं मिच्छादिट्ठी अभिग्गहयमिच्छादिट्ठी वियाणेजा। मू. (८३७) से भयवंजेणं केईं आयरिए इवामयहरए इवाअसई कहिंचि कयाईतहाविहं संविहानगमासज्ज इणमोनिग्गंथंपवयणमन्नहा पन्नवेज्जासेणं किंपावेज्जागोयमाजंसावञ्जायरिएणं पावियं से भयवं कयरेणं से सावज्जयरिए किं वा तेनं पावियं ति गोयमा णं इओ य उसमादितित्थंकर-चउवीसिगाएअनंतेनंकालेणंजाअतीताअन्नाचउवीसिगातीएजारिसोअहयंतारिसो चेव सत्त-रयणी-पमाणेणं जगच्छेरय-भूयो देविंद-विंदवंदिओ पवर-वर-धम्मसिरी नाम चरमधम्मतित्थंकरोअहेसितस्सेय-तित्थेसत्तअच्छेरगेपभूएअहन्नयापरिनिव्वुडस्सणंतस्सतित्थकरस्स कालक्कमेणं असंजयाणंसक्कार-कारवणेनामअच्छरेगेवहिउमारद्धे तत्थणलोगानुवत्तीएमिच्छत्तवइयं असंजय-पूयानुरयं बहु-जन-समूहं ति वियाणिऊणं तेनं कालेणं तेनं समएणं अमुणियसमय-सब्ावेहिं ति-गारव-मइरा-मोहिएहिनाम-मेत-आयरियमयहरेहिंसडाईणंसयासाओदविणजायं पडिग्गहिय-थंभ-सहस्सूसिए सक-सके ममत्तिए चेइयालगे काराविऊणं ते चेव दुरंत-पंतलक्खणाहमाहमेहिंआसईएतेचेवचेइयालगेमासीय गोविऊणंचबल-वीरिय-पुरिसक्कार-परक्कमे संतेबले संतेवीरिएसंतेपुरिसकार-परक्कमेचइऊणउग्गाभिग्गहेअनियय-विहारंनीयावासमासइत्ता णंसिढिलीहोऊणंसंजमाइसुटिए पच्छापरिचिचाणंइहलोग-परलोगावायंअंगीकाऊणंयसुदीहसंसारतेसुंचेवमढ-देवलेसुंअञ्चत्थंगढिरेमुच्चिरेममीकारा-हंकारेहिणंअभिभूएसयमेवविचित्तमल्ल दामाईहि णं देवच्चणं काउमब्भुजए जं पुन समय-सारं परं-इमं सव्वन्नु-वयणं तं दूर-सुदूरयरेणं उज्झियंतितं जहा-सव्वे जीवा सव्वे पाणा सव्वे भूया सव्वे सत्ता न हंतव्वा न अजावेयव्वा न परियावेयव्वा न परिधेतव्वा न विराहेयव्वा न किलामेयव्वा न उद्दवेयव्वा जे केई सुहुमा जे केई बायरा जे केई तसा जे केई थावरा जे केई पज्जत्ता जे केई अपज्जत्ता जे केई एगेदिया जे केइ बेंइदिया जे केई तेइंदिया जे केई चउरिदिया जे केई पंचेंदिया तिविहं तिविहेणं मणेणं वायाए काएणं जं पुन गोयमा मेहुणं तं एगंतेनं निच्छयओ बाढं तहा आउ-तेउ-समारंभं च सव्वहा Page #210 -------------------------------------------------------------------------- ________________ अध्ययन : ५, उद्देशकः २०७ सव्वयारेहिं णं सययं विवजेजा मुनीति एस धम्मे धुवे सासए नीरए समेच्च लोगं खेयन्नूहिं पवेइयं ति। मू. (८३८) से भयवंजे णं केई साहू वा साहुणी वा निग्गंथे अनगारे दव्वत्थयं कुजा से णं किमालावेजा गोयमा जेणं केईसाहू वा साहूणी वा निग्गंथे अनगारे दव्वत्थयं कुञा सेणं अजये इवा असंजएइ वा देव-भोइए इवा देवच्चगे इवा जावणं उम्मग्गपए इ वा दूरुझिय सीले इवा कुसीले वा सच्छंदयारिए इवा आलवेज्ज । __ मू. (८३९) एवं गोयमा तेसिं अनायार-पवत्ताणं बहूणं आयरिय-मयहरादीनं एगे मरगयच्छवी कुवलयप्पहाभिहाणे नाम अनगारे महा-तवस्सी अहेसि तस्स णं महा-महंते जीवाइपयत्थेसु तत्त-परिन्नामे सुमहंत चेव संसार-सागरे-तासुं तासुं जोणीसुं संसरण-भयं-सव्वहा सव्वपयारेहिणंअचंतंआसादना-भीरूयत्तणंतकालंतारिसेवीअसमंजसेअनायारेबहु-साहम्मियपवत्तिएतहावीसो तित्थयराणमाणंनाइक्कमेइअहन्नया सोअनिगूहिय-बल-वीरिय-पुरिसक्कारपरक्कमेसुसीम-गण-परियरिओसव्वन्नु-पणीयागम-सुत्तत्थो-भयाणुसारेणंववगय-राग-दोस-मोहमिच्छत्तममकारहंकारो सव्वत्थपडिबद्धो किंबहुना सव्वगुणगणाहिट्ठिय-सरीरोअनेग-गामागरनगर-पुर-खेड-कव्वड-मडंब दोणमुहाइ-सन्निवेस-विसेसेसुं अणेगेसुं भव्वसत्ताणं संसारचारगविमोक्खणि सद्धम्म-कहं परिकहेहितो विहरिंसु एवं च वच्चंति दियहा अन्नया णं सो महानुभागो विहरमाणोआगओगोयमा तेसिं नीयविहारीणमावासगेतेसिंचमहा-तवस्सीकाऊणसम्माणिओ किइकम्मसण-पयाणाइणा सुविनएणं एवं च सुह-निसन्नो चिट्टित्ताणं धम्म-कहाइणा विनोएणं पुणा गंतुंपयत्तेताहे भणिओ सो महानुभागो गोयमा तेहिं दुरंत-पंतलक्खणेहिं लिगोवजीवीहिणं भट्ठायारुम्मग्ग-पवत्तगाभिग्गहीय-मिच्छादिट्ठीहिं जहाणं भयवंजइ तुममिहई एकं वासा-रत्तियं चाउम्मासियं पउंजियंताणमेत्थं एत्तिगे एत्तिगे चेइयालगे भवंति नूनं तुज्झाणत्तीए ता किरउमनुग्गहम्महाणं इहेव चाउम्मासियं ताहे भणियं तेनं महानुभागेणं गोयमा जहा भो भो पियंवए जइ विजिनालए तहा विसावजमिणं नाहं वाया-मित्तेणं पिएयंआयरिज्जा एयंच समय-सार-परं तत्तं जहट्ठियं अविवरियं नीसंकं भणमाणेणं तेसिं मिच्छादिहि-लिगीणं साहुवेस-धारीणं मज्झे गोयमा आहंकलियं तित्थ्यर-नाम-कम्म-गोयं तेनं कवलयप्पहाभिहाणं कयं च से सावजायरियाभिहाणंसद्दकरणं गयंच पसिद्धीए एवंच सद्दिज्जामाणो विसोतेनापसत्थ-सद्द-करणेणंतहा विगोयमा ईसि पिन कुप्पे। मू. (८४०) अहन्नयातेसिंदुरायाराणंसद्धम्म-परंमुहाणंअगार-धम्माणगार-धम्मोभयभट्ठाणं लिग-मेत्त-नाम-पव्वइयाणं कालक्कमेणं संजाओ परोप्परं आगम-वियारोजहाणं सड्डा-गाणमसई संजया चेव मढ-देरले पडिजागरेंति खण्ड-पडिए य समारावयंति अन्नं च जाव करणिजंतंपइ समारंभे कजमाणे जइस्साविणं नत्थि दोस-संभवं एवं च केई भणंति संजम-मोक्खनेयारं अन्ने भणंतिजहाणं पासायवडिंसए पूया-सकार-बलि-विहाणाईसुंन तित्थुच्छप्पणा चेवमोक्ख-गमनं एवं तेसिं अविइय-परमत्थाणं पाव-कम्माणं जंजेन सिटुं सोतंचेवुद्दामुस्सिखलेणंमुहेणं पलवति ताहे समुट्ठियं वाद-संघटुंतहा एगे भणंतिजहा-अमुगोअमुगत्थामे चिढेअन्ने भणंति अमुगो अन्ने भणंति किमत्थ बहुना पलविएणं सव्वेसिं अम्हाणं सावजायरीओ एत्थ पमाणं ति तेहिं भणियं Page #211 -------------------------------------------------------------------------- ________________ २०८ महानिशीथ - छेदसूत्रम् - ५ /-/ ८४० जहा एवं होत्ति हक्कारावेह लहु तओ हक्काराविओ गोयमा सो तेहिं सावज्जायरिओ आगओ दूरदेसाओ अप्पडिबद्धत्ता विहरमाणो सत्तहिं मासेहिं जाव णं दिट्ठो एगाए अज्जाए सा य तं कट्टुग्गतव चरण- सोसिय- सरीरं चम्मट्ठि-सेस तणुं अचंतं तव - सिरिए दिप्पंतं सावज्जायरियं पेच्छिय सुविम्हियंतकरणा वियक्किउं पयत्ता अहो किं एस महानुभागो णं सो अरहा किं वा णं धम्मो चेव मुत्तिमंतो किंबहुना -तियसिंधवंदाणं पि वंदणिज्ज -पाय-जुओ एस त्ति चितिऊणं भत्ति-भरणिब्भरा आयाहिणं-पयाहिणं काऊणं उत्तिमंगेणं संघट्टेमाणी झत्ति निवडिया चलणेसु गोयमा तस्स णं सावज्जायरीयस्स दिट्ठो य सो तेहिं दुरायारेहिं पणमिजमाणो अन्नया णं सो तेसिं तत्थ जहा जगगुरुहिं उवइट्ठ तहा चेव गुरुवएसाणुसारेणं आनुपुवीए जह-ट्ठियं सुत्तत्थं वागरेइ ते वि तहा चेव सद्दहंति अन्नया ताव वागरियं गोयमा जाव णं एक्कारसण्हमंगाणं चोद्दसण्हं पुव्वाणं दुवालसंगस्स णं सुयनाणस्स नवनीयसारभूयं सयल-पाव-परिहारट्ठ-कम्म-निम्महणं आगयं इणमेव गच्छ-मेरापनवणं महानिसीह - सुयक्बंधस्स पंचममज्झयणं एत्थेव गोयमा ताव णं वक्खाणियं जाव णं आगया इमा गाहा । मू. (८४१) जत्थित्थी-कर-फरिसं अंतरियं कारणे वि उप्पन्ने । अरहा वि करेज सयं तं गच्छं मूल गुण-मुक्कं ॥ मू. (८४२) तओ गोयमा अप्प-संकिएणं चेव चिंतियं तेनं सावज्जायरिएणं जहा णं जइ इह एयं जहट्ठियं पन्नवेमि तओ जं मम वंदनगं दाउमाणीए तीए अज्जाए उत्तमंगेणं चलणग्गे पुट्ठे तं सव्वेहिं पि दिट्ठमेएहिं ति ता जहा मम सावज्जायरियाहिहाणं कयं तहा अन्नमवि किंचि एत्थ मुद्दकं काहिंति अहन्नना सुत्तत्थं पन्नवेमि ता णं महती आसादना ता किं करियव्वमेत्थं ति किं एयं गाहं पओवयामि किं वा णं अन्नहा पनवेमि अहवा हा हा न जुत्तमिणं उभयहा वि अच्चंतगरहियं आयहियट्ठीणमेयं जओ न मेस समयाभिप्पाओ जहा णं जे भिक्खू दुवालसंगस्स णं सुयनाणस्स असई चुक्कक्खलिय-पममायासंकादी-सभयत्तेणं पयक्खरमत्ता-बिंदुमवि एक्कं पओवेज्जा अन्नहा वा पनवेजा संदिद्धं वा सुत्तत्थं वक्खाणेज्जा अविहीए अओगस्स वा वक्खाणेज्जा से भिक्खू अनंतसंसारी भवेज्जा ता किं रेत्थं जं होही तं च भवउ जहट्ठियं चैव गुरुवएसानुसारेणं सुत्तत्थं. पवक्खामि त्ति चिंतिऊणं गोयमा पवक्खाया निखिलावयवविसुद्धा सा तेन गाहा एयावसरम्मि चोइओ गोयमा सो तेहिं दुरंत-पंत-लक्खणेहिं जहा जइ एवं ता तुमं पि ताव मूल-गुण-हीनो जाव संभसुतं जंतद्दिवसंतीए अज्जाए तुज्झ वंदनगं दाउकामाए पाए उत्तिमंगेणं पुढे ताहे इहलोइगायसखरसत्थरीहूओ गोयमा सो सावज्जायरिओ चिंतिओ जहाजं मम सावज्जा-यरियाहिहाणं कथं इमेहिं तहा तं किं पि संपयं काहिंति जो णं तु सव्वलोए अपुजो भविस्संता किमेत्थं पारिहारगं दाहामि त्ति चिंतमाणेणं संभरियं तित्थयर-वयणं जहा जेई आयरिए इ वा मयहरए इ वा गच्छाहिवई सुयहरे भवेज्जा से णं जं किंचि सव्वन्नू - अनंतनाणीहिं पावाववाय-द्वाणं पडिसेहियं तं सव्वं सुयानुसारेणं विनायं सव्वहा सव्व-पयारेहि णं नो समायरेज्जा नो णं समायरिज्जमाणं समनुजाणेज्जा से कोहेन वा माणेन वा मायाए वा लोभेन वा भए वा हासेण वा गारवेण वा दप्पेण वा पमाएण वा असती चुक्क-खलिएण वा दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा तिविहं तिविहेणं मणेणं वायाए कारणं Page #212 -------------------------------------------------------------------------- ________________ २०९ अध्ययनं : ५, उद्देशक :एतेसिमेवपयाणंजे केइ विराहगे भवेज्जा सेणं भिक्खू भूओ भूओ निंदणिज्जे गरहणिजे खिंसणिज्जे दुगुंछणि सव्व-लोग-परभूए बहू-वाहि-वेयणा-परिगय-सरीरे-उक्कोसहितीएअनंत-संसार-सागरं परिभमेजा तत्थ णं परिभममाणे खणमेकं पि न कहिंचि कयाइ निव्वुई संपावेजा ता पमायगोयर-गयस्सणं मे पावाहमाहम-हीन-सत्त-काउरिसस्स इहइंचेव समुट्ठियाए महंता आवई जेणं नसक्को अहमेत्यं जुत्ती-खमं किंचिपडिउत्तरंपयाउंजे तहापरलोगेयअनंत-भव-परंपरंभममाणो घोर-दारुणानंत-सोय-दुक्खस्स भागी भवीहामि हं मंदभागो त्ति चिंतयंतोऽवलक्खिओ सो सावज्जायरिआल्लगोयमा तेहिंदुरायार-पाव-कम्म-दुट्ठ-सोयरेहिंजहाणं अलिय-खर-सत्थरीभूओ एस तओ संखुद्धमणं खर-सत्थरी भूयं कलिऊणंच भणियं तेहिं दुट्ठ-सोयारेहिं जहा-जावणं नो छिन्नमिणमो संसयंतावणं उडवक्खाणंअत्थिता एत्थं तं परिहारगंवायरेज्जाजंपोढ-जुत्ती-खमं कुग्गाह-निम्महण-पच्चलं ति तओ तेन चितिय जहा नाहं अदिन्नेणं पारिहारगेणं चुक्किमोमेसिं ता किमेत्थ पारिहारगंदाहामि त्तिचिंतयंतो पुणो विगोयमा भणिओ सो तेहिं दुरायारेहिं जहा किमटुं चिंता-सागरे निमज्जिऊणं ठिओ सिग्घमेत्यं किंचि पारिहारगंवयाहि नवरं तं पारिहारगंभणेजा जं जहुत्तत्थकियाए अव्वभिचारी ताहे सुइरं परितप्पिऊणं हियएणं भणियं सावजारिएणं जहा एएणं अत्थेणं जग-गुरूहिं वागरियंजं अओगस्स सुत्तत्थं न दायव्व (जहा)मू. (८४३) आमे धडे निहित्तंजहा जलं तं घडं विनासेइ । इय सिद्धंत-रहस्सं अप्पाहारं विनासेइ॥ मू. (८४४) ताहे पुणो वि तेहिं भणियंजहा किमेयाइंअरड-बरडाइं असंबद्धाइंदुब्मासियाई पलवह जइ पारिहारगंणं दाउं सक्के ता उप्फिड मुयसु आसंन ऊसर सिग्घं इमाओ ठाणाओ किं देवस्स रूसेज्जाजत्थ तुमंपिपमाणीकाऊणं सव्व-संघेणं समय-सब्भावं वायरेउंजे समाइट्ठो तओ पुणो विसुइरंपरितप्पिऊणंगोयमा अन्नं पारिहारगंअलभमाणेणं अंगीकाऊण दीहं संसारंभणियं च सावजायरिएणं जहा णं उस्सग्गाववाएहिं आगमो ठिओ तुझे न याणहेयं एगंतो मिच्छंत्तं जिणाणमाणा मनेगंता एयंच वयणंगोयमा गिम्हायव-संताविएहिं सिहिउलेहिंच अहिनवपाउससजल-घनोरल्लिमिव सबहुमानं समाइच्छियं तेहिं दुट्ठ-सोयारेहिं तओ एग-वयण-दोसेणं गोयमा निबंधिऊनाणंत-संसारियत्तणं अप्पडिक्कमिऊणं च तस्स पाव-समुदाय-महाखंध-मेलावगस्स मरिऊणंउववन्नोवाणमंतरेसुंसो सावजायरिओतओचुओ समाणो उववन्नोपवसिय-भत्ताराए पडिवासुदेव-पुरोहिय-धूयाए कुच्छिसु अहन्नया वियाणियं तीए जननीए पुराहिय-भजाए जहा णंहाहाहा दिन्नं मसि-कुच्चयंसव्व-नियकुलस्सइमीएदुरायाराए मझधूयाए साहियंचपुरोहियस्स तओ संतप्पिऊणं सुइरं बहुंच हियएणं साहारिउं निव्विसया कया सा तेणं पुरोहिएणं एमहंता-असज्झदुन्निवार-अयस-भीरुणा अहन्नया थेव कालंतरेणं कहिं चि थाममलभमाणी सी-उण्ह-वाय-विज्झडिया खु-क्खाम-कंठा दुब्भिक्ख-दोसेणं पविट्ठा दासत्ताए रस-वाणिज्जगस्स गेहे तत्थ य बहूणं मज-पानगाणं संचियं साहरेइ अनुसमयमुच्चिट्ठगंति अन्नया अनुदिनं साहरमाणीए तमुच्चिट्ठगंच बहु-मज्ज-पाणगे मज्जमावियमाणे पोग्गलं च समुद्दिसते तहेव तीए मज्ज-मंसस्सोवरिंदोहलगंसमुप्पन्नं जावणंजंतंबहुमज्ज-पानगंनड-नट्ट-छत्त चारण-भडोड्ड[23] 14 Page #213 -------------------------------------------------------------------------- ________________ महानिशीथ - छेदसूत्रम् - ५/-/८४४ चेड-तक्करा - सरिस - जातीसु मुज्झियं खर-सीस- पुंछ- कन्न-ट्ठिमयगयं उच्चिट्टं वल्लूरखंडं तं समुद्दिसिउं समारद्धा तहा तेसु चेव उच्चिट्ठ-कोडियगेसुं जं किंचि नाहीए मज्झं वित्थक्के तमेवासाइउमारद्धा एवं च कइवय-दिनाइकमेणं मज्जमंसोवरिं दढं गेही संजाया ताहे तस्सेव रस-वाणिज्जगस्स गेहाओ परिमसिऊणं किंचि-कंस-दूस - दणिय- जायं अन्नत्य विक्किणिऊणं मज्जं मंसं परिभुंजइ ताव णं विन्नायं तेन रसवाणिज्जगेणं साहियं च नरवइणो तेना वि वज्झा-समाइट्ठा तत्थ य रायउले एसो गोमाकुल- धम्मो जहा णं जा काइ आवन्न- सत्ता नारी अवराह-दोसेणं सा जाव णं नो पसूया तावणं नो वावायव्वा तेहिं विनिउत्त-गणिगिंतगेहिं सगेहे नेऊण पसूइ समयं जाव नियंतिया रक्खेयव्वा अहन्नया नीया तेहिं हरिएस-जाईहिंस-गेहं कालक्कमेण पसूया य दारगं तं सावज्जायरिय जीवंतओ पसूयमेत्ता चैव तं बालयं उज्झिऊण पणट्ठा मरणभयाहितत्था सा गोयमा दिसिमेकं गंतूणं वियाणियं च तेहिं पावेहिं जहा पणट्ठा सा पाव-कम्मा साहियं च नरवइणो सूणाहिवइणा जहा णं देव पणट्ठा सा दुरायारा कयली-गब्भोवमं दारगमुज्झिऊणं रन्ना वि पडिभणियं जहा णं जइ नाम सा गया ता गच्छउ तं बालयं पडिवालेज्जासु सव्वहा तहा कायव्वं जहा तं बालगं न वावजे गिसु इमे पंच सहस्सा दविण जायस्स तओ नरवइणो संदंसेणं सुयमिव परिवालिओ सो पंसुलीतणओ अन्नया कालक्कमेणं मओ सो पाव- कम्पो सणाहिवई तो रन्ना समनुजाणियं तस्सेव बालगस्स घरसारं कओ पंचण्हं सयाणं अहिवई तत्थ य सुणाहिवइ पए पइट्ठिओ समाणो ताई तारिसाई अकरणिजाई समनुट्ठित्ताण गओ सो - २१० गोयमा सत्तमी पुढवीए अपइट्ठाण नामे निरयावासे सावज्जायरिय-जीवो एवं तं तत्थ तारिसं घोर-पचंड-रोद्दं सुदारुणं दुक्खं तेत्तीसं सागरोवमे जाव कह कहवि किलेसेणं समनुभविऊणं इहागओ समाणो उववन्नो अंतरदीवे एगोरुयजाई तओ वि मरिऊणं उववन्नो तिरिय-जोणीए महिसत्ताए तत्थ य जाई काई वि नारग- दुक्खाई तेसिं तु सरिस-नामाई अनुभविऊणं छब्वीसं संवच्छराणि तओ गोयमा मओ समाणो उववन्नो मनुएसु तओ वासुदेवत्ताए सो सावज्जायरियजीवो तत्थ वि अहाऊयं परिवालिऊणं अनेग-संगामारंभ-परिग्गह-दोसेणं मरिऊणं गओ सत्तमाए तओ वि उव्वट्टिऊणं सुइर-कालाओ उववन्नो गय-कन्नो नाम मनुय-जाई तओ वि कुणिमाहारदोसेणं क्रूरज्झ-वसायमईगओ मरिऊणं पुणो वि सत्तमाए तेहिं चेव अपइट्ठाणे निरय-वासे तओ वि उव्वट्टिऊणं तिरिएसु महिसत्ताए तत्था वि णं नरगोवमं दुक्खमनुभवित्ता णं मओ समाणो उववन्नो बाल-विहवाए पंसुलीए माहण-धूयाए कुच्छिसि अहन्नया निउत्त-पच्छन्न- गब्म साडणपाडणे खार-चुन्नजोगदोसेणं अनेगवाहि-वेयणा-परिगय-सरीरो सिडिहिडंत-कुट्ठ-वाहिए परिगलमाणो सलसलित-किमिजालेणं खजंतो नीहरिओ नरओवमं घोर दुक्ख निवासो गब्भवासाओ गोयमा सो सावज्जायरियजीवो तओ सव्व-लोहेंहि निंदिज्रमाणो गरहिज्रमाणो खिसिजमाणो दुर्गाछिजमाणो सव्व-लोअपरिभूओ पान खाण-भोगोवभोग- परिवज्जो गब्भवास-पभितीए चेव विचित्तसारीर-मानसिग-घोर - दुक्ख संतत्तो सत्त-संवच्छरसयाई दो मासे य चउरो दिने य जावज्जीविऊणं मतो समाणो उववन्नो वाणमंतरेसुं तओ चुओ उववन्नो मनुएसुं पुणो वि सूणाहिवइत्ताए तओ वि तक्कम्मदोसेणं सत्तमाए तओ वि उव्वट्टेऊणं उववन्नो तिरिएसुं चक्कियघरंसि गोणत्ताए तत्थ य चक्क-सगड-लंगलायट्टणेणं अहन्निसं जूवारोवणेणं पच्चिऊणं - Page #214 -------------------------------------------------------------------------- ________________ अध्ययनं : ५, उद्देशक: २११ कुहियाउब्वियं खंधं सम्मुच्छिए य किमी ताहे अक्खमीहूयं खंध-जूव-धरणस्स विन्नाय पट्टीए वाहिउमारतो तेनंचक्किएणं अहन्या कालक्कमेणंजहाखंधंतहा पचिऊण कुहिया पट्टी तत्था वि समुच्छिए किमी सडिऊण विगयं च पट्टि-चम्मंता अकिंचियरं निप्पओयणं तिनाऊणं मोक्कलियं गोयमा तेनं चक्किएणं तं सलसलित-किमि जालेहिं णं खज्जमाणं बइलसा-वजायरिय-जीव तओ मोक्कल्लिओसमाणोपरिसडिय-पट्टि-चम्मो बहुकाय-साण-किमि-कुलेहिंसबज्झमंतरेविलुप्पमाणो एकूनतीसं संवच्छराई जावाहाउगं परिवालेऊण मओ समाणो उववन्नो अनेग-वाहि-वेयणापरिगय-सरीरोमनुएसुंमहाधनस्सणंइब्म-गेहेतत्थ वमन-विरेयन-खार-कडु-तित्त-कसाय-तिहलामुग्गुल-काढगे आवीयमाणस्स निच्च-विसोसणाहिं च असज्झाणुवसम्म-घोर-दारुण-दुक्खेहिं पज्जालियस्सेव गोयमा गओ निष्फलो तस्स मनुयजम्मो एवं च गोयमा सो सावजायरिय-जीवो चोद्दस-रज्जुयलोगंजम्मण-मरणेहिणं निरंतरंपडिजरिऊणंसुदीहनंतकालाओ समुष्पन्नोमनुयरत्ताए अवरविदेहे तत्थ य भाग-वसेणं लोगामुवत्तीए गओ तित्थयरस्स वंदन-वत्तियाए पडिबुद्धो य पव्वइओ सिद्धो य इह तेवीसइम-तित्थयरस्स पासनामस्स काले एवं तं गोयमा सावज्जायरिएणं पावियं ति से भयवं किं पञ्चइयं तेनानुभूयं एरिसं दूसहं घोर-दारुणं महादुक्ख-सन्निवाय-संघट्टमेत्तियकालं ति गोयमा जं भणियं तकालसमयम्मि जहाणं उस्सग्गाववाएहिं आगमो ठिओ एगंतो मिच्छत्तं जिणाण आणा अनेगंतो त्ति एय-वयणपञ्चइयं से भयवं किं उस्सग्गाववाएहिणं नो ठियं आगमं एगंतं च पन्नविजइ गोयमा उस्सवाववाएहिं चेव पवयणं ठियं अनेगंत च पन्नविज्जइ नो णं एगंतं नवरं आउक्काय-परिभोगं तेउ-कायसमारंभं मेहुणासेवणं च एते तओ थाणंतरे एगंतेनं निच्छयओ बाढ सव्वहा सव्वपयारेहिं णं आयहियट्ठीणं निसिद्धं ति एत्थं च सुत्ताइक्कमे संमग्ग-विप्पणासणं उम्मग्ग-पयरिसणं तओयआणा-भंगआणा-भंगाओअनंत संसारी सेभयवंकिंतेणंसावञ्जायरिएणंमेहुणमासेविंय गायमा सेवियासेवियं नो सेवियं नो असेवियं से भयवं केणं अटेणं एवं वुच्चइ गोयमा जं तीए अज्जाए तक्कालं उत्तिमंगेणं पाए फरिसिएफरिसिजमाणे यनो तेन आउटिउंसंवरिए एएणंअटेणं गोयमावुच्चइ से भयवं एएए-मेत्तस्स विणं एरिसे घोरे दुविमोक्खे बद्ध-पुट्ठ-निकाइए कम्म-बंधे गोयमाएवमेयंन अन्नहत्ति से भयवंतेनतित्थयरनाम-कम्मगोमंआसंकलियंएगभवावसेसीकओ आसीभवोयहि ताकिमेयमनंत-संसाराहिडंणंतिगोयमा नियय-पमाय-दोसेणंतम्हाएयंवियाणित्ता भवविरहमिच्छमाणेणं गोयमा सुद्दिट्ट-समय-सारेणं गच्छाहिवइणा सव्वहा सव्व-पयारेहिं णं सव्वत्थामेसुअच्चत्तं अप्पमत्तेणं भवियव्वं ति बेमि। ___ अध्ययनं-५-समाप्तम् (अध्ययन-६- "गीतार्थविहार" मू.(८४५) भगवंजोरत्ति-जियहसिद्धतंपढईसुणेवखाणेचिंतएसततंसोकिंअनायारमायारे सिद्धंत-गयमेगं पिअक्खरं जो वियाणई सो गोयम मरणंते वी अनायारं नो समायरे। मू. (८४६) भयवंता कीस दस-पुव्वी नंदिसेन-महायसे पव्वज्जे चेच्चा गणिकाए गेहं पविट्ठो पमुच्चइ (गोयमा) Page #215 -------------------------------------------------------------------------- ________________ २१२ मू. (८४७) मू. (८४८) मू. (८४९) मू. (८५०) मू. (८५१) मू. (८५२) मू. (८५३) मू. (८५४) मू. (८५५) मू. (८५६) मू. (८५७) मू. (८५८) मू. (८५९) मू. (८६०) मू. (८६१) मू. (८६२) मू. (८६३) महानिशीथ - छेदसूत्रम् - ६/-/८४७ तस्स पवट्ठे मे भोगऽहलं खलिय-कारणं । भव-भय-भीओ तहा वि दुयं सो पव्वज्जमुवागओ ॥ पायालं अवि उड्डमुहं सग्गं होज्जा अहो मुहं । नो उणो केवलि - पन्नत्तं वयणं अन्नहा भवे ॥ अन्नं सो बहूवाए वा सुय-निबद्धे वियारिडं । गुरुणो पामूले मोत्तूणं लिंगं निव्विसओ गओ ।। तमेव वयणं सरमाणो दंत- भग्गो स-कम्मुणा । भोगहलं कम्मं वेदेइ बद्ध-पुट्ठ-निकाइयं ॥ भयवं ते केरिसोवाए सुय-निबद्धे वियारिए । जेणज्झिऊणं सामन्नं अज्ज वि पाने धरेइ सो ॥ एते ते गोयमोवाए केवलीहिं पवेइए । जहा विसय-पराभूओ सरेज्जा सुत्तमिमं मुनी ( तं जहा - ) । तवमट्ठगुणं घोरं आढवेज्जा सुदुक्करं । जया विसए उदिज्जंति पडनासण-विसं पिबे ॥ काउं बंधिऊण मरियव्वं नो चरित्तं विराहए । अह एयाई न सक्किज्जा ता गुरुणो लिगं समप्पिया ॥ विदेसे जत्थ नागच्छे पउत्ती तत्थ गंतूण । अनुव्वयं पालेज्जानो णं भविया निद्धंधसे ।। ता गोयम नंदिसेनेनं गिरि-पडणं जाव पत्थुयं । ताव आयासे इमा वाणी पडिओ वि नो मरिज तं ॥ दिसा मुहाई जा जोए तापेच्छे चारणं-मुनि । अकाले नत्थि ते मच्चू विसमवि स मादितुं गओ ॥ ता व अन-हियासेहिं विसएहिं जाव पीडिओ। ताव चिंता समुप्पन्ना जहा किं जीविएण मे ॥ कुंदेंदु - निम्मलय-रागं तित्थं पावमती अहं । उड्डाहेंतो य सुज्झिस्सं कत्थं गंतुमनारिओ ॥ अहवा स-लंछणो चंदो कुंदस्स उन का पहा । कलि-कलुस-मल-कलंकेहिं वज्जियं जिन-सासनं । ता एवं सयल-दालिद्द-दुह-किलेस-क्खयंकरं । पवयणं खिसाविंतो कत्थ गंतूणं सुज्झिहं ॥ दुग्गकं गिरि रोढुं अत्ताण चुन्निमो धुवं । जाव विसय-वसेनाहं किंचिऽत्थुड्डाहं करं ।। एवं पुणो वि आरोढुं ढंकुच्छिन्नं गिरीयडं । संवरे किल निरागारं गयणे पुनरवि भाणियं ॥ Page #216 -------------------------------------------------------------------------- ________________ २१३ - मू. (८६९) अध्ययनं : ६, उद्देशक :मू. (८६४) अयाले नस्थि ते मच्चू चरिमं तुज्झइमंतणुं। ता बद्ध-पुटुं भोगहलं वेइत्ता संजमंकुरु॥ मू. (८६५) एवं तु जाव बे वारा चारण-समणेहिं सेहिओ॥॥ ताहे गंतूणं सो लिगं गुरु-पामूले निवेदिउं मू. (८६६) तं सुत्तत्थं सरेमाणो दूरं देसंतरंगओ। तत्थाहार-निमित्तेणं वेसाए घरमागओ। मू. (८६७) धम्म-लाभंजा भणइ अत्थ-लाभ विमग्गिओ। तेना वि सिद्धि-जुत्तेणं एवं भवउ त्ति माणियं ॥ मू. (८६८) अद्ध-तेरस-कोडीओ दविण-जायस्स जा तहिं । हिरन्न-वुट्ठि दावेउं मंदिरा पडिगच्छइ॥ उत्तुंग-थोर-थणवट्टा गणिया आलिगिउं दढं । भन्ने किं जासिमंदविणं अविहीए दाउंचुल्लुगा ।। मू. (८७०) तेन वि भवियव्वयं एवं कलिऊणेयं पभाणियं । जहा-जहा ते विही इट्ठा तीए दव्वं पयच्छसु ॥ मू. (८७१) ___ गहिऊनाभिग्गहं ताहेपविट्ठो तीएमंदिरं । एयं जहा न ताव अहयं न भोयन-पान-विहिं करे। मू. (८७२) __ दस-दस न बोहिएजाव दियहे अनूनगे। पइन्ना जा न पुग्नेसा काइय-सोक्खं न ता करे। मू. (८७३) . अन्नं च-न मे दायव्वा पव्वजोवहिस्स वि। जारिसगंतु गुरूलिगं भवेसीसं पि तारिसं ॥ मू. (८७४) अक्खीणत्यं निही-काउंटुंचिओ खोसिओ वि सो। तहाराहिओ गणिगाए बद्धोजह पेम-पासेहिं॥ मू. (८७५) आलावाओ पणओ पणयाओ रती रतीए वीसंभो। वीसंभाओ नेहो पंचविहं वड्डे पेम्मं ।। मू. (८७६) एवं सो पेम्म-पासेहिं बद्धो विसावगत्तणं जहोवइटुं करेमाणो दस अहिए वा दिने दिने मू. (८७७) पडिबोहिऊणं संविग्गे गुरु पामूलं पवेसई॥ संपयं बोहिओ सो वि दुम्मुहेण जहा तुमं ।। मू. (८७८) धम्मं लोगस्स साहेसि अत्त-कजम्मि मुज्झसि। नूनं विक्केनुयं धम्मंजं सयं नानुचेट्टसि॥ मू. (८७९) एवं सो वयणं सोचा दुम्महुस्स सुभासियं । थरथरस्स कंपंतो निदिउंगरहिउं चिरं॥ मू. (८८०) हा हा हा अकजं मे भट्ठ-सीलेन किं कयं ॥ जेणं तु मुत्तोऽघसरे गुंडिओऽसुइ किमी जहा। Page #217 -------------------------------------------------------------------------- ________________ २१४ महानिशीथ-छेदसूत्रम् -६/-1८८१ मू. (८८१) मू. (८८२) मू. (८८३) मू. (८८४) मू. (८८५) मू. (८८६) मू. (८८७) मू. (८८८) मू. (८८९) धीधी धी अहन्नेणं पेच्छ जं मेऽनुचिट्ठिय। जच्च-कंचन-समऽत्ताणं असुइ-सरिसं मए कयं ।। खण-भंगुरस्स देहस्सजा विवत्तीणं मे भवे । ता तित्थयरस्स पामूलं पायच्छित्तं चरामिऽहं ॥ एसमा-गच्छती एत्यं चिटुंताणेव गोयमा। घोरं चरिऊणं पच्छित्तं संविग्गोऽम्हेहिं भासिउं॥ घोर-वीर-तवं काउं असुहं-कम्मं खवेत्तुय । सुक्कज्झाणे समारुहिउं केवलं पप्प सिज्झिही॥ ता गोयममेय-नाएणं बहु-उवाए वियारिया। लिगं गुरुस्स अप्पेउं नंदिसेनेनं जहा कयं॥ उस्सग्गंता तुमंबुझ सिद्धतेयं जहट्ठियं । तवंतरा उदयं तस्स महंतं आसि गोयमा॥ तहा विजा विसए उइन्ने तवे घोरं महातवं । अट्ठ-गुण तेनमनुचिन्नं तो वी विसए न निज्जिए। ताहे विस-भक्खणं पडणं अनसनं तेन इच्छियं । एयं पिचारण-समणेहिं बेवारा जाव सेहिओ। ताव य गुरुस्स रयहरणं अप्पियन्नं देसंतरंगओ॥ एते ते गोयमोवाए सुय-निबद्धे वियाणिए । जाव गुरुणो न रयहरणं पव्वजायन अल्लिया। तावाकजं न कायव्वं लिंगमवि जिन-देसियं ।। अन्नत्य न उल्झियव्वं गुरूणो मोत्तूणं अंजलि। जइ सो उवसासिउं सक्को गुरू ता उवसासइ॥ अह अन्नो उवसासिउं सको तो वि तस्स कहिजइ। गुरुणा वियतंन अन्नस्स गिरावेयव्वं कयाइ वि॥ जो भविया वीइय परमत्ये-जग-ट्ठिय-वियाणगो। ___ एयाइंतुपयाईजो गोयमाणं विडंबए। माया-पवंच-दंभेणं सो भमिही आसडोजहा। भयवं न याणिमो को विमाया सीलो हुय आसडो॥ किंवा निमित्तमुवयरिउंसो भमे बहु-दुहडिओ। चरिमस्सन्नस्स तित्थम्मि गोयमा कंचन-च्छवी॥ आयिओ आसि भूइक्खो तस्स सीसोस आसडो। महव्वयाइं घेत्तूणं अह सुत्तत्थं अहिज्जिया॥ ताव कोऊहलं जायं नो णं विसएहिं पीडिओ। चिंतेइ यजह सिद्धते एरिसो दंसिओ विही॥ मू. (८९०) मू. (८९१) मू. (८९२) मू. (८९३) मू. (८९४) मू. (८९५) मू. (८९६) मू. (८९७) Page #218 -------------------------------------------------------------------------- ________________ अध्ययन:६, उद्देशक:- .. २१५ मू. (८९८) ता तस्स पमाणेणं गुरुयणं रंजिउंदढं। तवं चऽगुणं काउं पडणाणसरणं विसं॥ मू. (८९९) करेहामि जहाऽहं पी देवयाए निवारिओ। दीहाऊ नत्थि ते मञ्चू भोगे भुंज जहिच्छिए। मू. (९००) लिगं गुरुस्स अप्पेउं अन्नं देसतरं वय। भोगहलं वेइया पच्छा घोर वीर-तलवंचर ।। मू. (९०१) अहवा हा हा अहं मूढो आयसल्लेण सल्लिओ। समणाणं नेरिसंजुत्तं समयमवी मनसि धारिउं । मू. (९०२) एत्था उ मे पच्छित्तं आलोएत्ता लहुं चरे। अहवाणं न आलोउं मायावी भन्निमो पुणो। मू. (९०३) ता दस वासे आयामं मास-खमणस्स पारणे । वीसयंबिलमादीहिं दो दो मासाण पारणे॥ मू. (९०४) पणवीसं वासे तत्थ चंदायण-तवेण य। छट्टट्ठम-दसमाइं अट्ठ वासे यनूनगे ।। मू. (९०५) मह-घोरेरिस पच्छित्तं सयमेवेत्थानुच्चरं । गुरु-पामूलेऽविएत्येय पायच्छित्तं मेन अग्गलं॥ अहवा तित्थयरेणेस किमटुं वाइओ विही। जेणेयं अहीयमाणोऽहं पायच्छित्तस्स मेलिओ॥ । मू. (९०७) सो चिय जाणेजा सव्वन्नू पच्छित्तं अनुचरामहं । जमेत्यं दुदृचिंतिययं तस्स मिच्छामि दुक्कडं । मू. (९०८) एवं तं कटुं घोरं पायच्छित्तं सयं-मती। काऊणं पि ससल्लो सो वानमंतरायं गओ॥ मू. (९०९) हेट्ठिमोवरिम-गेवेय-विमाने तेनं गोयमा। वयंतो आलोएत्ता जइतं पच्छित्तं कुब्विया॥ નોંધ :- અમારા માનકુળમાંઆક્રમાંકમાં ભૂલથઈ છે તેથી “આગમદીપ” અને आगम सुत्ताणि-सटीकं बने संपुटोमा मुसा भजन यादुरालेख छ. मू. (१०००) वाणमंतर-देवत्ता चइऊणं गोयमासडो। रासहत्ताए तेरिच्छेसुनरिद-घरमागओ ।। मू. (१००१) निच्चं तत्थ वडवाणं संघट्टण-दोसा तहिं। वसणे वाही समुप्पन्ना किमी एत्थ समुच्छिए। मू. (१००२) तओ किमिएहि खज्जंतो वसन-देसम्मि गोयमा। मुक्काहारो खिइं लेढे वियनत्तो ताव साहुणो॥ मू. (१००३) __ अदूरेण पवोलिते दणंजाइण सरेत्तुय । निंदिउंगरहिंउं आया अनसनं पडिवज्जिया। Page #219 -------------------------------------------------------------------------- ________________ २१६ मू. (१००४) मू. (१००५) मू. (१००६) मू. (१००७) मू. (१००८) मू. (१००९) मू. (१०१०) मू. (१०११) मू. (१०१२) मू. (१०१३) मू. (१०१४) मू. (१०१५) मू. (१०१६) मू. (१०१७) मू. (१०१८) मू. (१०१९) मू. (१०२०) महानिशीथ - छेदसूत्रम् - ६/-/१००४ काग-साणेहिं खतो सुद्ध-भावेण गोयमा । अरहंताण ति सरमाणो सम्मं उज्झियं तनूं ॥ कालं काऊण देविंद-महाघोस-समाणिओ । जाओ ति दिव्वं इड्डि समनुभोत्तुं तओ चुओ ।। उववन्नो वेसत्ताए जा सा नियडी न पयडिया । तओ वि मरिऊणं बहू अंत-पंत-कुलेऽडिआल्ल || कालक्कमेण महुराए सिवईदस्स दियाइणो । सुओ होऊण पडिबुद्धो सामन्नं काउं निव्वुडो ॥ एयं तं गोयमा सिद्धं नियडी-पुंजं तु आसडं । जे य सव्वन्नु-मुह - भणिए वयणे मनसा विडंबिए । कोहण विसयाणं न उणं विसएहिं पीडिओ । सच्छंद-पायच्छित्तेण भमियं भव-परंपरं । एयं नाउणमेक्कं पि सिद्धंतिगमालावगं । जामाणे हु उम्मग्गं कुजा जे से वियाणिही ॥ जो पुन सव्व-सुन्नाणं अट्ठ वा थेयवं पि वा । नच्चा वएज्जा मग्गेणं तस्स अही न वज्झती ॥ एवं नाऊण मनसा वि उम्मग्गं नो पवत्तए-त्ति बेमी ॥ भयवं अकिच्चं काऊणं पच्छित्तं जो करेज वा । तस्स लट्ठयरं पुरओ जं अकिच्चं न कुव्वए ॥ जुत्तं गोयमिणो वणं मनसा वि धारियउं । जहा काउमकत्तव्वं पच्छित्तेणं तु सुज्झिहं ॥ यं वयणं सोचा सद्द अनुचरेइ वा । भट्ठसीलाण सव्वेसिं सत्थवाहो स गोयमा ॥ एसो काउं पिपच्छित्तं पान - संदेह - कारयं । आणा - अवराह-पदीव - सिहं पविसे सलभो जहा ॥ भगवं जो बलविरियं पुरिसयार - परक्कमं । अनिगूहंतो तवं चरइ पच्छित्तं तस्स किं भवे ॥ तस्सेयं होइ पच्छित्तं असढ-भावस्स गोयमा । जो तं थामं वियाणित्ता वेरि-सेन्नमवेक्खिया ॥ जब वीरियंसत्तं पुरिसयारं निगूहए । सो सपच्छित्त अपच्छित्तो सढ-सीलो नराहमो ॥ नया-गोत्तं दुहं घोरं नरए उक्कोसिय-ट्ठिति । वेदितो तिरिय-जोनीए हिंडेजा चउगईए सो ॥ से भगवं पावयं कम्मं परं वेइय समुद्धरे ॥ Page #220 -------------------------------------------------------------------------- ________________ अध्ययनं : ६, उद्देशक : पू. (१०२१) मू. (१०२२) मू. (१०२३) मू. (१०२४) मू. (१०२५) मू. (१०२६) मू. (१०२७) मू. (१०२८) मू. (१०२९) मू. (१०३०) मू. (१०३१) मू. (१०३२) मू. (१०३३) मू. (१०३४) मू. (१०३५) पू. (१०३६) अननुभूएण नो मोक्खं पायच्छित्तेणं किं तहिं ॥ गोयमा वास - कोडीहिं जं अनेगाहिं संचियं । तं पच्छित्त-रवी-पुढं पावं तुहिणं व विलीयई । घनघोरंधयारतमतिमिस्स जहा सूरस्स गोयमा । पायच्छित्त- रविस्सेवं पाव-कम्मं पनस्सए । नवरं जइ तं पच्छित्तं जह भणियं तह समुच्चरे । असढ-भावो अनिगूहिय-बल - विरिय- पुरिसायार-परक्कमे ॥ अन्नं च-काउ पच्छित्तं सव्वं थेवं नमुच्चरे । जो दरुद्धियसल्लोच्चे सो दिहं चाउग्गइयं अड्डुल्ल || भयवं कस्सालोएज्जा पच्छित्तं को वदेज वा । कस्स व पच्छित्तं देजा आलोयावेज वा कहं ।। गोयमाSS लोयणं ताव केवलीणं बहूसुं वि । जोयण-सएहिं गंतूणं सुद्धभावेहिं दिज्जए ॥ चउनाणीणं तयाभावे एवं ओहि मई-सुए । जस्स विमलयरे तस्स तारतम्मेण दिजई ॥ उस्सग्गं पन्नवेंतस्स ऊसग्गे पट्ठियस्स य । उस्सग्ग-रुइणो चेव सव्व-भावंतरेहिणं ॥ वसंतस्स दंतस्स संजयस्स तवस्सिणो । समिती- गुत्ति - पहाणस्स दढ चारित्तस्सासढभाविणो ॥ आलोएज्जा पडिच्छेजा देजा दविज्ज वा परं । अहन्निसं तदुद्दिट्ठे पायच्छित्तं अनुच्चरे ॥ से भयवं केत्तियं तस्स च्छित्तं हवइ निच्छियं । पायच्छित्तस्स ठाणाई केवतियाई कहेहि मे ॥ गोयमा जं सुसीलाणं समणाणं दसहं उ । खलियागय-पच्छित्तं संजइ तं नवगुणं ॥ एक्का पाइपच्छित्तं जइ सुसीला दढ व्वया । अह सीलं विराहेजा ता तं हवइ सयगुणं ॥ तीए पंचिदिया जीवा जोनी - मज्झ-निवासिणो सामन्नं नव लक्खाइं सव्वे पासंति केवली केवल नाणस्स ते गम्मा नोऽकेवली ताइं पालती । ओहीनाणी वियाणेए नो पासे मनपजवी ॥ ते पुरिसं संघट्टेती कोल्हुगम्मि तिले जहा । सव्वे मुम्मुरावेइ रत्तुम्मत्ता अहन्निया ॥ चक्कमंती य गाढाई काइयं वोसिरंति या । मू. (१०३७) २१७ Page #221 -------------------------------------------------------------------------- ________________ २१८ महानिशीथ-छेदसूत्रम् -६/-/१०३७ वावइज्जा उदो तिन्नि सेसाइंपरियावई॥ मू. (१०३८) पायच्छित्तस्स ठाणाई संखाइयाइंगोयमा। अनालोयंतो हु एकं पिससल्लमरणं मरे॥ मू. (१०३९) सयसहस्स नारीणं पोट्ट फालेत निर्गितइ। सत्तट्ठमासिए गब्मे चडफडते निगितइ॥ मू. (१०४०) जंतस्स जेत्तियं पावं तेत्तियं तं नवं गुणं। एक्कसित्थी पसंगेणं साहू बंधिज मेहुणा ।। मू. (१०४१) साहुणीए सहस्सगुणं मेहुणेक्कसि सेविए। कोडिगुणं तु बिइजेणं तइए बोही पनस्सई॥ मू. (१०४२) एयं नाऊण जो साहू इत्थियं रामेहिई। बोहिलामा परिब्मट्ठो कहं वरा सोहिइ॥ मू. (१०४३) अबोहिलाभियं कम्मं संजओ अह संजई। मेहुणे सेविए आऊ-तेउक्काए पबंधई ॥ मू. (१०४४) जम्हा तीसु वि एएसु अवरज्झंतोहुगोयमा । उम्मग्गमेव वद्धारे मग्गं निट्ठवइ सव्वहा॥ मू. (१०४५) ते सरीरंसहत्येणं छिंदिऊणं तिलं तिलं। मू. (१०४६) अग्गिए जइ वि होमंति तो विसुद्धी न दीसइ ।। मू. (१०४७) तारिसो वि निवित्तिसो परदारस्स जई करे। सावग-धम्मच पालेइगइ पावेइ मज्झिमं॥ मू. (१०४८) भयवं सदार-संतोसे जइ भवे मज्झिमंगई। ता सरीरे वि होमंतो कीस सुद्धिं न पावई॥ मू. (१०४९) सदारं परदारंवा इत्थी पुरीसो व्व गोयमा। रमंतो बंधए पावं नोणंभवइ अबंधगो॥ मू. (१०५०) सावग-धम्मंजहुत्तं जो पाले पर-दारंचए। जावजीवं तिविहेणं तमनुभावेन सा गई। मू. (१०५१) नवरं नियम-विहूणस्स परदार-गमनस्स उ । अनियत्तस्स भवे बंधं निवत्तिए महाफलं॥ मू. (१०५२) सुथेवाणं पि निवित्तिजो मनसा वि य विराहए। सो मओ दोग्गइंगच्छे मेघमाला जहजिया। मू. (१०५३) __ मेघमालजियं नाहं जाणिमो भुवन-बंधवा। मनसावि अनुनिवित्तिजा खंडियं दोग्गइंगया॥ मू. (१०५४) वासुपुज्जस्स तित्थम्मि भोला कालगच्छवी। अन्नओ नत्थि नीसारं मंदिरोवरि संठिया॥ मू. (१०५५) सा नियममागास-पक्खंदा काउंभिक्खाए निग्गया। Page #222 -------------------------------------------------------------------------- ________________ अध्ययन:६, उद्देशक: २१९ अन्नओ नत्थिनीसारंमंदरीिवरि संठिया ॥ मू. (१०५६) आसनं मंदिरं अन्नं लंधित्ता गंतमिच्छुगा। मनसाभिनंदेवजा ताव पञलिया दुवे॥ मू. (१०५७) नियम-भंगं तय सुहुमंतीए तत्थ न निंदियं । तंनियम-भंग-दोसेणं डझेत्ता पढमियं गया ।। मू. (१०५८) ___ एवं नाउं सुहुमं पि नियममा विराहिह। जे छिज्जा अक्खयं सोक्खं अनंतंच अनोवमं॥ मू. (१०५९) तव-संजमे वएसुंच नियमो दंड-नायगो। तमेव खंडेमाणस्स न वए नोव संजमे। मू. (१०६०) आजम्मेणं तुजंपावंबंधेज्जा मच्छबंधगो। वय-भंग-काउमाणस्स तं चेवट्ठगुणं मुणे॥ मू. (१०६१) सय-सहस्स-स-लद्धीए जोवसामित्तुं निक्खमे । वयं नियममखंडेंतो जंसोतं पुन्नमज्जिने ।। मू. (१०६२) पवित्ता य निवित्ता य गारत्थी संजमे तवे । जमनुट्ठिया तयं लाभंजाव दिक्खा न गिव्हिया ॥ मू. (१०६३) साहु-साहुणी-वग्गेणं विन्नायव्वमिह गोयमा । जेसिं मोत्तूण ऊसासं नीसासं नानुजाणियं ।। मू. (१०६४) तमवि जयणाए अनुन्नायं विजयणाए न सव्वहा। अजयणाए ऊससंतस्स कओधम्मो कओ तवो। मू. (१०६५) भयवं जावइयं दिटुंतावइयं कहणपालिया। जे भवे अवीय-परमत्थे किच्चाकिच्चमयाणगे। मू. (१०६६) एगंतेन हियं वयणं गोयमा दिस्संती केवली। नो बलमोडीए कारेंति हत्ये धेतूण जंतुणो॥ मू. (१०६७) तित्थयर-भासिए वयणे जे तह त्ति अनुपालिया। सिंदा देव-गणा तस्स पाए पणमंति हरिसिया।। मू. (१०६८) जे अविइय परमत्थे किचाकिच्चमजाणगे। अंधो अंधी एतेसिं समंजल-थलं गड्ड-टिक्कुरं ॥ मू. (१०६९) गीयत्थे य विहारोबीओ गीयत्-मीसओ। समनुन्नाओ सुसाहूणं नस्थि तइयं वियप्पणं॥ मू. (१०७०) गीयत्थे जे सुसंविग्गे अनालसी दढव्वएए। अखलिय-चारिते सययं राग-दोस-विवज्जिए॥ मू. (१०७१) निविय अट्ठमय-हाणे समिय-कसाए जिइंदिए। विहरेज्जा तेसिं सद्धि तुते छउमत्ये वि केवली ॥ मू. (१०७२) सुहुमस्स पुढवि-जीवस्स जत्थेगस्स किलामणा। Page #223 -------------------------------------------------------------------------- ________________ २२० महानिशीथ-छेदसूत्रम् -६/-/१०७२ अप्पारंभंतयं बेंति गोयमा सव्व-केवली ॥ मू. (१०७३) सुहुमस्स पुढवि-जीवस्स वावत्ती जत्थ संभवे । महारंभं तयं बेति गोयमा सव्वे वि केवली ।। मू. (१०७४) पुढवि-काइय एकंदरमलेतस्स गोयमा। असाय-कम्म-बंधो हु दुविमोक्खे ससल्लिए। मू. (१०७५) एवंच आऊ-तेऊ-वाऊ-तह वणस्सती। तसकाय-मेहुणे तह य चिक्कणं चिणइ पावगं॥ मू. (१०७६) तम्हा मेहुण-संकप्पंपुढवादीण विराधनं । जावजीवं दुरंत-फलं तिविहं तिविहेण वजए। मू. (१०७७) ताजे अविदिय-परमत्थे गोयमा नो यजे मुणे। तम्हा ते विवज्जेज्जा दोग्गई-पंथ-दायगे॥ मू. (१०७८) गीयत्थस्स उ वयणेणं विसं हलाहलं पि वा। निविकप्पो पभक्खेजा तक्खणाजं समुद्दवे ।। मू. (१०७९) परमत्थओ विसं तोसं अमररसायणं खुतं । निम्विकपंन संसारे मओ वि सो अमयस्समो॥ मू. (१०८०) ___ अगियत्यस्स वयणेणं अमंपिन घोट्टए। जेन अयरामरे हविया जह किलाणो मरिज्जिया॥ मू. (१०८१) परमत्थओ नतं अमयं विसंतं हलाहलं । न तेन अयरामरो होजा तक्खणा निहणं वए। मू. (१०८२) अगीयस्थ-कुसीलेहिं संगतिविहेणं वजए। मोक्ख-मग्गस्सिमे विग्घे पहम्मी तेनगे जहा ।। मू. (१०८३) पज्जलियं हुयवहं द₹नीसंको तत्थ पविसिउं । अत्ताणं पि डहेज्जासि नो कुसीलं समल्लिए॥ मू. (१०८४) वास-लक्खं पि सूलीए संभिन्नो अच्छिया सुहं । अगीयत्थेणं समं एकं खणद्धं पिन संवसे ॥ मू. (१०८५) विणा वितंत-मंतेहिं घोर-दिट्ठीविसं अहिं। डसंतं पि समल्लीया नागीयत्थं कुसीलाइमं ॥ मू. (१०८६) विसं खाएज हालाहलं तं किर मारेइतक्खाणं । न करेऽगयेत्थ-संसग्गि विढवेलक्खं पिजइ तहिं॥ मू. (१०८७) सीहं वग्धं पिसायं वा घोर-रूवं भयंकरं। उगिलमाणं पिलीएज्जा न कुसीलमगीयत्यंतहा ॥ मू. (१०८८) सत्तजम्मंतरं सतुं अवि मन्नेज्जा सहोयरं। वय-नियमं जो विराहेजा जनयं पिक्खे तयं रिउं । मू. (१०८९) वरं पविट्ठो जलियं हुयासणं न या विनियमं सुहुमं विराहिये। Page #224 -------------------------------------------------------------------------- ________________ अध्ययनं ६, उद्देशक : - मू. (१०९०) मू. (१०९१) मू. (१०९२) मू. (१०९३) मू. (१०९४) मू. (१०९५) मू. (१०९६) मू. (१०९७) मू. (१०९८) मू. (१०९९) मू. (११००) मू. (११०१) मू. (११०२) मू. (११०३) मू. (११०४) मू. (११०५) मू. (११०६) वरं हि मच्चू सुविसुद्ध कम्मुणो न यावि नियमं भंतूण जीवियं ।। अगीयत्यत्तदोसेणं गोयमा ईसरेण उ । पत्तं तं निसामित्ता लहुं गीयत्यो मुनी भवे ।। से भयवं नो वियाणेहं ईसरो को वि मुनिवरो । किं वा अगीयत्थ-दोसेणं पत्तं देणं कहेहि णे || चउवीसिगाए अन्नाए एत्थ भरहम्मि गोयमा । पढमे तित्थंकरे जइया विही-पुव्वेण निव्वुडे ॥ तइया नेव्वाण - महिमाए कंत-रूवे सुरासुरे । निवयंते उप्पयंते दडुं पच्चंतवासिओ ॥ अहो अच्छेयं अजं मच्चलोयम्मि पेच्छिमो । न इंदजालं सुमिणं वा वि दिट्टं कत्थई पुणो ॥ एवं वीहा पोहाए पुव्वं जातिं सरित्तु सो। मोहं गंतूण खणमेक्कं मारुया ऽऽ सासिओ पुणो ॥ थर-थर-थरस्स कंपतो निंदिउं गरहिउं चिरं । अत्ताणं गोयमा धणियं सामन्नं गहिउमुज्जओ ॥ अह पंचमुट्ठियं लोयं जावाऽऽढवइ महायसी । सविनयं देवया तस्स रयहरणं ताव ढोयई । उग्गं कट्ठे तवच्चरणं तस्स दहूण ईसरो । लोओ पूयं करेमाणो जाव उ गंतूण पुच्छई ॥ केणं तं दक्खिओ कत्थ उप्पन्नो को कुलो तव । तत्थं कस्स पामूले सासियं हो समज्जियं ॥ सो पोगबुद्धो वा सव्वं तस्स वि वागरे । जाई कुलं दिक्खा सुत्तं अत्थ जह य समज्जियं ॥ तं सोऊण अहन्नो सो इमं चिंतेइ गोयमा । अलिय अनारिओ एस लोगं दंभेण परिमुसे । ता जारिसमेस भासेइ तारिसं सो वि जिनवरो । न किंचेत्थ वियारेण तुहिक्के ई वरं ठिए ॥ अहवा नहि नहि सो भगवं देवदानव-पणमिओ । मानोयं पिजं मज्झं तं पि छिन्नेज्जा संसयं ॥ तावेस जो होउ सो होउ किं वियारेण एत्थ मे । अभिनंदामीह पव्वज्ज सव्व-दुक्ख-विमोक्खणिं ॥ ता पडिगओ जिनिंदस्स सयासो जा तं न अक्खई । भुवनेसं जिनवरं तो वी गणहरं आसी य ट्ठिओ ।। परिनिव्युयम्मि भगवंते धम्म- तित्थंकरे जिने । २२१ Page #225 -------------------------------------------------------------------------- ________________ - २२२ महानिशीथ-छेदसूत्रम् -६/-/११०६ जिनाभिहियं सुत्तत्थं गणहरोजा परूवती॥ मू. (११०७) तावमालावगं एयं वक्खाणम्मि समागयं । पुढवी काइगमेगंजो वावाए सो असंजओ। मू. (११०८) ताईंसरो विचितेइ सुहुमे पुढविकाइए। सव्वत्थ उद्दविजंति को ताइंरक्खिउंतरे॥ मू. (११०९) हलुईकरेइ अत्ताणं एत्थं एस महायसो। असद्धेयंजने सयले किमटेयं पवक्खई॥ मू. (१११०) अचंत-कडयडं एवं वक्खाण तस्स वी फुडं। कंठसोसो परं लाभे एरिसं कोऽनुचिट्टइ। मू. (११११) ता एवं विप्पमोत्तूणं सामन्नं किंचि मज्झिमं । जंवा तं वा कहे धम्मंता लोओऽम्हाणाउट्टई ।। मू. (१११२) अहवा हा हा अहं मूढो पाव-कम्मी नराहमो। नवरं जइ नानुचिट्ठामि अन्नोऽनुचेट्टती जनो॥ मू. (१११३) जेणेयमनंत-नाणीहिं सव्वन्नूहि पवेदियं । जो एवं अन्नहा वाएतस्स अट्ठो न बज्झइ॥ मू. (१११४) ताहमेयरस्स पच्छित्तं धोरमइदुक्करंचरं। लहुं सिग्धं सुसिग्घयरं जावमचून मे भवे ॥ मू. (१११५) आसादना कयं पावं आसुंजेन विहुव्वती। दिव्वं वास-सयं पुत्रं अह सो पच्छिथमनुचरे ॥ मू. (१११६) तंतारिसं महा-घोरं पायच्छित्तं सयं-मती। काउं पञ्चेयबुद्धस्स सयासे पुणो वि गओ॥ मू. (१११७) तत्था विजा सुणे वक्खाण तावऽहिगारम्मिमागयं । पुढवादीणं समारंभंसाहू तिविहेणं वजए। मू. (१११८) दढ-मूढो हुंछ जोईता ईंसरो मुक्कपूओ। विचिंतेवं जहेत्थ जए को न ताई समारंभे ॥ मू. (१११९) पुढवीए ताव एसेव समासीणो वि चिट्ठइ। अग्गीए रद्धयं खायइ सव्वं बीय समुभवं॥ मू. (११२०) अन्नं च-विना पानेनं खणमेकं जीवएकहं । ता किं पितंपवक्खे सजंपञ्चुयमत्थंतियं ॥ मू. (११२१) इमस्सेव समागच्छे न उनेयं कोइ सद्दहे । तो चिट्ठउ ताव एसेत्थं वरं सोचेवगणहरो॥ मू. (११२२) अहवा एसो न सो मज्झएको वी भणियं करे। अलिया एवंविहं धम्मं किंचूद्देसेण तं पिय॥ मू. (११२३) साहिज्जइ जो सवे किंचि न वुण मच्चंत-कडयर्ड। Page #226 -------------------------------------------------------------------------- ________________ २२३ अध्ययनं:६, उद्देशक: अहवा चिटुंतु तावेएअहयं सयमेव वागरं ॥ मू. (११२४) सुहं सुहेण जं धम्मं सव्वो वि अनुट्ठए जनो। न कालं कडयडस्सऽजं धम्मस्सितिजा विचिंतइ ॥ मू. (११२५) घडहडेंतोऽसनी ताव निवडिओ तस्सोवरिं। गोयम निहणं गओ ताहे उववन्नो सत्तमाएसो॥ मू. (११२६) सासण-सुय-नाण-संसग्ग-पडिणीयत्ताए ईसरो। तत्थ तं दारुणं दुक्खं नरए अनुभविउं चिरं। मू. (११२७) इहागओ समुद्दम्मि महामच्छो भवेउणं। पुणो वि सत्तमाए यतेत्तीसं सागरोवमे ॥ मू. (११२८) दुव्विसहं दारुणंदुक्खं अनुहविऊनेहागओ। तिरिय-पक्खीसु उववन्नो कागत्ताए स ईसरो॥ मू. (११२९) तओ विपढमियं गंतुं उव्वट्टित्ता इहागओ। दुट्ठ-साणो भवेत्ताणं पुनरवि पढमियं गओ। मू. (११३०) उव्वट्टित्ता तओ इहईखरोहोउं पुणोमओ। उववन्नो रासहत्ताए छब्भव-गहणे निरंतरं ।। मू. (११३१) ताहे मनुस्स-जाईए समुप्पन्नो पुणो तओ। उववन्नो वणयरत्ताए मानुसत्तं समागओ॥ मू. (११३२) तओ मरिउंसमुप्पन्नो मज्जारत्तए स ईसरो। पुणो वि नरयं गंतुंइह सीहत्तेणं पुणो मओ॥ मू. (११३३) उववजिउंचउत्थीए सीहत्तेण पुणो विह। मरिऊणंचउत्थीए गंतुंइह समायाओ॥ मू. (११३४) तओ विनरयं गंतुंचक्कियत्तेण ईसरो। तओ वि कुट्ठी होऊणं बहु-दुक्खऽद्दिओ मओ॥ मू. (११३५) किमिएहिं खज्जमाणस्स पन्नासं संवच्छरे । जाऽकाम-निजरा जाय तीए दवेसुव्वजिओ। मू. (११३६) तओ इहईनरीसत्तं लभ्रूणं सत्तमि गओ। एवं नरय-तिरिच्छेसुंकुच्छिय-मनुएसुईसरो।। मू. (११३७) गोयम सुईरं परिब्भमिउंघोर-दुक्ख-सुदुक्खिओ। संपइ गोसालओ जाओ एस स वेवीसरजिओ। मू. (११३८) तम्हा एवं वियाणित्ता अचिरा गीयत्थे मुनी । भवेजा विदिय परमत्थे सारासारे पारन्नुए। मू. (११३९) सारासारमयाणित्ता अगीयस्थत्त-दोसओ। वय-मेत्तेणा वि रज्जाए पावगंजंसमज्जियं॥ मू. (११४०) तेनं तीए अहन्नाएजा जा होही नियंतणा। Page #227 -------------------------------------------------------------------------- ________________ २२४ महानिशीथ-छेदसूत्रम् -६/-/११४० - नारय-तिरिय-कुमानुस्से तं सोचा को धिइं लभे। मू. (११४१) से भयवं काउन सारज्जजिया किंवा तीएअगीयस्थ-अत्त-दोसेणं वाया-मेत्तेणि पिपाव कम्मं समज्जियंजस्सणं विवागऽयं सोऊणं नोधिइं लभेजा गोयमा णं इहेव भारहे वासे भद्दो नामआयरिओ अहेसि तस्स यपंच सए साहूणं महानुभागाणं दुवालस सए निग्गंथीणंतत्थ य गच्छे चउत्थरसियं ओसावणं तिदंडोऽचित्तं च कढिओदगं विप्पमोत्तूणं चउत्थं न परिभुजई अन्नयारजानामाएअज्जियाए पुव्वकय-असुह-पाव-कम्मोदएण सरीरंगकुट्ट-वाहीएपरिसडिऊणं किमिएहिंसुमद्दिसिउमारद्धंअहअन्नयापरगलंत-पूइ-रुहिरतणूंतंरज्जज्जियंपासियाताओसंजईओ भणंति जहा हला हला दुक्करकारिगे किमेयं ति ताहे गोयमा पडिभणियं तीन महापावकग्माए भग्गलक्खण-जम्माए रज्जज्जियाए जहा-एएण फासुग-पानगेणं आविजमाणेणं विन8 मे सरीरगं तिजावेयंपलवेतावणंसंखुहियंहिययंगोयमा सव्व-संजइ-समूहस्सजहाणंविवजामोफासुगपानगं तितओ एगाए तत्थ चिंतियं संजतीए जहाणं-जइ संपयं चेव ममेयं सरीरगं एगनिमिसब्भंतरेव पडिसडिऊणं खंडहियं हिययं गोयमा सव्व-संजइ-समूहस्स जहाणं विवजामो फासुगपाणगंति तओ एगाए तत्थ चिंतियं संजतीए जहा णं-जइ संपयं चेव ममेयं सरीरगं एगनिमिसमंतरेव पडिसडिऊणं खंडहियं हिययं गोयमा सव्व-संजइ-समूहस्स जहाणं विवज्जामो फासुगपाणंग ति तओ एगाए तत्थ चिंतियं संजतीए जहा णं-जइ संपयं चेव ममेयं सरीरगं एगनिमिसमंतरेव पडिसडिऊं खंडखंडेहिं परिसडेजा तहावि अफासुगोदगं एत्थ जम्मेन परिभुंजामिफासुगोदगंन परिहरामि अन्नंच-किं सच्चमेयं जंफासुगोदगेणं इमीए सरीरगं विनटुंसव्वहान सच्चमेयंजओणं पुवकय-असुह-पाव-कम्मोदएणं सव्वमेवविहं हवइ त्ति सुटुयरं चिंतिउ पयत्ता जहाणं जहा-मो पेच्छ पेच्छ अन्नाण-दोसोवहयाए दढ-मूढ-हिययाए विगय लज्जाएइमीए महापावकम्माए संसारघोर-दुक्ख-दायगंकेरिसंदुट्ठवयणं गिराइयंजमम कन्न-विवरेसुंपिनो पविसेज्जत्तिजओ भवंतरकएणं असुह-पाव-कम्मोदएणं जं किंचि दारिद्द-दुक्ख-दोहग्ग-अयसब्मक्खाण-कुट्ठाइ-वाहिकिलोस-सन्निवार्य देहम्मिं संभवइन अन्नइ त्तिजेणं तु एरिसमागमे परढिाइ तं जहा। मू. (११४२) को देइ कस्स दिज्जइ विवियं को हरइ हीरए कस्स। सयमप्पणो विढत्तं अल्लियइ दुहं पि सोक्खं पि॥ मू. (११४३) चिंतमानीए चेव उप्पन्नं केवलं नाणं कया देवेहिं केवलिमहिमा केवलिणा वि नर-सुरासुराणं पणासियं संसय-तम-पडलं अजियाणं च तओ भत्तिब्भपनिब्भराए पणाम-पुव्वं पुट्ठो केवली रज्जाए जहा भयवं किमट्टमहं एमहंताणं महा-वाहि-वेयणाणं भायणं संवुत्ता ताहे गोयमा सजल-जलहर-सुरदुंदुहि-निग्घोस-मनोहारि-गंभीर-सरेणं भणियं केवलिणा जहा-सुणसु दुक्कर-कारिए जं तुज्झ सरीर-विहडण-कारणं ति तए रत्त-पित्त-दूसिए अब्भंतरओ सरीरगे सिणिद्धहार-माकंठाएकोलियगमीसं परिभुत्तं अनंच एत्यसए साहु-साहुणीणंतहा विजावएएणं अच्छीणिपखालिजंतितावइयंपिबाहिर-पाणगंसागारियट्ठाय निमित्तेणाविनोणंकयाइपरिभुजइ तए पुन गोमुत्तंपडिग्गहणगयाए तस्समच्छियाहिं भिणिहिणित-सिंघाणग-लाला-लोलिय-वयणस्स णंसड्ढगसुयस्स बाहिर-पाणगंसंघट्टिऊणंमुहं पक्खालियंतेन यबाहिर-पाणय-संघट्टण-विराधनेनं ससुरासुर-जग-वंदाणंपिअलंघणिज्जा गच्छ-मेराअइक्कमियातंचनखमियं तुझपवयण-देवयाए Page #228 -------------------------------------------------------------------------- ________________ अध्ययनं: ६, उद्देशक : २२५ जहा-साहूणं साहूणीणंच पानोवरमे विन छिप्पे हत्थेणा विजंकूवतलाय-पोक्खरिणि-सरियाइमतिगयं उदगं ति केवलं तु जमेव विराहियं ववगय-सयल-दोसं फालुगं तस्स परिभोगं पन्नत्तं वीयरागेहिं ता सिक्खवेमि ताव एसा हु दुरायरा जेणं अत्रो को विन एरिस-समायारं पवत्तेइ त्ति चिंतिऊणं अमुगंअमुगंसमुद्दिसमाणाएपक्खित्तं असन-मज्झिम्मित देवयाएतंचतेनोवलक्खिउं सक्कियं ति देवयाए चरियं एएण कारणेणं ते सरीरं विहडियं ति न उनं फासुदग-परिभोगेणं ति ताहे गोयमा रज्जाए वि भावियं जहा एवमेयं न अन्नह त्ति चिंत्तऊण विन्नविओ केवली जहा भयवं जइ अहं जहुत्तं पायच्छित्तंचरामिता किं पन्नप्पइमज्झएयंतणुंतओ केवलिणा भणियंजहा-जइ कोइपायच्छित्तं पयच्छइ ता पन्नप्पइ रज्जाए भणियं जहा भयवं जइ तुमं चिय पायच्छित्तं पयच्छसि अनो को एरिसमहप्पा तओ केवलिणा भणियं जहा-दुक्करकारिए पयच्छामि अहं ते पच्छित्तं नवरं पच्छित्तं एवं नथि जेणं ते सुद्धी भवेजा रज्जाए भणियं भयवं किं कारणं ति केवलिना भणियं जहा जंते संजइ-वंद-पुरओ गिराइयंजहा मम फासुग-पानपरिभोगेन सरीरगं विहडियंति एय च दुट्ठ-पावमहा-समुद्दाएक्क-पिंडं तुह वयणं सोचा संखुद्धाओ सव्वाओ चेव इमाओ संजइओ चिंतियं च एयाहिं जहा-निच्छओ विमुच्चामो फासुओदगंतय-ज्झवसायस्सआलोइयं निंदियंगरहियं विरसदारुणं बद्ध-पुट्ठ निकाइयं तुगंपावरासिं तं च तए कुट्ठ-भगंदर-जलोदर-वाय-गुम्म-मास-निरोहहरिसागंडमालाइ-अणेग-वाहि-वेयणा-परिगय-सरीराएदारिद्द-दुक्ख-दोहग्ग-अयस-अब्भक्खाणंसंताव-उव्वेग-संदीविय-पज्जसियाए अनंतेहिं भव-गहणेहिं सुदीह-कालेणंतुअहन्निसाणुभवेयव्वं एएण कारणेणं एस इमा गोयमा सा रजज्जिया जाए अगीयत्थत्त-दोसेणं वायामेत्तेणं एव एमहंतं दुक्खदायगं पाव-कम्मं समज्जियंति । मू. (११४४) अगीयत्थ-दोसेन भाव सुद्धि न पावए। विना भावविसुद्धीए सकलुस-मनसो मुनी भवे ॥ मू. (११४५) अनु-थेव-कलुस-हिययत्तं अगीयत्थत्तदोसओ। काऊणं लक्खणज्जाए पत्ता दुक्ख-परंपरा॥ मू. (११४६) तम्हातं नाउ बुद्धेहिं सव्व-भावेन सव्वहा । गीयत्थेहिं भवित्ताणं कायव्वं निक्कलुसं मनं॥ मू. (११४७) भयवं नाहं वियाणामि लक्खणदेवी हुअज्जिया। जा अनुकलुसमगीयत्थत्ता काउंपत्ता दुक्ख-परंपरं ॥ मू. (११४८) गोयमापंचसुभरहेसु एरवएसु उस्सप्पिणी। अवसप्पिणीए एगेगा सव्वयालं चउवीसिया॥ मू. (११४९) सययमवोच्छित्तिए भूया तह य भविस्सती। अणाइ-निहणा एत्थ एसाधुव एत्थ जग-ट्टिई। मू. (११५०) अतीय-काले असीइमा तहियं जारिसगे अहयं । सत्त-रयणी-पमाणेणं देव-दानव-पणमिओ ।। 23|15 Page #229 -------------------------------------------------------------------------- ________________ २२६ महानिशीथ-छेदसूत्रम् -६/-/११५१ मू. (११५१) चरिमो तित्थयरोजइया तया जंबू दाडिमो राया। भारिया तस्स सिरिया नाम बहु-सुया॥ मू. (११५२) अनया सह दइएणं धूयत्थं बहू उवाइए करे। देवाणं कुल-देवीए चंदाइच्च-गहाण य ।। मू. (११५३) कालक्कमेण अह जाया धूया कुवलय-लोयणा। तीए तेहिं कयं नामं लक्खणदेवी अहऽन्नया ।। मू. (११५४) जाव सा जोव्वणं पत्ता ताव मुक्का सयंवरा । वरियंतीए वरं पवरं नयणानंद-कलाऽऽलयं ॥ मू. (११५५) परिणिय-मत्तोमओ सो विभत्ता सा मोहं गया। पयलंतंसु नयनेणं परियणेण य वारिया। मू. (११५६) तालियंट-वाएणं दुक्खेणं आसासिया। ताहे हा हाऽऽकंदं करेऊणं हिययं सीसंच पिट्टिउं ।। अत्ताणं चोट्ट-फेट्टाहि घट्टिउं दस-दिसासु सा । मू. (११५७) तुण्हिक्का बंधुवग्गस वयणेहिं तु स-सज्झसं । . ठियाऽह कइवय-दिनेसुंअन्नया तित्थंकरो ।। मू. (११५८) बोहितो भव्व-कमल-वणे केवल-नाण-दिवायरो। विहरंतो आगओ तत्थ उज्जाणम्मि समोसढो॥ मू. (११५९) तस्स वंदन-भत्तीए संतेउर-बल-वाहणे। सब्विड्डीए गओ राया धम्मं सोऊण पव्वइओ॥ मू. (११६०) तर्हि संतेउर-सुय-धूओ सुह-परिणामो अमुच्छिओ। उग्गं कहूं तवं घोरंदुकरं अनुचिट्ठई॥ मू. (११६१) अन्नया गणि-जोगेहिं सव्वे विते पवेसिया। असज्झाइल्लियं काउंलक्खणदेवी नपेसिया॥ मू. (११६२) सा एगते वि चिटुंती कीडते पक्खिरूल्लरू । दद्णेयं विचिंतेइ सहलमेयाण जीवियं ॥ मू. (११६३) जेणं पेच्छ चिडयस्स संघटुंती चिट्ठल्लिया। समं पिययमंगेसुं विबुई परम जने ॥ मू. (११६४) अहो तित्थंकरेणम्हं किमटुं चक्खु-दरिसणं। पुरिसित्थी रमंताणं सव्वहा वि निवारियं ॥ मू. (११६५) ता निदुक्खो सो अन्नेसिं सुह-दुक्खं न याणई। अग्गी दहण सहाओ वि दिट्ठी दिट्ठो न निड्डहे ।। मू. (११६६) अहवा न हि न हि भयवं आणावितं न अनहा। जदेण मे दह्णं कीडंति पक्खी पक्खुभियं मनं ।। मू. (११६७) जाया पुरिसाहिलासा मे जाणं सेवामि मेहुणं। Page #230 -------------------------------------------------------------------------- ________________ २२७ अध्ययनं :६, उद्देशक: जं सिविणे विन कायव्वंतं मे अज्ज विचितियं ॥ मू. (११६८) तहा य एत्य जम्मम्मि पुरिसो ताव मनेन वि । नेच्छिओ एत्तियं कालं सिविणंते वि कहिंचि वि॥ मू. (११६९) ता हा हा दुरायारा पाव-सीला अहन्निया। अट्टमट्टाई चिंतंती तित्थयर-मासाइमो॥ मू. (११७०) तित्थयरेणावि अचंतं कहूँ कडयडं वयं। अइदुद्धरं समादिहें उग्गं घोरं सुदुक्करं॥ मू. (११७१) तातिविहेण को सक्को एयं अनुपालेऊणं । वाया-कम्मं समायरणे बे रक्खं नो तइयं मनं ॥ मू. (११७२) अहवा चितिजई दुक्खं कीरई पुन सुहेण य । ता जो मनसा वि कुसीलो सकुसीलो सव्व-कजेसु॥ मू. (११७३) ताजं एत्थं इमं खलियं सहसा तुडि-वसेण मे। आगयं तस्स पच्छित्तं आलोइत्ता लहुंचरं ।। मू. (११७४) सईण सील-वंताणं मझे पढमा महाऽऽरिया। धुरम्म दियए रेहा एयं सग्गे विघूसई॥ मू. (११७५) तहा य पाय धूली मे सव्वो विवंदए जनो। जगा किल सुज्झिज्जए मिमीए इति पसिद्धाए अहं जगे ॥ मू. (११७६) ता जइआलोयणं देमिता एवं पयडी-भवे । मम भायरो पिया-माया जाणित्ता हुंति दुक्खिए॥ मू. (११७७) अहवा कहवि पमाएणं मे मनसा विचिंतिय । तमालोइयं नचा मज्झ वग्गस्स को दुहो। मू. (११७८) जावेयं चिंतिउं गच्छेता वुद्धंतीए कंटगं। फुडियं ठसत्ति पायतले ता निसन्ना पडुल्लिया। मू. (११७९) चिंतेइ हो एत्थ जम्मम्मि मज्झ पायम्मि कंटगं । न कयाइ खुत्तं ता किं संपयं एत्थ होहिइ॥ मू. (११८०) अहवा मुणियं तु परमत्थ-जाणगे अनुमती कया। संघटुंतीए चिडल्लीए सीलं तेन विराहियं ॥ मू. (११८१) मूयंध-काण-बहिरं पि कुटुं सिडि विडि-विडिवडं। जाव सीलंन खंडेइ ताव देवेहिं थुव्वइ ।। मू. (११८२) कंटगंचेव पाए मे खुतं आगासागासियं । एएणं जंअहं चुक्का तं मे लाभ महंतियं ।। मू. (११८३) सत्त वि साहाउ पायाले इत्थी जा मनसा विय । सीलं खंडेइ सा नेइ कहियंजननीए मे इमं ॥ मू. (११८४) ताजंन निवडई वजं पंसु-विट्ठी ममोवरिं। Page #231 -------------------------------------------------------------------------- ________________ २२८ महानिशीथ-छेदसूत्रम् -६/-/११८४ सय-सक्करं न फुट्टइ वा हिययंतं महछेगं । मू. (११८५) नवरं जई रूयमालोयंता लोगो एत्थ चिंतिही। जहा-अमुगस्स धूयाए इयं मनसा अज्झवसियं॥ मू. (११८६) तंनंतह विपओगेणं परववएसेणालोइमो। जहा-जइ कोइ रूयं अज्झवसइ पच्छित्तं तस्स होइ किं । मू. (११८७) तंचिय सोऊण काहामि तवेणं तत्थ कारणं । जंपुन भयवयाऽऽइटें घोरं अचंत-निट्ठरं॥ मू. (११८८) तंतवंसील-चारित्तं तारिसंजाव नो कयं। तिविहं तिविहेणं नीसलं ताव पावं न खीयए। मू. (११८९) अहसा पर-ववएसेणं आलोइत्ता तवंचरे। पायच्छित्तं निमित्तेणं पन्नासं संवच्छरे॥ मू. (११९०) छठ्ठ-ठुम-दसम-दुवालसेहिं लयाहिं नेइ दस वरिसे। अकयमकारियमसंकप्पिएहिं परिभूयभिक्ख-लद्धेहिं ।। मू. (११९१) चणगेहिं दुन्नि वे भुजिएहिं सोलसय मासखमणेहिं। वीसं आयामायंबिलेहिं आवस्सगं अछड्डेती॥ मू. (११९२) चरई य अदीनमनसा अह सा पच्छित्त-निमित्तं । ताहे गोयम सा चिंते-जंपच्छित्तं तयं कयं ।। मू. (११९३) ता किं तमेव न कयं मे जं मनसा अज्झवसियं । तया इयरहे विउ पच्छित्तं इयरहे व इमे कयं ॥ मू. (११९४) ता किं तं न समायरियं चितेंती निहणं गया। ___ उग्गं कहूं तवं घोरंदुक्करं पि चरित्तु सा॥ मू. (११९५) सच्छंद-पायच्छित्तेणं सकलुस-परिणाम-दोसओ। कुच्छिय-कम्मा समुप्पन्ना वेसाए पडिचेडिया ।। मू. (११९६) खंडोडा-नाम चडुगारी मज-खडहडग-वाहिया। विनीया सव्व-वेसाणं थेरीरू य चउग्गुणं ॥ मू. (११९७) लावण कंति कालिया वि बोडा जाया तहा विसा । अन्नया थेरी चिंतेइ मजंबोडाए जारिसं॥ मू. (११९८) लावन्न कंती-रूवं नत्थि भुवणे वि तारिसं। ता विरंगामि एईए कन्ने नकं सहोठ्ठयं ॥ मू. (११९९) एसा उ न जाव विउप्पज्जे मम धूयं को वि नेच्छिही। अहवा हा हा न जुत्तमिणं धूया तुल्लेसा वि मे नवरं ।। मू. (१२००) नवरं सुविनीया एसा विउप्पन्नत्थ गच्छिही। ता तह करेमि जहा एसा देसंतरंगया विय । मू. (१२०१) नलभेज्जा कत्थइ थामं आगच्छइ पडिल्लिया। Page #232 -------------------------------------------------------------------------- ________________ अध्ययनं : ६, उद्देशक : मू. (१२०२) मू. (१२०३ ) मू. (१२०४) मू. (१२०५) मू. (१२०६) मू. (१२०७) मू. (१२०८) पू. (१२०९) मू. (१२१०) मू. (१२११) मू. (१२१२) मू. (१२१३) मू. (१२१४) मू. (१२१५) मू. (१२१६) मू. (१२१७) देवे सेवसी करणं गुझ-जेसं तु साडिमो ॥ निगडाई च से देमि भमडइं तहिं नियंतिया । एवं सा जन्न-वेसज्जा मनसा परितप्पिं सुवे ॥ ता खंडोट्ठा सिमिम्मि गुज्झं साडिजंतगं । पेच्छइ नियडे य दिजंते कन्ने नासं च वड्डियं ॥ सा सिमिणत्थं वियारेउं नट्ठा जह कोइ न याणई । कह कह वि परिभमंती सा गाम-पुर-नगर-पट्टणे ॥ छम्मासेणं तु संपत्ता संखडं नाम खेडगं । तत्थ वेसमण-सरिस - विहव-रडा- पुत्तस्स सा जुया ॥ परिणीया महिला ताहे मच्छरेणं पज्जले दढं । रोसेण फुरफुरंती साजा दियहे केइ चिट्ठइ ॥ निसाए निम्मरं सइयं खंडोट्टी ताव पेच्छइ । तं दधुं धाइया चल्लि दित्तं धेत्तुं समागया ।। तं पक्खिविऊण गुज्झंते फालिया जाव हिययं । जाव दुक्ख भरता चल-चल्लचेल्लि करेंतो ।। ता सा पुणा विचिंतेइ जाव जीवं न उड्डए । ताव देमी से दाहाइण जेणं मे भव-सएसु वि ॥ न तरइ पियमं काउं इणमो पडिसंभरंतिया । ताहे गोयम आणेउं चक्किय-सालाओ अयमयं ॥ तावित्तु फुलिंग मेल्लंतं जोणिए पक्खित्तंकुसं । एवं दुक्ख भरक्कंता तत्थ मरिऊण गोयमा ॥ उववन्ना चक्कवट्टिस्स महिला-रयणत्तेणं सा । इओ रंडा-पुत्तस्स महिला तं कलेवरं ।। जीवडज्झियं पि रोसेणं छेत्तुं छेत्तुं सुसंमयं । साण-काग-मादीणं जाव धत्ते दिसोदिसिं ॥ ताव रंडा-पुत्तोव बाहिरभूमीओ आगओ । दो गुणे नाउं बहुं मनसा वियप्पियं ॥ तूण साहु-पामूलं पव्वज्जं काउ निव्युडो ॥ अह सो लक्खणदेवीए जीवो खंडोट्ठियत्तणा । इ-रणं भवेत्ताणं गोयमा छट्टियं गओ ॥ तन्नेरइयं महा-दुक्खं अघोरं दारुणं तहिं । तिकोणे निरयावासे सुचिरं दुक्खेणावेइउ ॥ इहाओ समुप्पन्नो तिरिय-जोणीए गोयमा । साणत्तेणाए मयकाले विलग्गो मेहुणे तेहिं ॥ २२९ Page #233 -------------------------------------------------------------------------- ________________ २३० महानिशीथ - छेदसूत्रम् - ६/-/ १२१८ मू. (१२२४) मू. (१२२५) मू. (१२२६) मू. (१२२७) मू. (१२२८) मू. (१२२९) मू. (१२३०) मू. (१२३१) मू. (१२३२) मू. (१२३३) मू. (१२३४) मू. (१२१८) मू. (१२१९) पू. (१२२०) मू. (१२२१) मू. (१२२३) मू. (१२२२) तहियं निय-जननीओ च्छीरं आवियमाणे निबंधिउं । छाव-रुए गोणीओ दुहमाणेणं जं बद्धं अंतराइयं ॥ तणं सो लक्खणज्जा कोडाकोडि भवंतरे । जीवो थन्नमलहमाणो बज्झतो रुज्झतो नियिलज्जूंतो ॥ हम्मतो दम्मंतो विच्छोहिज्जुंतो य हिंडिओ ।। उववन्नो मनुय-जोणीए डागिणित्तेण गोयमा । तत्थ य साणय-पालेहिं कीलिउं छट्टियं गया ।। तओ उव्वट्टिऊण इह तं लद्धो मानुसत्तणं । त्यसरीर-दोसेणं ए महंत - महि-मंडले ॥ जामद्ध- जाम-घडियं वा नोलद्धं वेरत्तियं जहियं । पंचेव उ घरे गामे नगरे पुर-पट्टणेसु वि ॥ तत्थ य गोयम मनुयत्ते नारय- दुक्खाणुसरिसिए । अनेगे रन्न - Sरन्नेनं घोरे दुक्खेऽनुभोत्तुं णं ॥ सो लक्खणदेवी-जीवो सुरोद्द - झाण- दोसओ । मरिऊण सत्तमं पुढवि उववन्नो खाडाहडे । तत्थ य तं तारिसं दुक्खं तेत्तिसं सागरोवमए । अनुभविऊणेह उववन्नो वंझा गोणीत्तणेण य ॥ खेत-खल्याइं चमढंती भंजंती य चरेंति या । गोणी बहु-जोहिं मिलिऊणागाह-पंक-वलए पवेसिया ।। तत्थ खुट्टि जलोयाहिं लुसिजंती तहेव य । काग-मादिहिं लुप्पंती कोहाविट्ठा मरेऊणं ॥ ताहे वि जल-धने रन्ने मरुदेसे दिट्ठिवीसो । सप्पो होऊण पंचमगं पुढवि पुनरवि गओ ॥ एवं सो लक्खणज्जाए जीवो गोयमा चिरं । घन-घोर- दुक्ख-संतत्तो चउगइ-संसार सागरे । नारय- तिरिय-कुमनुएस आहिंडित्ता पुणो विहं । माहिसिएणं कओ घाओ विच्चे जोनी समुच्छला । तत्थ किमिएहिं दस - वरिसे खद्धो मरिऊण गोयमा ॥ उववन्नो वेसत्ताए तओ वि मरिऊण गोयमा । एगूनं जाव सय- वारं आम-गब्मेसु पच्चिओ ॥ जम्म-दरिद्दस्स गेहम्मि मानुसत्तं समागओ । तत्थ दो मास जायस्स माया पंचत्तं उवगया ।। ताहे महया किलेसेणं थन्नं पाउं धराधरिं । जीवावेऊण जनगेणं गाउल्लियस्स समल्लिओ | Page #234 -------------------------------------------------------------------------- ________________ अध्ययनं : ६, उद्देशक: २३१ होइ सेणियजीवस्स तित्थे पउमस्स खुज्जिया॥ मू. (१२३५) तत्थ य दोहग्ग-खाणी सा गामे निय-जननीओ विय। गोयमा दिट्टान कस्सा वि अत्थियरही तहिं भवे ।। मू. (१२३६) ताहे सव्व-जनेहिंसा उब्वियन्निज त्ति काऊणं। मसि-गेरुय-विलित्तंगा खरे रूढा भमाडिउं॥ मू. (१२३७) गोयमा उ पक्ख-पक्केहिं वाइय-खर-विरस-डिंडिमं। निद्धाडिहिईं न अन्नत्थ गामे लहिइ पविसिउं ।। मू. (१२३८) ताहे कंदफलाहारा रन्न-वासे वसंतिया। छच्छंदरेण वियणत्ता नाहीए मज्झ देसए। मू. (१२३९) तओ सव्वं सरीरं से भरिजी सुंदुराणं य। तेहिं तु विलुप्पमाणी सा दूसह-घोर-दुहाउरा॥ मू. (१२४०)वियाणित्ता पउम-तित्थयरं तप्पएसे समोसढं पेच्छिही जाव ता तीए । अन्नेसिमवि बहु-वाही-वेयणा-परिगय-सरीराण तद्देस विहारी भव्व सत्ताणं॥ नरनारी-गणाणं तित्थयर-दंसणाचेव सव्व दुक्ख विणिट्ठिही ॥ मू. (१२४१) ताहे सो लक्खणज्जाए हियं खुज्जियत्ते जीओ। गोयम घोरं तवं चरिउंदुक्खाणमंतं गच्छिही। मू. (१२२४२) एसा सा लक्खणदेवी जा अगीयत्थ-दोसओ। गोयम अनुकलुसचित्तेणं पत्ता दुक्ख-परंपरं॥ मू. (१२४३) जहाणं गोयमा एसा लक्खण-देवज्जिया तहा । सकलुस-चित्ते अगीयत्थे ऽ नंते पत्ते दुहावली ॥ मू. (१२४४) तम्हा एयं वियाणित्ता सव्व-भावेन सव्वहा । गीयत्थेहिं भवेयव्वं कायव्वं तु सुविसुद्धं । निम्मल-विमल-नीसलं निक्कलुसं मनं ति बेमि । मू. (१२४५) पणयामरमरुय मउडुग्घुट्ठ-चलन-सयवत्त-जयगुरु । जगनाह धम्मतित्थयर भूय-भविस्स वियाणग ।। मू. (१२४६) तवसा निद्दड्ड-कम्मंस वम्मह वइर वियारण। चउकसायनिट्ठवण सव्वजगजीववच्छल ॥ मू. (१२४७) घोरंधयार-मिच्छत्त-तिमिस-तम-तिमिर-नासण। लोगालोग-पगासगर मोह-वइरिनिसुंभण ॥ मू. (१२४८) दुरुज्झिय-राग-दोस-मोह-मोस-सोग संत सोम सिवंकर। अतुलिय बल विरिय माहप्पय तिहुयणेक्क महायस॥ मू. (१२४९) निरुवमरूव अनन्नसम सासयसुह-मुक्ख-दायग। सव्वलक्खणसंपुन तिहुयणलच्छिविभूसिय॥ मू. (१२५०) भयवं परिवाडीए सव्वं जं किंचि कीरई। Page #235 -------------------------------------------------------------------------- ________________ २३२ महानिशीथ-छेदसूत्रम् -६/-/१२५० अथक्के हुंडि-दुद्धेणं कज्जतं कत्थ लब्भइ॥ मू. (१२५१) सम्मइंसणमेगम्मि बितियंजम्मे अनुव्वए। तइयं सामाइयंजम्मे चउत्थे पोसहं करे । मू. (१२५२) दुद्धरं पंचमे बंभं छठे सचित्त-वजणं। एवं सत्तट्ठ-नव-दसमे जम्मे उद्दिट्टमाइयं ।। मू. (१२५३) चेच्चेक्कारसमे जम्मे समण-तुल्ल-गुणो भवे । एयाए परिवाडिए संजयं कि न अक्खसि ।। मू. (१२५४) जंपुणो सोऊण मइविगलो बालयणो केसरिस्स व । सदं गय-जुव तसिउं-नासे-दिसोदिसिं॥ मू. (१२५५) तंएरिस-संजमंनाह सुदुल्ललिया सुकुमालया। सोऊणं पिनेच्छंति तणुट्ठीसुंकहं पुन॥ मू. (१२५६) गोयम तित्थंकरे मोत्तुं अन्नो दुल्ललिओ जगे। जइ अस्थि कोइ ता भणउ अह णं सुकुमालओ॥ मू. (१२५७) जेणं गभट्ठाणम्मि देविंदो अमय अंगुट्ठयं कयं । आहारं देइ भत्तीए संथवं सययं करे । मू. (१२५८) देव-लोग-चुए संते कम्मासेणं जहिं धरे । अभिजाहिति तहिं सययं हीरन्न-वुट्टी य वरिस्सइ। मू. (१२५९) गब्भावनाण तद्देसे ईति-रोगा य सत्तुणो। अनुभावेन खयंजंति जाय-मेत्ताण तक्खणे ।। मू. (१२६०) आगंपियासणाचउरो देव-संघा महीधरे। अभिसेयं सव्विड्डीए काउंस-ट्ठामे गया। मू. (१२६१) अहो लावन्नं कंती दित्ती रूवं अनोवमं । जिणाणंजारिसंपाय-अंगट्टग्गं न तंइहं। मू. (१२६२) सब्बेसु देव-लोगेसु सव्व-देवाण मेलियं । कोडाकोडिगुणं काउं जइ वि उण्हाणिज्जए॥ मू. (१२६३) अह जा अमर-परिग्गहिया नाण-त्तय-समन्निया। कला-कलाव-निलया जन-मनानंदकारय॥ मू. (१२६४) सयण-बंधव-परियारा देव-दानव-पूइया। पणइयण-पूरियासा भुवनुत्तम-सुहालया ।। मू. (१२६५) भोगिस्सरियं रायासिरिंगोयमा तंतवज्जियं । जा दियहा केइ भुंजंति ताव ओहीए जाणिउं । मू. (१२६६) खणभंगुरं अहो एयं लच्छी पाव-विवड्डणी। ता आनंता वि किं अम्हे चरित्तं नाणुचेट्ठिमो॥ __मू. (१२६७) जाव एरिस-मन-परिणामं ताव लोगंतिया सुरा । Page #236 -------------------------------------------------------------------------- ________________ अध्ययनं : ६, उद्देशक : मू. (१२६८) मू. (१२६९) मू. (१२७०) मू. (१२७१) मू. (१२७२) मू. (१२७३) मू. (१२७४) मू. (१२७५) मू. (१२७६) मू. (१२७७) मू. (१२७८) मू. (१२७९) मू. (१२८० ) मू. (१२८१) मू. (१२८२) मू. (१२८३) मू. (१२८४) थुणिउं भांति जग-जीव-हिययं तित्थं पवट्टिही ॥ ताहे वोस चत्त-देहा विहवं सव्व-जगुत्तमं । गोयमा तणमिव परिचिच्चा जं इंदाणं विदुल्लहं ॥ नीसंगा उग्गं कट्टं घोरं अइदुक्करं तवं । भुयणस्स वि उक्कट्ठ-समुप्पायं चरंति ते ।। जे पुन खरहर-फुट्टसिरे एग- जम्म सुहसिमो । तेसिं दुल्ललियाणं पि सुटुं वि नो हियइच्छियं ॥ गोयमा महु-बिंदुस्सेव जावइयं तावइयं सुहं । मरणंते वी न संपजे कयरं दुल्ललियत्तणं ॥ अहवा गोयमा पच्चक्खं पेच्छ य जारिसयं नरा । दुल्ललियं सुहमनुहवंति जं निसुणेज्जा न कोइ वि ।। hi करिति मासेल्लिं हालिय-गोवालत्तणं । दासत्तं तह पेसत्तं गोडत्तं सिप्पे बहू ॥ ओलग्गं किसि वाणिज्जं पाणच्चाय-किलेसियं । दालिद्दऽ विहवत्तणं केइ कम्मं काउं धराधरिं ।। अत्ताणं वि गोवेउं ढिणि-ढिणिते य हिंडिउं । घाडे किलेसेणं जा समज्जति परिहणं ॥ जर-जुन्न-फुट्ट -सयच्छिद्दं लद्धं कह कह वि ओड्डणं । जा अज कलिं कारिमोफट्टं ता तम वि परिहरणं ॥ तावि गोयमा बुझ-फुड - वियड-परिफुडं । एतेसि चेव मज्झाओ अनंतरं भणियाण कस्स ।। लोगं लोगाचारं च चेच्चा सयण-कियं तं च । भोगावभोगं दानं च भोत्तूणं कदसाण य ॥ धाविरं गुप्पिरं सुइरं खिजिऊण अहन्निसं । कागणिं कागिणी - काउं अद्धं पायं विसोवगं ॥ कत्थइ कहिंचि कालेणं लक्खं कोडिं च मेलिडें । जइ एगिच्छा मई पुन्ना बीया नो संपजए । एरिसयं दुल्ललियत्तं सुकुमालत्तं च गोयमा । धम्मारंभम्मि संपss कम्मारंभे न संपडे ॥ जस्स मुकवलं गंडी अनेहिं धेजए । भूमी न ठवए पायं इत्थी - लक्खेसु कीडए । तस्सा विणं भवे इच्चा अन्नं सोऊण सारियं । समोहामि तं देतं अह सो आणं पडिच्छ ओ ।। साम-य-पयाणाई अह सो सहसा पउंजिउं ॥ २३३ Page #237 -------------------------------------------------------------------------- ________________ २३४ महानिशीथ-छेदसूत्रम् -६/-/१२८४ तस्स साहस-तुलणट्ठा गूढ-चरिएण वच्चइ ।। मू. (१२८५) एगागी कप्पडा-बीओ दुग्गारन्नं गिरी-सरी । लंघित्ता बहु-कालेणंदुक्खदुक्खं पत्तो तहिं ।। मू. (१२८६) दुक्खं खु-खाम-कंठो सोजा भमडे धराधरिं। जायंतो छिद्द-मम्माइंतत्थ जइ कह विन नज्जए। मू. (१२८७) __ता जीवंतो न चुकेजा अह पुणेहिं समुच्चरे । तओ णं परवत्तियं देह तारिसो स-गिहे वि से ॥ ___ को तम् िपरियणो मन्ने ताहे सो असि-नाणाइसु । नियचरियं पायडेऊणं जुञ्ज-सजो भवेऊणं ॥ मू. (१२८९) सव्व-बला थोभेणं खंडं खंडेणं जुज्झिउं। अह तं नरिदं निजिणइ अह वा तेन पराजियए। म. (१२९०) बहु पहारगलंत-रुहिरंगो गय-तुरया उद्ध-अहो महो। निवडइ रणभूमीए गोयमा सो जया तया॥ मू. (१२९१) तंतस्स दुल्ललीयत्तं सुकुमालत्तं कहि वए। जे केवलं पिस-हत्येणं अहो-भागंच धोविउं । मू. (१२९२) नेच्छंतो पायं ठवउं भूमीअन कयाइ वि। एरिसो वी स दुल्लल्लिओ एयावत्थं अवी गओ ।। मू. (१२९३) जइ भन्ने धम्मंचेढे ता पडिभणइ न सक्किमो । ता गोयम अहन्नानं पाव कम्माण पाणिण ॥ मू. (१२९४) धम्म-द्वाणम्मि मइन कयाइ वि भविस्सए। एएसिं इमोधम्मो एक-जम्मी न भासए॥ मू. (१२९५) जहा खंत-पियंताणं सव्वं अम्हाण होहिई। ताजो जं इच्छेतं तस्स जइ अनुकूलं पवेइए ।। मू. (१२९६) तो वय-नियम विहूणा वि मोक्खमिच्छंति पाणिणो। एएएतेनं रूसंति एरिसं चिय कहेयव्वं ।। मू. (१२९७) नवरंन मोक्खो एयाणं मुसावायं च आवई। अन्नं च रागंदोसं मोहं च भयं छंदानुवत्तिणं ॥ मू. (१२९८) तित्थंकराणं नो भूयं नो भवेज्जा उ गोयमा । मुसावायं न भासते गोयमा तित्थंकरे। मू. (१२९९) जेणं तु केवलनाणेणं तेसिं सव्वं पञ्चक्खं जगं। भूयं भव्वं भविस्सं च पुन्नं पावं तहेव य॥ मू. (१३००) जं किंचि तिसु विलोएसुतं सव्वं तेसिं पायडं। पायालं अवि उद्द-मुहं सग्गं पज्जा अहोमहं॥ मू. (१३०१) नूनं तित्ययर-मह-भणियं वयणं होज्जन अन्नहा। Page #238 -------------------------------------------------------------------------- ________________ २३५ अध्ययनं ६, उद्देशक: नाण-दंसण-चारित्तं तवं घोरं सुदुक्करं ।। मू. (१३०२) सोग्गइ-मग्गो फुडो एस परूवंती जहटुिंओ। अन्नहा न तित्थयरा वाया मनसा य कम्मुणा ॥ मू. (१३०३) भाणेति जइ वि भुवणस्स पलयं हवइतक्कणे । जं हियं सव्व-जग-जीव-पान-भूयाण केवलं ।। तं अनुतकंपाए तित्थयरा धम्मं भासिंति अवितहं ।। मू. (१३०४)जेणं तु समनुचिन्नेण-जोहग्ग-दुक्ख-दारिद्द-रोग-सोग-कुगइ-भयं । न भवेजा अबिइएणं संतावुव्वेगं तहा॥ मू. (१३०५) भयवं नो एरिसं भणिमो-जह छंदं अनुवत्तयं । नवरमेयं तु पुच्छामो जो जं सके स तं करे। मू. (१३०६) गोयमा नेरिसं जुत्तं खणं मनसा वि चितिउं। अह जइरूवं भवे नायं तावंधारेह अंचलं ।। मू. (१३०७) घयऊरे खंडरब्बाए एक्को सक्केइ खाइउं। अन्नो महु-मंस-मजाई अन्नो रमिऊण इथियं ।। मू. (१३०८) अन्नो एयं पिनो सक्के अन्नो जोएइ पर-कयं । - अन्नो चडवड-मुहे एसु अन्नो एयं पि भाणिऊणं न सक्कुणोइ ।। मू. (१३०९) चोरियं जारियं अन्नो अन्नो चिन सक्कुणोइ। भोत्तुं भोत्तुं सुपत्थरिए सक्के चिढ़े तुं मंचगे। मू. (१३१०) मिच्छामि दुक्कडं भयंत एरिसं नो भणामि हं। गोयम अन्नं पिजंभणसितं पितुज्झ कहेमहं ।। मू. (१३११) एत्थ जम्मे नरो कोई कसिणुग्गं संजमं तवं । जइनो सक्कइ काउंजे तह वि सोग्गइ-पिवासिओ। मू. (१३१२) नियमं पक्खि-खीरस्स एग-वाल-उपापडणं । रयहरणस्स एगियंदसियं एत्तियं तु परिधारिउं । मू. (१३१३) सक्कुणोइ रूयं पिन जाव-जीवं पालेउं ता इमस्स वी। गोयमा तुज्झबुद्धीए सिद्धि-खेत्तस्स उप्परं मू. (१३१४) मंडवियाए भयेव्वं दुक्कर-कारि भणित्तुणं । नवरं एयारिसं भविया किमत्थं गोयमा पयं॥ मू. (१३१५)पुणोतं एयं पुछेमी तित्थकरे चउन्नाणी ससुरासुर-जगपूइए। निच्छियं सिज्झियव्वे वि तम्मि जम्मे न अन्न-जम्मे॥ मू. (१३१६) तहा वि अनिगूहित्ता बलं विरियं पुरिसायार-परक्कमं । उग्गं कटुंतवं धोरं दुक्करं अनुचरंति ते॥ मू. (१३१७)ता अन्नेसु वि सत्तेसु चउगइ-संसार-घोर-दुक्ख-भीएसुजं जहेव तित्थयरा भणंति, तंतहेव समणट्ठियव्वं गोयम सव्वं जहट्ठियं ॥ Page #239 -------------------------------------------------------------------------- ________________ २३६ ' महानिशीथ-छेदसूत्रम् -६/-/१३१८ मू. (१३१८) जंपुन गोयम ते भणियं-परिवाडिए कीरइ । __ अत्थक्के-हुडि-दुद्धेणं कजंतं कत्थ लब्भए॥ मू. (१३१९) तत्थ वि गोयम दिद्रुतं महासमुद्दम्मि कच्छभो। अन्नेसि मगरमादीणं संघट्टा-भीउद्दुओ। मू. (१३२०) बुड्डु निबुडकरेमो सबली झालोज्झलि पेल्ला-पेल्लीए कत्थई । उल्लरिजंतो तट्ठो नासंतो धावितो पलायंतो य दिसोदिसिं॥ मू. (१३२१) उच्छलं पच्छल्लं हिलणं बहुविहं तहिं । असहंतो ठामं अलहंतो खण-निमिसं पिकत्थइ । मू. (१३२२) कह कह वि दुक्ख-संतत्तो सुबहु-कालेहिं तंजलं। अवगाहिंतो गओ उवरिं पउमिणी-संडं सघणं ।। मू. (१३२३) __ छिडं महया किलेसेणं लटुंता जत्थ पेच्छई। गह-नक्खत्त-परियरियं कोमुइ-चंदं खहेऽमले ॥ मू. (१३२४) दिपंत-कुवलय-कल्हारं कुमुय-सयवत्त-वणप्फई। कुरिलिते हंस-कारंडे चक्कवाए सुणेइ या॥ मू. (१३२५) जमदिटुं सत्तसु वि साहासु अब्भुयं चंदमंडलं। तं दटुं विम्हिओ खणं चितइ एयं जहा होही॥ मू. (१३२६) एयं ते सग्गंता हं बंधवाण पयंसिमो। बहु कालेणं-गवेसेउं ते घेत्तूण समागओ॥ मू. (१३२७) घनघोरंयार-रयणीए भद्दव-किण्ह-चउ द्दसिहिं तु । नपेच्छे जाव तं रिद्धि बहुकालं निहालिउं॥ मू. (१३२८) पुन कच्छमो जाओ तहा वितं रिद्धिं न पेच्छए। एवं चउगई-भव-गहणे दुलभे मानसुत्तणे।। मू. (१३२९) अहिंसा-लक्खणं धम्म लहिऊणं जो पमायइ। सो पुन बहु-भव-लक्खेसुदुक्खेहिं मानुसत्ताणं । लखं पि न लभई धम्मं तं रिद्धिं कच्छभो जहा ॥ मू. (१३३०) दियहाई दो व तिन्नि व अद्धाणं होइ जंतुलग्गेण । सव्वायरेण तस्स वि संवलयं लेइ पवसंतो॥ मू. (१३३१) जो पुन दिह-पवासो चुलसीईजोनि-लक्ख-नियमेणं । तस्स तव-सील-मइयं संवलयं किं न चिंतेह ।। मू. (१३३२) जह जह पहरे दियहे मासे संवच्छरे य बोलेंति। तह तह गोयम जाणसु ढुक्के आसन्नयं मरणं ॥ मू. (१३३३) जस्स न नज्जइ कालं न य वेला नेय दियह-परिमाणं। नाए वि नत्थि कोइ विजगम्मि अजरामरो एत्थं ॥ मू. (१३३४) पावोपमाय-वसओजीवो संसार-कज्जमुजुत्तो। Page #240 -------------------------------------------------------------------------- ________________ अध्ययनं : ६, उद्देशक : मू. (१३३५) मू. (१३३६) दुक्खेहिं न निव्विन्नो सोक्खेहिं न गोयमा तिप्पे ॥ जीवेन जानि उ विसज्जियाणि जाई -सएसु देहानि । थेवेहिं तओ सयलं पि तिहुयणं होज्जा पडहत्थं ।। नह-दंत-मुद्ध-भमुहक्का केस - जीवेन विप्पमुक्केसु । तेसु वि हवेज कुल-सेल-मेरु- गिरि-सन्निभे कूडे ॥ मू. (१३३७) हिमवंत - मलय-मंदर दीवोदहि-धरणि-सरिस-रासीओ । अहिययरो आहारो जीवेनाहारिओ अनंतहुत्तो ।। मू. (१३३८) गुरु- दुक्ख-भरुक्कंतस्स अंसु-निवाएण जन जलं गलियं । तं अगड-तलाय - नई - समुद्द- माईसु न वि होज्जा ॥ आवीयं थण- छीरं सागर-सलिलाओ बहुयरं होज्जा । संसारम्मि अनंते अविला-जोनीए एक्काए । मू. (१३३९) मू. (१३४१) मू. (१३४२) मू. (१३४३) मू. (१३४०) सत्ताह - विवन्न- सुकुहिय-साण - जोनीए मज्झ-देसम्मि । किमियत्तण-केवलएण जाणि मुक्काणि देहानि ॥ तेसिं सत्तम- पुढवीए सिद्धि-खेत्तं च जाव उक्कुरुडं । चोद्दस-रज्जुं लोगं अनंत-भागेन वि भरिज्जा ।। पत्ते य काम भोगे कालं अनंतं इहं सउवभोगे । अव्वं चिय मन्त्रए जीवो तह वि य विसय सोक्खं ॥ to कच्छुल्ल कच्छु कंडुयमाणो दुहं मुणइ सोक्खं । मोहाउरा मनुस्सा तह काम दुहं सुहं बेंति । मू. (१३४४) जाणति अनुहवंति य जम्म-जरा-मरण-संभवे दुक्खे ॥ न य विसएसु विरज्ञ्जंति गोयमा दोग्गई-गमण-पत्थिए जीवे ॥ सव्व-गहाणं भवो महागहो सव्वदोस-पायड्डि । काम - गहो उ दुरप्पा तस्स वसं जे गया पानी ।। जाणति जहा भोग- इड्डि-संपया सव्वमेव धम्मफलं । तह विदढ - मूढ-हिय पावं काउण दोग्गइं जंति ॥ मू. (१३४५) मू. (१३४६) मू. (१३४७) मू. (१३४८) खणं जीव पित्ताणिल सेंभ - धाउ-खोभेहिं । उज्जमह मा विसीयह तरतम जोगो इमो दुसहो । पंचिदियथणं मानुसत्तणं आरियं जनं सुकुलं । साहु-समागम-सुणणं सद्दहणारोग्ग-पव्वज्जा ।। मू. (१३४९) सूल - विस-अहि-विसुइया पाणिय-सत्यग्गि-संभमहिं च । देहतर- संकमणं करेइ जीवो मुहुत्तेणं ॥ मू. (१३५०) जाव आउ सावसेसं जाव य थेवो वि अत्थि ववसाओ । ताव करे अप्प - हियं मा तप्पिहहा पुणो पच्छा ॥ मू. (१३५१) सुर-धनु-विज्जू-खण-दिट्ठ-नट्ठ-संझानुराग-सिमिण समं । २३७ Page #241 -------------------------------------------------------------------------- ________________ २३८ महानिशीथ-छेदसूत्रम् -६/-/१३५१ देहं इंति तु पणइ-आमयभंडं व जाल-भारियं ।। मू. (१३५२) इय जाण त चुक्कसि एरिसस्स खणभंगुरस्स देहस्स। उग्गं कहें घोरं चरसु तवं नत्यि परिवाडि। मू. (१३५३) गोयमा त्ति वास-सहस्सं पिजई काऊणं संजमं सुविउलंपि। अंते किलिट्ठ-भावो न विसुज्झइ कंडरिओ व्व ।। मू. (१३५४) अप्पेण विकालेणं केइजहा गहिय-सील-सामन्ना। साहिति नियय-कलं पाडरिय-महा-रिसि व्व जहा॥ मू. (१३५५) न य संसारम्मि सुहं जाइ-जरा-मरण-दुक्ख-गहियस्स। जीवस्स अत्थि जम्हा तम्हा मोक्खो उवाए उ॥ मू. (१३५६)सव्व पयारेहिं सव्वहा सव्व-भाव-भावंतरेहिं णं गोयमा ति बेमि। अध्ययनं-६-समाप्तम् (अध्ययन-७-प्रायश्चित् सूत्रं ) - चूलिका-१-एकांत निर्जराःमू. (१३५७) भयवंता एय नाएणं भणियं आसि मे तुमं । जहा परिवाडिए तचं किं न अक्खसि पायच्छित्तं तत्थमज्झवी ॥ मू. (१३५८) . हवइ गोयम पच्छित्तं जइ तुमंतं आलंबसि। नवरं धम्म-वियारो ते कओ सुवियारिओ फुडो॥ मू. (१३५९) नहोइ एत्थ पछित्तंपुनरविपुछेजा गोयमा। ___ संदेहं जाव देहत्थं मिच्छत्तं ताव निच्छयं ॥ मू. (१३६०) मिच्छत्तेन य अभिभूए तित्थयरस्स अवि भासियं । वयणं लंघित्तु विवरीयं वाएत्ताणं॥ मू. (१३६१) पविसंति घोरतम-तिमिर-बहलंघयारं पायालं। नवरं सुवियारियं काउंतित्थयरा सयमेव य॥ भणति तंतहा चेव गोयमा समनुट्ठए॥ मू. (१३६२) अत्थेगे गोयमा पानी जे पव्वञ्जिय जहा तहा। __ अविहीए तह चरे धम्मंजह संसारा न मुच्चए॥ मू. (१३६३) से भयवंकयरेणंसेविही-सिलोगो गोयमा इमेणं से विहि-सिलोगोतंजहा-॥ चिइ-वंदन-पडिक्कमणं जीवाजीवाइ-तत्त-सब्मावं ।। समि-इंदिय-दम-गुत्ति-कसाय-निग्गहणमुवओगं ।। मू. (१३६४) नाऊण सुवीसत्यो सामायारिं किया-कलावं च । आलोइय-नीसल्लो आगमा परम-संविग्गो॥ मू. (१३६५) जम्म-जर-मरण-भीओ चउ-गइ संसार-कम्म-दहणट्ठा। पइदियहं हियएणं एवं अनवरय-झायंतो॥ Page #242 -------------------------------------------------------------------------- ________________ २३९ अध्ययनं ७, (चूलिका-१) मू. (१३६६) जरमरण-मयर-पउरे रोग-किलेसाइ-बहुविह-तरंगे। कम्मट्ठ-कसाय-गाह-गहिर-भव-जलहि मज्झम्मि॥ मू. (१३६७) भमिहामि भट्ट-सम्मत्त-नाण-चारित्त-लद्ध-वरपोओ। कालं अनोर-पारं अंतंदुकखाणमलंभतो॥ मू. (१३६८) ता कइया सो दियहो जत्था-हं सत्तु-मित्त-सम-पक्खो। नीसंगो विहरिस्सं सुह-झाण-नीरंतरो पुणोऽभवट्ठ। मू. (१३६९)एवं चिर-चिंतयाभिमुह-मनोरहोरु-संपत्ति-हरिस-सुमल्लसिओ। भत्ति-भर-निब्मरोणय-रोमंच-उकंच-पुलय-अंगो॥ मू. (१३७०) सीलंग-सहस्स अट्ठारसह धरणे समोत्थय-क्खंधो। छत्तीसायारुकंठ-निट्ठियासेस-मिच्छते॥ मू. (१३७१) पडिवज्जे पव्वज्जे विमुक्क-मय-मान-मच्छरामरिसो। निम्मम-निरहंकारो विहिणेवं गोयमा विहरे॥ मू. (१३७२) विहग इवा पडिबद्धो उजुत्तो नाणं-दंसण-चरित्ते। नीसंगो घोर-परीसहोवसग्गाइंपजिणंतो॥ मू. (१३७३) उग्गाभिग्गह-पडिमाइ राग-दोसेहिं दूरतर मुक्को । रोद्दट्टजाण-विवजिओ य विगहासु य असत्तो॥ मू. (१३७४) जो चंदनेन बाहुं आलिपइ वासिणा व जो तच्छे । संथुणइ जो अनिंदइ सम-भावो हुन्ज दुण्हं पि॥ मू. (१३७५) एवं अनिगूहिय बल-विरिय-पुरिसकार-परक्कमो सम-तण-मणि-लिट्ठ-कंचनोवेक्को परिचत्त-कलत्त-पुत्त-सुहि-सयण-मित्त-बंधव-धन-सुवन्न-हिरन्न-मणी-रयणसार-भंडारो अचंत-परम-वेरग्ग-वासनाजणिय-पवर-सुहज्झवसाय-परम-धम्म-सद्धा-परो अकिलिट्ठ-निक्कलुस-अदीन-माणसोयवय-नियम-नाण-चरित्त-तवाइ-सयल-भुवणेक्क-मंगल-अहिंसा-लक्खणसंताइ-दस-विह धम्मानुट्ठाणेकंत-बद्ध-लक्खोसव्वावस्सग-तकाल-करण-सज्झाय-झाणंआउत्तो संखाईय-अनेग-कसिण-संजम-पएसुअविखलिओसंजय-विरय-पडिहय-पच्चक्खाय-पाव-कम्मो अनियाणो माया-मोस-विवजिओ साहू वा साहूणी वा एवं गुण-कलिओ जइ कह वि पमायदोसेणं असइंकहिंचि कत्थइ वाचाइवा मनसाइवाति-करण-विसुद्धीए-सव्व-भाव-भावंतरेहिं चेव संजममायरमाणो असंजमेणं छलेज्जा तस्सणं विसोहि-पयं पायच्छित्तमेव तेनं पायच्छित्तेणं गोयमा तस्स विसुद्धि उवदिसिज्जा न अन्नह त्ति तत्थ णं जेसुंजेसुंठाणेसुंजत्थ जत्थ जावइयं पच्छित्तंतमेव निटंकियं भन्नइ से भयवंकेणंअटेणं भन्नइजहाणं-तं एव निसृकियं भन्नइ गोयमा अनंतरानंतर-कमेणंइणमोपच्छित्त-सुत्तं'नेग-गुणगणाइन्नस्सदढ-व्वय-चरित्तस्सएगंतेन जोगस्स एव विवक्खिएपएसे चउक्कन्नंपनवेयव्वं नोछक्कन्नंतहा य-जस्स जावइयेणंपायच्छित्तेणं परमविसोही भवेजा तंतस्सणंअनुयट्टणा-विरहिएणंधम्मेक-रसिएहिं वयणेहिं जह-ट्ठियंअनुणाहियं तावाइयंचेवपायच्छित्तंपयच्छेजा एएणंअड्डेणंएवंवुच्चइजहाणंगोयमातमेव निटंकियं पायच्छित्तं भन्नइ। Page #243 -------------------------------------------------------------------------- ________________ महानिशीथ - छेदसूत्रम् -७ (१)/-/१३७६ मू. (१३७६) से भयवं कइविहं पायच्छित्तं उवइटुं गोयमा दसबिहं पायच्छित्तं उवइट्टं तं च अनेगहा जाव णं पारंचिए । २४० मू. (१३७७) से भयवं केवइयं कालं जाव इमस्स णं पच्छित्त-सुत्तस्सानुट्ठाणं वट्टिही गोयमा जाव णं कक्की नाम रायाणे निहणं गच्छिय एक्क-जियाययण-मंडियं वसुहं सिरिप्पभे अनगारे भयवं उड्डुं पुच्छा गोयमा उड्डुं न केइ एरिसे पुन्न-भागे होही जस्स णं इणमो सुयक्खंधं उवइसेज्जा मू. (१३७८) से भयवं केवइयाई पायच्छित्तस्स णं पयाइं गोयमा संखाइयायं पायच्छित्तस्स णं पयाइं से भयवं तेसिं णं संखाइयाणं पायच्छित्तस्स पयाणं कि तं पढणं पायच्छित्तस्स णं पयं गोयमा पइदिन - किरियं से भयवं किं तं पइदिण-किरियं गोयमा जं अनुसमयं अहन्निसा - पाणोवरमं जाव अनुट्ठेयव्वाणि संखेज्जाणि आवस्सगाणि से भयवं केणं अद्वेणं एवं वुच्चइ जहा णं- आवास्सागाणि गोमा असेस -कसिण-कम्म कक्खयकारि- उत्तम सम्म दंसण-नाण-चारित - अच्चंत - घोर-वीरुग्ग कट्ठ- सुदुक्कर-तव-साहणट्ठाणए परुविज्ज्रंति नियमिय विभत्तुद्दिट्ठ-परिमिएणं काल-समएणं पयंपएणं अहन्निस अनुसमयं आजम्मं अवस्सं एव तित्थयराइसु कीरंति अनुट्ठिांति उवइसिजंति परूविज्रंति पत्रविति सययं एएणं अद्वेणं एवं बुच्चइ गोयमा जहा णं-आवस्सगाणि तेसिं च णं गोयमा जे भिक्खू कालाइकमेणं वेलाइक्कमेणं समयाइक्कमेणं अलसायमाणे अनोवउत्त-पमत्ते अविहीए अन्नेसिं च असद्धं उप्पायमाणे अन्नयरमावस्सगं पमाइय-पमाइयं संतेनं बल-वीरिएणं सात- लेहडत्ताए आलंबणं वा किंचि धेत्तूणं चिराइउं पउरिया नो णं जहुत्तयालं समनुट्ठेज्जा से णं गोयमा महापायच्छित्ती भवेज्जा । मू. (१३७९) से भयवं किं तं बितियं पायच्छित्तस्सणं पयं गोयमा बीयं तइयं चउत्थं पंचमं जावणं संखाइयाई पच्छित्तस्स णं पयाइं ताव णं एत्थं च एव पढम-पच्छित्त-परूअंतरोवगायाई समनुविंदा से भयवं केण अट्ठेणं एवं बुच्चइ गोयमा जओ णं सव्वावस्सग-कालानुपेही भिक्खू णं रोद्दट्टज्झाण-राग-दोस-कसाय-गारव-ममाकाराइसुंणं अनेग-पमायालंबणेसु सव्व-भाव-भावतरंतर रेहिणं अचंत्तं विप्पमुक्को भवेज्जा केवलं तु नाण-दंसण चारित्त तवोकम्म-सज्झायज्झायणसद्धम्मा-वस्सगेसु अभिरमेज्जा ताव णं सुसंवुडासव-दारे हवेज्जा जाव णं सुसंवडासव-दारे हवेज्जा तावणं सजीव - वीरिएणं अनाइ-भव-गहणं संचियाइट्ठ- दुट्ठ-ट्ठ-कम्मरासीए रूगंत-निट्ठवणेक-बद्धलक्खो अनुकमेण निरुद्ध-जोगी भवित्ताणं निद्दद्धासेस- कम्मिंधणे विमुक्क-जाइ-जरा-मरण-चउगइसंसार- पास बंधणेय सव्व- दुक्ख विमोक्ख तेलोक्कं-सिहर-निवासी भवेज्जा एएणं अट्टेणं गोयमा एवं वच्चइ जहा णं एत्थं चेव पढम एवं अवसेसाइं पायच्छित्तं पयाइं अंतरोवगयाई समनुविंदा । मू. (१३८०) से भयवं कयरे ते आवस्सगे गोयमाणं चिइ-वंदनादओ से भयवं कम्ही आवस्सगे असइ पमाय-दोसेणं कालाइक्कमिए वा वेलाइक्कमिए इ वा समयाइक्कमिए इ वा अणनोवउत्तपत्ते इ वा अविहीएसमनुट्ठिएइ वा नो णं जहुत्तयालं विहीए सम्मं अनुट्ठिए इ वा असंपडिए इ वा विच्छंपडिए इ वा अकए इ वा पमाइए इ वा केवतियं पायच्छित्तं उवइसेज्जा गोयमा जे केई भिक्खू वा भिक्खुणी वा संजय - विरय-पडिहय-पच्चक्खायपाव- कम्म दिक्खा दिया- पभईओ अनुदियहं जावज्जीवाभिग्गहेणं सुविसत्थे भत्ति-निब्भरे जहुत्त-विहीए सुत्तत्थं अनुसरमाणेण अनन-मानसेगग्ग-चित्तग्गय- माणस - सुहज्झवसाए थय - थइहिं न तेकालियं चेइए वंदेज्जा तस्स णं एगाए Page #244 -------------------------------------------------------------------------- ________________ अध्ययनं : ७, (चूलिका- १ ) २४१ वारा खवणं पायच्छित्तं उवइसेज्जा बीयाए छेदं तइयाए उवट्ठावणं अविहीए चेइयाई वंदए तओ पारंचियं जओ अविहीए चेइयाइं वंदेमाणे अन्नेसं असद्धं संजणे इइ काउणं जो उण हरियाणि वा बीयाणि वा पुप्फाणि वा फलाणि वा पूयट्ठा वा महिमट्ठाण वा सोभट्ठाए वा संघट्टेज वा संघट्टावेज वा छिंदेज्ज वा छिंदावेज वा संघट्टिताणि वा छिदिजंताणि वा परेहिं समनुजाणेज्जा वा एएसुं सव्वेसुं उवट्ठावणं खवणं चउत्थं आयंबिलं एक्कासणगं निंव्विगइयं गाढागाढ-भेदेणं - जहा संखेणं नेये । मू. (१३८१) जेणं चेइए वंदेमाणस्स वा नम॑समाणस्स वा संथुणेमाणस्स वा पंचप्पयारं सज्झायं पयरेमाणस्स वा विग्धं करेज वा कारवेज्ज वा कीरंतं वा परेहिं समनुजाणेज्जा वा से तस्स एएसुं दुवालसं छठ्ठे एक्कासणगं कारणिगस्स निक्कारणिगे अवंदए संवाच्छरं जाव पारंचियं काऊणं उवट्ठवेजा मू. (१३८२) जे णं पडिक्कमणं न पडिक्कमेज्जा से णं तस्सोट्ठावणं निद्दिसेज्जा बइट्ठ-पडिक्कमणे खमणं सुन्ना सुन्नीए अणोवउत्तपमत्तो वा पडिक्कमणं करेजा दुवालसं पडिक्कमण-कालस्स चुक्कइ उत्थं अकाले पडिक्कमणं करेजा चउत्थं कालेण वा पडिक्कमणं करेजा चउत्थं संथार गओ वा संथारगोवविट्टो करेजा उवट्ठावणं परिब्भट्ठ-बंभचेर वएहिं समं पडिक्कमेज्जा पारंचिय सव्वस्स समण-संघस्स तिविहं तिविहेण खमण मरिसामणं अकाऊणं पडिक्कमणं करेजा उवद्वाणं पयं पएणाविच्चामेलिय पडिक्कमण-सुत्तं न पयट्टेज्जा चउत्थं पडिक्कमणं काऊणं संथारगे इ वा फलहगे इ वा तुट्टेज्जा खमणं दिया यट्टेज्जा दुवालसं पडिक्कमणं काउं गुरु- पामूलं वसहिं संदिसावेत्ताण न पचप्पे चउत्थं वसहिं पच्चप्पेहिऊणं न संपवेएज्जा छट्टं वसहिं असंपवेएत्ताणं रयहरणं पच्छुप्पेहेजा पुरिव रयहरणं विहीए पच्चप्पेहेत्ताणं गुरु- पामूलं मुहनंतगं पच्चुप्पेहिय उवहिं न संदिसावेजा पुरिवङ्कं मुहनंतगेणं अपचुप्पहिएणं उवहिं संदसिावेज्जा पुरिवडुं असंदिसावियं उवहिं पच्चुप्पेहेज्जा पुरिवढ अनुवउत्तो वसहिं वा उवहिं वा पछुप्पेहे दुवालसं अविहीए वसहिं वा उवहिं वा अन्नयरं वा भंड-मत्तोवगरणं वा अपडिलेहियं वा दुप्पडिलेहियं वा परिभुंजेज्जा दुवालसं वसहिं वा उवहिं वा भंड-मत्तोवगरणं वा न पच्चप्पेहज्जा उवट्ठावणं एवं वसहिं उवहिं पचप्पेहेत्ताणं जम्ही पएसे संथारयं जम्ही उ पएसे उवहिए पच्चप्पेहणं कयं तं ठाणं निउणं हलयहलयं दंडापुंछणगेण वा रयहरणेण वा साहरेत्ताणं तं च कयवरं पञ्चप्पेहित्तुं छप्पाइयाओ न पडिगाहेजा दुवालसं छप्पइयाओ पडिगाहेत्ताणं तं च कयवरं परिद्ववेऊणं इरियं न पडिक्कमेज्जा चउत्थं अपचुप्पेहियं कयवरं परिट्ठावेज्जा, उवट्ठावणं जइ णं छप्पइयाओ हवेज्जा अहा णं नत्थि तओ दुवालसं एवं वसहिं उवहिंपच्चप्पेहिऊणं समाहिं खइरोल्लगं च न परिद्ववेज्जा चउत्थं अनुग्गए सूरिए समाहिं वा खइरोल्लागं वा परिट्ठवेज्जा आयंबिलं हरिय-काय संसत्ते इ वा बीयकाय-संसत्ते इ वा तसकाय - बेइंदियाईएहिं वा संसत्ते थंडिले समाहिं वा खइरोल्लगं वा परिट्ठवे अन्नयरं वा उच्चारायई वोसिरेज्जा पुरिवड्डेक्कासनगायंबिलं अहक्कमेणं जइ णं नो उद्दवणं संभवेज्जा अहा णं उद्दवणा संभावीए तओ खमणं तं च थंडिलं पुनरवि पडिजागरेऊणं नीसंकं काऊणं पुनरवि आलोएत्ताण जहा- जोगं पायच्छित्तं न पडिगाहेज्जा तओ उवट्ठाणं समाहिं परिद्ववेमाणो सागारिएणं संचिक्खीयए संचिक्खीयमाणो ल 23 16 Page #245 -------------------------------------------------------------------------- ________________ महानिशीथ - छेदसूत्रम् - ७ (१) /-/ १३८२ २४२ परिट्ठवेज्जा खवणं अपच्चुवेहि थंडिल्ले जं किंचि वोसिरज्ञ्जा तत्तोवट्ठाणं एवं च वसहिं उवहिं पछुपेहेत्ताणं समाही खइरोल्लगं च परिद्ववेत्ताणं एगग्ग-मानसो आउत्तो विहीए सुत्तत्थं अनुसरेमाणो ईरियं न पडिक्कमेचा एक्कासणगं महनंतगेणं विना इरियं पडिक्कमेञ्जा वंदन - पडिक्कमणं वा करेज्जा जंभाएज वा सज्झायं वा करेज्जा वायणादी सव्वत्थ पुरिवडुं एवं च इरियं पडिक्कमित्ताणं सुकुमाल - पम्हल-अचोप्पड - अविक्किद्वेणं अविद्ध-दंडेणं-दंड-पुच्छणगेणं वसहिं न पमज्जे एक्कासणगं, बोहारियाए वा वसहिं वोहारेज्जा उवद्वाणं वसहीए दंड-पुच्छणगं दाऊणं कयवरं न परिट्ठवेज्जा चउत्थं, अपचुपेहियं कयवरं परिट्ठवेज्जा दुवालसं जइ णं छप्पइयओ तत्थ अन्नेसिऊणं अन्नेसिऊणं समुच्चिनियं समुच्चिनिय पडिगाहिया ताओ जइ नन न सव्वेसिं भिक्खूणं संविभाइउणं देज्जा तओ एक्कासणगं, जइ सयमेव अत्थणो ताओ छप्पइयाओ पडिगाहेज्जा अहणं न संविभइउं दिज्जा न य अत्तणो पडिग्गहेज्जा तओ पारंचियं एवं वसहिं दंडा पुच्छणगेणं विहीए पमजिऊणं कयवरं पचप्पेहेऊणं छप्पइयाओ संविभातिऊणं च तं च कयवरं न परिट्ठवेज्जा परिट्ठवित्ताणं च सम्मं विहिए अच्चंतोवउत्ते एगग्गमानसेणं पयंपएणं तु सुत्तत्थो भयं सरमाणे जे णं भिक्खू न इरियं पडिक्कमेज्जा तस्स य आयंबिल- खमणं पच्छित्तं निद्दिसेज्जा एवं तु अइक्कमेजा णं गोयमा किंचूणां दिवङ्कं घडिगं पुव्वण्हिगस्स णं पढम-जामस्स एयावसरम्ही उ गोयमा जे णं भिक्ख गुरुणं पुरओ विहीए सज्झायं संदिवासेऊणं एगग्गचित्ते सुयाउत्ते दढं धिईए घडिगूण पढम-पोरिसिं जावजीवाभिग्गहेणं अनुदियहं अपुव्व-नाण-गहणं न करेज्जा तस्स दुवालसमं पच्छित्तं निद्दिसेज्जा अपुव्व-नाणाहिज्जणस्स असई जं एव पुव्वाहिज्जियं तं सुत्तत्थोभयं अनुसरमाणो एगग्गमाणसे न परावत्तेज्जा भत्तित्थी-राय-तक्करजनवयाइ विचित्तंविगहासु णं अभिरमेज्जा अवंदणिज्जे जेसिं च णं पुव्वाहीयं सुत्तं न अत्य व अउव्व-नाण-गहणस्स णं असंभवो वा तेसिं अवि घडिगूण पढम-पोरिसीए पंच-मंगलं पुणो पुणो परावत्तणीयं अहा णं नो परावत्तिया विगहं कुव्वीया वा निसामिया वा से णं अवंदे अवं घडिगूणाए पढम-पोरिसीए जे णं भिक्खू एगग्ग - चित्तो सज्झायं काऊणं तओ पत्तग- मत्तग-कमढगाई भंडोवगरणस्सणं अव्वक्खित्ताउत्तो विहीए पच्चुप्पेणं न करेजा तस्स णं चउत्थं पच्छित्तं निद्दिसेज्जा भिक्खू-सद्दो पच्छित्त-सद्दो य इमे सव्वत्थ पइ-पयं जो जणीए जइ णं तं भंडोवगरणं न भुंजीया अहा णं परिभुंजे दुवालसं, एवं एइकंता पढमा पोरिसी बीय- पोरिसीए अत्थ- गहणं न करेजा पुरिवडुंजइ णं वक्खाणस्स अभाव अहाणं वक्खाणं अत्थ एवं तं न सुणेज्जा अवंदे वक्खाणस्सासंभवे कालवेलं जाव वायाणाइ- सज्झायं न करेजा दुवालसं एवं पत्ताए काल-वेलाए जं किंचि अइय राइय- देवसिय अइयारे निंदिए गरहिए आलोइए पडिक्कंते जं किंचि काइगं वा वाइगं वा मानसिंगं वा उस्सुत्तायरणेणं वा उम्मग्गायरणेण वा अकप्पासेवणेण वा अकरणिज-समायरणेण वा दुज्झाएण वा दुचिंतिएण वा अनायार- समायरणेण वा अनिच्छिव्व समायरणेण वा असमणपाओग्ग- समायरणेण वा नाणे दंसणे चरित्ते सुए सामाइएतिण्हं गुत्तियादीणं चउण्हं कसायादीणं पंचन्हं महव्वयादीणं छण्हं जीव-निकायादीणं सत्तण्हं पिंडेसणाइणं अट्ठण्हं पवयणमाइणं नवहं बंभर-गुत्तादीणं दसविहस्स णं समणधम्मस्स एवं तु जाव णं एमाइ अनेगालावगमाईणं खंडणे विराधने वा आगम-कुसलेहिणं गुरूहिं पायच्छित्तं उवइवं तं निमित्तेणं जहा सत्तीए अनिगूहिय Page #246 -------------------------------------------------------------------------- ________________ अध्ययनं : ७, (चूलिका-१) २४३ बल-वीरिय-पुरिसयार-परक्कमे असढत्ताए अदीन-मानसे अनसनाइ स-बज्झातरं दुवालसविहं तो- कम्मं गुरूणं अंतिए पुनरवि निदृंकिउणं सुपरिफुड काऊणं तह त्ति अभिनंदित्ताणं खंडखंडीविभत्तं वा एग-पिंड-ट्ठियं वा न सम्मं अनुचिट्ठेज्जा से णं अवंदे से भयवं के णं अट्ठेणं खंडखंडीए काउमनुचेद्वेजा गोयमा जे णं भिक्खू संवच्छरद्धं चाउमास खमणं वा एक्को काऊणं न सक्कणोइ से णं छट्ट-ट्ठम-दसम-दुवालसद्ध-मास-खमणेहिं णं तं पायच्छित्तं अनुपवेसेइ अन्नमवि जं किं चि पायच्छित्तानुयं एते णं अत्थेणं खण्ड-खण्डीरू समनुचेट्ठे एवं तुं समोगाढं किंचूणं पुरिवडुं एयावसरम्मि उ जे णं पडिक्कमंते इ वा वंदंते इ वा सज्झाय करते इ वा संचरते इ वा परिभमंते इ वा गए इ वा ठिए इ वा बइट्ठलग्गे इ वा उट्ठियल्लगे इ वा तेउ-काएण फुसियल्लगे भवेज्जा से णं आयंबिलं न संवरेज्जा तओ चउत्थं, अन्नेसिं तु जहा जोग्गं जहेव पायच्छित्ताणं पविसंति तहा ससत्ती तवो-कम्मं नाट्ठिएइ तओ चउगुण पायच्छित्तं तं एवं बीय- दियहे उवइसेज्जा जेसिं चणं वदताण वा पडिक्कमंताण वा दीहं वा मज्झारं वा छिंदिऊणं गयं हवेज्जा तेसिं च णं लोय-करणं अन्नत्थगमणं तं माणं उग्ग-तवाभिरमणं एयाइं न कुव्वंति तओ गच्छ बज्झे जेणं तु तं महोवसग्गसाहगं उप्पाइगं दुन्निमित्तं अमंगलावहं हविया जो णं पढम-पोरिसीए वा बीय- पोरिसीए वा चकमणियाए परिसक्किरेज्जा अगालसन्निए इ वा छड्डिकडे इ वा से णं जइ चउव्विहेणं न संचरेज्जा तओ छट्टं दिया थंडिले पडिलेहिए राओ सन्नं वोसिरेज्जा समाहीए इ वा एगासनगं गिलानस्स अन्नेसिं तु छट्ठ एव जइ णं दिया न थंडिल्ल पञ्चुप्पेहियं नो णं समाही संजमिया अपचुप्पेहिए थंडिल्ले अपच्चुप्पेहियाए चेव समाहीए रयणीए सन्नं वा काइयं वा वोसिरेज्जा एगासणगं गिलाणस्स सेसाणं दुवालसं अहा णं गिलानस्स मिच्छुक्कडं वा एवं पढम-पोरिसीए बीय- पोरिसीए वा सुत्तत्थ - अहिज्जनं मोत्तू जेणं इत्थी कहं वा भत्त-कहं वा देस कहं वा राय कहं वा तेन कहं वा गारत्थिय-कहं वा अन्नं वा असंबद्धं रोद्दट्टज्झाणोदीरणा कहं पत्थावेजा वा उदीरेज वा कहेज्ज कहावेज वा से गं संवच्छरं जाव अवंदे अह णं पढम-बीय- पोरिसीए जइ णं कयाई महयां कारण-वसेणं अद्ध घडिगं घडिगं वा सज्झायं न कयं तत्थ मिच्छुक्कडं गिलानस्स अन्नेसिं निव्विगइयं दढ-निङ्कुरं तेन वा गिलाणेण वा जइ णं कहिं चि केणइ कारणेणं जाएणं असई गीयत्थ- गुरुणा अणणुन्नाएणं सहसा कयाई बइ-पडिक्कमणं कयं हवेज्जा तओ मासं जाव अवंदे चउ-मासे जाव मुणेव्वयं णं पढम-पोढिताए अणइक्कंताए तइय-पोरिसीए अइक्कंताए भत्तं वा पानं वा पडिगाहेज्ज वा परिभुंजेज्जा वा तस्स णं पुरिवहणं चेइएहिं अवंदिएहिं उवओगं करेजा पुरिवहं गुरुणो अंतिए न उवओगं करेजा चउत्थं अकएणं उवओगेणं जं किंचि पडिगाहेज्जा चउत्थं अविहीए उवओगं करेजा खवणं भत्तट्ठाए वा पानट्ठाए वा भेसज्जट्ठाए वा सकज्ज्रेण वा गुरु-कज्रेण वा बाहिर-भूमीए निग्गच्छंते णं गुरुणो पाए उत्तिमंगेण संघट्टेत्ताणं आवस्सियं न करेज्जा पविसंते घंघसालाइसु णं वसही दुवारे निसीहियं न करेज्जा पुरिवहुं सत्तण्हं कारण-जायाणं असई वसहीए बहिं निगच्छे गच्छ-बज्झो एगो गच्छे उवट्ठावणं अगीयत्थस्स गीयत्थस्स वा संकणिज्जस्स वा भत्तं वा पानं वा भेसज्जं वा वत्थं पत्तं वा दंडगं वा अविहीए पडिगाहेज्जा गुरूणं च न आलोएज्जा तइय-वयस्स छेदं मासं जाव अवदे मूणेव्वयं च भत्तट्ठाए वा पानट्ठाए वा भेसजट्ठाए वा सकज्ज्रेण वा गुरु-कज्रेण वा पविट्ठो गामे वा नगरे वा रायहानीए वा तिय- चउक्क-चच्चर-परिसा-गिहे इ वा तत्थ कहं वा विकहं वा पत्थावेजा Page #247 -------------------------------------------------------------------------- ________________ २४४ महानिशीथ-छेदसूत्रम् -७(१)/-१३८२ उवट्ठावणंसोवाहणोपरिसक्केजा उवट्ठाणंउवहणाओनपडिगाहेजाखवणंतारिसेणंस-विहाणगे उवाहणाओ न परिभुजेज्जा खवणं गओ वा ठिओ वा केणइ पुट्ठो निउणं महुरं थोवं कनावडियं अगब्विय अतुच्छंनिदोसंसयल-जनमनानंद-कारयंइह-पर-लोग-सुहावहंवयणंनभासेजा अवंदे जइणं नाभिग्गहिओ सोलस-दोस-विराहिं पी स-सावजं भासेजा उवट्ठावणं बहुभासे उवट्ठावणं पडिनियं भासे उवट्ठाणं कसाएहिं जिज्जे अवंदे कसाएहिं समुइन्नेहिं भुंजे रयणिं वा परिवसेज्जा मासं जाव मुणव्वए अवंदे य उवट्ठाणं च परस्स वा कस्सइ कसाए समुइरेज्जा दर-कसायस्स वा कसाय-वुद्धिं करेजा मम्मंवा किंचि बोलेजा एतेसुंगच्छ-बज्झो फरुसंभासे दुवालसं कक्कसं भासे दुवालसंखर-फरुस-कक्कस-निगुरमणिटुं भासे उवट्ठावणं दुब्बोल्लं देइ खमणं खकलिं किलिकिंचं कलहं झं झंडमरं वा करेजा गच्छ-बज्झो मगार-जगारंवा बोल्ले खमणं बीय-वाराए अवंदे वहंतो संघ-बज्झो हणंतो संघ-बज्झो एवं खणंतो भजंतो लहसंतो लूडंतो जालावेंतो पयंतो पयावेंतो एतेसुंसव्वेसुंपत्तेगंसंघ-बज्झो गुरुंपडिसूरेज्जा अनं वामयहराइयंकहिंचिहीलेजा गच्छायारंवा संघायारं वा वंदन-पडिक्कमणमाइं मंडली-धम्मं वा अइक्कमेचा अविहीए पव्वावेज वा उवट्ठावेज वअओग्गसस्स वा सुत्तं वा अत्यं वा उभयंवा परुवेजा अविहिए सारेज वा वारेज्ज वा चोएज्ज वा विहीए वासारण-वारण चोयणं न करेज्जा उम्मग्ग-पट्ठियस्स वा जहा विहीएजावणं सयल-जनसन्निझंपरिवाडिए न भासेजा हियं भासंस-पक्ख-गुणावहं एतेसुंसव्वेसुंपत्तेगं कुल-गण-संघबज्झोकुल-गण-संघ-बज्झीकयस्सणंअचंत-घोर-वीर-तवाणुढा-नाभिरयस्स विणंगोयमाअप्पेही तम्हा कुल-गण-संघ-बज्झीकयस्सणं खण-खण-द्धघडिग-घडिगद्ध वा न चिट्टेयव्वं ति___अप्पुच्चुप्पेहिए थंडिल्ले उच्चारंवा पासवणंवाखेल्लं वासिंघाणं वाजल्लं वापरिट्ठवेजा निसीयंतो संडासगेन पमज्जेज्जा निविगइयायंबिलं 'हक्कमेणं भंड-मत्तोवगरण-जायंजं किंचि दंडगाई ठवंते इवा निक्खिवंतेइ वा साहरते इ वा पडिसाहरंते इ वा गिण्हते इ वा पडिगिण्हते इ वा अविहीए ठवेज वा निक्खिवेज वा साहरेज वा पसाहरेज वा गिण्हेज वा पडिगिण्हेज वा एतेसुं असंसत्तखेत्तेपत्तेगंचउरोआयंबिले संसत्तखेत्ते उवट्ठाणंदंडगंवा रयहरणंवा पाय-पुच्छणंवाअंतरकप्पगं वाचोल-पट्टगंवावासाकप्पंवाजावणंमुहनंतगंवाअन्नयरंकिंचि संजमोवगरण-जायंअप्पडिलेहि य वा दुप्पडिलेहियंवा ऊनाइरित्तं गणणाए पमाणेणं वा परिभुंजे खवणं सव्वत्थ पत्तेगं अविहीए नियंसनुत्तरीयं रयहरणं दंडगंवा परिभुंजे चउत्थं सहसा रयहरणंखवेनिक्खिवइ उवट्ठावणं अंगं वा उवंगं वा संबाहावेजा खवणं रयहरण-सुसंघट्टे चउत्थं पमत्तस्स सहसा मुहनंतगाइ किं चि संजमोवगरणं विपनस्से तत्थ णं जाव खमणोठ्ठावणं जहा जोगं गवेसणं मिच्छुक्कड-वोसिरणं पडिगाहणंचआउकाय-तेउकायस्सणंसंघट्टणाई एगंतेनं निसिद्धेजोऊणजोइए अंतलिक्खबिंदुवारेहिंवाआउत्तोवाअनाउत्तो वा सहसा फुसेजा तस्सणंपकहियंचएवायंबिलंइत्थीणंअंगावयवं किंचि हत्येण वा पाएण वा दंडगेण वा कर-धरिय-कुसग्गेण वा चलणक्खेवेण वा संघटे पारंचियं सेस पुणो वि सत्थाणे पबंधेण भाणीहई एवं तु आगयं भिक्खाकालं एयावसम्ही उ गोयमा जे णं भिक्खू पिंडेसणभिहिएणं विहिणा अदीन-मनसो। मू. (१३८३) वजेंतो बीय-हरीयाइं पाने य दग-मट्टियं । उववायं विसमंखाणुंरन्ना गिहवईणं च ।। Page #248 -------------------------------------------------------------------------- ________________ अध्ययनं : ७, (चूलिका- १) २४५ मू. (१३८४) संकट्ठाणं विवज्रंतो पंच-समिय-ति-गुत्तो गोयर चरियाए पाहुडियं न पडियरिया तस्स णं चउत्थं पायच्छित्तं उवइसेज्जा, जइ णं नो अभत्तट्ठी ठेवणा-कुलेसु पविसे खवणं सहसा पडवुत्थं पडिगाहियं तक्खणा न परिट्ठवे निरुवद्दवे थंडिले खवणं अकप्प पडिगाहेजा चउत्थाइ जहा जोगं कप्पं वा पडिसेहेइ उवट्ठावणं गोयर-पविट्ठो कहं वा विकहं वा उभय-कहं वा पत्थावेज वा उदीरेज वा कहेज वा निसामेज वा छटुं गोयर-मागओ य भत्तं वा पानं वा भेसज्जं वा जं जेन चित्तियं जं जहा य चित्तियं जहा य पडिगाहियं तं तहा सव्वं नालोएज्जा पुरिवहुं इरियाए अपडिक्कंताए भत्त-पाणाइयं आलोएज्जा पुरिवहुं ससरक्खेहिं पाएहिं अपमज्जिएहिं इरियं पडिकमेज्जा पुरिम इरियं पडिक्कमिउकामो तिन्नि वाराओ चलणगाणं हिट्ठिम भूमि-भागं न पमज्जेज्जा निव्विइयं, कन्नोट्टियाए वा मुहनंतगेणं वा विना इरियं पडिक्कमे मिच्छदुक्कडं पुरिमड्डुं वा पाहुडियं आलोइत्ता सज्झायं पट्टावित्तुं तिसराई धम्मेमंगलाई न कड्डेज्जा चउत्थं धम्मो मंगलगेहिं च णं अपयट्टिएहिं चेइय- साहूहि च अवंदिएहिं पारावेज्जा पुरिवहुं अपाराविएणं भत्तं वा पानं वा भेसज्जं वा परिभुंजे उत्थं गुरुणो अंतियं न पारावेजा नो उवओगं करेजा नो णं पाहुडियं आलोएज्जा न सज्झायं पट्ठावेजा एतेसुं पत्तेयं उवद्वावणं गुरु वि य जेणं नो उवउत्ते हवेज्जा से णं पारंचियं साहम्मियाणं संविभागेणं अविइन्त्रेणं जं किंचि भेसज्जाइ परिभुंजे छट्टं भुंजते इ वा परिवेसंते इ वा पारिसाडिं करेजा छट्ट तित्त- कडु - कसायंबिल-महुर-लवणाई रसाई आसायंते इ वा पलिसायंते इ वा परिभुंजे चउत्थं तेसु चैव रसेसुंरागं गच्छे खमणं अट्ठमंवा अकएणं काउसग्गेणं विगइ परिभुंजे पंचेवायंबिलाणि दोन्हं विगइणं उड्डुं परमुंजे पंच निव्विगइयाणि अकारणिगो विगइ-परिभोगं कुज्जा अट्ठमं असनं वा पानं वा भेसचं वा गिलाणस्स अइन्नानुच्चरियं परिभुंजे पारंचियं गिलाणेणं अपडिजागरिएणं भुंजे उवट्ठावणं सव्वमवि निय- कत्तव्वं परिचेच्ह्माणं गिलाण कत्तव्वं न करेज्जा अवंदे गिलानकत्तव्वमालंबिऊणं नियय-कत्तव्व पमाएज्जा अवंदे गिलाण - कप्पं न उत्तारेज्जा अट्ठमं गिलाणेण सद्दिरे एग-सद्देणागंतुं जमाइसे तं न कुज्जा पारंचिए नवरं जइ णं से गिलाणे सत्थ-चित्ते अहाणं संन्निवायादीहिं उब्भामिय-माणसे हवेज्जा तओ जमेव गिलाणेणमाइट्टं तं न कायव्वं तस्स जहाजोगं कायव्वं न करेजा संघबज्झो आहाकम्मं वा उद्देसियं वा पूइकम्मं वा मीस जायं वा ठवणं वा पाहुडियं वा पाओयरं वा कीयं वा पामिचं वा पारियट्टियं वा अभिहडं वा उब्मिन्नं वा मालोहडं वा अच्छेज्जं वा अनिसट्टं वा अज्झोयरं वा धाई-दुई-निमित्तेणं आजीववणिमग-तिगिच्छा-कोह- मान-माया-लोभेणं पुव्वि संथवपच्छा-संथव विज्जा-मंत-चुन्न जोगे संकिय-मक्खिय- निक्खित्त-पिहिय-साहरिय-दाय-गुम्मीसअपरिणय- लित्त-छड्डिय एयाए बायालाए दोसेहिं- अन्नयर-दोस दूसियं आहारं वा पानं वा भेसजं वा परिभुंजेज्जा सव्वत्थ पत्तेगं जहा- जोगं कमेणं खमणायंबिलादी उवइसेज्जा छण्हं दोसेहिं कारण जायाणमसई भुंजे अट्टमं सधूम सइंगालं-भुंजे उवट्ठावणं संजोइय-संजोइय जीहा लेहडत्ताए भुंजे आयंबिल - खवणं संते बल-वीरिय- पुरिसयार - परक्कमे अट्ठमि चाउद्दसी - नाण- पंचमी पज्जोसवणा चाउम्मासिए चउत्थट्टम -छट्टे न करेजा खमणं, कप्पं नावियइ चउत्थं कप्पं परिट्ठवेज्जा दुवालसं पत्ता-मत्तग-कमढगं वा अन्नयरं वा भंडोवगरण-जायं अतिप्पिऊणं ससिणिद्धं वा अससिणिद्धं अनुल्लेहियं ठवेज्जा चउत्तं पत्ता- बंघरस णं गठिओ न छोडेज्जा न सोहेज्जा चउत्थं पच्छित्तं समुद्देस Page #249 -------------------------------------------------------------------------- ________________ ૨૪૬ महानिशीथ-छेदसूत्रम् -७(१)/-/१३८४ मंडलीओ संघट्टेज्जा आयाम संघट्ट वा समुद्देस-मंडलि छिविऊणं दंडा पुंछणगं न देजा निम्विइयं समुद्देस-मंडली छिविऊणंदंडा-पुंछणगंचदाऊणंइरियंन पडिकमेजानिब्बीइयएवंइरियंपडिक्कमित्तुं दिवसावसेसियन संवरेजा आयामगुरु-पुरओनसंवरेआपुरिमटुं अविहीएसंवरेज्जा आयंबिलं, संवरेत्ता णं चेइय साहूणं वंदनं न करेज्जा पुरिमर्ल्ड वंदनगं देजा अवंदे, एयावसरम्ही उ बहिरभूमीए पाणिय-कजेणं गंतूणं जावागमे तावणं समोगाढेजा किंचूनाहिंयंतइय-पोरिसी तमविजावणंइरियंपडिक्कमित्ताणंविहिए गमनागमनंचआलोइऊणंपत्तगमत्त-गकमढगाइयं भंडोवगरणं निक्खिवइ तावनअनूनाहिया तइय-पोरिसी हवेजा एवं अइकंताए तइय-पोरिसीए गोयमाजेणं भिक्खू उवहिं थंडिलाणि विहिणा गुरु-पुरओ संदिसावेत्ताणं पानगस्सयसंवरेऊण काल-वेलं जाव सन्झायं न करेजा तस्स णं छटुं पायच्छित्तं उवइसेज्जा एवं च आगयाए कालवेलाए गुरु-संतिए उवहिं थंडिले वंदन-पडिक्कमण-सज्झाय-मंडलीओ वसहिं च पच्चुप्पेहिताणं समाही-खइरोल्लगेयसंजमिऊणंअतणगेउवहि थंडिल्लेपचुप्पेहित्तुंगोयर-चरियंपडिक्करमिऊणं कालो गोयर-चरिया घोसणं काऊणं तओ देवसियाइयार-विसोहि-निमित्तं काउस्सग्गं करेजा एएसुंपत्तेगंउवट्ठावणंपुरिवडेगासणगोवट्ठावणंजहा संखेणंनेयंएयंकाऊणंकाउस्सग्गंमुहनंतगं पचुप्पेहेउं विहीए गुरुणो कितिकम्मं काऊणं जं किंचि कथइ सूरुग्गमं पभितीए चिट्ठतेन वा गच्छंतेनं वा चलंतेनं वा भमंते न वा संभरते न वा पुढवि-दग-अगणि-मारुय-वणस्सइ-हरियतण-बीय-पुष्फ-फल-किसलय पवाल-कंदल-बि-ति-चउ-पंचिदियाणंसंघट्टण-परियावण-किलावणउद्दवणंवा कयं हवेजातहातिण्हंगुतादीणं चउण्हंकसायादीणं पंचण्हं महव्वयादीणंछण्हं जीवनिकाया-दीणं सत्तण्हं पान पिंडेसणाणअट्ठण्हंपवयण-मायादीगंनवण्हंबंमचेरादीणं दस विहस्स णंसमण-धम्मस्स-नाण-दंसप चरित्ताणंचजंखंडियंजविराहियंतंनिंदिऊणंगरहिऊणंआलोइऊणं पायच्छित्तं चे पडिवजिऊणं एगग्ग-माणसे सुत्तत्थोभयं धणियं भावेमाणे पडिकमणं न करेजा उवट्ठावणं एवं तु अदसणं गओ सूरिओ चेइएहिं अवंदिएहिं पडिक्कमेजा चउत्थं एत्थं च अवसरं विन्नेयं पडिक्कमिऊणं विहीए रयणीए पढम-जामं अनूनगं सम्झायं न करेजा दुवालसं पढम पोरिसीए अनइक्वंताए संथारगं संदिसावेजा छटुं असंदिसाविएणं संथारगेणं संथारेजा चउत्थं अपचुप्पेहिए थंडिल्ले संथारेइ दुवालसं अविहीए संथारेज्जा चउत्थं कुसिरणप्पयादी संथारेज्जा सयं आयंबिलाणि सव्वस्स समण-संघस्स साहम्मियाणमसाहम्मियाणं च सव्वस्सेव जीव-रासिस्स सव्वभावभावंतरेहि णं तिविहं तिविहेणं खामण मरिसावणं अकाऊणं चेइएहिं तु अवंदिएहिं गुरु-पायमूलं च उवही-देहस्सासणादीणं च सागारेणं पच्चक्खाणेणं अकएणं कन्न-विवरेसुंच कप्पास-रुवेणं अट्ठइएहिं संथारगम्ही ठाएजा एएसुंपत्तेगं उवट्ठावणं संथारगम्ही उ ठाऊणमिमस्स णं धम्म-सरीरस्स गुरु-पारंपरिएणं समुवलद्धेहिं तु इमेहिं परममंतक्खरेहिं दससु वि दिसासु अहि-करि-दुट्ठ-मंत-वानमंतर-पिसायादीणं रक्खं न करेजा उवट्ठाणं दससु वि दिसासु रक्खं काऊणं दुवालसहिं भावनाहिं अभावियाहिं सोवेज्जा पनुवीस आयंबिलाणि एकं निदं सोऊणं पडिबुद्धे इरियं पडिक्कमेत्ताणंपडिक्कमणं-कालं जाव सज्झायन करेजा दुवालसं पसुत्ते दुसुमिणं वा कुसुमिणं वाओगाहेजा सएणं उसासेणं काउस्सग्गं रयणीए छीएज वा खासेज वा फलहग-पीढग-दंडगेण वा खडुक्कगं पउरिया खमणं, दीया वा राओ वा Page #250 -------------------------------------------------------------------------- ________________ अध्ययनं : ७, (चूलिका- १) २४७ हास-खेड्डु-कंदप्प-नाहवायं करेज्जा उवट्ठावणं एवं जेणं भिक्खू सुत्ताइक्कमेणं काला-इक्कमेणं आवासगं कुव्वीया तस्स णं कारणिगस्स मिच्छुक्कडं गोयमा पायच्छित्तं उवइसेज्जा जे य णं अकारणिगे तेसिं तु णं जहा- जोगं चउत्थाइए उवएसे य जेणं भिक्खू सद्दे करेज्जा सद्दे उवइसेज्जा सद्दे गाढागाढ - सद्दे य, सव्वत्थ-पइ-पयं पत्तेयं सव्व-पएसुं संबज्झावेयव्वे एवं जेणं भिक्खू आउ-कायं वा तेउ कार्य वा इत्थी- सरीरावयवं वा संघट्टेजा नो णं परिभुंजेज्जा से णं दुरंत-पंत- लकखणे अदट्ठव्वे महा-पावकम्मे पारंचिए अहाणं महा-तवस्सी हवेज्जा तओ सयरिं मासखवणाणं सयरिं अद्ध-मास-खवणाणं सयरिं दुवालासाणं सयरिं दसमाणं सयरिं अट्टमाणं सयरिं छट्टाणं सयरिं चउत्थाणं सयरिं आयंबिलाणं सरं गट्टाणा सयरिं सुद्धायामेगासणाणं सयरि निव्विगइयाणं जाव णं अनुलोम-पडिलोमेणं निद्दिसेज्जा एयं च पच्छित्तं जे णं भिक्खु अविसंते समनुट्ठेज्जा से णं आसन्न पुरेक्खडे नेए । मू. (१३८५) से भयवं इणमे सयरिंसयरिं अनुलोम-पडिलोमेणं केवतिय-कालं जाव समणट्टिहिइ गोयमा जाव णं आयारमंगं वाएज्जा भयवं उड्डुं पुच्छा गोयमा उड्ड केई समनुट्ठेज्जा केइ नो समनुट्ठेजा जेणं समनुज्जा से णं वंदे से णं पुज्जे से णं दट्ठव्वे से णं सुपसत्थ सुमंगल सुगहियनामधेज्जे तिन्हं पि लोगाणं वंदणिजे त्ति जे णं णो समनुट्ठे से णं पावे से णं महापावे से णं महापाव-पावे से णं दुरंतपत-लक्खणे जाव णं अदट्ठव्वे त्ति । मू. (१३८६) जया णं गोयमा इणमो पच्छित्तसुत्तं वोच्छिज्जिहिइ तया णं चंदाइच्चा गहारिक्खा-तारगाणं सत्त-अहोरत्ते तेयं नो विष्फुरेज्जा । मू. (१३८७) इमस्स णं वोच्छेदे गोयमा कसलियस्स संजमस्स अभावो जओ णं सव्व-पावनिट्ठवगे चेव पच्छित्ते सव्वरस णं तवसंजमानुट्ठाणस्स पहाणमंगे परम-विसोही- पए पवयणस्सावि णं नवनीय- सारभूए पन्नत्ते । मू. (१३८८) इणमो सव्वमवि पायच्छित्ते गोयमा जावइयं एगत्थ संपिडियं हवेज्जा तावइयं चेव एगस्स णं गच्छाहिवइणो मयहर-पवत्तिनीए य चउगुणं उवइसेज्जा जओ णं सव्वमवि एएसिं पयंसियं हवेज्जा अहाणमिमे चेव पमायवसं गच्छेज्जा तओ अन्नेसिं संते धी-बल-वीरिए सुडुतरागमधुमं हवेज्जा अहा णं किं चि सुमहंतमवि तवानुट्ठाणुमब्भुज्जमेज्जा ता णं न तारिसाए धम्मसद्धाए किं तुं मंदुच्छाहे समनुट्ठेज्जा भग्गपरिणामस्स य निरत्थगमव काय- कसे जम्हा एयं तम्हा उ अचिंतानंत-निरनुबंधि-पुत्र- पब्भारेण भग्गपरिणामस्स य निरत्थगमेव काय- केसे जम्हा एवं तम्हा उ अच्चितानंत-निरणुबंधि-पुत्र- पब्मारेणं संजुज्ज माणे वि साहुणो न संजुज्जंति एवं च सव्वमवि गच्छाहिवइयादीणं दोसेणेव पवत्तेज्जा एएणं अद्वेणं रूपवुच्चइ गोयमा जहा णं गच्छाहिवइयाईणं इणमो सव्वमवि पायच्छित्तं जावइयं एगत्थ संपिडिय हेवज्जा तावइयं चेव चउगुणं उवइसेज्जा मू. (१३८९) से भयवं जेणं गणी अप्पमादी भवित्ताणं सुयानुसारेणं जहुत्त-विहाणेहिं चेव सययं अहन्निसं गच्छं न सारवेज्जा तस्स किं पच्छित्तमुवइसेज्जा गोयमा अप्पउत्ती पारंचियं उवइसेज्जा स भयवं जस्स उ णं गणिणो सव्व पुमायालंबणविप्पमुक्कस्सावि णं सुयानुसारेणं जहुत्तविहाणेहिं चेव सययं अहन्निसं गच्छं सारवेमाणस्सेव केइ तहांविहे दुट्ठसीले न सम्मग्गं समायारेज्जा तस्स वी इ किं पच्छित्तमुवीसेज्जा गोयमा उवइसेजा से भयवं किं तं पायच्छित्तमुवइसेज्जा गायमा जे गं एवणं गुणकलिए गणी से णं जया एवंविहे पावसीले गच्छे तिविहं तिविहेणं वोरिसेत्ताणमाय-हियं Page #251 -------------------------------------------------------------------------- ________________ - २४८ महानिशीथ-छेदसूत्रम् -७(१)/-/१३८९ न समनुढेजा तया णं संघ-बज्झे-उवइसेजा से भयवंजया णंगणिणा गच्छे तिविहेणं वोसिरिए हवेञा तया णं ते गच्छे आदरेजा गोयमा जइ संविग्गे भवित्ताणं जहुत्तं पच्छित्तमनुचरित्ताणं अन्नस्स गच्छाहिवइणो उवसंपज्जित्ताणंसम्मग्गमनुसरेज्जा तओणं आयरेज्जा अहाणंसच्छंदत्ताए तहेव चिढे न उणं चउव्विहस्सा वि समण-संघस्स बझंतं गछंनो आयरल्लज्जा मू. (१३९०) से भयवं जया णं से सीसे जहुत्त-संजम-किरियाए पवटॅति तहाविहे य केई कुगुरू तेसिं दिक्खं परूवेज्जा तयाणं सीसा किं समनुढेजा गोयमा घोर-वीर-तव-संजमे से भयवं कहंगोयमा अन्न गच्छे पविसित्ताणं से भयवंजयाणंतस्स संतिएणं सिरिगारेणं विहिए समाण अन्न-गच्छेसुं पवेसमेव न लभेजा तयाणं किं कुब्बिजा गोयमा सव्व-पयारेहिं णं तं तस्स संतियं सिरियारं फुसावेज्जा से भयवं केणं पयारेणं तं तस्स संतियं सिरियारं सव्व-पयारेहिं णं फुसियं हवेज्जागोयमाअक्खरेसुंसे भयवंकिं नामेतेअक्खरे गोयमाजहाणंअप्पडिग्गाही कालकालंतरेसुं पिअहं इमस्स सीसाणं वा सीसिणीगाणं वा से भयवं जयाणं एवंविहे अक्खरेन प्पयादी गोयमा जयाणंएवंविहे अक्खरेनप्पयादीतयाणंआसन्न-पावयणीणंपकहित्ताणंचउत्थदीहिंसमक्कमित्ताणं अक्खरे दावेज्जा से भयवंजया णं एएणं पयारेणं सेणं कुगुरु अक्खरेन पदेज्जा तयाणं किं कुजा गोयमाजयाणंएएणं पयारेणंसेणं कुगुरू अक्खरेन पदेजा तयाणं संघ-बज्झे उवइसेज्जा सेयवं केणं अटेणं एवं वुच्चइ गोयमा सुदुप्पयहे इणमो महा-मोह-पासे गेह-पासे तमेव विपत्तिाणं अनेग सारीरग-मनो-समुत्थ-चउ-गइ-संसार-दुक्ख-भय-भीअ-कह-कहादी-मोह-मिच्छतादीणं खओवस-मेणं सम्मग्गं समोवलभित्ताणं निम्विन्न-काम-भोगे निरणुबंधे पुन्नमहिज्जे तं च तवसंजमानुट्ठाणेणंतस्सेवतव-संजम किरियाएजावणंगुरूसयमेव विग्धं पयरे अहाणंपरेहिंणेवा समनुवेकले सपक्खेण वा परपक्खेणंवातावणंतस्स महानुभागस्ससाहुणो संतियं विजमाणमवि धम्म-वीरियं पणस्से जावणं धम्म-वीरियण्णस्से तावणंजे पुन-भागे आसन्न-परक्खडे चेव सो पणस्से जइणं नो समण लिगं विप्पजहे ताहे जे एवं गुनववेए से णं तं गच्छमुज्झिय अन्न गच्छं समुप्पयाइतत्तविजावणं संपवेसं न लभेतावणं कयाइ उन अविहीए पाणे पयहेज्जा कयाइ उन मिछत्तभावंगच्छिय पर-पासंडंआसएज्जा कयाइ उनदाराइसंगहंकाऊणंअगार-वासे पविसेज्जा अहाणं से ताहे महातवस्सी भवेत्ताणं पुणो अतवस्सी होउणं पर-कम्मकरे हवेजा जावणं एयाई न हवंति ताव णं एगंतेनं बुढि गच्छे मिच्छत्ततमे जाव णं मिच्छत्त-तमंधी-कए-बहुजन-निवहे दुक्खेणं समनुढेजा दोग्गइ-निवारए सोक्ख-परंपरकारए अहिंसा लकखणसमणं-धम्मे जाव णं एयाइंभवंति तावणंतित्थस्सेव वोच्छित्तीतावणंसुदूर-ववहिए परम-पएतावणंअच्चंतसुदुखिए चेव भव्वसत्तसंघाए पुणो चउगईए संसरेज्जा एएणं अटेणं एवं वुच्चइ गोयमा जहाणंजेणंएएणेव पयारेणं कुगुरु अक्खरे नो पएज्जा से णं संघ-बज्झे उवइसेज्जा। मू. (१३९१) से भयवं केवतिएणं कालेणं इहे कुगुरूभवीहंति गोयमा इओ य अद्ध-तेरसण्हं वास सयाणं साइरेगाणं समइक्वंताणं परओ भवीसुं से भयवं केणंअटेणं गोयम तत्कालंइड्डि-रससाय गारवसंगए ममीकार-अहंकारग्गीए अंतो संपज्जलंत-बोंदीअहमहं ति कय-मानसे अमुणियसमय-सब्भावे गणी भवीसुं एएणं अटेणं से भयवं किं सब्वे वी एवंविहे तक्कालं गणी भवीसुं गोयमा एगंतणं नो सव्वे के ई पुन दुरंत-पंत-लखणे अदट्ठव्वे णं एगाए जननीए जमग-समगं Page #252 -------------------------------------------------------------------------- ________________ अध्ययनं : ७, (चूलिका- १) २४९ पसूए निम्मे पाव-सीले दुज्जाय जम्मे सुरोद्द-पयंडाभिग्गहिय-दूर-महामिच्छदिट्ठी भविंसु से भयवं कहं ते समुवलक्खेज्जा गोयमा उस्सुत्तुम्मग्ग-वत्तनुद्धिसण- अनुमइ-पच्चएणं । मू. (१३९२) से भयवं जेणं गणी किंचि आवस्सग्गं पमाएज्जा गोयमा जे णं गणी अकारणिगे किंचि खणमेगमवि पमाए से णं अवंदे उवदिसेज्जा जे इ णं तु सुमहा कारणिगे वि संत गणी खणमेगमवी न किंचि निययावस्सगं पमाए से णं वंदे पूए दट्ठव्वे जाव णं सिद्धे बुद्धे पार गए खीणट्टकम्ममले नीरए उवइसेज्जा सेसं तु महया पबंधेन स- ट्ठाणे चेव भाणिहिइ । एवं पच्छित्तविहिं सोऊणानुट्ठती अदीन-मनो । जुंज य जहा -थामं जे से आराहगे भणिए । मू. (१३९४) जल-जलण-दुट्ठ-सावय-चोर-नरिदाहि-जोगिणीण भए । तह भूयजक्खरक्खस्स-खुद्दपिसायाण मारीणं ॥ मू. (१३९३) मू. (१३९५) कलि-कलए विग्घ- रोहग-कंताराडइ-समुद्द-मज्झे वा । दुचिंतिय अवसउणे संभरियव्वा इमा विज्जा ।। मू. (१३९६) प्अ अए ह इम्, ज् अण् अ म् अ ण् उ ज् अ म् ध् अन्इ उम्म्एह्इ म् त् इ व् इक् क् अ म् उ न् आ ह्र्ह ह् इम् प्अ व् व् अ न् आ भ् उ ह् इ अ एह् अ भूउ ए इम्म्अह् स् उ उ अण् उ, म् अत्थ अइद् ए उ अन् अम्त् उ एह् इम् अत्थ् अस्इ क् ख् अण् अ म्ध् एम् प्प्इ स्स् अम् ( पाएहिं जणदणु जंघ निउम्मेहिं तिविक्कमु नाहिहिं पव्वनाभु हियए हरु भुएहिं महुसूदणु मत्थइ देइ अनंतु एहिं अत्थ सिक्खणं धेप्पिस्सं) य् अ स् एई, जण् आम् दे ण् उज् अन् न हा नइ उम्म् ए इ इम्त इव इक मउन् आह् एहु इम् पव्वाणू आ गओ इह अएह उह इम्म हसु उ उ अण्उ म्वइ द ए ओ आणू अ मूच उएहम् इम् इम् वट्टइसुखू क् अल् अ म् घ् एप् इ स् स् अमूचउ तओ एयाए पवर-विजाए विहीए अत्ताणगं समहिमंतिऊण इमे य सत्तक्खरे उत्तमंगोभयंखंध-कुच्छी चलणतलेसु नसेज्जा तं जहा - अ उ म् (ओ) उत्तमंगे क्उ (क) वाम खंध-गीवाएर उ (रु) वाम कुच्छीए क् उ (कु) वाम चलणयले लू ए (ले) दाहिण चलणयले (स् व् अ आ (स्वा) दाहिण-कुच्छीए ह् अ अ- (हा) दाहिण-खंध - गीवाए । मू. (१३९७) दुसुमिण-दुन्निमित्ते गह पीडीवसग्ग-मारि-रिट्ठ भए । वासासणिविज्जूए वायारी महाजन-विरोहे ॥ मू. (१३९८) जं चथि भयं लोगे तं सव्वं निद्दले इमाए विजाए । सहद्धे मंगलयरे रिद्धियरे पावहरे सयलवरक्खयसोक्खदाई ॥ काउमिमे पच्छित्ते जइ न तु णं तब्भवे सिज्झे ॥ मू. (१३९९) ता लहिऊण विमाणगई सुकुलुप्पत्तिं दुयं च पुणो बोहिं । सोक्ख परंपरएणं सिज्झे कम्मट्ठे बंधरयमलविमुक्ते ॥ गोमो त्ति बेमि Page #253 -------------------------------------------------------------------------- ________________ २५० महानिशीथ-छेदसूत्रम् -७(१)/-१४०० मू. (१४००) से भयवं किमोयानुमेत्तमेव पच्छित्तं-विहाणंजेणेवमाइसे गोयमाएय सामन्नेणं दुवालसण्ह-काल-मासाणंपइदिन-महन्निसाणुसमयंपाणोवरमंजावस-बाल वुड्ड-सेहमयहरायरियमाईणंतहायअपडिवाइ-महोवहि-मनपज्जवणाणी छउमत्थ-तित्थयराणंएगंतेनं अब्भुट्ठाणारिहावस्सगसंबंधेयचेवसामन्नेणंपच्छित्तंसमाइटैनोणंएयानुमेत्तमेवपच्छित्तंसेभयवं किं अपडिवाइमहोवही-मन-पज्जवणाणी छउमत्थ-वीयरागे य सयलावस्सगे समनुट्ठीया गोयमा समनुट्ठीया न केवलं समनुट्ठीया जमग-समगमेवाणवरणमनुट्ठीया से भयवं कहं गोयमा अचिंत-बल-वीरियबुद्धि-नाणाइसय-सत्ती-सामत्येणं से भयवं केणं अटेणं ते समनुट्ठीयागोयमामाणं उस्सुत्तुम्मग्गपवत्तणं मे भवउ त्ति काऊणं। मू. (१४०१) से भयवंकिंतंसविसेसंपायच्छित्तंजावणंवयासिगोयमावासारत्तियंपंथगामियं वसहि पारिभोगियं गच्छायारमइक्कमणं संघायारमइक्कमणं गुत्ती-भेय-पयरणं सत्त-मंडलीधम्माइक्कमणं अगीयत्यं गच्छ-पयाण-जायं कुसील-संभोगजं अविहीए पव्वजा-दानोवट्ठावणा जायं अओग्गस्स सुत्तत्योभयपन्नवणजायं अणाययणेक्क-खण-विरत्तणा-दजायं देवसियं राइयं पक्खियं मासियंचाउम्मासियं संवच्छरियंएहियंपारलोइयं मूल-गुण-विराधनं उत्तर-गुण-विराधनं आभोगानाभोगयंआउट्टि-पमाय-दप्प-कप्पियंवय-समणं-धम्म-संजम-तव-नियम-कसाय-दंडगुत्तीयं मय-भय-गारव-इंदियजं वसणायंक-रोद्द-डुज्झाण राग-दोस-मोह-मिच्छत्त-दुट्ठ-कूरज्झवसाय-समुत्थं ममत्तं-मुच्छापरिग्गहारंभजअसमिइत्त-पट्ठी-मंसासित्त धम्म-तराय-संतावुब्वेवगासमा-हानुप्पायगंसंखाईयाआसायणा-अन्नयराआसायणयंपाणवह-समुत्थं मुसावाय-समुत्थं अदत्तादान-गहण-समुत्थं मेहुणासेवणा-समुत्थं परिग्गह-करण-समुत्थं राइ-भोयण-समुत्थंमानसियं वाइयं काइयं असंजम-करण-कारवणअनुमइ-समुत्थं जाव णं नाण-दंसण-चारित्तायार-समुत्थं किंबहुना जालइयाई ति-गाल-चिति-वंदनादओ पायच्छित्त-ठाणाई पत्रत्ताई तावइयं च पुणो विसेसेणं गोयमा असंखेहा पन्नविजंति, एवं संघारेज्जा जहा णं गोयमा पाचच्छित्त-सुत्तस्स णं संखेज्जाओ निञ्जुत्तीओ संखेज्जाओ संगहणीओ संखिज्जाइं अनुयोग-दाराई संखेज्जे अकबरे अनंते पज्जवे जाव णं दंसिजंति उवदंसिजंति आघविजंति पन्नविजंति परूविजंति कालाभिग्ग-हत्ताए दव्वभिग्गहत्ताए खेत्ताभिग्गहत्ताए भावाभिग्गहत्ताए जावणं आनुपुव्वीए अनानुपुबीए जहाजोगं गुण-ट्ठाणेसु ति बेमि। म. (१४०२) से भयवं एरिसे पच्छित्त-बाहुल्ले से भयवं एरिसे पच्छित्त-संघट्टे से भयवं एरिसे पच्छित्त संगहणे अस्थि केईजेणंआलोएत्ताणं निंदित्ताण गरहित्ताणंजावणं अहारिहंतवो-कम्म पायच्छित्तमनुचरित्ताणंसामन्नमाराहेज्जापवयणमाराहेजाआणंआराहेजाजावणंआयहियट्ठयाए उवसंपज्जित्ताणंसकजंतमटुंआराहेज्जागोयमाणंचउविहंआलोयणं विंदातं-जहा-नामालोयणं ठवणालोयणपोत्थयाइसु-मालिहियंदव्वालोयणं नामजंआलोएत्ताणंअसढ-भावत्ताएजहोवइटुं पायच्छित्त नानुचिट्ठएते तओ विपए एगंतणंगोयमाअपसत्थेजे यणंसेचउत्थे पए भावालोयणं नामतेणंतु गोयमा आलोएत्ताणं निदित्ताणंगरहित्ताणं पायच्छित्त-मनुचरित्ताणंजावणं आयहियट्ठाएउवसंपज्जित्ताणंसकजुत्तमटुंआराहेजा, सेभयवंकयरेणंसे चउत्थेपएगोयमाभावालोयणं से भवं किंतं भावालोयणंगोयमा जेणं भिक्खू-एरिस-संवेग-वेरग्ग-गए सील-तव-दान-भावण Page #254 -------------------------------------------------------------------------- ________________ अध्ययनं :७, (चूलिका-१) चउ-खंध-सुसमण-धम्माराहणेकंत-रसिए मय-भय-गारवादीहिं अचंत-विप्पमुक्के सव्व-भावभावंतरेहिणं नीसल्ले आलोइत्ताणं विसोहिपयं पडिगाहित्ताणंतह त्ति समनुट्ठीया सव्वुत्तमं संजमकिरियं समनुपालेज्जा मू. (१४०३) कयाइं पावाईइमाइंजेहिं अट्ठी न बज्झए। तेसिं तित्थयरवयणेहिं सुद्धी अम्हाण कीरउ ।। मू. (१४०४) परिचिचाणं तयं कम्मं घोर-संसार-दुक्खदं । मनो-वय-काय-किरियाहिं सीलभारंधरेमि अहं ।। मू. (१४०५) जह जाणइ सव्वन्नू केवली तित्थंकरे। - आयरिए चारितढे उवज्झाए य सुसाहुणो॥ मू. (१४०६) जह पंच-लोयपाले य सत्ताधम्मे य जाणए। तहाऽऽ लोएमिहं सव्वं तिलमेत्तं पिणं निह्नवं ॥ मू. (१४०७) तत्थेवजंपायच्छित्तं गिरिवरगुरुयं पिआवए। तमनुच्चरेमि दे सुद्धिजह पावे झति विलिज्जए। मू. (१४०८) मरिऊणं नरय-तिरिएसु कुंभीपाएसु कत्थई । कत्थइ करवत्त-जंतेहिं कत्थइ भिन्नो हुसूलिए। मू. (१४०९) घंसणं घोवण कहिम्मि कत्थई छेयइ-भेयणं । बंधण लंघणं कहिम्मि कत्थइ दमण-भेयणं॥ मू. (१४१०) नत्थणं वाहणं कमिम्मि कत्थइ वहण-तालणं । गुरु-भारक्कमणं कहिंचि कत्थइ जमलार-विंधणं॥ मू. (१४११) उर-पट्टि-अट्ठि-कडि-भंगं पर-वसो तण्हं-छुहं । संतावुव्वेग-दारिदं विसहीहामि पुणो विहं।। मू. (१४१२) ता इहइं चेव सव्वं पि निय-दुचरियं जह-ट्ठियं । आलोएत्ता निंदित्ता गरत्तिा पाच्छित्तं चरित्तुणं॥ मू. (१४१३) निद्दहेमि पावयं कम्मं झत्ति संसार-दुक्खयं । . अब्भुद्वित्ता तवं घोरं-धर-वीर-परक्कमं ॥ मू. (१४१४) अञ्चत्तं-कडयडं कटुंदुक्करंदुरनुच्चरं। उग्गुग्गयरं जिणभिहियं सयल-कल्लाण-कारणं ।। मू. (१४१५) पायच्छित्त-निमित्तेण पान-संघार-कारयं। आयरेणं तं तवं चरिमो जेणुब्भे सोक्खई तणुं॥ मू. (१४१६) कसाए विहली कटु इंदिए पंच-निग्गह। . मणोवई काय-दंडाणं निग्गहं धनियमारभं। मू. (१४१७) आसव-दारे निलंभित्ता चत्त-मच्छर-अमरिसो। गय-राग-दोस-मोहो हं निसंगो निप्परिग्गहो। मू. (१४१८) निम्ममो निरहंकारो सरीरे अच्चंत-निप्पिहो। Page #255 -------------------------------------------------------------------------- ________________ २५२ - - महानिशीथ-छेदसूत्रम् -७(१)/-/१४१८ महव्वयाइं पालेमि निरइयाराई निच्छिओ॥ मू. (१४१९) __ हंडी हा अहन्नो हं पावो पाव-मती अहं। पाविठ्ठो पाव-कम्मो हं पावाहमायरो अहं ।। मू. (१४२०) कुसीलो भट्ट-चारित्ती भिल्लसूणोवमो अहं । चिलातो निक्किवो पावी कूर-कम्मीह निग्घिणो॥ मू. (१४२१) इणमो दुल्लभंलभिउं सामन्नं नाणं-दसणं । चारित्तं वा विराहेत्ता अनालोइय निंदिया। गरहिय अकय-पच्छित्तो वावजंतो जइ अहं ।। मू. (१४२२) ता निच्छयं अनुत्तारे घोरे संसार-सागरे । निब्बुड्डो भव-कोडीहिं समुत्तरंतो न वा पुणो॥ मू. (१४२३) ताजा जरा न पीडेइ वाही जाव न केइ मे। जाविंदियाई-न हायंति ताव धम्मंचरेत्तुंहं ।। मू. (१४२४) निद्दहमइरेमं पावाइयं निंदिउंगरहिंउं चिरं पायच्छित्तं चरित्ताणं निक्कलंको भवामि हं ।। मू. (१४२५) निक्कलुस-निक्कलंकाणं सुद्ध-भावाण गोयमा। तं नो नटुंजयं गहियं सुदूरामवि परिवलितुंणं॥ मू. (१४२६) एवमालोयणं दाउं पायच्छित्तं चरेत्तुणं । कलि-कलुस-कम्म-मल-मुक्के जइ नो सिज्झेज तक्खणं ॥ मू. (१४२७) ता वए देव-लोगम्हि निचुञ्जोए सयं पहे। देव-दुंदुहि-निग्घोसे अच्छरा-सय-संकुले ।। मू. (१४२८) तओ चुया इहागंतु सुकुलुप्पत्तिं लभेत्तुणं । निम्विन्न-काम-भोगाय तवं काउं मया पुणो । मू. (१४२९) अनुत्तर-विमाणेसुंनिवसिऊनेहमागया। हवंति धम्म-तित्थयरा सयल-तेलोक्क-बंधवा ।। मू. (१४३०) एस गोयम विन्नेए सुपसत्ये चउत्थे पए। भावालोयण नाम अक्खय-सिवसोक्ख-दायगो त्ति बेमि॥ मू. (१४३१) से भयवं एरिसंपप्पा विसोहिं उत्तमं वरं । जे पमाया पुणो असई कत्थइ चुक्के खलेज वा॥ मू. (१४३२) तस्स किं तं विसोहि-पयं सुविसुद्धं चेव लिक्खए। उयाहु नो समुल्लिक्खे संसयमेयं वियागरे । म. (१४३३) गोयमा निंदिउंगरहिउंसुदूरं पायच्छित्तं चरेत्तुणं । निक्खारिय-वस्थामिवाए खंपणं जो न रक्खए॥ मू. (१४३४) सो सुरभिगंध-गब्भिण-गंधोदय-विमल-निम्मल-पवित्ते। मज्जिय-खीर-समुद्दे-गड्डाए जइ पडइ॥ Page #256 -------------------------------------------------------------------------- ________________ अध्ययनं : ७, (चूलिका-१) २५३ - मू. (१४३५) ता पुन तस्स सामग्गी सव्व-कम्म-खयंकरा। अह होज देव-जोग्गा असुई-गंधं खुदुद्धरिसं ।। मू. (१४३६) एवं कय-पच्छिते जेणं छज्जदीव-काय-वय-नियमं । सण-नाण-चरित्तं-सीलंगे वा तवंगे वा॥ मू. (१४३७) कोहेन वा माणेन व माया लोभ-कसाय-दोसेणं । रागेण पओसेण व अन्नाण-मोह-मिच्छत्त-हासेण वा वि॥ मू. (१३३८)(भएणं कंदप्पा दप्पेण) एएहिं य अन्नेहिं य गारवमालंबणेहिं जो खंडे। सो सवठ्ठ-विमाणा घल्ले अप्पाणगं निरए (खिवे) ॥ मू. (१४३९) से भयवं किं आया संरकनेयव्वे उयाहुछज्जीव-निकाय-माइ संजमं संरक्खेव्वं गोयमा जेणंछक्कायाइ-संजमं संरक्खे सेणं अनंत-दुक्ख-पयायगाओ दोग्गइ-गमणाओ अत्ताणं संरक्ख तम्हा उछक्कायाइं संजममेव रक्खेयव्वं होइ।। मू. (१४४०) से भयवं केवतिए असंजमट्ठाणे पन्नत्ते गोयमा अनेगे असंजम-ट्ठाणे पन्नत्ते जावणं कायासंजम-ट्ठाणे से भयवंकयरेणं से काया संजम-हाणेगोयमा काया संजमट्ठाणेअनेगहा पन्नत्ते (तंजहा-) मू. (१४४१) पुढवि-दगागनि-वाऊ-वणप्फती तह तसाण विविहाणं । हत्थेण विफरिसणयं वजेजा जावजवं पि॥ मू. (१४४२) सी-उण्ह-खारमखित्ते अग्गी लोणूस अंबिले नेहे। पुढवादीण-परोप्पर-खयंकरे बज्झ-सत्थेए । मू. (१४४३) पहाणुम्मद्दणखोभण-हत्थं-गुलि-अक्खि-सोय-करणेणं । __ आवीयंते अनंते आऊ-जीवे खयंजंति॥ मू. (१४४४) संधुक्कण-जलणुज्जालणेण उज्जोय-करण-मादीहिं। वीयण-फूमण-उब्भावणेहिं सिहि-जीव-संघायं ॥ मू. (१४४५) जाउ-खयं अन्ने वि य छज्जीव-निकायमइगए जीवे । जलणो सुटुइओ विहु संभक्खइ दस-दिसाणं च ॥ मू. (१४४६) वीयणग-तालियंटय-चामर-उक्खेव-हत्थ-तालेहिं । धोवण-डेवण-लंघण-ऊसासाईहि वाऊणं ।। मू. (१४४७) अंकूर-कुहर-किसलय-पवाल-पुप्फ-कंदलाइणं । हत्थ-फरिसेण बहवे जंति खयं वणप्फती-जीवे ॥ मू. (१४४८) गमनागमन-निसीयण-सुयनुट्ठण-अनुवउत्तय-पमत्तो। वियलिदि-बि-ति-चउ-पंचेदियाण गोयम खयं नियमा। मू. (१४४९) पाणाइवाय-विरई सिव-फलया गेण्हिऊण ता धीमं । मरणावयम्मि पत्ते मरेज विरइ न खंडेजा। मू. (१४५०) अलिय-वयणस्स विरई सावजं सच्चमविन भासेजा। पर-दव्व-हरण-विरइंकरज दिने विमा लोभं ॥ Page #257 -------------------------------------------------------------------------- ________________ २५४ महानिशीथ-छेदसूत्रम् -७(१)/-/१४५१ मू. (१४५१) धरणं दुद्धर-बंभवयस्स काउं परिग्गहच्चायं । राती-भोयण-विरती पंचेदिय-निग्गहं विहिणा ।। मू. (१४५२) अन्ने य कोह-माणा राग-दोसे य आलोयणं दाउं । ममकार-अहंकाए पयहियव्वे पयत्तेणं ॥ मू. (१४५३) जह तव-संजम-सज्झाय-ज्झाणमाईसु सुद्ध-मावेहिं । उज्जमियव्वं गोयम विजुलया-चंचले जीरू । मू. (१४५४) किंबहुना गोयमा एत्यं दाऊणं आलोयणं । पुढवीकायं विराहिज्जा कत्य गंतुंस सज्झिही॥ मू. (१४५५) किंबहुना गोयमा एत्थ दाऊणं आलोयणं । बाहिर-पानं तहिं जम्मे जो पिए कत्थ सुज्झिही। मू. (१४५६) किंबहुना गोयमा एत्थं दाऊणं आलोयणं । उण्हवइ जालाइ जाओ फुसिओ वा कत्थ सुजिही॥.. मू. (१४५७) किंबहुना गोयमा एत्यं दाऊणं आलोयणं । वाउकायं उदीरेज्जा कत्थं गंतुंस सुन्झिही। मू. (१४५८) किंबहुना गोयमा एत्यं दाऊणं आलोयणं । जो हरिय-तणं पुष्पं वा फरिसे कत्थ स सुज्झिही ।। मू. (१४५९) किंबहुना गोयमा एत्थं दाऊणं आलोयणं । अक्कमई बीय-कायं जो कत्य गंतु स सुज्झिही। मू. (१४६०) किंबहुना गोयमा एत्थं दाऊणं आलोयणं । वियलिदी-बि-ति-चउ-पंचेदिय-परियावेजो कत्थ स सुज्झिही॥ म. (१४६१) किंबहुना गोयमा एत्थं दाऊणं आलोयणं । छक्काए जो न रक्खेज्जा सुहुमे कत्थ स सुन्झिही। मू. (१४६२) किंबहुना गोयमा एत्थं दाऊणं आलोयणं । तस-थावरे जो न रक्खे कत्थं गंतुं स सुज्झिही। मू. (१४६३) आलोइय-निंदय-गरहिओ वि कय-पायच्छित्त-नीसल्लो । . उत्तम-ठाणम्मि ठिओ पुढवारंभं परिहरेजा। मू. (१४६४) आलोइय-निंदय-गरहिओ वि कय-पायच्छित्त-नीसल्लो। उत्तम-ठाणम्मि ठिओ जोईए मा फुसावेजा ॥ मू. (१४६५) आलोइय-निंदिय-गरहिओ वि कय-पायच्छित्त संविग्गो। उत्तम ठाणम्मि ठिओ मा वियावेज अत्ताणं ॥ मू. (१४६६) आलोइय-निंदिय-गरहिओ वि कय-पायच्छित्त संविग्गो। छिन्नं पितणं हरियं असई मनगंमा फरिसे ॥ मू. (१४६७) आलोइय-निंदिय-गरहिओ वि कय-पायच्छित्त संविग्गो। उत्तम ठाणम्मि ठिओ जावजीवं पिएतेसिं॥ . Page #258 -------------------------------------------------------------------------- ________________ २५५ - अध्ययनं:७, (चूलिका-१) मू. (१४६८) बेइंदिय-तेइंदिय-चउरो-पंचेदियाण जीवाणं । संघट्टण-परियावणकिलावणोद्दवण मा कासी। मू. (१४६९) आलोइय-निंदिय-गरहिओ वि कय-पायच्छित्तं संविग्गो । उत्तम ठाणम्मि ठिओ सावजं मा भणिज्जासु॥ मू. (१४७०) आलोइय-निंदिय-गरहिओ वि कय-पायच्छित्त संविग्गो। लोयट्टेण विभूई गहिया गिहि उक्खिविउ ऽदिना ॥ मू. (१४७१) आलोइय-निंदिय-गरहिओ वि कय-पायच्छित्त संविग्गो। जो इथि संलवेज्जा गोयमा कत्थ स सुज्झिही॥ मू. (१४७२) आलोइय-निंदिय-गरहिओ विकय-पायच्छित्त नीसल्लो। चोद्दस-धम्मुवगरणं उड्डे मा परिग्गरं कुज्जा ॥ मू. (१४७३) तेसिं पि निम्ममत्तो अमुच्छिओ अगढिओ दढं हविया। अह कुजा उ ममत्तं ता सुद्धी गोयमा नत्थि ॥ मू. (१४७४) किंबहुना गोयमा एत्थ दाऊण आलोयणं । रयणीए आविए पानं कत्थ गंतुं स सुज्झिही ।। मू. (१४७५) आलोइय-निंदिय-गरहिओ वि काय-पायच्छित्त नीसल्लो । छाइक्कमे न रक्खे जो कत्थ सुद्धि लभेज सो॥ . मू. (१४७६) अप्पसत्थे य जे भावे परिणामे य दारुणे। पाणाइवायस्स वेरमणे एस पढमे अइक्कमे॥ मू. (१४७७) तिव्व-रागा यजा भासा निट्ठर-खर-फरुस-कक्कसा। मुसावायस्स वेरमणे एस बीए अइक्कमे॥ मू. (१४७८) उग्गहं अजाइत्ता अचियत्तम्मि अवगरहे । अदत्तादानस्स वेरमणे एस तइए अइक्कमे॥ मू. (१४७९) सद्दा रूवा रसा गंधा फासाणं पवियारणे। मेहुणस्स वेरमणे एस चउत्थइक्कमे ॥ मू. (१४८०) इच्छा मुच्छा य गेही य कंखा लोभे य दारुणे। परिग्गहस्स वेरमणे पंचमगे साइक्कमे ।। मू. (१४८१) अइमित्ताहारहोइत्ता सूर-खेत्तम्मि संकिरे। राई-भोयणस्स वेरमणे एस छठे अइक्कमे ॥ मू. (१४८२) आलोइय-निंदिय-गरहिओ वि कय-पायच्छित्त नीसल्लो। जयणं अयाणमाणो भव-संसारे भमे जहा सुसढो । मू. (१४८३)भयंव को उन सो सुसढो कयरा वा सा जयणा जं अजानमानस्स णं तस्स आलोइय-निंदिय गरहिओ विकय-पायच्छित्तस्स वि संसारंनो विणिट्ठियं तिगोयमा जयणा नाम अट्ठारसण्हंसीलंग सहस्साणंसत्तरस-विहस्सणंसंजमस्स चोद्दसण्हंभूय-गामाणं तेरसण्हं किरियाठाणाणं सबज्झमंतरस्स णं दुवालस-विहस्स णं तवोनुट्ठाणस्स दुवालसाणं भिक्खू-पडिमाणं Page #259 -------------------------------------------------------------------------- ________________ २५६ महानिशीथ - छेदसूत्रम् - ७ (१)/-/१४८३ दसविहस्स णं समणधम्मस्स नवण्हं चेव बंभगुत्तीणं अट्ठण्हं तु पवयण-माईणं सत्तण्हं चेव पानपिंडेसणाणं छण्हं तु जीवनिकायाणं पंचण्हं तु महव्वयाणं तिण्हं तु चेव गुत्तीणं जाव णं तिण्हमेव सम्मद्दंसण-नाण-चरित्ताणंतिण्हं तु भिक्खू कंतार-दुभिक्खायंकाईसुणं सुमहास- मुप्पन्नेसु अंतोमुहुंत्तावसेस-कंठग्गय-पाणेसुं पिणं मनसा वि उ खंडणं विराधनं न करेज न कारवेज्जा न समनुजाणेज्जा जाव णं नारभेज्जा न समारभेज्जा जावज्जीवाए त्ति से णं जयणाए भत्ते से णं जयणाए धुवे सेणं जयणा दक्खे से णं जयणाए-वियाणे त्ति गोयमा सुसढस्स उ न महती संकहा परमविम्हय-जणणी य अध्ययनं -७- चूलिका-१-समाप्त। अध्ययनं ८ / चूलिका-२ मू. (१४८४) से भयवं केणं अट्टेणं एवं वुच्चइ ते णं काले णं ते णं समएणं सुसढनामधेजे अनगारे हभूयवं तेनं च एगेगरस णं पक्खंस्संतो पभूय-ट्ठाणिओ आलोयणाओ विदिन्नाओ सुमहंताई च अच्चंत - घोर- सुदुक्कराइं पायच्छित्ताणं समनुचिन्नाई तहा वि तेनं विरएणं विसोहिपयं न समुवलद्धं ति एतेनं अट्ठेणं एवं वुच्चइ से भयवं केरिसा उ णं तस्स सुसढस्स वत्तव्वया गोयमा अत्थि इहं चेव भारहेवासे अवंती नाम जणवओ तत्थ य संबुक्के नामं खेडगे तम्मि य जम्मदरिद्दे निम्मेरे निक्किवे किविणे निरनुकंपे अइकूरे निक्कलुणे नित्तिसे रोद्दे चंडरोद्दे पयंड- दंडे पावे अभिग्गहिय-मिच्छादिट्ठी अनुच्चरिय-नामधे सुज्जसिवे नाम धिज्जाई अहेसि तस्स य धूया सुज्जसिरी साय अपरितुलियसयलतिहुयण-नर-दारिगणा लावन्न - कंति - दित्ति - रूव-सोहग्गाइसएणं अनोवमा अत्तगा तीए अन्नभवंतरम्मि इणमो हियएणं दुचिंतियं अहेसिं जहा णं सोहणं हवेज्जा जइ णं इमस्स बालगस्स माया वावज्जे तओ मज्झ असवक्कं भवे एसो व बालगो दुज्जीविओ भवइ ताहे मज्झ सुयस्स य रायलच्छी परिणमेज्जत्ति तक्कम्प-दोसेणं तु जायमेत्ताए चेव पंचत्तमुवगया जननी तओ गोयमा ते णं सुज्झसिवेणं महया किलेसेणं छंदमाराहामाणेणं बहूणं अहिणव-पसूय-जुवतीणं धराधरिं थन्नं पाऊणं जीवाविया सा बालिया अहन्नया जाव णं बाल-भावमुत्तिन्ना सा सुज्ञ्जसिरी तावणं आगयं अमाया-पुत्तं महारोररवं दुवालस-संवच्छरियं दुभिक्खं ति जाव णं फेट्टाफेट्टीए जाउमारद्धे सयले वि णं जनसमूहे अहन्नया बहु-दिवस- खुहत्तेणं विसायमुवगएणं तेन चिंतियं जहा किमेयं वावाइऊणं समुद्दिसामि किं वा णं इमीए पोग्गलं विक्किणिऊणं चैव अन्नं किंचिवि वणिमग्गओ पडिगाहित्ताण पान-वित्तिं करेमि नो णं अन्ने केइ जीव-संधारणोवाए संपयं मे हवेज त्ति अहवा हद्धी हा हा न जुत्तमिणं ति किंतु जीवमाणि चैव विक्किणामि त्ति चिंतिऊणं विक्किया सुज्जसिरी महा-रिद्धी- जुयस्स चोद्दस - विजा-द्वाण- पारगयस्स णं माहण-गोविंदस्स गेहे तओ बहुजनेहिं धि-द्धी सद्दोवहओ तं देतं परिचिच्चाणं गओ अत्र -देसंतंर सुज्जसिवो तत्था वि णं पयट्टो सो गोयमा इत्थेव विन्नाणे जाव णं अन्नेसि कन्नगाओ अवहरित्ताणं अवहरित्ताणं अन्नत्थ विक्कणिऊणं चामेलियं सुञ्जसिवेण बहुं दविण-जायं एयावसरम्मि उ समइकंते साइरेगे अट्ठ-संवच्छरे दुब्भिक्खस्स् जाव णं वियलियमसेसविहवं तस्सावि णं गोविंद-माहणस्स तं च वियाणिऊणं विसायमुवगएणं चिंतियं गोयमा ते णं गोविंद माहणेणं जहा णं होही संघारकालं मज्झ कुटुंबस्स नाहं विसीयमाणे Page #260 -------------------------------------------------------------------------- ________________ अध्ययनं : ८, (चूलिका-२ ) २५७ बंधवे खणद्धमवि दणं सक्कुणोमि ता किं कायव्वं संपयमम्हेहिं ति चिंतिय-मानस्सेव आगया गोउलाहिवइणो भज्जा खइयग-विक्किणत्थं तस्ल गेहे जाव णं गोविंदस्स भज्जाए तंडुल-मल्लगेणं पडिगाहियाओ चउरो घण- विगइ-मीस- खइयगं गोलियाओ तं च पडिगाहियमेत्तमेव परिभुत्तं डिंभेहिं भणियं च महयरीए जहा णं भट्टिदारिंगे पयच्छाहि णं तमम्हाणं तंदुल मल्लगं चिरं वट्टे जेम्हे गोउलं वयामो तओ समाणत्ता गोयमा तीए माहणीए सा सुज्जसिरी जहा णं हला तं जं अम्हाण नरवइणा निसावयं पहियं पेहियं तत्थ जं तं तंदुल मल्लगं तमाणेहिं लहुं जेमाहमिमीए पयच्छामि जाव ढुंढिऊण नीहरिया मंदिरं सा सुजसिरी नोवलद्धं तंदुल-मल्लगं साहियं च माहणीए पुणो वि भणियं माहणीए जहाहलाअमुगं अमुगं धामनुहुया अन्नसिऊणमाणहिं पुणो वि पइट्टा अलिदगे जाव णं न पेच्छे ताहे समुट्ठिया सयमेव सा माहणी जाव णं तीए वि न दिट्टं तओ णं सुविम्हिय- माणसा निउण अन्नेसिउं पयत्ता जाव णं पेच्छे गणिगा-सहायं पढमसुवयं पइरिक्के ओदनं समुद्दिसमाणं तेनावि पडिदडुं जननीं अ'गच्छमाणी चिंतियं अहन्त्रेणं जहा णं चलिया अम्हाणं ओयणं अवहरिउकामा पायमेसा ता जइ इहासन्नामागच्छिही तओ अहमेयं वावाइस्सामि त्तिं चिंतिय तेनं भणिया दूरासन्ना चेव महाय सद्देणं सा माहणी जहा णं भट्टिदारगे जइ तुं इहयं समागच्छिहिसि तओ मा एवं तं वोच्चिया जहा णं नो परिकहियं निच्छ्यं अहयं ते वावाइस्सामि एवं च अनिट्ठ-वयणं सोच्चाणं वज्जासणिपहया इव धस मुच्छिऊणं निवडिया धरणि-वडे गोयमा सा माहणी त्ति तओ णं तीए महयरिए परिवालिऊणं कंचि कालक्खाणं वृत्ता सा सुज्झसिरी जहा णं हलाहला कन्नगे अम्हाणं चिरं वट्टे ता भणसु सिग्घं नियजणणि जहा णं एह लहुं पयच्छु तमम्महाणं तंदुल-मल्लगं विप्पणङ्कं तओ णं मग्ग-मल्लगमेव पयच्छसु ताहे पविट्ठा सा सुज्जसिरि अलिदगे जाव णं दवणं तमवत्थं तरगयं निच्चेडुं मुच्छिरं तं माहणी महया हा-हा खेणं धाहाविउं पयत्ता सा सुज्जसिरि तं चायन्त्रिऊणं सह परिवग्गेणं वाइओ सो माहणो महयरी य तओ पवणजलेणं आसासिऊणं पुट्ठा सा तेहिं जहा भट्टिदारगे किमेयं किमेयं ति ती भणियं जहान मा मा अत्तानगं दरमएणं दीहेणं खावेह मा मा विगय जलाए सरीरए वुमेह मा मा अरज्जुएहिं पासेहिं नियंतिए मजझामाहेणाणप्पेह जहा णं किल एस पुत्ते एसा धूया एस णं नत्तुगे एसा णं सुण्हा एस णण जाभाउगे एसा णं माया एस णं जणगे एसो भत्ता एस णं इट्ठे मिट्ठेपिए- कंत सुह-सयण मित्त-बंधु-परिवग्गे इह पञ्चक्खमेवेयं विदिट्ठे अलिय-मलिया चेवेसा बंध्वासा स-कज्जत्थी चेव संभयए लोओ परमत्थओ न केइ सुही जाव णं सकज्जं ताव णं माया ताव जनगे तावणं धूया ताव णं जामाउगे ताव णं नत्तुगे ताव णं पुत्ते ताव णं सुण्हा ताव णं कंता तावणं इट्ठे मिट्ठे पिए कंते सुही सयण-जण मित्त-बंधु-परिवग्गे सकज्जसिद्धी विरहेणं तु न कस्सई काइ माया न कस्सई केइ जणगे न कस्स इकाइ धूया न कस्सई केइ जामाउगे न कस्सई केइ पुत्ते न कस्सई काइ सुण्हा न कस्सई केइ भत्ता न कस्सई केइ कंता न कस्सई केइ इट्ठे मिट्ठे पिए-कंतेसुही सयणजन मित्त-बंधु-परिवग्गे जे णं ता पेच्छ पेच्छ मए अनेगोवाइयसउलद्धे साइरेग-नवमासे कुच्छीए वि धारिऊणं च अणेग-मिट्ठ- महुर-उसिण- तिक्ख गुलिय-सणिद्ध आहार -पयाण 23 17 Page #261 -------------------------------------------------------------------------- ________________ २५८ महानिशीथ-छेदसूत्रम् -८(२)/-/१४८४ सिणाण-उव्वट्टण-धूयकरण-संबाहण-थन-पयाणईहिणंएमहंत-मनुस्सीकए जहा किल अहंपुत्तरज्जम्मिपुत्र पुन-मनोरहा सुहं सुहेणपणइयण-पूरियासा कालंगमिहामिता एरिसं-इयंवइयरंति एयंच नाऊणं माधवाईसुंकरेह खणद्धमवि अनुपि पडिबंधं जहाणं इमे मज्झ सुए संवत्ते तहाणं गेहे गेहे जे केइ भूए जे केई वटुंति के केई भविंसु सुए तहा वि एरिसे वि बंधु-वग्गे केवलं तुस-कज्ज-लुद्धे चेव घडिया-मुहुत्त-परिमाणमेव कंचि कालं भएजा वा ता भो भो जना न किंचि कजं एतेनं कारिम-बंधु-संताणेणंअनंत-संसार-घोर-दुक्ख-पदायगेणं तिएगेचेवाहन्निसाणुसमयं सययं सुविसुद्धासए भयह धम्मे,धम्मे यणंइटेपिए कंतेपरमत्थे सुही-सयण-मित्त-बंधु-परिवग्गे धम्मे य णं हिट्टिकरे धम्मे य णं पुट्टिकरे धम्मे य णं बलकरे धम्मे य णं उच्छाहकरे धम्मे यणं निम्मल-जस-कित्तीपसाहगे धम्मे यणं माहप्पजनगे धम्मे य णं सुद्ध-सोक्ख-परंपरदायगे से णं सेव्वे सेणं आराहणिज्जे से यणं पोसणिज्जे से यणं पालणिज्जे से यणं करणिज्जे से यणंचरणिज्जे से यणं अनुट्ठणिज्जे से यणं उवइस्सणिज्जे से यणं कहणिज्जे से यणंभणणिज्जे से यणं पनवणिज्जे से यणंकारवणिज्जे से यणंधुवेसासए अक्खए अव्वएसयल-सोक्ख-निहीधम्मे सेयणंअलजणिज्जे से यणंअउल-बल-वीरिए सरिय-सत्त-परक्कम-संजुए पवरे वरे इटेपिये कंते दइए सयल-दुक्खदारिद्द-संतावुव्वेग-अयस-अब्मक्खाण-जम्म-जरा-मरणाइ-असेस-भय-निवासगेअनन्न-सरिसे सगहाए तेलोक्के-कसामिसाले, ताअलं सुही-सयण-जण-मित्त-बंधुगण-धन-धन्न-सुवन्न-हिरन्नरयणोह-निही-कोस-संचयाइ-सक्क चाव-विज्जुलयाडोवचंचलाएसुमिणिंदजाल-सरिसाएखण-दिट्ठनट्ठ-भंगुराए अधुवए असासयाए संसार-वुड्डि-कारिगाए निरयावयारहेउभूयाए सोग्गइ-मग्गविग्घ-दायगाए अनंत-दुक्ख-पदायगाए रिद्धीए सुदुल्लहा खलु___ भोधम्मस्स साहणी सम्म-दंसण-नाइण-चारित्ताराहणी निरुत्ताइ-सामग्गी-अनवरय-महन्निसानुसमएहिणंखंड-खंडेहिंतुपरिसडइआउंदढ-घोर-निदुराज्झचंडाजरासणिसन्निवायासंचुन्निए सयजज्जरभंडगे इव अकिंचिकरे अवइ उ दियगाणदियगेणं इमेतणी किसल-दलग्ग-परिसंठियजल-बिंदुमिवाकंडे निमिसद्धब्मतरेणेव लहुंढलइजीविए अविढत-परलोगपत्थयणाणंतुनिष्फले चेव मनुयजम्मे ता भो न खमे तनुतणुयतर वि ईसिपि पमाए, जओणं एत्यं खलु सव्वकालमेव समसत्तु-मित्त-भावेहिं भवेयव्वं-अप्पमत्तेहिं च पंच महव्वए धारियव्वे तं जहा-कसिणपाणाइवायविरती अणलिय-भासित्तं दंत-सोहणमेत्तस्सवि अदिन्नस्स वजणं मणो वइ-काय-जोगेहि तुअखंडिय-अविराहिय-नव-गुत्ती-परिवेढियस्सणंपर-पवित्तस्स सव्वकालमेव दुद्धरंबंभचेरस्स धारणं वत्थ-पत्तं संजमोवगरणेसुं पिनिम्मत्तया___ असनपानाईणंतुचउबिहेवराईभोयणचाओउग्गमुप्पायणेऽसणाईसुणंसुविसुद्धपिंडग्गहणं संजोयणाइ-पंच-दोस-विरहितएणंपरिमिएणं कालेभिन्ने पंच-समिति-विसोहणंति-गुत्ती-गुत्तया इरिया-समिईमाइओभावणाओ अनसनाइतवोवहाणाणुट्ठाणंमासाइभिक्खु-पडिमाओ विचित्ते दव्वाईअभिग्गहअहोणंभूमीसयणेकेसलोएनिप्पडिकम्म-सरीरयासव्व-कालमेवगुरुनिओगकरणं खुहा-पिवासाइपरिसहहियासणं दिव्वाइउवसग्गविजओ लद्धावलद्धवित्तिया किंबहुना अचंतदुव्वहे भोवहियब्वे अवीसामंतेहिंचेव सिरिमहापुरिसत्तबूढे अट्ठारस-सीलंग-सहस्सभारेतरियव्वे य भो बाहाहिं महासंमुद्दे अविसाईहिं च णं भो भक्खियव्वे निरासाए वालुयाकवले परिसक्केयव्वं Page #262 -------------------------------------------------------------------------- ________________ २५९ - अध्ययन : ८, (चूलिका-२) चभोनिसियसुतिक्खदारुण-करवालधाराए पायव्वायणंभो सुहुय-हुयवह-जालावलीभरीयब्वे णं भो सुहुम-पवण-कोत्थलगे गमियव्वं च णं भो गंगा-पवाह-पडिसोएणं तोलेयव्वं भो साहसतुलाए मंदर-गिरं जेयव्वे यणं भो एगागिएहिं चेव धीरत्ताए सुदुजए चाउरंग-बले विधेयव्वाणं भोपरोप्पर-विवरीय-भमंत-अट्ठ-चक्कोवरिंवामच्छिम्मिउधीउल्लिया गहेयव्वणंभोसयल-तिहुयणविजया निम्मला जस-कित्ति-जय पडागा ता भो भोजणा एयाओ धम्मानुट्ठाणाओ सुदुक्करं नस्थि किंचि मन्नं ति। मू. (१४८५) बुझंति नाम भारा ते च्चिय उज्झंति वीसमंतेहिं। सील-भरो अइगरुओ जावजीयं अविस्सामो॥ मू. (१४८६) ताउन्झिऊण पेम्मं घरसारं पुत्त-दविणमायं । नीसंगा अविसाई पयरह सव्वुत्तमंधमं॥ मू. (१४८७) नोधम्मस्स भडका उक्कंचण-वंचणा च ववहारो। निच्छम्मो भो धम्मो मायादी-सल्ल-रहिओहु॥ मू. (१४८८) भूएसुजंगमत्तं तेसु विपंचेंदियत्तमुक्कासं। तेसु वि यमानुसत्तं मनुयत्ते आरिओ देसो॥ मू. (१४८९) देसे कुलं पहाणं कुले पहाणे यजाई-मुक्कोसा। तीए रूव-समिद्धी रूवे य बलं पहाणयरं॥ मू. (१४९०) होइ बले चिय जीयं जीए य पहाणयं तु विन्नाणं । विन्नाणे सम्मत्तं सम्मत्ते सील-संपत्ती॥ मू. (१४९१) सीले खाइय-भावो खाइय-भावे य केवलं नाणं । केवलिए पडिपुन्ने पत्ते अयरामरो मोकखो। मू. (१४९२) न य संसारम्मि सुहं जाइ-जरा-मरण-दुक्ख-गहियस्स। जीवस्स अस्थि जम्हा तम्हा मोक्खो उवाओ उ॥ मू. (१४९३) आहिंडिऊण सुइरं अनंतहुत्तो हुजोणि-लक्खेसु। तस्साहण-सामग्गी पत्ता भो भो बहू इण्हि॥ मू. (१४९४) ता एत्थ जं न पत्तं तदत्य भो उज्जमं कुणह तुरियं । विबुह-जण-निंदियमिणं उज्झह संसार-अनुबंधं ॥ मू. (१४९५) लहिइं भो धम्मसुइं अनेग भवकोडि लक्खेसु विदुल्लई। जइनाणुट्ठह सम्मंता पुनरवि दुल्लहं होही॥ मू. (१४९६) लद्धेल्लियं च बोहिं जो नाणुढे अणागयं पत्थे। सो भो अन्नं बोहिं लहिही कयरेणं मोल्लेण ॥ मू. (१४९७) जाव णं पुव्व-जाइ-सरण-पच्चएणं सा माहणी इयं वागरेइ ताव णं गोयमा पडिबुद्धामसेसं पिबंधुयणंबहु-नागर-जणोय एयावसरम्मिउगोयमा भणियंसुविदिय-सोग्गइपहेणंतेन गोविंदमाहणेणंजहाणं-धिद्धिद्धि वंचिए एयावंतं कालंजतो वयंमूढे अहो नुकट्ठमन्नाणं दुविनेयमभागधिज्जेहिं खुद्द-सत्तेहिं अदिट्ठ-घोरुग्ग-परलोग-पच्चवाएहिं-अत्ताभिणिविट्ठ-दिट्ठीहिं Page #263 -------------------------------------------------------------------------- ________________ महानिशीथ - छेदसूत्रम् - ८(२)/-/१४९७ पक्खवाय-मोह-संधुक्किय- माणसेहिं राग-दोसो - वहयबुद्धिहिं परंतत्तधम्मं अहो सज्जीवेणेव परिमुसिए एवइयं काल - समयं अहो किमेस णं परमप्पा भारिया छलेणासि उ मज्झभारिया-छलेणासि उ मज्झ गेहे उदाहु णं जो सो निच्छिओ मीमंसएहिं सव्वन्नू सोच्चि ए सूरिए इव संसय- तिमिरावहारिता णं लोगावभासे मोक्ख-मग्ग-संदरिसणत्थं सयमेव पायडीहूए अहो महाइसयत्थ-पसाहगाओ मज्झं दइयाए वायाओ भो भो जन्नयत्त - विण्हुयत्त - जन्नदेव - विस्सामित्त - सुमिचादओ मज्झं अंगया अब्भुट्ठाणारिहा ससुरासुरस्सा वि णं जगस्स एसा तुम्ह जननि त्ति भो भो पुरंदर-पभितीओ खंडियाओ वियारहणं सोवज्झाय-भारियाओ जगत्तयनंदाओ कसिण - किव्विस- निद्दहण-सीलाओ वायाओ पसन्नोज तुम्ह गुरू आराहणेक्क-सीलाणं २६० परमप्पं बलं जजण जायणज्झयणाइणा छककम्माभिसंगेणं तुरियं विनिजिणेह पंचेंदियाणि परिञ्च्चयहणं कोहाइए पावे वियाणेह णं अमेज्झाइजंबाल-पंक-पडिपुन्ना असुत कलेवरे पविसामो वणंतं, इच्चेवं अनेगेहिं वेरग्गजननेहिं सुहासिएहिं वागरमाणं तं चोद्दस-विज्जा-ठाण-पारंगभो गोयमा गोविंद-माहणं सोऊइण अच्चंत - जम्म-जरा-मरण-भीरुणो बहवे सप्पुरिसे सव्युत्तमं धम्मं विमरिसिउं समारद्धे तत्थ केइ वयंति जहा एस धम्मो पवरो अन्ने भांति जहा एस धम्मो पवरो जाव णं सव्वेहिं पमाणीकया गोयमा सा जातीसरा माहणि त्ति ताहे तीए य संपवक्खायमहिंसो वक्खियमसंदिद्धं खंताइ-दस-विहं समण-धम्मं दिट्टंत-हेऊहिं च परमपञ्च्चयं विणीयं तेसिं तु तओ य ते तं माहणि सव्वन्नूमिति काऊणं सुरइय-कर-कमलंजलिणो सम्मं पणमिऊणं गोयमा तीए माहणीए सद्धिं अदीनमानसे बहवे नर-नारि-गणा चेच्चाणं सुहिय-जण मित्त-बंधु-परिवग्ग-गिह-विहवसोक्खमप्प-कालियं निक्खते सासय सोक्ख-सुहाहिलासिणो सुनिच्छियमाणसे समणत्तेणं सयलगुणो-धारिणो चोद्दस - पुव्वधरस्स चरिम-सरीरस्स णं गुणंधर- थविरस्स णं सयासे त्ति एवं च ते गोमा अच्चंत - घोर-वीर-तव-संजमानुट्ठाण - सज्झाय-झाणाईसुं णं असेस-कम्मक्खयं काऊणं तीए माहणीए सम्मं वियरय-मले सिद्धे गोविंदमाहणादओ नर-नारिगणे सव्वे वी महायसे त्ति बेमि । मू. (१४९८) से भयवं किं पुन काऊणं एरिसा सुलह-बोही जाया सा सुगहियनामधेज्जा माहणी जीए रूयावइयाणं भव्व-सत्ताणं अनंत-संसार - घोर- दुक्ख संतत्ताणं सद्धम्म - देसणाईहि तु सासयसुह-पयाणपुव्वगमब्भुद्धरणं कयं ति गोयमा जं पुव्वि सव्वभाव-भावंतरंतरेहिणं नीसल्ले आजम्मलोयणं दाऊणं सुद्धभावाए जहोवइट्टं पायच्छित्तं कयं पायच्छित्तसमत्तीए य समाहिए य कालं काऊणं सोहम्मे कप्पे सुरिंदग्गमहिसी जाया तमनु-भावेणं, से भयवं किं से णं माहणी जीवे तब्भवंतरम्मि समणी निग्गंथी अहेसि जे णं नीसल्लमालोएत्ता णं जहोवइट्टं पायच्छित्तं कयं ति गोयमा जेणं से माहणी जीवे से णं तज्जम्मे बहुलद्धिसिद्धी जुए महिड्डीयत्ते सयलगुणाहारभूए उत्तम-सीलाहिट्ठिय-तनू महातवस्सी जुगप्पहाणे समणे अनगारे गच्छाहिवई अहेसि नो णं समणी, से भयवं ता कयरेण कम्म-विवागेणं तेमं गच्छाहिवइणा होऊणं पुणो इत्थित्तं समज्जियं ति गोयमा माया पच्चएणं से भयवं कयरेणं से माया पञ्चए जे णं पयणू-कय-संसारे वि सयल-पावाययणा विबुह-जन-निंदिए सुरहि-बहु - दव्व - घय-खंड-चुन्न- सुसंकरिय-समभाव- पमाण- पाग- निष्पन्न-मोयग-मल्लगे-इवसव्वस्स भक्खे सयल-दुक्ख-केसाणिमालए सयल-सुह- साहणस्स परमपवित्तुमस्स णं अहिंसा Page #264 -------------------------------------------------------------------------- ________________ अध्ययनं:८, (चूलिका-२) २६१ लक्खण-समण-धम्मस्स विग्घे सग्गलानिरयदार-भूएसयल-अयस-अकित्ती-कलंक-कलि-कलहवेराइ-पाव-निहाणे निम्मल कुलस्सणंदुद्धरिस-अकज्ज-कज्जल-कण्हमसी-खंपणेतेणंगच्छाहिवइणा इत्थीभावे निव्वत्तिए त्ति गोयमा नो तेनं गच्छाहिवइत्ते अनुमवि माया कया से णं तया पुहईवई चक्कहरे भवित्ताणं परलोग-भीरूए निम्विन्न-काम-भोगे तणमिव परिचिच्चाणं तं तारिसं चोद्दसरयण-नवनिहीतोचोसट्ठी सहस्से वरजुवईणं बत्तीसं साहस्सीओ अणावइ विवर-नरिंद-छन्नउई गाम-कोडिओजावणंछखंड-भरवासस्सणं देविंदोवमंमहाराय-लच्छीत्तीयंबहुपुन्न-चोइए नीसंगे पव्वइए य थेवेणेव कालेणं सयल-गुणोहधारी महातवस्सी सुयहरे जाए जोग्गे नाऊणं सगुरुहिं गच्छाहिवईसमनुन्नाएतहिं च गोयमातेणंसुदिट्ठ-सुग्गई-पहेणंजहोवइद्रसमण-धम्मंसमनुढेमाणेणं उग्गाभिग्गह-विहारत्ताए घोर-परिसहोवसग्गाहियासणेणं राग-द्दोस-कसाय-विवज्जणेणं इसिं पि दिव्वोरालिय-मेहुण-परिणाम-विप्पमुक्केणं इह-परलोगा-संसाइणियाण-मायाइ-सल्लविप्पमुक्केणं नीसल्लालोयण-निंदण-गरहणेणं जहोवइट्ठपायछित्तक-रणेणं सव्वत्थाडिबद्धत्तेणं सव्वपमाया लंबणविप्पमुक्केणं य निदह-अवसेसीकएअणे-गभवसंचिए कम्मरासी अन्नभवे ते णं माया कया तप्पच्चएणं गोयमा एस विवागो से भयवं कयरा उ न अन्नभवे ते णं महानुभागेणं माया कया जीएणं एरिसो दारुणो विवागो गोयमा तस्स णं महानुभागस्स गच्छाहिवइणो जीवो अनूनाहिए लक्खे एमे भवग्गहणा सामन्न-नरिंदस्स णं इत्थित्ताए धूया अहेसिं अन्नया परिणीयाणंतरं मओ भत्ता तओनरवइणा भणिया जहा भत्ते एते तुझंपंच सए सुगामाणं विहलियाणंच संबंधि-बंधवणंजं जस्स इटुं भत्तं वा पानं वा अच्छायणं वा जाव णं धण-धन्न-सुवन्न-हिरन्नं वा कुणसु सयलसोक्खदायगं संपुन्नं जीवदयं ति जेणं भवंतरेसु पि न होसि सयलजण-सुहप्पियागारिया सव्वपरिभूया गंध-मल्ल-तंबोल-स-मालहणाइ-जहिच्छिय-भोगोपभोगवज्जिया हयासा दुजम-जाया निद्दडणामिया रंडा ताहे गोयमा सा तहत्ति पडिवजिऊण पगलंतलोयणंसुजलणिद्धोयकवोलदेसा उसरसुंभसमन्नुघग्घरसराभणिउमोढत्ता-जहाणंनयाणियो हंपभूयमालवित्ताणंनिग्गच्छावेह लहुं कट्टेरएह महइ चियं निद्देहेमि अत्ताणगंन किंचि मए जीवमाणीए पावाए मा हं कहिंचि कम्मंपरिणइवसेणं महापावित्थी चवल-सहावत्ताए एयस्स तुज्झमसरिसनामस्स निम्मल-जस-कित्तीभरिय-भुवणोयस्स णं कुलस्स खंपणं काहं जेन मलिणी भवेज्जा सव्वमवि कुलं अम्हाणं तितओ गोयमा चिंतिय तेनं नरवइणा जहाणं__ अहोधन्नो हंजस्स अपुत्तस्सा विय एरिसाधूया अहो विवेगंबालियाए अहो बुद्धी अहो पन्ना अहो वेरग्गं अहो कुल-कलंक भीरुयत्तणं हो खणे खणे वंदनीया एसा जीए एए महंते गुणा ता जावणं मज्झ गेहे परिवसे एसा तावणं महामहंते मम सेए अहो दिट्ठाए संभरियाए सलावियाए चेव सुज्झीयए इमाए ता अपुत्तस्स णं मझं एसा चेव पुत्ततुल्ल त्ति चिंतिऊणं भणिया गोयमा ता तेनं नरवइणा जहा णं न एसो कुलक्कमो अम्हाणं वच्छे जं कट्ठारोहणं कीरइ त्ति ता तुमं सीलचारित्तं परिवालेमाणी दानं देसुजहिच्छाए कुणसुयपोसहोववासाइं विसेसेणं तुजीवदयं एयं रजं तुझंति ताणं गोयमा जनगेणेवं भणिया ठिया सा समप्पिया य कंचुइणं अंतेइररकपालाणं एवं च वच्चंतेमं कालसमएणतओ कालगए से नरिंदे अन्नया संजुजिऊणं महामईहिंणंमंतीहि Page #265 -------------------------------------------------------------------------- ________________ २६२ महानिशीथ-छेदसूत्रम् -८(२)/-1१४९८ कओ तीएबालाए रायाभिसेओ एवंचे गोयमा दियहे दियहे देइ अत्थाणंअह अन्नया तत्थणंबहु वंद-चट्ट-भट्ट-तडिग-कप्पडिग-चउर-वियक्खण-मंतिर-महंतगाइ-पुरिस-सय-संकुल-अत्थाणमंडव-मज्झिम्मिं सीहासनावविहाए कम्मपरिणइवसेणं सरागाहिलासाए चक्खुए निज्झाए तीए सव्वुत्तम-रूव-जोव्वण-लावन्न-सिरी-संपओववेए भाविय-जीवाइ-पयत्थे एगे कुमारवरे मुणियं च तेनं गोयमा कुमारेणं जहा णं-हा हा ममं पेच्छियं-गया एसा वराई घोरंधयारमनंत-दुक्खदायगं पायालं ता अहन्नो हं जस्स णं एरिसे पोग्गल-समुद्दए तणू राग-जंते किं मए जीविएणं दे सिग्धं करेमि अहं इमस्स णं पावसरीस्स संथारं अब्भुट्टेमि णं सुदुक्करं पच्छित्तं जाव णं काऊणं सयल-संग-परिच्चायं समनुढेमि णं सयलपावनिद्दलणे अनगार-धम्मे सिढिली करेमि णं अनेगभवंतर-विइन्ने सुदविमोक्खे पाव-बंधण-संघाए धि द्धी द्धी अव्ववत्थ्यियस्स णं जीवलोगस्स जस्सणंएरिसे अणप्पवसेइंदिय-गामेअहोअदिट्ठपरलोग-पञ्चवाययालोगस्सअहोएक-जम्माभिणिविठ्ठचित्तया अहो अविन्नाय कज्जाकज्जया अहो निम्मेरया अहो निरप्परिहासया अहो परिचत्तलज्जयाहाहा हा न जुत्तमम्हाणंखणमवि विलंबिउं एत्थं एरिसे सुदिनिवाराऽसज्ज-पावगमे देसे हा हा हा घट्ठरिए अहन्ने णं कम्मट्ठरासी जं सुईरियं पईए रारायकुल-बालियाए इमेणं कुट्ठ-पाव-सरीर-रूव-परिदंसणेणं नयनेसुं रागाहिलासे परिचेचाणं इमे विसए तओ गेण्हामि पवजं ति चितिऊणंभणियंगोयमातेनं कुमारवरेणंजहानखंतमरिसियं नीसल्लं तिविहं तिविहेणं तिगरण-सुद्धीएसव्वस्सअत्याण-मंडव-राय-कुल-पुर-जनस्से तिमणिऊणं विनिग्गओ रायउलाओपत्तोयनिययावासंतत्थणंगहियंपच्छयणंदोखंडीकाऊणंच सियंफेणावलीतरंगमउयं सुकुमालवत्थं परिहिएणंअद्धफलगेगहिएणंदाहिणहत्येणं सुयण-जण-हियएइव सरलवेत्तलयखंडेतओकाऊणं तिहुयमेक्कगुरूणंअरहंताणंभगवंताणंजगप्पवराणंधम्मंतित्थयकराणंजहुत्तविहिणाभिसंथवणंभाववंदनंसेणंचलचवलगईपत्तेणंगोयमादूरंदेसंतरंसे कुमारेजावणंहिरन्नक्करूडी नाम रायहानी तीए रायहानीए धम्मायकियाणं गुणविसिट्ठाणं पउत्ति अन्नेसमाणे चितिउ पयत्ते से कुमारे जहाणंजावणंन केइ गुणविसिढे धम्मायरिए मए समुवलद्धोता विहइंचेव महिं वि चिट्ठियव्वं ता गयाणि कइवयाणि दियहाणि भयामिणं एस बहु-देस-विक्खाय-कित्ती-नरवरिंदे एवं चमंतिऊणंजावणं दिट्ठो राया कयंच कायव्वं सम्माणियाओय नरनाहेणं पडिछिया सेवा अन्नयालद्धावसरणेपुट्ठोसोकुमेरोगोयमातेनं नरवइणाजहाणंभोभोमहासत्तकस्स नामालंकिए एस तुझं हत्थम्मि विरायए मुद्दारयणे को वाते सेविओ एवइयं कालं केवा अवमाणे पकए तुह सामिणि त्ति कुमारेणं भणियंजहाणंजस्स नामालंकिएणंइमे मुद्दारयणे सेणंमए सेविए एवइयं कालं से णं मए सेविए एवइयं कालं तस्स नामालंकिएणं इमे मुद्दारयणे तओ नरवइणा भणियंजहा णं किं तस्स सद्दकरणं ति कुमारेणं भणियं नाहमजिमिएणं तस्स चक्खुकुसीलाहम्मस्स णं सद्दकरणं समुच्चारेमि तओरन्ना भणियंजहाणं-भो भो महासत्ता केरिसो उण सोचक्खु-कुसीलो भन्ने किंवाणंअजिमिएहिं तस्स सद्दकरणंनोसमुच्चारियए कुमारणं भणियंजहाणंचक्खुकुसीलो तिसट्ठिए ठाणंतरेहितो जइ कहाइ इहतं दिट्ठ-पच्चयं होही तोपुन वीसत्यो साहीहामिजंपुन तस्स अजिमिएहिं सद्द-करणंएतेनंनसमुच्चारीएजहाणंजइकहाइअजिमिएहिंचेव तस्स चक्खुकुसीलाहमस्स नामग्गहणं कीरए ता णं नत्थि तम्मि दियहे संपत्ति पाणभोयणस्स त्ति ताहे गोयमा Page #266 -------------------------------------------------------------------------- ________________ २६३ अध्ययन : ८, (चूलिका-२) परमविम्हिइएणं रन्ना कोउहल्लेणं लहुं हक्काराविया रसई उवविट्ठो य भोयणमंडवे राया सह कुमारेणंअसेस-परियणेणंचआनावियंअट्ठारस-खंड-खजयवियपंनानाविहंआहारंएयावसरम्मि भणियं नरवइणा जहाणं भो भो महासत्त भणसुनीसंको तुमं संपयं तस्स णं चक्खुकुसीलस्स णं सद्दकरणं कुमारेणं भणियंजहाणं नरनाह मणिहामिणंभुत्तुत्तरकालेणं नरवइणा भणियं-जहाणं भो महासत्त दाहिण-कर-धरिएणं कवलेणं संपयं चेव भणसु जेणं खु जइ एयाए कोडीए संठियाणं केइ विग्घे हवेजा ताणमम्हे वि सुदिट्ठपच्चए संतेउर-पुरस्सरे तुल्झाणत्तीए अत्तहियं समनुचिट्ठामो तओ णं गोयमा भणियं तेनं कुमारेणं-जहा णं एवं अमुगं सद्दकरणं तस्स चक्खुकुसीलाहमस्स णं दुरंत-पंतलक्खण-अदट्ठव्व-दुजाय-जम्मस्स त्ति ता गोयमा जाव णंचेव इयं समुल्लवे से णं कुमारवरे तावणं अनोहिय-पवित्तिएण एव समुद्धसियंतक्खणा परचक्केणंतं रायहानीणंसन्नद्ध-बर्द्धद्धए-निसिए-करवाल-कुंत-विप्फुरंत-चक्काइ-पहरणाडोववग्गपाणी हण हण हण राव-भीसणा बहु-समर-संघट्टा दिन्न-पिट्टी जीयंतकरे अउव-बल-परक्कमे णं महाबले पर-बले जोहे एयावसरम्मि चलणेसु निविडऊणं दिट्ठ-पच्चए मरण-भयाउलताए अगणियकुलकाकमपुरिसयारं विप्पणासे दिसिमेक्कमासाइत्ताण स-परिकरे पणढे से णं नरवरिंदे एत्थंतरम्मि चिंतियंगोयमा तेनं कुमारेणंजहाणंन मेरिसंकुलक्कमेऽम्हाणंजंपट्टिदाविजइनोणंतुपहरियव्वं मए कस्साविणं अहिंसा-लकखण-धम्मं वियाणमाणेणं कय-पाणाइवाय-पचक्खाणेणंच ता किं करेमिणं सागारे भत्त-पाणाईणं पञ्चकखाणे अहवाणं करेमि जओ दिटेणं ताव मए दिट्ठी-मेत्त कुसीलस्स नामग्गहणेणावि एमहंते संविहानगे ता संपयं कुसालस्सावि णं एत्यं परिक्खं करेमि ति चिंतिऊणं भणिउमाढत्तेणं गोयमा से कुमारे जहा णं जइ अहयं वायामेत्तेणावि कुसीलो ताणंमा नीहरेज्जाह अक्खय-तणुंखेमेमं एयाए-रायहानीए अहाणंमणो-वइ-कायतिएणंसव्वपयारेहिणंसील-कलिओतामावहेजाममोवरिंइमे सुनिसिए दारुणे जीयंतकरे पहरणे निहए नमो नमो अरहंताणं, ति भणिऊणंजावणंपवर-तारण दुवारेणं चल-चवल-गई जाउमारद्धो जाव णं परिक्कमे थेवं भूमिभागं ताव णं हेल्लावियं कप्पडिग-वेसेणं गच्छइ एस नरवइ त्ति काऊणं सरहसं हण हण मर मर त्तिभणमानुक्खित्तकरवालादि-पहरणेहिं परबल-जोहेहिं जाव णं समुद्धाइए अचंत-भीसणे जीयंतकरे परबल-जोहे ताव णं अविसन्नअनुट्ठयार-भीय-अत्थ अदीनमानसेनं गोयमा भणियं कुमारणंजहाणंभो भो दुद्रुपुरिसा ममोवरिं चेह एरिसेणं घोर-तामस-भावेणं अनिए पि सुहज्झवसाय-संचिय-पुन्न-पमारे एस अहं से तुम्ह पडिसत्तू अमुगो नरवती मा पुणोवि भणेज्जा सुजहाणं निलुक्को अम्हाणं भएणंता पहरेजासुजइ अस्थि वीरियं ति जावेत्तियं भणे ताव णं तकखणं चेव थंभिए ते सव्वे गोयमा पर-बल-जोहे सीलाहिट्ठियत्ताए तियसाणं पि अलंघणिज्जाए तस्स भारतीएजाए य निब्बल-देहे तओ यणं धस त्ति मुच्छिऊणं निच्चेटे निवडिए धरणिवढे से कुमारे एयावसरम्मि उ गोयमा तेनं नरिंदाहमेणं गूढहियय-मायाविणा वुत्ते धीरे सव्वत्थावी समत्थे सव्वलोय-समंत-धीरे भीरू वियक्खणे मुक्खे सूरे कायरे चउरे चाणक्के बहुपवंचभरिए संधि-विगहिए निउत्तेछइल्ले पुरिसे जहाणं भोभो तुरियं रायहानीए वजिंद-नील-ससि-सूरकंतादीए पवर-मणि-रयण-रासीए हेमजुण-तवनीय-जंबूनयसुवन्न-भारलक्खाणं किंबहुना विसुद्धबहुजच्च-मोत्तियं-विहुमखारि-लक्ख-पडिपुनस्सणं कोसस्स Page #267 -------------------------------------------------------------------------- ________________ २६४ - महानिशीथ-छेदसूत्रम् -८(२)/-/१४९८ चाउरंगस्सबलस्स विसेसओणंतस्स सुगविय नाम-गहणस्सपुरिस-सीहस्स सीलसुद्धस्स कुमारवस्से तिपउत्तिंआणेहजेमाहं निव्वुओ भवेज्जा ताहेनरवइणोपणामकाणं गोयमा गएतेनिउत्तपुतरिसे जाव णं तुरियं चल-चवल-जइण-कम-पवण-वेगेहिं णं आरुलहिऊणं जच्च-तुरंगमेहिं निउंजगिरिकंदरुद्देस-पइरिक्काओ खणेण पत्ते रायहाणि दिट्ठो य तेहिं वामदाहिणभुया-पल्लवेहिं वयणं सिरोरुदहे विलुपमाणो कुमारो तस्सय पुरओ सुवन्नाभरण-नेवच्छादस-दिसासु उज्जोयमाणी जय जय सद्दमंगल मुहलारयहरण-वावडोभयकर-कमल-विरइयंजली देवयातंचदळूणंविम्हियभूयमणे लिप्प-कम्म निम्मविए एयावसरम्मिउगोयमासहरिस-रोमंच-कंचुपुलइयसरीराए नमोअरहंताणं ति समुच्चरिऊणं भणिरे गयणट्ठियाए पवयण-देवयाए से कुमारे तं जहामू. (१४९९) जो दलइ मुट्टि-पहरेहि मंदरं धरइ करयले वसुहं। सव्वोदहीण विजलं आयरिसइ एक घोट्टेणं । मू. (१५००) टाले सग्गाओ हरिं कुणइ सिवं तिहुयणस्स विखणेणं । अक्खंडिय सीलाणं कुद्धो विन सो पहुप्पेजा। मू. (१५०१) अहवा सो चिय जाओ गणिज्जए तिहुयणस्स वि स वंदो। पुरिसो विमहिलिया वा कुलुग्गओ जो न खंडए सीलं ।। मू. (१५०२) परम-पवित्तं सप्पुरिस-सेवियं सयल-पाव-निम्महणं । सव्वुत्तम-सुक्ख-निहिं सत्तरसविहं जयइ सीलं॥ मू. (१५०३) ति भाणिऊणं गोयमा झत्ति मुक्का कुमारस्सोवरिं कुसुमवुट्ठि पवयण-देवयाए पुणो वि भणिउमाढत्ता देवया तं जहामू. (१५०४) देवस्स देंती दोसे पवंचिया अत्तणो स-कम्मेहिं। न गुणेसु ठविंतऽप्पं मुहाई मुद्धाए जोएंति ।। मू. (१५०५) मज्झत्थभाववत्ती सम-दरिसी सव्व-लोय-वीसासो। निक्खवय-परियत्तं दिव्वो न करेइ तं ढोए॥ भू. (१५०६) ताबुज्झिऊण सव्वुत्तमंजणा सील-गुण-महिड्डीयं । तामसभावं चिच्चा कुमार-पय-पंकयं नमह॥ मू. (१५०७) त्ति माणिऊणं असणं गया देवया इति ते छइल्ल-पुरिसे लहुंच गंतूण साहियं तेहिं नरवइणोतओआगओबहु-विकष्प-कल्लोल-मालाहिणंआउरिज्जमाणं-हियय-सागरोहरिसविसाय-वसेहिं भीऊडपायातत्थ-चकिर-हियओ सणियं गुज्झ-सुरंग-खडक्किया-दारेणं कंपंत सव्वगत्तो महया कोऊहल्लेणं कुमार-दसणुकंठिओ य तमुद्देसं दिट्ठो य तेनं सो सुगहियनामधेजो महायसोमहासत्तोमहानुभावो कुमार-महरिसीअपडिवाइमहोही पच्चएणंसाहेमाणो संखाइयाइभवाणुहूयं दुक्ख-सुहं सम्मत्ताइलंभं संसार-सहावं कम्मबंध-द्विती-विमोक्खमहिंसा-लक्खणमणनगारे वयरबंधेनरादीणंसुहनिसन्नो सोहम्माहिवईधरिओवरिपंडुरायवत्तोताहेयतंअदिठ्ठपुव्वं अच्चेरगं दट्टणं पडिबुद्धो सपरिग्गहो पव्वइओ य गोयमा सो राया परचक्काहिवई वि एत्थतरम्मि पहय-सुस्सर-गहिर-गंभीर-दुंदिभि-निग्घोस-पुव्वेणंसमुग्घुटुंचउव्विहं देवनि-काएणं (तंजहा) मू. (१५०८) कम्मटुं-गठि-मुसुमूरण जय जय परमेट्ठी महायस। Page #268 -------------------------------------------------------------------------- ________________ २६५ अध्ययनं : ८, (चूलिका-२) जय जय जयाहिचारित्तं-दसण-नाण-समन्नि॥ मू. (१५०९) सच्चिय जननी जगे एक्का वंदनीया खणे खणे । जीसे मंदरगिरि गुरुओ उयरे वुत्थो तुमं महा मुनि ।। मू. (१५१०) ति भाणिऊणं विमुंचमाणे सुरभिकुसुम-बुट्ठि भत्ति-भरनिब्मरे विरइय-करकमलजलीउ ति निवडिए ससुरासुरे देव-संघे गोयमा कुमारस्सणं चलणारविंदे पणच्चियाओ य देव-सुंदरीओ पुणो पुणोऽभिसंथुणिय नमंसिय चिरं पन्जुवासिऊणं स-ट्ठाणेसुंगए देवनिवहे मू. (१५११) से भयवं कहं पुन एरिसे सुलभबोही जाए महायसे सुहहिय-नामधेज्जे से णं कुमारंमहरिसी गोयमातेणंसमणभावट्ठिएणंअन्न-जम्मम्मि वाया दंडे पउत्तेअहेसि तन्निमित्तेणं जावजीवंमूणव्वएगुरूवएसेणंसंघारिएअन्नंचतिन्निमहापाव-हाणेसंजयाणंतंजहा-आऊतेऊमेहुणे एते य सव्वोवाएहिं परिवजए ते णंतु एरिसे सुलभबोही जाए, अहन्नया णं गोयमा बहुसीसगण-परियरिए सेणं कुमारमहरिसी पत्थइए समयसेलसिहरे देहच्चाय निमित्तेणं कालक्कमेणं तीएचेव वत्तीणएजस्थणंसे राय-कुल-बालियानरिंदेचक्खु-कुसीले जाणावियंचरायउलेआगओ य वंदनवत्तियाए सो इत्थी-नरिंदो उज्जाणवरम्मि कुमार-महरिसिणो पणामपुव्वं च उवविठ्ठो स पुरस्सरोजहोइए भूमिभागेमुणिणावपबंधेणं कया देसणातंचसाऊणंधम्म-कहावसाणे उवढिओ सपरिवग्गो नीसंगत्ताए पव्वइओ गोयमा सो इत्थनरिंदो एवं च अचंत-घोर-वीरुग्ग-कट्ठ दुक्कारतव-संजमानुट्ठाण-किरियाभिरयाणं सव्वेसिपिअपडिकम्म-सरीराणंअप्पडिबद्धविहारत्ताए अचंतणिप्पिहाणंसंसारिएसुंचक्कहरसुरिंदाइ-इड्डि-समुदय-सरीर-सोक्खेसुंगोयमावच्छइकोई कालोजावणंपत्ते सम्मेय-सेल-सिहरब्भासं तओ भणिया गोयमा तेनं महरिसिणा रायकुल-बालियानरिंदसमणी-जहाणंदुक्करं-कारिगे सिग्धं अनुहृय-मानसा सव्व-भाव-भावंतरेहिं णं सुविसुद्धं पयच्छहि णं नीसल्लालोयणं आढवेयव्वा य संपयं सव्वेहिं अम्हेहिं देहच्चाय-करणेक्क-बद्ध-लक्खेहिं नीसल्लालोइय-निंदिय-गरहिय-जहुत्तसुद्धासय-जहो-वइट्ठ-कय-पच्छित्तुद्धिय-सल्लेहिचणंकुसलदिट्ठा संलेहणत्तितओणंजहुत्तविहीए सव्वमालोइयं तीए रायकुल-बालिया नरिंदसमणीए जाव संभारिया तेनं महामुनिना जहाणं जं. अहंतया रायत्थाणंउवविट्ठाएतएगारत्थ-भावम्मिसरागाहिलासाए संविक्किओअहेसितंआलोएह दुक्कर-कारिए जेणं तुम्हं सव्वुत्तमविसोही हवइ तओ णं तीए मनसा परितप्पिऊणं अइचवलासयनियडी-निकेय-पावित्थीसभावत्ताए माणं चक्खुकुसील त्ति अमुगस्स धूया समणीनमंतो परिवसमाणी भन्नाहिमि त्ति चिंतिऊणं गोयमा भणियं तीए अभागधिज्जाए जहा णं भगवं न मे तुम एरिसेणं अट्टेणं सरागाए दट्ठीए निज्झाइओ जओ णं अहयं ते अहिलसेज्जा किंतु जारिसेणं तुब्भे सव्वुत्तम-पूव-तारुन्न-जोव्वण-लावन्न-कंति-सोहग्ग-कला-कलाव-विन्नाण-नाणाइसयाइगुणोह-विच्छ-डु-मंडिएहोत्थ विसएसुं निरहिलासे सुथिरे ता किमेयं तह ति किं वा नो णं तह त्ति त्ति गुणोह-विच्छ-डु-मंडिएहोत्था विसएसुं निरहिलासे सुथिरे ता किमेयं तह त्ति किं वा नोणं तह त्ति त्ति तुझं माण-परितोलणत्थं सरागाहिलासंचपउत्ता नोणंचाभिलासिउ कामाए अहवा इणमेत्थ चेवालोइयं भवइ किमित्थ दोसं ति मज्झमवि गुणावहयं भवेजा किं तित्थं गंतूणं माया Page #269 -------------------------------------------------------------------------- ________________ २६६ महानिशीथ-छेदसूत्रम् -८(२)/-/१५११ कवडेणं सुवन्नसयं केइपयच्छे ताहे य अचंत-गरुय-संवेगमावन्नेणंधी द्धी द्धी संसार-चलित्थीसभावस्सणं तिचिंतिऊणंभणियं मुनिवरेणंजहाणंधिद्धि द्धिरत्युपावित्थी-चलस्स भावस्सजेणं तु पेच्छ पेच्छ एद्दहमेत्ताणुकालसमएणं केरिसा नियडी पुत्तं त्ति अहो खलित्थीणं चल-चवलचडुल-चंचलासंठि पगट्ठमाणसाणंखणमेगवमविदुजम्म-जायणं अहो सयलाकज-भंडे हलियाणं अहो सयलायस-अकित्ती-वुड्डिकारणं__ अहो पावख्माभिट्ठज्झवसायाणं अहो अभीयाणं पर-लोग-गमणंधयार-घोर-दारुण-दुक्खकंडू-कडाह-सामलि-कुंभी-पागाइ-दुरहिया-साणं एवं च बहुमनसा परितप्पिऊणं अनुयत्तणा विरहियधम्मक्क-रसियसुपसंत-वयणेहिं णं पसंत-महुरक्खरेहिणं धम्म-देसना पुव्वगेणं भणिया कुमारेणं रायकुल-वालिया-नरिंद-समणी गोयमातेनं मुनिवरेणं जहाणं-दुक्करकारिगेमा एरिसेणं माया-पवंचेणंअचंत-घोर-वीरुग्ग-कट्ठ-सुदुक्कर-तव-संजम-सज्झाय-झाणाईहिंसमजिए निरनुबंधिपुत्र-पब्भारे निप्फले कुण्सु न किंचि एरिसेणं माया-दंभेणं अनंत-संसारदायगेणं पओयणं नीसंकमालोएत्ताण नीसल्ल-मत्ताणं कुरु अहवाअंधयार-नट्टिगानट्टमिव-धमिय-सुवन्नमिव एक्काए फुक्कयाए जहा तहा निरत्ययं होही तुझेयं वालुप्पडण-भिक्खा-भूमी-सेज्जा बावीस परीसहोवसग्गाहियासणाइए काय-किलेस त्ति तओ भणियं तीए भग्गलक्खणाए जहा भयंवं किं तुम्हेहिं सद्धि छम्मेणं उल्लविजइ विसेसणं आलोयणं दाउमाणेहिं नीसंकं पत्तिया नो णं मए तुमं तकालं अभिलसिउकामाए सरागाहिलासाए चक्खूए निज्झाइ उ त्ति किंतु तुज्झ परिमाण-तोलणत्यं निज्झाइओ त्ति भणमाणी चेव निहणं गया कम्म-परिणइवसेणं समज्जित्ताणं बद्ध-पुट्ट-निकाइयं उक्कोस-ठिइंइत्थीवेयं कम्मं गोयमा सा राय-कुल-वालिया नरिंद-समणि त्ति तओयस-सीस-गणे गोयमा से णं महच्छेरगभूए सयंबुद्ध-कुमार-महरिसीए विहीए संलिहिऊणं अत्तानगं मासं पावोवगमणेणं सम्मेयसेलहिरम्मि अंतगओ केवलिताए सीसगण-समन्निए परिनिव्वुडे त्ति मू. (१५१२) सा उन रायकुल वालिया नरिंद समणी गोयमा तेन मायासल्ल भाव दोसेणं उववन्ना विज्जुकुमारीणं वाहणताए नउलीरूवेणं किंकरीदेवेसुं ततो चुया समाणी पुणो पुणो उववजंती वावजंतिअहिंडियामानसुतिरिच्छेसुंसयल-दोहग्ग-दुक्ख-दारिद्द-परिगया सव्वलोयापरिभूयासकम्मफलमनुभवमाणीगोयमाजावणंकह कह विकम्माणंखओवसमेणंबहु-भवंतरेसुं तंआयरिय-पयं पाविऊण निरयार-सामन्न-परिपालेणं सव्वत्थामेसुंच सव्वपमायालंबण-विप्पमुक्केणंतु उज्जमिऊणं निद्दडड्डावसेसी-कय-भवंकुरेतहाविगोयमाजासासरागा-चक्खुणालोइया तया तक्कम्मदोसेणं माहणित्थित्ताए परिनिव्वुडे णं से रायकुल-वालियानरिंद-समणी जीवे।। मू. (१५१३) से भयवंजेणं केई सामन्नमब्भुटेज्जा से णं एक्काइजावणं सत्त-अट्ठ-भवंतरेसु नियमेणं सिज्झेजा ता किमेयं अणूणाहियं लक्ख-भवंतर-परियडणं ति गोयमा जे केई निरइयारे सामन्ने निव्वाहेज्जा से णं नियमेणं एक्काइजावणं अट्ठभवतरेसुं सिझे जे उणं सुहमे बायारे केई मायासल्ले वा आउकाय-परिभोगेवातेउकायरिभोगेवा मेहुण-कज्जे वाअन्नयरे वा केईआणाभंगे काऊणंसामन्नमइयरेज्जा सेणंलक्खेणभवग्गहणेणंसिज्झेतंमहइलाभेजओणंसामन्नमइयरित्ता बोहिं पि लभेजा दुक्खेणं एसा सा गोयमा तेनं माहणी जीवेणं माया कया जीए य एद्दहमेत्ताए वि Page #270 -------------------------------------------------------------------------- ________________ अध्ययनं : ८, (चूलिका-२) २६७ एरिसे पावेदारुणे-विवागि त्ति। मू. (१५१४) से भयवं किं तीए मयहरीए तेहिं से तंदुलमल्लगे पयच्छिए किं वाणं सा विय मयहरी तत्थेवतेसिं समं असेस-कम्मक्खयंकाऊणं परिनिब्बुडा हवेजा त्ति गोयमातीएमयहरिए तस्सणं तंदुल-मल्लगस्सट्टाए तीएमाहणीएधूयत्ति काऊणंगच्छमाणी अवंतराले चेवअवहरिया सा सुजसिरी जहाणं मज्झंगोरसं परिभोत्तूणं कहिं गच्छसि संपयं त्ति आह वच्चामो गोउलं अन्नं च-जइ तुममझं विणीया हवेजाताअहयं तुझंजहिच्छाएते कालियं बहु-गुल-घएणं अनुदियहं पायसं पयच्छिहामिजावणं एयं भणिया तावणंगया सासुज्जसिरितीए मयहरीए सद्धिति तेहिं पिपरलोगाणुट्ठाणेक्कसुहज्झवसायाखित्तमाणसेहिं न संभरियाता गोविंद-माहणाईहिं एवं तुजहा भणियं मयहरीए तहा चेव तस्स घय-गुल-पायसं पयच्छे अहन्नया कालक्कमेणं गोयमा वोच्छिन्ने णंदुवालस-संवच्छरिए महारोरवेदारुणेदुभिक्खरेजाएणं रिद्धिस्थिमिय-समिद्धे सव्वेविजनवए अहन्नयापनुवीसंअनग्घेयाणंपवर-ससि-सूरकंताईणंमणि-रयणाणंघेत्तूण सदेस-गमणनिमित्तेणं दीहद्धाण-परिखिन-अंगयट्ठी-पह-पडिवन्नेणंतत्येव गोउले भवियव्व-यानियोगेणंआगए अनुच्चरीयनामधेजे पावमती सुज्जसिवे दिवा य तेनं सा कन्नगा जाव णं परितुलिय-सलय-तिहुयण-नरनारी-रूव-कंति-लावन्ना तं सुजसिरिं पासिय चवलत्ताए इंदियाणं रम्मयाए किंपागफलोवमाणं अनंत-दुक्ख-दायगाणंविसयाणंविणिज्जियासेसतिहुयणस्सणंगोयर-गएणंमयर-केउणोभणियाणं गोयमा सा सुञ्जसिरी ते णं महापावकम्मेणं सुजसिवेणं जहाणं हे हे कन्नगे जइणं इमे तुज संतिए जननी-जनगे समनुमन्नति ताणंतु अहयं ते परिणेमिअन्च करेमि सव्वं पि ते बंधुवग्गमदरिदं ति तुज्झमवि घडावेमि पलसयमणूणगं सुवन्नस्स ता गच्छ अरेणेव साहेसु माया-पित्तागंतओ य गोयमा जावणं पहट्ठ-तुट्ठा सा सुजसिरी तीए मयहरी एयं वइयरं पकहेइ ताव णं तक्खणमागंकूणं भणिओ सो मयहरीए-जहा-भो भो पयंसेहि णं जं ते मज्झ धूयाए सुवन्न-पलसए सुंकिए ताहे गोयमा पयंसिएतेनं पवरमणी तओ भणियं मयहरीए जहातं सुवन्नसयं दाएहि किमेएहिं डिंभ-रमणगेहिं पंचिट्ठगेहिं ताहे भणियं सुजसिवेणं जहा णं-एहिं वच्चामो नगरं दंसेमि णं अहं तुज्झमिमाणं पंचिठाणं माहप्पं तओ पभाए गंतूणं नगरं पयंसियं ससि-सूर-कंत-पवर-मणि-जुवलगंतेनं नरवइणोनरवइणा विसद्दाविऊणंभणिएपारिक्खीजहाइमाणं परममणीणं करेह मुलं तोल्लंतेहिं तुन सक्किरं तेसिं मुलं काऊणताहे भणियं नरवइणा जहा णं भो भो माणिक्कखंडिया नस्थि केइ एत्य जेणं एएसिं मुल्लं करेजा तो गिण्हसुणं दसकोडिओ दविणजायस्स सुञ्जसिवेणंभणियंजंमहाराओपसायंकरेतिनवरंइणमोआसन्न-पव्वय-सन्निहिए अम्हाणं गोउले तत्थ एगं च जोयणं जाव गोमीणं गोयर-भूमी तं अकरभरं विमुंचसु त्ति तसो नरवइणा भणियं जहा एवं भवउ त्ति एवं च गोयम सव्वं अदरिद्दमकरभरे गोउले काऊं तेनं अनुचरिय-नामधिजेणं परिणीया सा निययधूया सुजसिरि-सुञ्जसिवेणं जाया परोप्परं तेसिं पीई जावणं नेहानुराग-रंजिय-मानसे गर्मति कालं किंचि तावणं दणं गिहागए साहूणो पडिनियते हा-हा-कंदं करेमाणी पुट्ठा सुज्जसिवेणं सुजसिरी जहा-पिए एवं अदिट्ठपुव्वं भिक्खायर-जुयलयं द₹णं किमेयावत्थं गयासि तओ तीए भणियं ननु मज्झं सामिणी एएसिं महया भक्खन्न-पानेनं पत्त-भरणं किरियं तओ पहठ्ठ-तुट्ठ-मानसा उत्तमंगेणं चलणग्गे पणमयंती ता मए अजं एएसिं Page #271 -------------------------------------------------------------------------- ________________ २६८ महानिशीथ-छेदसूत्रम् -८(२)/-/१५१४ परिदंसणेणंसा संभारियत्ति ताहे पुणोविपुट्ठा सापावा तेनंजहाणंपिएउ तुझंसामिणी अहेसि तओगोयमाणंदढं ऊसुसरुसुंभंतीएसमन्नुगग्घरविसंठुलंसुगगिराए साहियंसव्वंपिनिययत्तत्तं तस्सेति ताहे विन्नायं तेनं महापावकम्मेणं जहाणं निच्छयं एसा सा मंमगया सुज्जसिरीन अन्नाए महिलाए एरिसा रूव-कंती-दित्ती-लावन्नसोहग्ग-समुदयसिरी भवेज त्तिचिंतिऊण भणिउमाढत्तो तंजहामू. (१५१५) एरिस कम्म-रयाणंजंन पडे खडहडितयं वजं । तंनून इमं चिंतेइ सो वि जहित्थविउ मे कत्य सुज्झिस्सं॥ मू. (१५१६) ति भाणिऊणं चिंतउं पवत्तो सो महापावयारी जहा णं किं छिंदामि अहयं सहत्येहिं तिलं तिलं सगत्तं किं वा णं तुंगगिरियडाओ पक्खिविउं दढं संचुमि इनमो अनंतोपाव-संघाय-समुदयं दुटुं किं वा णं गंतूणं लोहयार-सालाए सुतत्त-लोह-खंडमिव-घण-खंडाहिं चुन्नावेमि सुइरमत्ताणगं किं वाणं फालावेऊणं मज्झोमज्झीए तिक्ख-करवत्तेहिं अत्तानगंपुणो संभरावेमिअंतो सुकड्डियतउय-तंब-कंसलोए-लोणूससज्जियक्खरस्स किंवाणंसहत्थेणं छिंदामि उत्तमंगं किं वाणंपविसामिमयहरं किंवाणंउभयरुक्खेसुअहोमुहं विणिबंधाविऊणणमत्ताणगं हेट्ठा पजलावेमि जलणं किंबहुना निद्दहेमि कट्टेहिं अत्ताणयंति चिंतिऊणंजावणंमासणभूमीए गोयमा विरइया महती चिईताहे सयल-जण-सन्निज्मंसुईरं निंदिऊण अत्ताणगं साहियं च सव्वलोगस्स जहा णं मए एरिसं एरिसं कम्मं समायरियं ति भाणिऊण आरूढो चीयाए जाव णं भवियव्वयाए निओगेणं तारिस-दव्व-चुन्न-जोगाणुसंसढे ते सव्वे विदारु त्तिकाऊणंफूइज्जमाणे विअनेग-पयारेहिं तहा विणं पयलिए सिही तओ यणं धिद्धिकारेणोवहओ सयल-गोववयणेहिं जहा भो भोपेच्छा पेच्छ हुयासणं पिन पजले पावकम्म-कारिस्सं ति भाणिऊणं निद्धाडिएते बेवि गोउलाओ ख्यावसरम्मि उ सन्नासन्न-सन्निवेसाओ आगए णं भत्त-पानं गहाय तेनेव मग्गेणं उज्जाणाभिमुहे मुणीण संघाडगे तंच दणं अनुमग्गेणं गए ते बेवि पाविढे पत्ते य उज्जाणं जावणं पेच्छंति सयल-गुणोह धारिचउन्नाण-समन्नियं बहु-सीसगण-परिकिन्नं देविंदं नरिंदं वंदिज्जमाणंपायरविंदं सुगहिय-नामधेज्जं जगानंद-नाम अनगारं तं च दणं चिंतियं तेहिं जहा नंदे मग्गामि विसोहि-पयं एस महायसे त्ति चिंतिऊणं तओ पणाम-पुव्वगेणं उवविढे ते जहोइए भूमिभागे पुरओगणहरस्स भणिओयसुजसिवोतेनंगणहारिणाजहाणंभोभोदेवाणप्पियानीसल्लमालोएताणं लघु करेसुं सिग्धं असेस पाविट्ठ-कम्म-निट्ठवणं पायच्छित्तं एसा उन आवन्नसत्ताए पाणयाए पायच्छित्तं नत्यि जाव णं नो पसूया ताहे गोयमा सुमहच्चंत-परम-महासंवेगगए से णं सुञ्जसिवे आजम्माओ नीसल्लालोयणं पयच्छिऊण जहवइ8 घोरं सुदुक्करं महंतं पायच्छित्तं अनुचरित्ताणं तओ अच्चंत-विसुद्ध-परिणामो सामन्नमब्भुट्टिऊणं छब्बीसं संवच्छरे तेरस य राइंदिए अच्चंतघोर-वीरुग्ग-कट्ठ-दुक्कर-तव-संजम-समनुचरिऊणं जाव णं एग-दु-ति-चउ-पंच-छम्मासिएहिं खमणेहिं खवेऊणंनिप्पडिकम्म-सरीरत्ताए अप्पमाययाए सव्वत्थामेसुअनवरय-महन्निसाणुसमयं सययं सज्झाय-झाणाईसुणं निद्दहिऊणं सेस-कम्ममलं अउव्व-करणेण खवग-सेढीए अंतगडकेवली जाए सिद्धे य For Private & Personal use only . Page #272 -------------------------------------------------------------------------- ________________ अध्ययनं : : ८, (चूलिका-२) २६९ मू. (१५१७) से भयवं तं तारिसं महापावकम्मं समायरिऊणं तहा वी कहं एरिसेणं से सुज्ञ्जसिवे लहुं थेवेणं कालेणं परिनिव्वुडे त्ति गोयमा ते णं जारिसं भावट्ठिएणं आलोयणं विइनं जारिस संवेग-गएणं तं तारिसं घोरदुक्करं महंतं पायच्छित्तं समनुट्ठियं जारिसं सुविसुद्ध-सुहज्झवसाएणं तं तारिसं अच्चंतक - घोर-वीरुग्ग-कट्ठ- सुदुक्कर-तव-संजम-किरियाए वट्टमाणेणं अखंडियए- विराहिए मूलुत्तरगुणे परिपालयंतेनं निरइयारं सामन्नं निव्वाहियं जारिसेणं रोद्दट्टज्झाण-विप्पमुक्केणं निट्ठियराग-दोस- मोह - मिच्छत्त-मय-भय-गारवेणं मज्झत्य-भावेणं अदीनमानसेणं दुवालस वासे संलेहण काऊणं पाओवगमनमनसणं पडिवन्नं तारिसेणं एगंत सुहज्झवसाएणं णं केवलं से एगे सिज्झेज्जा या परकय-कम्म-संकमं भवेज्जा ता णं सव्वेसिं पि भव्व-सत्ताणं असेस-कम्म-क्खयकाऊण सिज्झेजा नवरं परकयकम्मं न कयादी कस्सई संकमेज्जा जं जेन समज्जियं तं तेनं समनुभवियब्वयं ति गोयमा जया णं निरुद्धे जोगे हवेज्जा तया णं असेसंपि कम्मट्ठरासिं अनुकालविभागेणेव निट्ठवेज्जा सुसंवुडा सेसासवदारे, जोगनिरोहेणं तु कम्मक्खए दिट्ठे न उण काल-संखाए जओ णं मू. (१५१८) मू. (१५१९) मू. (१५२०) मू. (१५२१) मू. (१५२२) मू. (१५२३) काणं तु वे कम्मं काले णं तु पबंधए । एगं बंधे खवे एगं गोयमा कालमनंतगं ॥ - निरुद्धेहिं तु जोगेहिं वेए कम्मं न बंधए । पोराणं तु पहीएज्जा नवगस्साभावमेव तु ॥ एवं कम्मक्खयं विंदा नो एत्थं कालमुद्दिसे । अनाइकाले जीवे य तहा वि कम्मं न निट्ठिए । खाओवसमेमं कम्माणं जया वीरियं समुच्छले । कालं खेत्तं भवं भावं दव्वं संपप्प जीवे तया ॥ अप्पमादी खवे कम्मं जे जीवे तं कोडि चडे । जो मादि पुणो नं तं कालं कम्मं निबंधिया ॥ निवसेज्जा चउगईए उ सव्वत्थाच्चंत -दुक्खिए । तम्हा कालं खेत्तं भवं भावं संपप्प गोया ॥ मइमं अइरा कम्मक्खयं करे ॥ मू. (१५२४) से भयवं सा सुज्जसिरी कहिं समुववन्ना गोयमा छट्ठीए नरय- पुढवीए से भयवं hi अणं गोयमा तीए पडिपुन्नाणं साइरेगाणं नवण्हं मासाणं गयाणं इणमो विचितियं जहा-णं पच्चसे गब्भं पडावेमि, त्ति एवमज्झवसमाणी चेव बालयं पसूया पसूयमेत्ता य तक्खणं निहयं गया तेनं अणं गोयमा सा सुज्झसिरी छट्टियं गयं त्ति से भयवं जं तं बालगं पसविऊणं मया सा सुजसिरी तं जीवियं वा णं व त्ति गोयमा जीवियं से भयवं कहं गोयमा पसूयमेत्तं तं बालगं तारिसेहिं जरा-जरा-जलुसस- जंबालल-पूइ-रुहिर-खार-दुगंधासुईहिं विलत्तमणाहं विलवमाणं दवणं कुलालचक्कस्सोवरिं काऊणं साणेणं समुद्दिसिउमारद्धं ताव णं दिट्टं कुललेणं ताहे धाइओ सघरणिओ कुलालो अविणासिय बाल-तणू पणट्ठो साणो तओ कारुन्न-हियएणं अपुत्तस्स णं पुत्तो एस मज्झ Page #273 -------------------------------------------------------------------------- ________________ २७० महानिशीथ-छेदसूत्रम् -८(२)/-/१५२४ होहिइत्ति वियप्पिऊणं कुलालेणं समप्पिओ से बालगो गोयमास दईयाए तीए यसब्माव-नेहेणं परिवालिऊणं मानुसी कए से बालगे कयं च पामं कुलालेणं लोगानुवित्तीए सजणगाहिहाणेणं जहाणंसुसढो अन्नयाकालकमेणंगोयमासुसाहु-संजोग-देसणापुव्वेणंपडिबुद्धेणंसुसढे पव्वइए य जावणं परम-सद्धा-संवेग-वेरग्ग-गए-अचंत-वीरूग्ग-कट्ठसुदुक्करं महाकायकेसं करेइ संजमं जयणंनयाणइअजयणादोसेणंतुसव्वत्थ असंजम-पएसुणंअवरज्झे तओतस्स गुरुहिं भणियं जहाभोभो महासत्ततए अन्नाण-दोसओ संजम-जयणं अयाणमाणेणं महंते काय-केसे समाढत्ते नवरंजइ निचालोयणंदाऊणं पायच्छित्तंन काहिसीता सव्वमेयं निष्फलं होही ताजावणं गुरुहिं चोइए ताव णं से अणवरयालोयणं पयच्छे से विणं गुरू तस्स तहा पायच्छित्ते पयाइ जहा णं संजम-जयणं ननूं एगंतेनेव अहनिसाणुसमयं रोद्दट्ट-ज्झाणाइविप्पमुक्के सुहज्झवसाय-निरंतरे पविहरेज्ज अहन्नयाणं गोयमा से पावमती जे केइछट्ठ-टुम-दसम-दुवालसद्धमास-मास-जावणं छम्मास-खवणाइए अन्नयरे वा सुमहं काय-केसाणुगए पच्छित्ते से णं तह त्ति समनुढे जे य उणं एगंत-संजम-किरियाणंजगणाणुगएमणोवइ-काय-जोगेसयलासव-निरोहेसज्झाय-ज्झाणावस्सगाईए असेस-पाव-कम्म-रासि-निद्दहणे पायच्छित्ते से णं पमाए अवपन्ने अवहेले असद्दहे सिढिले जावन किल किमित्थ दुक्करंति काऊणंनतहासमनुढे अन्नयाणंगोयमाअहाउयंपरिवालिऊणं से सुसढे मरिऊणं सोहम्मे कप्पेइंदसामाणिए महिड्डी देवेसमुप्पनेतओविचविऊणंइहईवासुदेवो होऊणं सत्तम-पुढवीए समुप्पनेतओउवव्वट्टेसमाणे महा काए हत्थी होऊणंमेहुणा-सत्त-मानसे मारिऊणं अनंत-वणस्सतीए गय त्ति एसणं गोयमा से सुसढे जेणं। मू. (१५२५) आलोइय-निंदियगरहिएणं कय-पायच्छित्तेवि भवित्ताणं । जयणं अयाणमाणे भमिही सुइरंतु संसारे ।। म. (१५२६) से भयवंकयराओयतेनंजयणा न विनायाजओणंतं तारिसं सुदुक्कारं कायकेस काऊणं पि तहा वि णं भमिहिइ सुइरं तु संसारे गोयमा जयणा नाम अट्ठारसण्हं सीलंगसहस्साणं संपुन्नाणं अखंडिय-विराहियाणं जावजीव-महन्निसाणुसमयं धारणं कसिणं संजमकिरियं अनुमन्नंतितंचतेन न विन्नायंतितेणंतुसे अहन्ने भमिहिइ सुइरंतु संसारे से भयवं केणं अटेणंतंचतेनंन विन्नायंतिता सिद्धीए मनुवयंतेनवरंतुतेनंबाहिर-पानगेपरिभुत्ते बाहिरपाणग परिभोइस्सणंगोयमा बहूइ विकायकेसे निरत्थगे हवेज्जा जओणं गोयमा आऊ-तेऊ-मेहुणे एए तओ विमहापावट्ठाणे अबोहिदायगे एगंतेनं विवजियव्वे एगंतेनं न समायरियव्वे सुसंजएहिं ति एतेनं अटेणं तं च तेनं न विन्नाय ति से भयवं केणं अटेणं आऊ-तेऊ-मेहुणे त्ति अबोहिदायगे समक्खाए गोयमाणं सव्वमवि छक्काय-समारंभे महापावट्ठाणे किंतु आऊ-तेउकाय-समारंभेणं अनंत-सत्तोवघाए मेहुणासेवणेणंतुसंखेज्जासंखेन-सतोवघाए घन-राग-दोस-मोहाणुगए एगंतअप्प-सत्थज्झवसायत्तमेव जम्हा णं एवं तम्हाओ गोयमा एतेसिं समारंभासेवणपरिभोगादिसु वट्टमाणे पाणी पढममहव्वयमेव न धारेज्जा तयभावे अवसेसमहव्वय-संजमट्ठाणस्स अभावमेव जम्हाएवं तम्हासव्वही विराहिअसामन्नेजओएवंतओणंपवत्तियसंमग्गपणासित्तेणेव गोयमा तं किं किंपि कम्मं निबंधेजा जेणं तु नरय-तिरिय-कुमानुसेसु अनंत-खुत्तो पुणो पुणो धम्मो त्ति Page #274 -------------------------------------------------------------------------- ________________ २७१ अध्ययनंः ८, (चूलिका-२) अक्खाई सिमिणे विणं अलभमाणे परिभमेजा एएणं अटेणं आऊ-तेऊ-मेहुणो अबोहिय-दायगे गोयमा समक्खाए त्ति, से भयवं किं छठ्ठ-दुम-दसमं-दुवालसठ्ठय-मास-मासे जाव णं छम्मासखवणाईणं अचंत-घोर-वीरुग्ग-कट्ठ-सुदुक्करे-संजम-जयणावियले सुमहंते वि उ काय-केसे कए निरत्थगे हवेजा गोयमाणं निरत्थगे हवेज्जा से भयवं केणं अटेणं गोयमा जओणंखरुट्ट-महिसगोणादओविसंजमजयणावियले अकाम निजराए सोहम्म-कप्पाइसुवयंतितओविभोग-खएणंचुए समाणे तिरियादिसुसंसारमनुसरेजातहाय दुग्गं-धामेन्झचिलीण-खारपित्तोज्झ-सिंभपडहत्थेवसा-जलसु-पूइ-दुद्दिणि-चिलिविले-रुहिर-चिक्खल्लअ दुइंसणिज्ज-बीभच्छ-तिमिसंधयारए गंतुब्बियणिज्ज-गब्म-पवेस-जम्म-जार-मरणाई-अणेग-सारीर-मणोसमुत्थ-सुघोर-दारुण-दुक्खाणमेव भायणं भवंति न उण संजम-जयणाए विणा जम्म-जरा-मरणाइएहिं घोर-पयंड-महारुद्ददारुण-दुक्खाणं निट्ठवणमेगंतियमचंतियं भवेजा एतेणं अटेणं संजम-जयणावियले सुमहंतेवि काय-केसे पकए गोयमा निरत्यगे भवेजा से भयवं किंसंजम-जयणंसमुप्पेहमाणेसमनुपालेमाणेसमनुढेमाणेअइरेणंजम्म-मरणादीणं विमुच्चेज्जा गोयमा अत्थेगेजेणंनोअइरेणं विमुच्चेजा से भयवंकेणं अटेणं एवं वुच्चइजहाणं अत्थेगेजेणंनो अइरेणं विमुच्चेज्जा अत्थेगे जेणं अइरेणेव विमुच्चेजा गोयमा अत्थेगेजे णं किंचिउ ईसि मणगं अत्ताणगं अनोवलक्खेमाणे सराग-ससल्ले-संजम-जयणंसमनुढे जेणं एवंविहे सेणंचिरेणंजम्मजरा-मरणाइंअनेग-संसारिय-दुक्खाणं विमुच्चेजा अत्थेगेजेणं निम्मूलुद्धिय-सव्वसल्ले निरारंभपरिग्गहे निम्ममेनिरहंकारेववगयराग-दोस-मोह-मिच्छत्त-कसाय-मलकलंके सव्व-भावभावंतरेहिं णंसुविसुद्धासए-अदीन-माणसे एगंतेनं निजरापेहीपरम-सद्धा-संवेग-वेरग्गगए विमुक्कासेस मयभय-गारव-विचित्ताणेग-पमायलवणे जाव णं निज्जिय-घोर-परीसहोवसग्गे ववगयरोद्दट्टज्झाणे असेस-कम्म-खयट्ठाए जहुत-संजम-जयणं समनुपेहिंज्जा पालेज्जा अनुपालेजा समनुपालेज्जा जाव णं समनुढेजा जे य णं एवंविहे से णं अरेणं जम्म-जरामरणाइ अनेगसंसारिय-सुदविमोक्खदुक्खजालस्सणं विमुच्चेजा एतेनंअटेणंएवंवुच्चइ-जहाणंगोयमाअत्थेगेजेणंनोअरणंविमुच्चेज्जा अत्येगेजे यणं अइरेणेव विमुच्चेज्जा से भयवं जम्म-जरा-मरणाइ-अनेग-संसारिय-दुक्ख-जालविमुक्के समाणेजंतू कहिं परिवसेजा गोयमाजत्थणंनजरान मचून वाहिओनोअयसब्बक्खाणं संतावुव्वेग-कलि-कलह-दारिद्द-दंद-परिकेसं न इट्ट-विओगो किं बहुना एगंतेनं अक्खय-धुवसासय-निरुवम-अनंत-सोक्खं मोक्खं परिवसेज त्ति बेमि। .अहमं अज्झयणं/बिइया चूलिया समत्तं. मू. (१५२७) ॐ नमो चउवीसाए तित्थंकराणं, ॐ नमो तित्थस्स, ॐ नमो सुयदेवयाए भगवईए, ॐ नमो सुयकेवलीणं ॐ नमो सव्वसाहूणं ॐ नमो (सव्वसिद्धाणं) ॐ नमो भगवओ अरहओ सिज्झउ मे भगवई महइ महाविजा व्इइएम अअव्इइए, जयव्इइएस् एणव्इइए वद्ध म्अअण्अव्इइएजय्अइत्एअप्अअअज्इएस्अअ हअ अ (वीरे महावीरे जयवीरे सेणवीरे वद्धमाणवीरे जयइ ते अपराजिए स्वाहा) * Page #275 -------------------------------------------------------------------------- ________________ २७२ महानिशीथ-छेदसूत्रम् -८(२)/-/१५२७ उपचारो चउत्थभत्तेणं सहिज्जइ एसा विजा सव्वगओण् इत्य् अ अरगप्अअर ग्अओ होइ उवट अ अ व नण् अ अ गणस्स वा अण् उ ण् ण् आ ए एसा सत्तवारा परिजवेयव्वा (नित्थारगो पारगो होइ) जे णं कप्पसमत्तीए विजा अभिमंतिऊणं विग्यविणाइगा आराहंति सूरे संगामे पविसंतो अपराजिओ होइ जिनकप्प-समत्तीए विज्जा अभिमंतिऊण खेमवहणी मंगलवहनी भवति । मू. (१५२८) चत्तारि सहस्साइं पंचसयाओ तहेव चत्तारि। सिलोगा वि य महानिसीहम्मि पाएण।। -x-x | षष्ठं छेदसूत्रं-महानिशीथं समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता महानिशीय-छेदसूत्र- (मूल) परिसमाप्तं Page #276 -------------------------------------------------------------------------- ________________ TI .. ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન “આગમસાહિત્યમાં પ્રાપ્ત થયો એ સર્વેસૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓનેપંચમ ગણધર શ્રી સુધર્મા સ્વામી | ચૌદ પૂર્વધર શ્રી ભર્બાહુ સ્વામી દશ પૂર્વધર શ્રી શય્યભવસૂરિ (અનામી) સર્વે શ્રુત સ્થવર મહર્ષિઓ દેવવાચક ગણિ શ્રી શ્યામાચાર્ય દેવર્ધ્વિગણિ ક્ષમાશ્રમણ જિનભદ્ર ગણિ ક્ષમાશ્રમણ સંઘદાસગણિ સિદ્ધસેન ગણિ જિનદાસ ગણિ મહત્તર અગત્સ્યસિંહ સૂરિ શીલાંકાચાર્ય અભયદેવસૂરિ મલયગિરિસૂરિ ક્ષેમકીર્તિસૂરિ હરિભદ્રસૂરિ આર્યરક્ષિત સૂરિ (?) દ્રોણાચાર્ય ચંદ્ર સૂરિ વાદિવેતાલ શાંતિચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ શાંતિચંદ્ર ઉપાધ્યાય ધર્મસાગર ઉપાધ્યાય ગુણરત્નસૂરી | વિજયે વિમલગણિ વીરભદ્ર ઋષિપાલ | બ્રહ્મમુનિ તિલકસૂરિ સૂત્ર-નિર્યુક્તિ - ભાષ્ય – ચૂર્ણિ – વૃત્તિ -આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/અમુદ્રીત સ્વરૂપે રજૂ કર્તા | સર્વે શ્રુતાનુરાગી પૂજ્યપુરુષોને આનંદ સાગરસૂરિજી ! ચંદ્રસાગર સૂરિજી મુનિ માણેક જિન વિજયજી પુન્યવિજયજી ચતુરવિજયજી જંબુ વિજયજી અમરમુનિજી કનૈયાલાલજી લાભસાગરસુરિજી આચાર્ય તુલસી, ચંપક સાગરજી સ્મરણાંજલિ બાબુ ધનપતસિંહ પબેચરદાસ પ૦ જીવરાજભાઈ પ૦ ભગવાનદાસ ૫૦ રૂપેન્દ્રકુમાર ૫૦ હીરાલાલ શ્રુત પ્રકાશક સર્વે સંસ્થાઓ Page #277 -------------------------------------------------------------------------- ________________ (21 क्रम ३८०० ८. ४०० १०० (૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક) आगमसूत्रनाम मूल | वृत्ति-कर्ता वृत्ति श्लोक प्रमाण श्लोकप्रमाण | १. आचार २५५४ शीलाङ्काचार्य १२००० २. सूत्रकृत २१०० शीलाङ्काचार्य १२८५० ३. स्थान ३७०० अभदेवसूरि १४२५० ४. समवाय १६६७ | अभयदेवसूरि ३५७५ ५. भगवती १५७५१ अभयदेवसूरि १८६१६ ६. ज्ञाताधर्मकथा ५४५० अभयदेवसूरि ७. उपासकदशा ८१२ | अभयदेवसूरि ८०० अन्तद्दशा ९०० | अभयदेवसूरि अनुत्तरोपपातिकदशा १९२ | अभयदेवसूरि |१०. प्रश्नव्याकरण १३०० अभयदेवसूरि ५६३० ११. विपाकश्रुत १२५० अभयदेवसूरि ९०० १२. औपपातिक | ११६७ | अभयदेवसूरि ३१२५ १३. | राजप्रश्निय २१२० | मलयगिरिसूरि ३७०० |१४. जीवाजीवाभिगम ४७०० | मलयगिरिसूरि १४००० १५. प्रज्ञापना ७७८७ | मलयगिरिसूरि १६००० |१६. सूर्यप्रज्ञप्ति २२९६ | मलयगिरिसूरि १७. चन्द्रप्रज्ञप्ति २३०० मलयगिरिसूरि ९१०० १८. जम्बूद्वीपप्रज्ञप्ति ४४५४ शान्तिचन्द्रउपाध्याय १८००० १९थी निरयावलिका ११०० चन्द्रसूरि ६०० २३. (पञ्च उपाङ्ग) २४. चतुःशरण ८० |विजयविमलयगणि 1(?) २०० २५. आतुर प्रत्याख्यान १०० गुणरत्नसूरि (अवचूरि) (?) १५० २६. |महाप्रत्याख्यान १७६ आनन्दसागरसूरि (संस्कृतछाया) १७६ २७. भक्तपरिज्ञा २१५ | आनन्दसागरसूरि (संस्कृतछाया) २१५ २८. तन्दुल वैचारिक ५०० विजयविमलगणि [(?) ५०० २९. | संस्तारक १५५ गुणरत्न सूरि (अवचूरि) ११० ३०. गच्छाचार १७५ | विजयविमलगणि १५६० ३१. गणिविद्या १०५ | आनन्दसागरसूरि (संस्कृतछाया) १०५ ९००० - Page #278 -------------------------------------------------------------------------- ________________ क्रम आगमसूत्रनाम ३२. देवेन्द्रस्तव ३३. मरणसमाधि ★ ३४. निशीथ ३५. बृहत्कल्प ३६. व्यवहार ३७. दशाश्रुतस्कन्ध ३८. जीतकल्प ★ ३९. महानिशीथ ४०. आवश्यक ४१. ओघनिर्युक्ति पिण्डनिर्युक्ति ४२. दशवैकालिक ४३. उत्तराध्ययन ४४. नन्दी ४५. अनुयोगद्वार [3] वृत्ति-कर्ता ३७५ आनन्दसागरसूरि (संस्कृत छाया) ८३७ आनन्दसागरसूरि (संस्कृत छाया) ८२१ जिनदासगणि (चूर्ण) सङ्घदासगणि (भाष्य ) मूल श्लोक प्रमाण ४७३ मलयगिरि + क्षेमकीर्ति सङ्घदासगणि (भाष्य ) ३७३ | मलयगिरि सङ्घदासगणि (भाष्य ) ८९६ ? (चूर्ण) - १३० सिद्धसेनगणि (चूर्णि) ४५४८ १३० हरिभद्रसूरि नि. १३५५ द्रोणाचार्य नि. ८३५ | मलयगिरिसूरि ८३५ हरिभद्रसूरि २००० शांतिसूर ७०० मलयगिरिसूरि २००० मलधारीहेमचन्द्रसूरि • वृत्ति श्लोकप्रमाण ३७५ ८३७ २८००० ७५०० ४२६०० ७६०० ३४००० ६४०० २२२५ १००० नोंध : (१) उक्त ४५ भागम सूत्रोमा वर्तमान अणे पहेला १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४थी33 प्रकीर्णकसूत्रो ३४थी उ८ छेदसूत्रो, ४० थी ४३ मूळसूत्रो, ४४-४५ चूलिकासूत्रो ना नाभे हाल प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જો કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) उत्त वृत्ति-खाहि हे नोंध छे ते समे रेल संपादन भुभानी छे. ते सिवायनी पा वृत्ति चूर्णि सहि साहित्य मुद्रित } खमुद्रित अवस्थामा हाल उपलब्ध छे ४. (४) गच्छाचार जने मरणसमाधि नाविडये चंदावेज्झय भने वीरस्तव प्रकीर्णक खावे छे. ४ जमे “आगमसुत्ताणि" भां भूण ३ये जने "भागमहीय" भां अक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ નીતત્ત્વ જેના વિકલ્પ રૂપે છે એ २२००० (?) ७५०० ७००० ७००० १६००० ७७३२ ५९०० Page #279 -------------------------------------------------------------------------- ________________ પંચત્ત્વનું માધ્ય અમે ‘‘આામસુત્તળિ’’માં સંપાદીત કર્યું છે. (૫) બૌધ અને વિન્ડ એ બંને નિવૃત્તિ વિકલ્પે છે. જે હાલ મૂળસૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં મધ્યની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (૬) ચાર પ્રવ્હાર્ણ સૂત્રો અને મહાનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રીńજ ની સંસ્કૃત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીથ-વજ્ઞા-નિતત્ત્વ એ ત્રણેની વૃત્તિ આપી છે. જેમાં યજ્ઞા અને નીતત્ત્વ એ બંને ઉપ૨વૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશીથ ઉપર તો માત્ર વીસમા ઉદ્દેશ ઃની જ વૃત્તિ નો ઉલ્લેખ મળે છે. વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિર્યુક્તિ: 1 क्रम 9. 3. सूत्रकृत-निर्युक्ति રૂ. ૪. नियुक्ति आचार-नियुक्ति 4. बृहत्कल्प-नियुक्ति ★ વ્યવહાર-નિવૃત્તિ * दशाश्रुत० - नियुक्ति -- [4] ४५० २६५ श्लोकप्रमाण क्रम १८० नियुक्ति ६. आवश्यक - नियुक्ति ७. ओघनियुक् ८. पिण्डनियुक्ति ९. दशवैकालिक नियुक्ति १०. उत्तराध्ययन-निर्युक्ति નોંધ : (૧) અહીં આપેલ શ્નો પ્રમાણ એ ગાથા સંખ્યા નથી. ‘‘૩૨ અક્ષરનો એક શ્લોક’' એ પ્રમાણથી નોંધાયેલ હ્તો પ્રમાળ છે. (૨) * વૃહત્ત્વ અને વ્યવહાર એ બંને સૂત્રોની નિર્યુક્તિ હાલ માઘ્ય માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિવાર્ મહર્ષિ એ ભાષ્ય ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. श्लोकप्रमाण २५०० १३५५ ८३५ ५०० ७०० (૩) ગોપ અને વિન્ડનિર્વવિત્ત સ્વતંત્ર મૂત્તઞાામ સ્વતંત્ર સંપાદન બમ-૪૧ રૂપે થયેલ છે. (તેમજ (૪) બાકીની છ નિર્યુવિજ્ઞમાંથી શાશ્રુતન્ય નિયુક્તિ ઉપર પૂર્ણિ અને અન્ય પાંચ નિર્યુવિજ્ઞ ઉ૫૨ની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છ નિર્યુવિજ્ઞ સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિર્યુજ્ઞિકર્તા તરીકે મદ્રવાદુસ્વામી નો ઉલ્લેખ જ જોવા મળે છે. સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું આ સંપાદનમાં પણ છે.) Page #280 -------------------------------------------------------------------------- ________________ [5] क्रम वर्तमान आणे ४५मागममा Gyanu भाष्यं भाष्य श्लोकप्रमाण क्रम भाष्य गाथाप्रमाण निशीषभाष्य । ७५०० आवश्यकभाष्य * ४८३ बृहत्कल्पभाष्य ७६०० । | ७. ओघनियुक्तिभाष्य * ३२२ व्यवहारभाष्य ६४०० पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य ३१८५ दशवैकालिकभाष्य में ६३ जीतकल्पभाष्य ३१२५ |१०. | उत्तराध्ययनभाष्य (?) ४६ ९.. नोध:(१) निशीष , बृहत्कल्प भने व्यवहारभाष्य न त सङ्घदासगणि होवानुं ९॥य छे. समा२संपानमा निशीष भाष्य तेनी चूर्णि साथे भने बृहत्कल्प तथा व्यवहार भाष्य तेना-तेनी वृत्ति साथे समाविष्ट थयुं छे. (२) पञ्चकल्पभाष्य समा२आगमसुत्ताणि भाग-३८ मां शीत यु. (3) आवश्यकभाष्य भi Dul प्रभा॥ ४८३ सयुं ४मा १८3 ॥५॥ मूळभाष्य ३पेछ भने 300 002 अन्य मे भाष्यनी छे. *नो समावेश आवश्यक सूत्रं-सटीकं भi यो छ. [ विशेषावश्यक भाष्य पूरा प्रसिध्य थयुं छे ५९ते समय आवश्यकसूत्र- 6५२नु भाष्य नथी भने अध्ययनो अनुसार नी अस मला वृत्ति पेट विवो तो आवश्यक भने जीतकल्प मे बने 6५२ भणे छे. नो અત્રે ઉલ્લેખ અમે કરેલ નથી.] (४) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तेनी तनी वृत्ति भां थयो ४ छ. ५ तेनो त विशेन. ५ अभीने मणेर नथा. [ओघनियुक्ति ઉપર ૩OO૦ શ્લોક પ્રમાણ ભાષ્યનો ઉલ્લેખ પણ જોવા મળેલ છે.] (५) उत्तराध्ययनभाष्यनी ॥ नियुक्तिमा मणी यार्नु संमाय छे (?) (5) ते अंग - उपांग - प्रकीर्णक - चूलिका मे ३५ आगम सूत्रो ७५२नो जी ભાષ્યનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्व३पे भाष्यगाथा वा भणे.छ. (७) भाष्यकर्ता तरी भुध्य नाम सङ्घदासगणि वा भणे छे. तेम४ जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो ५९ लेप भणे छ. 32eix भाष्यन। sal અજ્ઞાત જ છે. Page #281 -------------------------------------------------------------------------- ________________ [6] क्रम चूर्णि १००० ७००० ( वर्तमान आणे ४५मागममा ५८०५ चूर्णिः ) श्लोकप्रमाण| क्रम | चूर्णि श्लोकप्रमाण |१. आचार-चूर्णि । ८३०० ९. दशाश्रुतस्कन्धचूर्णि । २२२५ | २. सूत्रकृत-चूर्णि ९९०० १०.] पञ्चकल्पचूर्णि। ३२७५ ३. |भगवती-चूर्णि ३११४ | ११.| जीतकल्पचूर्णि ४. जीवाभिगम-चूर्णि १५०० | १२. | आवश्यकचूर्णि . १८५०० ५. जंबूद्वीपप्रज्ञप्ति-चूर्णि १८७९ | १३. | दशवैकालिकचूर्णि ६. | निशीथचूर्णि २८००० | १४. | उत्तराध्ययनचूर्णि ५८५० ७. बृहत्कल्पचूर्णि १६००० | १५. | नन्दीचूर्णि। १५०० | ८. व्यवहारचूर्णि | १२०० | १६. | अनुयोगदारचूर्णि | २२६५ नोंध:(१) 63. १६ चूर्णिमाथी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प में चूर्णि अभा२॥ २॥ સંપાદનમાં સમાવાઈ ગયેલ છે. (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત ટૂર્થિ પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी मी0 मे चूर्णि अगत्स्यसिंहसूरिकृत छेतेनुं प्राशन पूय श्री. પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे २८ 14141 प्रनायिन. ४३ छ. भगवती चणि तो मजे०४ छ, ५९ ४७ शीत 45 नथी. तेम४ वृहत्कल्प , व्यवहार, पञ्चकल्प भेजस्तातो. अनेछ ५ शीत ययानुं Mi नथी. (५) चूर्णिकार तरी जिनदासगणिमहत्तरन्न म मुख्यत्वे संमाय छे. 325ना मते અમુક ગૂર્જના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "मागम-पंयांगी" यिन्त्यमामत" । ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी वातो 32ी यिन्य छे. अंग-उपांग-प्रकीर्णक-चूलिका में उ५ मागमा 6५२ માર્ગ નથી. એટલે ૩પ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિયુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. And sis भाष्य, स्यां नियुक्ति माने ज्यां चूर्णिन। मामा वर्तमान अणे सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्र नी गाय. २ नंदीसूत्र मां पंचांगीने पहले संग्रहणी, प्रतिपत्तिमो ना ५ ५ . Page #282 -------------------------------------------------------------------------- ________________ [7] ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો [સૂચના :- અમે સંપાદીત કરેલ બાળમનુત્તાળિ-સટીાં માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ આગમસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧/૩/૬/૨/૫૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે ઝાવામાં પ્રથમ અંક શ્રુતત્ત્વનો છે તેના વિભાગ રૂપે બીજો અંક પૂત્તા છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક અધ્યયન નો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક ઉદ્દેશ નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનો છે. આ મૂળ ગદ્ય કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છુટુ લખાણ છે અને ગાથા/પદ્ય ને પદ્યની સ્ટાઈલથી II – II ગોઠવેલ છે. પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં () પછી ના વિભાગને તેના-તેના પેટા-પેટા વિભાગ સમજવા. ન જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (/-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (૧) બાવાર પૂના નામક પેટા વિભાગ બીજા શ્વેતસ્કન્ધ માં જ છે. श्रुतस्कन्धः/अध्ययनं/उद्देशकः /मूलं स्थानं/अध्ययनं/मूलं समवायः /मूलं - - (૨) સૂત્રૠત (૩) સ્થાન (४) समवाय (૬) મળવતી - શત/વર્ન:-અંતરશતન્દ્ર/દ્દેશ:/પૂર્ણ અહીં શતદ્દના પેટા વિભાગમાં બે નામો છે. (૧) યń: (૨) અંતશતઽ કેમકે શત∞ ૨૧, ૨૨, ૨૩ ૩૩,૩૪,૩૬,૨૬,૪૦ ના પેટા માં શત ના પેટા વિભાગનું નામ ચર્નઃ જ ણાવેલ છે. શતજ - વિભાગને અંતરશતò અથવા શતશતજ નામથી ઓળખાાવાય છે. - - श्रुतस्कन्धः/चूला/अध्ययनं / उद्देशकः /मूलं (૬) જ્ઞાતાધર્નયા- શ્રુતધ/વń:/અધ્યયન/પૂર્ણ પહેલા શ્રુતન્ય માં અધ્યયન જ છે. બીજા શ્રુતપ નો પેટાવિભાગ વત્ત નામે છે અને તે વર્લ્ડ ના પેટા વિભાગમાં અધ્યયન છે. (૭) તપાસજવા- ૩ધ્યયનં/મૂર્છા (૮) અન્તાદ્દશા વń:/યનું મૂત (૧) અનુત્તરોપવાતિશા-વર્ષા:/અધ્યયન/મૂર્ત (૧૦) પ્રનાવ્યાનળ-દ્વાર/ગધ્યયન/મૂર્ત આશ્રવ અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને બથવાર્ અને સંવરકાર કહ્યા છે. (કોઈક કાર ને બદલે શ્રુતત્વગ્ન્ય શબ્દ પ્રયોગ પણ કરે છે) (૧૧) વિપાશ્રુત-શ્રુત ન્ય:/અધ્યયનં/મૂર્ત (૧૨) બૌપપાતિજ- મૂર્ત (१३) राजप्रश्नीय मूलं Page #283 -------------------------------------------------------------------------- ________________ 181 (१४) जीवाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं આ આગમમાં ફક્ત ત્રણ વિભાગો કર્યા છે તો પણ સમજણ માટે પ્રતિત્તિઃ પછી એક પેટાવિભાગ नोधनीय छ. प्रतिपत्ति -३-भ नेरइय, तिरिक्खजोणिय, मनुष्य, देव भेवा ॥२ पेटविला ५छे. तेथी तिपत्ति/(नेरइयआदि)/उद्देशकः/मूलं भेरीत स्पष्ट पाउदा छ, ४ रात भी प्रतिपत्ति ना उद्देशकः नवनधी पक्षात विभाग प्रतिपत्तिः ना छे. (१५) प्रज्ञापना- पदं/उद्देशकः/द्वारं/मूलं पदन। पेट विलuni sais उद्देशकः छ, suis द्वार छ ५४ पद-२८न विभागमा उद्देशकः અને તેના પેટા વિભાગમાં દ્વાર પણ છે. (१६) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं साराम १६-१७vi प्रामृतप्राभृत ना ५० प्रतिपत्तिः न पेट विun छ. ५९उद्देशकः ult મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः/मूलं (१९) निरयावलिका - अध्ययनं/मूलं (२०) कल्पवतंसिका - अध्ययन/मूलं (२१) पुष्पिता - अध्ययन/मूलं (२२) पुष्पचूलिका - अध्ययन/मूलं (२३) वण्हिदशा - अध्ययन/मूलं मागम १८ थी २३ निरयावलिकादि नामथा सा जीवाभणे छ भने 64गना पाय वर्ग तरी सूत्रारे मोजावेदाछे. मा-1, निरयावलिका, वर्ग-२ कल्पवतंसिका... वगैरे वा (२४ थी ३३) चतुःशरण (आदि दशेपयन्ना) मूलं (३४) निशीथ - उद्देशकः/मूलं (३५) बृहत्कल्प - उद्देशकः/मूलं (३६) व्यवहार - उद्देशकः/मूलं (३७) दशाश्रुतस्कन्ध - दशा/मूलं (३८) जीतकल्प - मूलं (३९) महानिशीथ - अध्ययनं/उद्देशकः/मूलं (४०) आवश्यक - अध्ययन/मूलं (४१) ओघ/पिण्डनियुक्ति - मूलं (४२) दशवैकालिक - अध्ययनं/उद्देशकः/मूलं (४३) उत्तराध्ययन - अध्ययनं//मूलं (४४- ४५) नन्दी-अनुयोगद्वार - मूलं Page #284 -------------------------------------------------------------------------- ________________ [9] ६३ ६३ ११४ અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા क्रम | आगमसूत्र - मूलं | गाथा | क्रम | आगमसूत्र मूलं | गाथा १. आचार | ५५२ १४७ । २४. | चतुःशरण २. सूत्रकृत ८०६ ७२३ २५. | आतुरप्रत्याख्यान ७१ । ७० स्थान १०१० महाप्रत्याख्यानं १४२ । १४२ समवाय | ३८३ । ९३ | २७. | भक्तपरिज्ञा १७२ १७२ भगवती १०८७ | २८. तंदुलवैचारिक १६१ १३९ ज्ञाताधर्मकथा २४१ ५७ | २९. | संस्तारक १३३ १३३ उपासक दशा ७३ १३ । ३०. गच्छाचार १३७ । १३७ अन्तकृद्दशा ६२ १२ | ३१. गणिविद्या ८२ ८२ अनुत्तरोपपातिक ४ | ३२. | देवेन्द्रस्तव । ३०७ | ३०७ १०.] प्रश्नव्याकरण ४७ | ३३. | मरणसमाधि ६६४ । ६६४ ११. विपाकश्रुत ३ | ३४. निशीष १४२० १२. औपपातिक ওও ३० ३५. बृहत्कल्प २१५ १३.| राजप्रश्निय ८५ - ३६. व्यवहार २८५ १४. जीवाभिगम ३९८ ९३ | ३७. दशाश्रुतस्कन्ध | ११४ । ५६ १५. प्रज्ञापना ६२२ २३१ | ३८. | जीतकल्प १०३ १६. सूर्यप्रज्ञप्ति १०३ | ३९. . महानिशीथ |१५२८ | चन्द्रप्रज्ञप्ति २१८ १०७ ४०. आवश्यक ९२ । २ १८. जम्बूदीपप्रज्ञप्ति | ४१. ओघनियुक्ति ११६५ ११६५ | निरयावलिका २१ ४१. पिण्डनियुक्ति ७१२ । ७१२ २०. कल्पवतंसिका १ ४२. दशवैकालिक ५४० | ५१५ पुष्पिता २ । ४३. । उत्तराध्ययन | १७३१ १६४० २२. पुष्पचूलिका | ३ । १ / ४४. | नन्दी १६८ | ९३ । ५ । १ | ४५. अनुयोगद्वार | ३५० | १४१ ४७ २१४ १७. १९. ५ ११ |२३. वहिदशा नों :- 6गाथा संन्यानो समावेश मूलं भां 45 °४०14 छे. ते मूल सिवायनी असम गाथा सम४वी ना. मूल श६ मे समो. सूत्र भने गाथा बने भाटे नो मापेलो. संयुक्त अनुभ छ. गाथा घi संपानीमा सामान्य घरात हवाथीनो सांड આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #285 -------------------------------------------------------------------------- ________________ [૧] [૧૧] [૧૨] [૧૩] " [૧૪] [૧૫] [૧૬] [10]. – અમારા પ્રકાશનો:નવ દે તપુરા - ૧ - સ વિવર अभिनव हेम लघुप्रक्रिया - २ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ३ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ४ - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुञ्जय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग • २०४६ અભિનવ ઉપદેશ પ્રાસાદ - ૧- શ્રાવક કર્તવ્ય - ૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ- ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ-૩-શ્રાવક કર્તવ્ય - ૧૬ થી ૩૬ નવપદ – શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે). સમાધિ મરણ [વિધિ - સૂત્ર-પદ્ય – આરાધના-મરણભેદ-સંગ્રહ] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ] તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી [આવૃત્તિ - બે ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ-બે]. શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બાવ્રત પુસ્તિકા તથા અન્ય નિયમો - [આવૃત્તિ - ચાર અભિનવ જૈન પંચાંગ - ૨૦૪૨ સિર્વપ્રથમ ૧૩ વિભાગોમાં શ્રી જ્ઞાનપદ પૂજ અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના [આવૃત્તિ ત્રણ વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ] (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૨ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટકા - અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૪ [૧૮] [] [૨૧] [૨૩] [૨૪] [૨૫]. [૨] [૨૮] [૨૯] [૩૦] [૩૩] [૪] [૩પ Page #286 -------------------------------------------------------------------------- ________________ [11] [33] [32] [35] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૫ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૬ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૭ [3] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૮ [४०] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૯ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૧૦ - [४१] - પ્રકાશન ૧ થી ૪૧ અભિનવશ્રુત પ્રકાશને પ્રગટ કરેલ છે. पढमं अंगसुतं बीअं अंग [४२] आयारो [४३] सूयगडो [४४] ठाणं [४५] समवाओ [४६] विवाहपन्नति [ ४७ ] नायाधम्मकहाओ [४८] उवासगदसाओ [४९] अंतगडदसाओ [५० ] अनुत्तोववाइयदसाओ [५१] पण्हावागरणं [५२] विवागसूयं [ ५३ ] उववाइयं [ ५४ [ ५५ ] जीवाजीवाभिगमं ] रायप्पसेणियं [ ५६ ] [५७] सूरपन्नतिः चंदपन्नत्तिः पन्नवणासुत्तं [ ५८ ] [ ५९ ] जंबूद्दीवपन्नति [६०] निरयावलियाणं [६१] कप्पवडिंसियाणं [६२] पुष्फियाणं [ ६३ ] पुष्पचूलियाणं [ ६४ ] वहिदसाणं [ ६५ ] चउसरणं [ ६६ ] [ ६७ ] [ ६८ ] भत्तपरिण्णा आउरपच्चक्खाणं महापच्चक्खाणं [आगमसुत्ताणि-१] [आगमसुत्ताणि-२] [आगमसुत्ताणि- ३] [आगमसुत्ताणि-४] [आगमसुत्ताणि-५] [आगमसुत्ताणि-६] [आगमसुत्ताणि-७] [आगमसुत्ताणि-८] [आगमसुत्ताणि-९] [आगमसुत्ताणि- १० ] [आगमसुत्ताणि- ११ ] [आगमसुत्ताणि- १२] [आगमसुत्ताणि- १३ ] [आगमसुत्ताणि १४ ] [आगमसुत्ताणि-१५ ] [आगमसुत्ताणि - १६ ] [आगमसुत्ताणि- १७ ] [आगमसुत्ताणि १८ ] [आगमसुत्ताणि - १९] [आगमसुत्ताणि-२० ] [आगमसुत्ताणि २१ ] [आगमसुत्ताणि - २२ ] [आगमसुत्ताणि-२३ ] [आगमसुत्ताणि - २४ ] [आगमसुत्ताणि - २५ ] [आगमसुत्ताणि-२६ ] [आगमसुत्ताणि-२७] तइयं अंगसुतं चउत्यं अंगसुतं पंचमं अंगसुतं छठ्ठे अंगसुतं सत्तमं अंगसुतं अट्ठमं अंगसुतं नवमं अंगसुतं दसमं अंगसुतं एक्कारसमं अंगसुतं पढमं उवंगसुतं बीअंउवंगसुतं तइयं उवंगसुतं उत्यंउवंगतं पंचमं उवंगसुतं छठ्ठे उवंगतं सत्तमं उवंगसुतं अट्टमं उवंगसुतं नवमं उवंगसुतं दसमं उवंगसुतं एकरसमं उवंगसुतं बारसमं उवंगतं पढमं पण्णगं बीअं पण्णगं तीइयं पण्णगं उत्थं पण्णगं Page #287 -------------------------------------------------------------------------- ________________ [ ६९ ] [७०] तंदुलवेयालियं संथारगं [ ७१] गच्छायार [ ७२ ] चंदावेज्झयं गणिविज्जा देविंदत्थओ मरणसमाहि वीरत्थव [७७] निसीह [ ७८ ] [ ७९] [ ८० ] [८१] [२] पंचकप्पभास [ ८३] महानिसीहं [८४] आवसस्सयं [८५] ओहनिजत्ति [८६] पिंडनित्ति [८७] दसवेयालियं [ ७३] [७४] [ ७५ ] [ ७६ ] बुहत्कप्पो ववहार दसासुयक्खंधं जीयकप्पो [८८] उतरज्झयणं [८९] नंदीसूयं [९०] अनुओगदारं [१] आयार [२] सूर्यग [3] ठाट - - [४] समवाय[य] विवाहपशत्ति - [ए] नायाधम्महा - [१] उपासगहसा - [८] अंतग उहसा - [૯] અનુત્તરોપપાતિકદસા [१००] पडावागरस - [12] [आगमसुत्ताणि-२८ ] [आगमसुत्ताणि २९ ] [आगमसुत्ताणि- ३० / १ ] [आगमसुत्ताणि- ३० / २ ] [आगमसुत्ताणि-३१ ] [आगमसुत्ताणि- ३२ ] [आगमसुत्ताणि-३३/१ ] [आगमसुत्ताणि- ३३ / २ ] [आगमसुत्ताणि ३४ ] [आगमसुत्ताणि- ३५ ] [आगमसुत्ताणि- ३६ ] [आगमसुत्ताणि- ३७ ] [आगमसुत्ताणि- ३८ / १ ] [आगमसुत्ताणि- ३८ / २ ] [आगमसुत्ताणि- ३९ ] [आगमसुत्ताणि-४० ] [आगमसुत्ताणि - ४१/१] [आगमसुत्ताणि - ४१/२ ] [आगमसुत्ताणि - ४२ ] [आगमसुत्ताणि ४३ ] पंचमं पईण्णगं छठ्ठे पईण्णगं सत्तमं पण्णगं - 9 सत्तमं पण्णगं - २ अठ्ठ पण्णगं नवमं पण्णगं [आगमसुत्ताणि-४४ ] [आगमसुत्ताणि-४५ ] પ્રકાશન ૪૨ થી ૯૦ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. दसमं पईण्णगं- 9 दसमं पण्णगं - २ पढमं छेयसुत्तं बीअं छेत्तं तइयं छेयसुत्तं चउत्थं छेयसुत्तं पंचमं छेयसुतं- 9 पंचमं छेयसुत्तं - २ छठ्ठे छेयसुत्तं पढमं मूलत्तं बीअं मूलसुतं - 9 बीअं मूलसुत्तं-२ इयं सुतं चउत्यं मूलसुत्तं पढमा चूलिया बितिया चूलिया ગુજરાતી અનુવાદ [આગમદીપ-૧] ગુજરાતી અનુવાદ [આગમદીપ-૧] गुभराती अनुवाद [आागमद्दीप-१] शुभराती अनुवाद [आगमद्दीप-१] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [આગમદીપ-૨] [આગમદીપ-૩] [આગમદીપ-૩] આગમદીપ-૩] [આગમદીપ-૩] [આગમદીપ-૩] પહેલું અંગસૂત્ર બીજું અંગસૂત્ર ત્રીજું અંગસૂત્ર ચોથું અંગસૂત્ર પાંચમું અંગસૂત્ર છઠ્ઠું અંગસૂત્ર સાતમું અંગસૂત્ર આઠમું અંગસૂત્ર નવમું અંગસૂત્ર દશમું અંગસૂત્ર Page #288 -------------------------------------------------------------------------- ________________ [13] [૧૦૧] વિવાગસૂય- ગુજરાતી અનુવાદ [આગમદીપ-૩] અગિયારમું અંગસૂત્ર [૧૦૨] ઉવવાય ગુજરાતી અનુવાદ [આગમદીપ-૪] પહેલું ઉપાંગસૂત્ર [૧૩] રાયપ્રસેણિય - ગુજરાતી અનુવાદ [આગમદીપ-૪] બીજું ઉપાંગસૂત્ર [૧૪] જીવાજીવાભિગમ - ગુજરાતી અનુવાદ [આગમદીપ-૪] ત્રીજું ઉપાંગસૂત્ર [૧૦૫ પન્નવણાસુર ગુજરાતી અનુવાદ (આગમદીપ-૪] ચોથું ઉપાંગસૂત્ર [૧૦] સૂરપન્નત્તિ – ગુજરાતી અનુવાદ [આગમદીપ-૫ પાચમું ઉપાંગસૂત્ર [૧૦૭ ચંદપન્નતિ- ગુજરાતી અનુવાદ (આગમદીપ-૫] છઠ્ઠ ઉપાંગસૂત્ર [૧૦૮] જંબુદ્દીવપન્નતિ - ગુજરાતી અનુવાદ (આગમદીપ-૫ સાતમું ઉપાંગસૂત્ર [૧૦] નિરયાવલિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫] આઠમું ઉપાંગસૂત્ર [૧૧૭] કષ્પવડિસિયા - ગુજરાતી અનુવાદ (આગમદીપ-૫] નવમું ઉપાંગસૂત્ર [૧૧૧] પુફિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫] દશમું ઉપાંગસૂત્ર [૧૧૨] પુચૂલિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫ અગિયારમું ઉપાંગસૂત્ર [૧૧૭] વહિદસા - ગુજરાતી અનુવાદ [આગમદીપ-૫] બારમું ઉપાંગસૂત્ર [૧૪] ચઉસરણ - ગુજરાતી અનુવાદ (આગમદીપ-૬] પહેલો પડ્યો [૧૧૫] આઉરપ્પચ્ચખ્ખાણ – ગુજરાતી અનુવાદ [આગમદીપ-] બીજો પડ્યો [૧૧] મહાપચ્ચખ્ખાણ - ગુજરાતી અનુવાદ [આગમદીપ-૬] ત્રીજો પયગ્નો [૧૧૭] ભત્તપરિષ્ણા - ગુજરાતી અનુવાદ (આગમદીપ-s] ચોથો પડ્યો [૧૧૮] તંદુલયાલિય - ગુજરાતી અનુવાદ [આગમદીપ-૬] પાંચમો પત્રો [૧૧૮] સંથારગ - ગુજરાતી અનુવાદ [આગમદીપ-] છકો પડ્યો [૧૨] ગચ્છાયાર – ગુજરાતી અનુવાદ [આગમદીપ-૬] સાતમો પયગ્નો-૧ [૧૨] ચંદાવેજ્ય- ગુજરાતી અનુવાદ [આગમદીપ-છ સાતમો પયગ્નો-ર [૧૨૨ ગણિવિજ્જ – ગુજરાતી અનુવાદ [આગમદીપ-૬] આઠમો પડ્યો [૧૨૩] દેવિંદત્ય - ગુજરાતી અનુવાદ [આગમદીપ-૬] નવમો પડ્યો [૧૨૪] વીરત્વવ - ગુજરાતી અનુવાદ [આગમદીપ-s] દશમો પડ્યો [૨૫] નિસીહ ગુજરાતી અનુવાદ [આગમદીપ-] પહેલું છેદસૂત્ર [૧૨] બુહતકપ્પ - ગુજરાતી અનુવાદ (આગમદીપ-૬] બીજું છેદસૂત્ર [૧૨] વવહાર - . ગુજરાતી અનુવાદ [આગમદીપ-૬] ત્રીજું છેદસૂત્ર [૧૨૮] દસાસુયફબંધ - ગુજરાતી અનુવાદ (આગમદીપ-૬] ચોથું છેદસૂત્ર [૧૨] જીયકખો – ગુજરાતી અનુવાદ [આગમદીપ-] પાંચમું છેદસૂત્ર [૧૩] મહાનિસીહ- ગુજરાતી અનુવાદ [આગમદીપ- છઠ્ઠ છેદસૂત્ર [૧૩૧] આવસ્મય - ગુજરાતી અનુવાદ (આગમદીપ-૭) પહેલું મૂલસુત્ર [૩૨] ઓહનિત્તિ - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજું મૂલસુત્ર-૧ [૩૩] પિંડનિસ્તુતિ - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજું મૂલસુત્ર-૨ [૧૩૪] દસયાલિય - ગુજરાતી અનુવાદ [આગમદીપ-૭] ત્રીજું મુલસૂત્ર Page #289 -------------------------------------------------------------------------- ________________ [14] [१3५] उत्त२४७९५ - ગુજરાતી અનુવાદ [આગમદીપ-૭] ચોથું મૂલસુત્ર [૧૩] નંદીસુત્ત - ગુજરાતી અનુવાદ [આગમદીપ-૭] પહેલી ચૂલિકા [૧૩] અનુયોગદ્વાર - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩૯] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचाराङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१ [१४१] सूत्रकृताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-२ [१४२] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-३ [१४३] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-४ [१४४] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४६] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४९] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-७ [१५०] विपाकश्रुताङ्गसूत्रं सटीकं । आगमसुत्ताणि सटीक-८ औपपातिकउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं ‘सटीकं आगमसुत्ताणि सटीकं-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१५९] कल्पवतंसिकाउपाङ्गसत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६०] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६२] वण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-१४ [१६४] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१५१] Page #290 -------------------------------------------------------------------------- ________________ [15] [१६७] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीक-१४ [१६८] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१६९] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१७०] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७२] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७३] निशीथछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-१५-१६-१७ [१७४] बृहत्कल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-१८-१९-२० [१७५] व्यवहारछेदसूत्रं सटीकं आगगम सुत्ताणि सटीकं-२१-२२ [१७६] दशाश्रुतस्कन्धछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-२३ [१७७] जीतकल्पछेदसूत्रं सटीकं । आगमसुत्ताणि सटीकं-२३ [१७८] महानिशीथसूत्रं (मूलं) आगमसुत्ताणि सटीकं-२३ [१७९] आवश्यकमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२४-२५ [१८०] ओघनियुक्तिमूलसूत्रं सटीकं आगम सुत्तामि सटीकं-२६ [१८१] पिण्डनियुक्तिमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२६ [१८२] दशवैकालिकमूलसूत्रं सटीकं . आगमसुत्ताणि सटीकं-२७ [१८३] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२८-२९ [१८४] नन्दी-चूलिकासूत्रं सटीकं आगमसुत्ताणि सटीक-३० [१८५] अनुयोगद्वारचूलिकासूत्रं सटीक आगमसुत्ताणि सटीकं-३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. -:सं५६ स्थ: આગમ આરાધના કેન્દ્ર, શીતલનાથ સોસાયટી-વિભાગ-૧, ફલેટ નં-૧૩, ૪થે માળે શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, હાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ XOXO Page #291 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" ॥ १ थी 30 नुविव२५॥ आगमसुत्ताणि । समाविष्टाआगमाः भाग-१ आयार भाग-२ सूत्रकृत | भाग-३ स्थान भाग-४ समवाय भाग-५-६ भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-७ ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-८ विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-९ जीवाजीवाभिगम भाग-१०-११ प्रज्ञापना भाग-१२ सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-१३ जम्बूद्वीपप्रज्ञप्ति भाग-१४ निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-१५-१६-१७/नीशीथ भाग-१८-१९-२० बृहत्कल्प भाग-२१-२२ व्यवहार भाग-२३ दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-२४-२५ आवश्यक भाग-२६ ओघनियुक्ति, पिण्डनियुक्ति भाग-२७ दशवैकालिक भाग-२८-२९ उत्तराध्ययन भाग-३० नन्दी, अनुयोगद्वार Page #292 -------------------------------------------------------------------------- ________________ भाष्यं e 8 personal use only