________________
५७
दशा-८, मूलं-५२, [नि-८०] छिन्नमडंबं नाम-गामे वा नगरेसु वा सव्वासु दिसासु उग्गहे नत्थि, तं च अक्खित्तं नातव्वं। जाए दिसाए जलं ताए दिसाए इमं विधिं जाणिज्जा । नि.[८१] दगघट्ट तिनि सत्त वा उडुवासासुनं हणंति तं खेत्तं ।
चउरट्ठाति हणंती जंघद्धकोविउ परेणं ।। चू. संघट्टो नाम-जत्थ जाव अद्धं जंधाए उदगं, उडुबद्धे तिन्नि संघट्टा जत्थ भिक्खायरियाए गतागतेणंछ वासासु सत्त ताते गतागतेणं चोद्दस भवंति । एतेहिं न उवहम्मति खेत्तं । खेत्तट्ठवणा गता । दव्वट्ठवणा इदानिं ववहार गाथानि.[८२]दव्वट्ठवणाऽऽहारे? विगई २ संथार ३ मत्तए ३ मत्तए ४ लोए ५।
सच्चित्ते ६ अचित्ते७वोसिरणं गहण-धरणाई॥ नि.[८३] पुवाहारोसवणं जोग विवड्डीय सत्तिउग्गहणं ।
संचइय असंचइए दव्वविवड्डी पसत्था उ॥ चू. दव्वठ्ठवणाए आहारे चत्तारि मासे निराहारो अच्छतुं न तरति, तो एगदिवसूनो एवं जति जोगहानी भवति, तो जाव दिने दिने आहारेंतु जोगवुड्डी-जो नमोक्कारेणं पारेंतओ सो पोरिसीए पारेतु, पोरिसिइत्तोपुरिमुड्डेण, पुरिमड्डइत्तो एक्कासणाएण। किं कारणं? वासासुचिक्खल्लचिलिव्विलं दुक्खं सन्नाभूमिंगम्मति, थंडिल्लाणियनपउराणि, हरितकाएण उवहयाणि ।गताआहारट्ठवणत्ति। ___ इदानिं बिगतिट्ठवणा-संचइयअसंचइयेदव्वविवट्ठी पसत्था विगती दुविधा संचइयाअसंचइया य।तत्थ असंचइया-खीरदधिमंसणवणीयओगाहिमगायसेसातोघयगुलमधुमज्जखज्जगविधानातो संचइयातो।तत्थ मज्ज विधानातो अप्पसत्थातो-सेसातो पसत्थातो।आसामेकतरांपरिगृह्योच्यते नि.[८४] विगतिं वितगीभीओ विगइगयं जो उ भुंजए भिक्खू ।
विगई विगयस भावं विगती विगतिं बला नेइ॥ चू.तं आहारित्ता संयतत्वादऽसंयतव्वं विविधैः प्रकारैः गच्छिहिति विगति विगतीभीतोत्तिसंयतत्वादसंयतत्वगमनं तस्स भीतो विगतिगतं भत्तं पानं वा विगतिमिस्सं न भोत्तव्वं । जो पुन भुंजति तस्स इमेदोसा-विगतीपच्छद्धं-विगतीए विगतोसंयतभावोजस्स सो विगती विगतसभावो तं विगती विगतसभावंसा विगती आहारित्ता, बला विगति नेतिं । विगती नाम असंयतत्व गमनं जम्हा एते दोषा तम्हा नवरसविगतीउगाहिमदसमाओ नाहारेतव्वाओ, न तहा उडुबद्धे जथा वासासु. सीयले काले वा अतीव मोहब्भवो भवति । गजितविज्जुताईणि य दटुं सोउं वा । भवे कारणं आहारेज्जावि । गेलन्नेणं आयरिय बालवुड्दुब्बलसंघयणाण गच्छोवग्गहठ्ठताए धेप्पेज्जा । अहवा सड्ढा निब्बंधेण निमंतेति । पसत्थाहि विगर्ताहि । तत्थ गाथानि. [८५] पसत्य विगईगहणं गरहियविगतिग्गहो य कज्जम्मि।
गरहा लाभपमाणे पच्चय पावप्पडीघाओ॥ चू.ताहे जाओ असंचईआउ खीरदहीतोगाहिमगाणिय ताओअसंचइयातोघेप्पंतिसंचइयातो न धेप्पंति घततिलगुलणवणीतादीणि । पच्छा तेसिं खते जाते जता कजं भवति तदा न लब्भंति तेन ताओ न धेप्पंति । अह सड्डा निबंधेन निमंतेति ताहे भन्नति । जदा कजं भविस्सति, तदा गेण्हीहामो।बालादि-बालगिलाणवुड्डसेहाणयबहूणि कजाणिउप्पजंति, महंतोय कालो अच्छति,
* Jain Education International
For Private & Personal Use Only
www.jainelibrary.org