________________
दशाश्रुतस्कन्ध-छेदसूत्रम् -६/३५ अन्नं वा से किंचि अप्पितं करेति घरे वाडहति । सस्सं वा चउप्पदं वा से किंचि गोणं वा आसंवा महिसंवा धूरेति अपहरति वा । __ अहिते परलोगंसि-एवमादिएहिं पावेहिं कम्मेहिं सुबहुं पावकम्मकलिकलुसं समजिणित्ता नरगतिरिक्खजोणिएसुबहुंकालंसारीरमानुसानिदुक्खानि पच्चनुभवंति।संजलणेत्ति-भस्मावस्थाया न्यूनयोगादेव सोवि लहुसएवि अवराधे खणे खणे संजलंतीति संजलणो, परं च संजलयति दुकखसमुत्थेण रोसेण संजलण एव कोहणो वुच्चति । एगट्ठिया दोवि, परं च अवकार-समुत्थेण दुकखप्पातेण कोपयति । एवं ता उरं उरेण सयं करेति कारवेति वा । अन्नो पुन सयं असमत्थो रुट्ठोवि संतो परस्स दुक्खं उप्पाएउं पच्छा सो राउले वा अन्नत्थ वा तस्स पिट्ठीमंसं खायति चोपयतीत्यर्थः । पिट्ठीमंसं खायंतीति पिट्ठमंसितो । एवं ताव आधालहुसए अवराहे एरिसं डंडं वत्तेति । महंते अवराहे दारुणं डंडं वत्तेति । कथं ? सपुत्तदारस्स च यथोक्तानि दंडस्थानानि सीतोदकादीनि अतिरोसेन सयं करेंति वा कारवेइ वा सो दुक्खावेंति जाव अपडिविरते भवति। स पुन किं एवं करेति ? कामवसगते - कामफरिसादिनो फरिससारा य, ते य इत्थिमादिनो तत उच्यतेएवामेव ते इत्थिकामेहिं मुच्छिता जाव वासाइंभुंजितुंभोगायतणाइंपसवेतुंवेराणमातणणं कम्मंचेव पहूणिअट्ठकम्माणिसुबहुकालद्वितीयाणिओसन्नंति-अनेगसोएक्ककंपावायतणं हिंसादि आयरंति।संभारो नाम गरुयत्तणंगहितं, से जहानामतोअयोहि पात्रीकृतंतरति।सिलाविच्छिन्नतणेण चिरस्स निबुड्डुति, गोलतो पुन खिप्पंति बुड्डुति । एवामेव तहप्पगारे वजबहुले जेसिंच ताई बंधनहारणकन्नच्छेदमारणादीणि करेति तेसिंअपत्तियं होति।कालमासे निचंधकारः नित्यकालमेवान्धकारः। अन्नोवि नाम अंधकारो भवति अप्पगासेसु गब्भघरोवरगादिसुते पुन जच्चंधस्स वमेहछन्नकालद्धरत्तइवतमसा, उज्जोतकराभावाच्चतमसा।तेचोजोतकराज्योतिष्कायेनोच्यन्ते। वयगयगहचंदपरोप्परंच छिंदताणं सरीरावयवेहि मेदवसा काउणअगनिलोहे धम्ममाणे कालिया अग्गिजालाणीति, तारिसो तेसिं वन्नो फासो य उसिणवेदनाणं कक्खडफासा से जध नामते असिपत्तेति वा दुक्खं अधियासिजंति । दुरहियासा असुभा नरगा, असुभा दरिससणेन सद्देण गंधेण फरिसणेन य वेदनातोवि असुभातो, नो चेवणं निद्दायंति वा, निद्दा सुहितस्स होति, निद्रा य विस्सामणा इति कृत्वा, तेन नस्थि तं उज्जलं जाव वदति एस ताव अयगोलसिलोगो दिटुंतो गुरुगपडणत्तातो कतो । इमो अन्नो रुक्खदिटुंतो-सो सिग्घपडनत्थ कीरति सेजधा नामते रुक्खे सिया पव्वग्गे जाते । एवामेव सिग्धं कालमासे नरएसु उववञ्जति । ततो ओवट्टो गब्भवकंतियतिरिएसुयमनुएसु कम्मभूमगसंखेज्जवासाउएसुउववज्जति ततो चुते गब्भतो गब्मंजाव नरगातो नरगंदाहिणगामिए जाव दुल्लभबोहिएयावि भवति । किरियावादीयावि भवति। .
मू. (३६) से किं तं किरियावादी यावि भवति तं०-आहियवादी आहियपन्ने आहियदिट्ठी सम्मावादी नीयावादी संतिपरलोगवादी अस्थि इहलोगे अत्थि परलोगे अस्थि माता अस्थि पिता अस्थि अरहंता अस्थि चक्कवट्टीअस्थिबलदेवाअस्थिवासुदेवाअस्थि सुक्कडदुक्कडाणंफलवित्तिविसेसे सुचिन्ना कम्मा सुचिन्नफला भवंति, दुचिन्ना कम्मा दुचिन्नफला, भवंति सफले कल्लाण पावए पच्चायंति जीवा अस्थि निरया अस्थि सिद्धी से एवं वादी एवं पन्ने एवं दिट्ठीच्छंदराग मतिनिविटे आवि भवति.से भवति महिच्छे जाव उत्तरगामिए नेरइये सुक्कपक्खिते आगमेस्साणंसुलभबोधिएयावि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org