________________
दशा-८, मूलं-५३, [नि-१२१] वासावासं से इति स भगवांस्तीर्थकरः किमाहु-दोसमाहु आयतणं उदगस्स, पाणी पाणिलेहातो पाणी पाणिरेव पाणिरेहा आयुरेहा सुचिरतरं तत्थ आउक्कातो चिट्ठति । नहो सव्वो नहसिहाण हग्गलयं उत्तरोटा-दढियाओ भमुहरोमाई, एत्थवि चिरं अच्छति॥
वासावासं अट्ठसुहुमाइंति-सूक्षमत्वात् अल्पाधरित्वाच्च अभिक्खणं पुनो पुनो जाणियव्वाणि, सुत्तोवदेसेणं पासितव्वाणि चक्खुणा, एतेहिं दोहिं विजाणित्ताय पासित्ता यपरिहरितव्वाणि ।। पानसुहुमे पंचविहे, पंचप्रकारे एक्कक्के वन्ने सहस्ससो भेदा, अन्ने य बहुपगारा संजोगा, ते सव्वेपि पंचसु समोत्तरंपि किण्हादिसु । नो चक्षुप्फासं । जे निग्गंथेन अभिक्खणं अभिक्खणं जत्थ ट्ठाणनिसीयणाणिचेतीतिआदानंगहणंनिक्खेवेवाकरेति।पणओ-उल्ली विरुग्गतोतद्दवसमाणवन्नो जाहे य उप्पजति ॥ बीयसुहुमं-सुहुमं जं व्रीहिबीयं बीयं-तंदुलकणियासमाणगं ।हरितसुहुमं पुढविसरिसंकिण्हादिना अचिरुग्गतं ।पुप्फसुहुमंअल्पाधारत्वात्।अथवा उढितगंसुहुमंसुण्हगं उंबरपुष्पादि, अहवा पल्ल्वादिसरिसं॥अंडसुहुमंपंचविधं, उदंसंडे-मधुमक्खियादीणंअंडगाणि, पीविलिगा-मुइंगंडाणि। उक्कलियंडे लूताडि पुडगस्स हल्लिया-धरतोलिया तीसे अंडगं, हल्लोहलियाअहिलोडिसरडीविभन्नतितेसिंअंडयं ॥लेणसुहुमोलेणंआश्रयः सत्त्वानांउत्तिंगलेणंगद्दभगउक्केरो। भूमिए भिगुफुडियादाली, उज्जुगंबिलं तालमूलगं हेट्ठा विच्छिन्नं उवरिंतनुगं संवुक्कावत्तं-भमंतयं। _ “वासावासं" । इदानि सामन्नसामायारी दोसुवि कालेसु विसेसेण वासासु । आयरियो दिसायरितोसुत्तत्थंवदिति, उवज्झातेसुत्तंवाएति, पव्वती नाणादिसुपव्वत्तेति, नाणे पढपरिय हिं सुणेहिं उद्दिसविहि, एवं दंसणे दंसणसत्थाई पढपरियट्टेहिं सुणेहिं वा चरित्ते पच्छित्तं वहाहिं अनेसनदुप्पडिलेहिताणि करेंतं वारेति, बारसविहेण तवेन जोआवेति, जो जस्स जोग्गो, थेरो एतेसुचेव नाणादिसु सीतंतं थिरं करेति पडिनोदेति उज्जमंतं अनुवूहति । गणी। अन्ने आयरिया सुत्तादिनिमित्तं उवसंपन्नगा गणावच्छेइया साधू घेत्तुं बाहिरखेते अच्छंति, उद्धावणापहावणखेत्तोवहिमग्गणेसु असिवादिसु उज्जुत्ता अन्ने वा जंपुरतो कट्ठ पुरस्कृत्य, सुहदुक्खिया परोप्पर पुछति, खेत्तपडिलहगा वा दुगमातीगता । ते अन्नमन पुरतो काउं विहरति । अनापुच्छाए न वट्टति । किं कारणं? वासं पडिज्ज पडिनीतो वा, अहवायरियबालखमगगिालाणाणं घेत्तव् । तं च ते अतिसयजुत्ता जाणमाणा कारणं दीवेत्ता पच्चवाता सेहसणायगा वा असंखडयं वा केणति सद्धि पडिनीतो वा । एवं वियारेविपडितमुच्छिताद्दिपच्चवाता॥गामानुगामंकारणितो दूतिजति। अन्नतरं वा विगति खीरादि एवं दीयं एत्तियं परिमाणेणं एवं तिक्खुत्तो एत्तियवाराओ दिवसे वा मोहुब्भवदोसा खमगगिलाणाणं अनुन्नाता॥अन्नयरतेगिच्छंवातितपित्तियसिंभिय-सन्निवाता आउरो विजो पडिचरतो उसधपत्थभोअनं आउट्टित्तए करेत्तए करणार्थे, आउट्टशब्दः ।
अन्नतरं अद्धमासादि उरालं महल्लं समत्थो असमत्थो वेआवच्चकरो पडिलेहणादि करेंतओ अस्थि, पारणगंवा संधुक्कणादि अस्थि । भत्तपच्चक्खाणे नित्थारतो नत्थि समाधिपानगं निजवगा वा अस्थि, निष्फती वा अत्यि नत्थि अन्नतरंउवहेति वत्थपत्तादिकं । अथासन्निहिता अनायावणे कुत्थणं पणतोअह नस्थि पडियरगा उल्लति हीरेज वाउदगवहोजायतेतेन विना हानी॥“वासावासं अनभिग्गहितसिजायणियस्स, मणिकुट्टिमभूमीएवि संथारो सो अवस्स घेतव्यो विराधनापाणासीतलकंधूंसीतलाए भूमीए अजीरगादिदोसाआसनेन विना कुंथूसंघट्टो निसिज्जा मइलिज्जति
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org