________________
१४३
अध्ययन:२, उद्देशकः२ मू. (२७४) जंचानुसमयमनवरयं जहा राई तहा दिनं ।
दुहमेवानुभवमाणस्स वीसामो नो भवेजमो॥ मू. (२७५) खणं पि नरय-तिरिएसु सागरोवम-संखया।
रस-रस-विलिज्जए हिययंजं वाउच्छंतान वि।। मू. (२७६) अहवा किं कुंथु-जणियाओ मुक्को सो दुक्ख-संकड़ा।
खीणट्ठ-कम्म-परीणामो भवेजे जनुमेतेणेव उ॥ मू. (२७७) कुंथुमुवलक्खणं इहइंसव्व पञ्चक्ख-दुक्खदं ।
अनुभवमाणो विजं पाणी न याणंती तेन वक्खई। मू. (२७८) अन्ने विउ गुरुयरे दुक्खे सव्वेसिं संसारिणं ।
सामन्ने गोयमा ता किं तस्स तेनोदए गल॥ मू. (२७९) हन मर जं अन्नजम्मेसुंवाया वि उ केइ भाणिरे ।
तमवीहं जंफलं देजा पावं कम्मं पवुज्झयं ॥ मू. (२८०) तस्सुदया बहुभवग्गहणे जत्थो ववज्जती।
तत्थ तत्थ स हम्मंतो मारिजंतो भमे सया।। मू. (२८१) जेन पुन अंगुवंगंवा कीड-पयंगाइ-पाणिणं।
कडि-अद्वि-पट्ठिभंगंवा कीड-पयंगाइ-पाणिणं ॥ मू. (२८२) कयं वा कारियं वा वि कजंतं वाऽह अनुमयं ।
तस्सुदया चक्कनालिवहे पीलीही सो तिले जहा ।। मू. (२८३) न एक नो दुवे तिन्निं वीसंतीसं न याविय।
संखेज्जे वा भवग्गहणे लभते दुक्ख-परंपरं। मू. (२८४) असुय-मुसा-अनिट्ठ-वयणंजंपमाय-अन्नाण-दोसओ।
कंदप्प-नाहवाएणं अभिनिवेसेण वा पुरो॥ मू. (२८५) भणियं भणावियं वा विभन्नमाणंच अनुमयं ।
कोहो लोहा भया हासा तस्सुदया एयं भवे ॥ मू. (२८६) मूगो पूति-मुहो मुक्खो कल्लविलल्लो भवे-भवे।
विहल-वाणी सुयडो विसव्वत्थऽब्मक्खणे लभे॥ मू. (२८७) अवितह-भणियं नुतं सच्चं अलिय-वयणं पि नलियं ।
जंछज्जीव-निकाय-हियं निदोसं सच्चं तयं ॥ मू. (२८८) चोरीका निप्फलं सव्वं कम्मारंभं किसादियं ।
लद्धत्थस्सा विभवे हानी अन्न-जम्म-कया इहं।। अध्ययन -२, उद्देशकः-२ समाप्त
-:उद्देशकः३:मू. (२८९) एवं मेहुण-दोसेणं वेदित्ता थावरत्तणं।
केसेणमनंत-कालाओ मानुस-जोणि समागया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org