________________
दशाश्रुतस्कन्ध-छेदसूत्रम् -८/५३ अपडिबुज्झमाणे तिननञ्जति, को किंजंपति॥वियावत्तस्सचेतियस्स वियाक्तंनामेणंवियाचत्तं वाव्यावृत्तं, चेतियत्तणाओजिन्नुजाणमित्यर्थः । कट्ठकरणं-क्षेत्र।।आवीकंमं-पगासकम्मं, रहोकम्मपच्छन्नकंमं सेसं कंमंजाव अट्ठियग्गामनीसाए पढमं अंतरावासं वासावासं उवागते अंतरे वासा अंतरवासा इति वासारावस्याख्या। उक्तंच-अंतरधणसामलो भगवंपावा देवेहिं कतनाम, जेन तत्थ भगवं कालगतो । रज्जुगा लेहगा तेसि सभा रज्जुगसभा अपरिभुजमाणा करणसाला छउमत्थकाले जिनकाले य । एते वासारत्ता पणियभूमि-वजभूमि॥ ___ कत्तिए मासे कालपक्खे चरिमा रतणी अमावसाकाले अंतंगतः कालगतः कायट्ठितिकालात् भवट्ठितिकालाच्च वीतिकंतो-संसारातो संमंउज्जातोनजधाअन्ने, समस्तं वा उद्यातःजातिजरामरणस्स यबंधनं कम्मतं छिन्नं, सिद्धः साधितार्थः, बुद्धो ज्ञः, मुक्तो भवेभ्यः, सर्वभावेन निर्वृतः परिनिर्वृतः, अंतकृतः सर्वदुःखाणि संसारियाणि पहीणाणि सारीराणि मानसाणि य । बितितो चंदो संवत्सरो, पीतिवद्धणो मासो नंदिवद्धणो पक्खो अग्गिवेसो दिवसो, उवसमो वि से नामं । देवानंदा रयणी निरतित्तिवि वुच्चति । लवस्स अच्चोनामं, पाणस्स मुहुत्तो, थोवस्स सिद्धो, नागं करणं नामं सव्वट्ठसिद्धो मुहत्तो । पारं आमोएति प्रकाशेति पाराभोगः पोसहो । अवामंसाइत्ति तमि नातए पिज्जबंधनं-नेहो, तंवोच्छिन्नं । गौतमो भगवता पट्टवितोअमुगग्गामे अमुगंबोधेहिं, तं हि गतो, वियालो य जातो तत्थेव वुच्छो नवरि पिच्छति रत्ति देवसत्रिवातं उवउत्तो नातं जहा भगवं कालगता, ताहे चितेति-अहो भगवं निप्पिवासो, कहं ? वा वीतरागान नेहो भवति । नेहरागेन य जीवा संसारे अडंति । एत्थंतरा नाणं उप्पन्नं बारसवासाणि केवली विहरति जहेव भगवं, नवरं अतिसयरहितो, धम्मकथणा परिवारोय तहेव पच्छा अजसुधम्मस्स निसिरति गणं दीहाउत्ति काउं। पच्छा अजसुधम्मस्स केवलनाणं उप्पन्न।सोविअट्ठवासेहिं विहरेत्ता केवलिपरियाणेण अज्ज जंबुनामस्स गणं दातुं सिद्धिं गतो॥ ___ कुर्भूमी तस्यां तिष्टतीति कुंथू अणुं सरीरं धरेति अनुधरी। दुविधा-अंतकरभूमित्ति । अंतः कर्मणां, भूमिकालो सो दुविधो पुरिसंतकरकालो य परियायतरकालो य । जाव अन्ज जंबुनामो ताव सिवपंथे, एस जुगंतरकालो । चत्तारि वासाणि भगवता तित्थे पवत्तिते तो सेज्झितुमारद्धा एस परियायंतरकरकालो । ततिए पुरिसजुगे जुगंतरभूमी । पणपन्नं पावा पणपन्नं कल्लाणं । तत्थेगं मरुदेवा ॥ नवगणा एक्कारसग गणधरा । दोण्हं दोण्हं पच्छिमाणं एक्के गणो । जीवंते चेव भट्टारए नवहिं गणधरेहिं अज्ज सुधम्मस्स गणो निक्खित्तो दीहाओगोत्ति नातुं । समणे भगवं महावीरे चंदसंवत्सरमधिकृत्योपदिश्यतेजेणंजुगादी सो, वासाणंसवीसतिरातेमासे, किं निमित्तं? पाएण सअट्ठा कडिताई वासेहिंतो उत्कंपिताणि उवरिं लित्ता कुट्ठा घट्ठा भूमी मट्ठा लण्हिकता समंता मट्ठासंमट्ठा खेत्ता उदगपधानिद्धमणपधा य सअट्ठा जे अप्पणो निमित्तं परिणामियकताई धरा पव्वइया ठित्तत्ति काउं दंतालछेत्त-करिसणघरछयणाणि य करेति तत्थ अधिकरणदोसा सवीसतिराते मासे गते न भवति॥ __ “वासावासपजोसवितेकप्पति" सुत्तं। सव्वतोसमंतत्ति-सव्वतोचउद्दिसिंपि-सकोसंजोयणं खेत्तकप्पपमाणं अडवीजलकारणादिसु तिदिसि बिदिसि एगदिसिं वा भयितं, आहालंदमविअधेत्ययं निपातः,लंदमिति कालस्याख्या, जहन्नलंदं उदउल्लं, उक्कोस, पंचरातिदिया। तयोरंतरं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org