________________
दशाश्रुतस्कन्ध-छेदसूत्रम् -८/५२ घू.तावपडिमा पडिवन्नाउडुब्बद्धएकेकअहोरत्तंएगखेत्तंअच्छति।अहालंदियापंचअहोरत्ता एगखेत्ते अच्छंति।जिनकप्पियामासं।मासंसुद्धपरिहारिया।एवं चेवधेरकप्पियानिव्वाधाएण मासं, मासं वाघातेन ऊनं वा अतिरित्तं वा वा मासं कुणति। नि.[६५] ऊनाइरित्त मासा एवं थेराण अट्ठ नायव्वा ।
इयरे अट्ठ विहरिउंनियमाचत्तारि अच्छति ॥ नि. [६६] आसाढपुन्निमाए वासावासंतु होति गतव्वं ।
मग्गसिरबहुलदसमीउ जाव एक्कम्मि खेत्तम्मिं ।। चू.इतरेनामपडिमापडिवनयाअहालंदियाएतेएवंरीइत्ताउडुबद्धेकर्हिपुनठातव्वं, वासारत्तेय। चत्तारि भासा सव्वेवि अच्छंति एगखेत्ते । आसाढपुनिमाए वासावासंमि होति ठातव्वं गाथाआसाढपुन्निमाए वासावासं ठातव्वं । नि. [६७] बाहिं ठिता वसभेहिं खेत्तं गाहेतु वासपाओगं ।
कप्पं कहेत्तु ठवणा सावण सुद्धस्स पंचाहे ॥ चू. बाहिं ठित्तति-जत्थ आसाढमासकप्पो ततो दसमीए आरब्म जाव आसाढमासपन्नरसी ताव वासापासपायोगे खेत्ते संथारयडगलखारमल्लगादी गिण्हंता वसभा भावेति य क्खेत्तं साधुभावनाए, ततोआसाढपुनिमाए वासावासपाउग्गेखेत्ते गंतुंआसाढचाउम्मासियंपडिक्कमंति, पंचहिं दिवसेहिं पज्जोसवणाकपंकडेति सावणबहुलस्स पंचमीए पज्जोसवेंति । अध वााहिट्टितेहिं वसभेहिं न गहिताणि छारादीणि, ताहे कप्पं कहेंता चेव गिण्हंति मल्लयादीणि एवं आसाढपुनिमाएद्विता जाव मग्गसिरबहुलस्स दसमीए ताव एग्गंमि खेते अच्छेन्ज । तित्रि वा दसराता। एवं तिन्नि पुन दसराता चिक्खल्लादीहिं कारणेहिं गाथानि. [६८] एत्थ तु अनभिग्गहियं वीसतिरायंसवीसतीमासं।
तेन परमभिग्गहिअंगिहिणातं कत्तिओ जाव।। घू. एत्थंत्ति पञ्जोसविते सवीसतिरायस्स मासस्स आरतो जति गिहत्था पुच्छंति तुब्भे अज्जो वासारत्तं ठिता अध नो ताव ठाध, एवं पुच्छितेहिं जति अभिवड्डितसंवत्सरे जत्थ असिमासतो पडति तोआसाढपुन्निमाओवीसतिरातेगतेभन्नतिविठामोत्ति,आरतोन कप्पतिवोत्तुंठितामोति। अधइतरे तिन्नि।चंदसंवत्सरा तेसुसवीसतिराते मासे गतेभन्नति ठितामोत्ति, आरतोन कप्पति वोत्तुंठितामोत्ति । किं कारणं? गाथा. नि. [६९] असिवाइकारणेहिं अहवा वासंन सुटुआरद्धं ।
। अहिवड्डियम्मि वीसा इयरेसु सवीसई मासो॥ चू. कताइ असिवादीनि कारणानि उप्पज्जेज्जा, जेहिं निग्गमनं होज्ज, ताहे गिहत्था मनेज, न किंचि एतेजाणंति, मुसावातंवा उल्लावंति, जेणं ठितामोत्तिभणित्ता निग्गता ।अहवा वाहन सुटु आरद्धं तेन लोगो भीतो वन्नं झंपितुंठितो, साहूहिं भणितं ठियामोत्ति जाणंति एते, वरिसस्सति तो सुयामो धन्नं विक्किणामो, अधिकरणं धराणि यच्छएत्ति, हलादीण य संठप्पं करेंति । जम्हा एते दोसा तम्हा वीसतिराते अगते स वीसतिराते वा मासे अगते न कप्पति वोत्तुंठितामोत्ति।
नि. [७०] एत्थ तुपनगंपनगं कारणियं जा सवीसतीमासो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org