________________
दशा-८, मूलं- ५२, [नि ५९]
५३
भावाणं खइयं भावं संकंतस्स, सेसाणं भावाणं परिवज्जणा होइ । भावत्ति-भावेनं निज्जरट्ठाए ठाति । भावेहिं निज्जरताए संगहट्ठताए वेतावच्चं करेति । भावंमि क्खउवसमिए भावेसु स नत्थि । अहवा खओवसमिए भावे सुद्धातो सुद्धतरं एवमादिसु परिणमंतस्स । भावेसु ठवणा भवति । एवं ताव दव्वादि समासेण भणितं । इदानिं एते चेव वित्थरेण भणिहामि । तत्थ ताव पढमं कालवट्ठवणं भणामि । किं कारणं ? जेन एवं सुत्तं कालट्ठवणाए सुत्तादेसेणं परुवेतव्वं । कालो समयादीओ पगयं समयम्मि तं परूवेस्सं । निक्खमणे य पवेसे, पाउससरए य वोच्छामि ॥
नि. [६०]
चू. असंखेज्जसमया आवलिया । एवं सुत्तालावेणं जाव संवच्छरं । एत्थ पुन उडुबद्धेण वासारत्तेण य पगतं अधिगार इत्यर्थः । तत्थ पाउसे पवेसो वासा वासपाउग्गे खेत्ते । सरते तातो निग्गमनं । नि. [६१] उनाइरित अट्ठ विहरिऊण गिम्हहेमंते ।
एगाहं पंचाहं पंचाहं मासं च जहा समाहीए ॥
चू. चत्तारि हेमंतिया मासा चत्तारि गिम्हमासा एते अट्ठ विहरंति । ते पुन अट्ठ मासा ऊनया अतिरित्ता वा विहरिज्ज । कथं पुन ऊना वा अतिरित्ता वा भवंति ? । तत्थ ताव जधा ऊना भवंति तधा भन्नति ।
नि. [६२]
काऊण मासकप्पं तत्थेव उवागयाण ऊना ते । चिक्खल वास रोहेण वा वि तेन ट्ठिया ऊना ।।
चू. आसाढचउमासियं पडिक्कंते जति अन्नत्थ वासावासपाउग्गं खेत्तं नत्थि ताहे तत्थेव ठिता वासावासं, एवं ऊना अट्ठमासा, जेन सत्तमासा विहरित्ता । अथवा इमेहिं पगारेहिं ऊना अट्ठमासा होज्ज । चिक्खल्लं पच्छद्वं । जत्थ वासारत्तो कतो, ततो कत्तियचाउम्मासिए न निग्गता इमेहिं कारणेहिं पंथो चिक्खल्लो तत्थ खुपिज्जति, वासं वा णतो विरमती, रोहगो वा जातो जाव मग्गसिरं सव्वं न निग्गआ, ताहे पोसे निग्गंताणं पोसादीया आसाढंता सत्तमासा विहरिता एवं ऊना भवंति । इदानिं जधा अतिरित्ता अट्ठमासा विहरिता होज तधा भन्नति ।
नि. [ ६३ ]
वासाखेत्तालंभे अद्धाणादीसु पत्तमहिगातो ।
साहगवाधाएण व अपडिक्कमिउं जइ वयंति ॥
चू. साहुणो आसाढचाउम्मासिए पडिक्कंते वासावासं पातोग्गं खेत्तं मग्गंता न लब्धंति ताहे तेहिं मग्गंतेहिं ताव न लद्धं जाव आसाढचाउम्मासियातो सवीसतिरातो वा मासो गतो । नवरं भद्दपदजोण्हस्स पंचमीए लद्धं खेत्तं तंमि दिवसे पज्जोसवितं, एवं नवमासा सवीसतिराया विहरिता । अथवा साहू अद्धाण पडिवन्ना सत्थवसेणं आसाढचाउम्मासियातो परेणं पंचाहेण वा दसाहेण वा जाव सवीसतिराते वा मासे खेत्तं पत्ता एवं अतिरित्ता अट्ठमासा विहरिता । अहवा जत्थ वासावासो कतो ततो खेत्तातो आरतो कत्तियचाउम्मासियस्स निग्गच्छंति इमेहिं कारणेहिं, कत्तियपुन्निमाए आयरियाणं नक्खत्तं असाहगं, अन्नो वा कोइ तं दिवसं वाघातो भविस्सति, ताहे अपुन्ने कत्तिए निग्गच्छंता अतिरित्ते अट्ठमासे विहरिति एगाहं पंचाहं मासं वा जधा समाधीए । अस्य व्याख्यानि. [ ६४ ] पडिमा पडिवन्नाणं एगाहं पंच होतऽ हालंदे । जिनसुद्धाणं मासो निक्कारणओ य थेराणं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org