________________
३०
दशाश्रुतस्कन्ध-छेदसूत्रम् -५/२७ अहवाइमातोचेवरयहरणगोच्छगपडग्गहधारगा पडिमा।अहवामोहनिकम्मविवज्जितोअप्पा। अहवा विशुद्धा प्रतिज्ञा न इहलोगपरलोगनिमित्तं असेसं-निरवसेसं जाणंति अक्षयं तत् ज्ञानं सुसमाहिता सुट्ठा आहिता समाधिता मू (२८)
जहा मत्थयसूयीए हताए हम्मती तले।
एवं कम्माणि हम्मंते मोहणिजे खयं गते॥ मू. (२९) सेनावतिम्मि निहते जधा सेना पनस्सती।
एवं कम्मा पनस्संति मोहणीजे खयं गते । मू. (३०)
धूमहीणे जधा अग्गी खीयति से निरंधणे।
एवं कम्माणि खीयंति मोहणिजे खयं गते । मू. (३१) सुक्कमूले जधा रुक्खे सिच्चमाणे न रोहति ।
एवं कम्मा न रोहंति मोहणिजे खयं गते॥ मू. (३२) जधा दड्डाण बीयाण न जायंति पुनंकुरा।
कम्मबीयेसु दड्डेसुन जायंति भवांकुरा ॥ घू. 'सेसा सिलोगो' कंठो। म. (३३) चिचा ओरालितं बोदि नामागोतं च केवली।
आउयं वेयणिजंचिच्चा भवति नीरजे॥ चू. 'चिच्चा ओरालिया बोदि०' सिलोगो। केवलिमरणंचेचा छेदेत्ता उरालियं बोंदिति सरीरं नामंगोत्तं च । चशब्दात् तेयगं कम्मगं च । उक्तंच-उरालिय तेया कम्मगाइं सव्वाइ विप्पजहति आउयं वेदनिजं च चिच्चा भवति नीरतो । अरजा अकर्मा। मू. (३४) एवंअभिसमागम्म चित्तमादाय आउसो सेणिसोधि मुवागम्मआतसोधिमुवेहइत्ति बेमि॥
चू.एवं अभिसमागमं सिलोगो । एवमवधारणे । अभिरभिमुख्येसंएगीभावे आमर्यादाभिविध्योः । गमृहपृगतौ सर्व एव गत्यर्था धातवो ज्ञानार्था ज्ञेयाः।आभिमुख्यं सम्यग् ज्ञात्वेत्यर्थः । किं? कायव्वं? सोभनं चित्तंआदाय, करतंचित्तं गेण्हितव्वं रागादिविरहितंआउसोत्तिआमंतणं। एतानि वा दस चित्त समाधिट्टाणाणि आदाय किं कातव्वं ? उच्यते-सेणि सोधिमुवागम्म। सेणी दुविधा दव्वसेणी भावसेणी यदव्वसेणीजीए पासादादि आरुभिज्जति, भावसेणीदुविधा विसुद्धा अविसुद्धा य । अविसुद्धा संसाराय इयरा मोक्खाय। उक्तंच
___दव्व तदट्ठो वा सकमोहे भावे उवसाका चउरो।
दव्वसरीरभविओ तदट्ठिओ उयणाइंसु॥१॥ सोधयति कम्मंतेनसोही भन्नति।सोधिग्रहणादेव संजमसेढीगहिता । उक्तंच-अकलेवरसेणि मुस्सिया उपागम्य ज्ञात्वा कृत्वा वा । उप सामीप्ये, तं प्राप्य किं भवति ? उच्यते-आत्तसोधी आत्मनः सोही आत्मसोधी । कर्माणि सोधयति तवसा संजमेण य । उंवेहेति पेक्खति जो एवं करेति एवं गणधरतीर्थकर आह । जंन भणितं तं कंठ्यम्।
दसा-५-समाप्ता ___ मुनि दीपरत्नसागरेण संशोधिता सम्यादिता पञ्चमा दसा सनियुक्तिः सचूर्णिः परिसमाप्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org