________________
१०
दशाश्रुतस्कन्ध-छेदसूत्रम् -१/२ परिभवति आयरियं । इदानिं परिभवमाणोआणाओववातेयअवटुंतोपडिनोदितोअसंखडेजा, तत्य य संजमआतविराधना, तंमि वढ्तो अप्पाणं परं च असमाधीए जोएति । 'थेरावधाती'थेरा-आयरिआगुरवोतेआयारदोसेण वासीलदोसेणवाउवहणेतिनाणातीहिंवा। भूतोवधातिएभूतानि-एगिदियानि उवहणतिअनट्ठाएसायागारवेणरसगारवेण विभूसावडियाएवाआधाकम्मादीनि वागिण्हतितारिसंवा करेति भासति यजेनभूतोवधातोभवति । संजलणे'-संजलणोनाम पुनो पुनो रुस्सति।पच्छा चरित्तसस्सं हणति डहइ वा अग्गिवत् । कोहणे'-कोहणोत्ति सइ कुद्धो अचंतंकुद्धो भवतिअनुवसंतवेरइत्यर्थः। पिट्टिमंसियाएविभवति पिट्टिमंसितो-परमुहस्सअवन्नं बोल्लेइ अगुणे भासतिनाणादिसु।एवं कुप्पमाणोअप्पणोपरेसिंचइह परत्रच असमाधिमुप्पाएति। अपिशब्दात् समक्खं चेव भणतिजंभाणियव्वं ओधारयित्ताअभिक्खणं२ पुनो पुनो ओधारणिं भासं भासति । तुम दोसो चोरो पारिदारिओ वा जं चासंकितं तं नीसंकितं भणति । 'नवाइ अधिगरणाई अनुप्पन्नाई उप्पाइत्ता भवति ।' नवाइंति न चिराणाई अनुप्पन्नाई अनुप्पन्नाई न कदाइ तारिसं उप्पन्नपुव्वा अहिकरेति भावं अधिकरणं अद्धितिकरणं वा कलह इत्यर्थः । तं उप्पायंतोअप्पाणंपरंच असमाहीएजोएति।जम्हातावो भेदोअयसोहानीदंसणचरित्तनाणाणं। साधुपदोसो संसारवद्धणा साहिकरणस्स||अतिभणित अभणिते वातावो भेदो चरित्तंजीवाणं। रूवसरिसं न सीलं, जिम्हंति अयसो चरति लोए । चत्तकलहोवि न पढति, अवच्छलत्तेय दंसणे हानी। जहा कोधादिविवड्डी, तह हानी होति चरणेवि॥
जं अजित्तं समीखल्लएहिं तवनियमबंभमइएहिं
माहु तयं छड्डेहिह बहुं तयं सागपत्तेहि ॥ अहवा नवानि अधिकरणाणि जंतानि उप्पाएति जोतिसनिमित्तानि वा पोत्तमत्तीउ वा ।। पोराणाई कहं उदीरेति? भन्नति मम तइया किं सवसि? प्रत्याह-इदानिं ते किंमरिसेमि? माते पित्तंसुहं भवतु । 'अकालसज्झायकारएयावि'त्ति-अकालित्ति-कालियसुत्तंओग्घोडाएपोरिसीए सज्झायं करेति संझासु वा, ततो पडिबोहितो मा करेहि, भंडणं करेति देवताच्छलिज्जा । 'ससरक्खपाणिपादे'-ससरक्खेणपाणिपादेणथंडिलातोअथंडिलं संकमतोअथंडिलाओवाथंडिलं, नपडिलेहितिनपमज्जतिभंगा सत्ता एवंकण्हभोम्मादिसुवि विभासा । ससरखपाणी' ससरक्खेहिं हत्येहि भिक्खंगिण्हति।सएवंकुव्वंतोसंजमोअसमाधीए अप्पाणंजोएति नोदितोवा असंक्खडं करेति । सद्दकरे संतप्पसंते महता सद्देण उल्लावेति वेरत्तिअंवा करेंतो । भेदकरे' ति-जेन जेन गणस्स भेदो भवति तं तं आचेट्ठति, झंझं करेति, जेन सव्वो गणो झंज्झइंतो अच्छति एरिसं करेति भासति वा । कलहकरेत्ति-अक्कोसमादीहिं जेन कलहो भवति तं करेति स एवंगुणजुत्तो असमाहीए ठाणंभवतित्तिवाक्यशेषः। तस्यचएवं कुर्वतः असमाहिट्ठाणंभवति।सूरप्पमाणभोईसूर एवं प्रमाणं तस्य उदिते सूरे आरद्धा जाव न अत्थमेइ ताव भुंजति सज्झायमादी न करेति, पडिनोदितो रुस्सति अजीरंते वा असमाधी भवति । एसणाए असमिते यावि भवति अनेसनं न परिहरति पडिनोदितो साहूहिं समं भंडति अपरिहरंतो छक्कायावराधे वट्टति सजीवावराहे वर्सेतो अप्पाणं असमाधीए जोएति । चशब्दातो एसणा च तिविधा-गवेसणा गहणेसणा घासेसणा । अपिसद्दातो सेसमिति । असमितस्सवि त एव दोसा भवंति । एते खलु ते वीसं असमाधिट्ठाणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org