________________
१५०
महानिशीथ-छेदसूत्रम् -२/३/३८६
पडिवज्जेज्जा गोयमाएगे बंभयारी एगित्थीए सद्धिंनो पडिवज्जेज्जा ।
मू. (३८७) से भयवं केणं अटेणं एवं वुच्चइजहाणं नो इत्थीणं निज्झएज्जा नो नमालवेजा नो णंतीए सद्धिं परिवसेज्जा नोणं अद्धाणंपडिवजेजा गोयमा सव्व-प्पयारेहिणंसव्वित्थीयं अच्चत्थं मउक्कडत्ताए रागेणं संधुविजमाणी कामग्गिए संपलित्ता सहावओ चेव विसएहिं बाहिज्जइ तओ सव्व-पयारेहिं णं सव्वत्थियं अच्चत्थं मउक्कडत्ताए रागेणं संधुक्विजमाणी कामग्गीए संपलित्ता सहावओचेव विसएहिं बाहिज्जमाणीअनुसमयंसब्ब-दिसि-विदिसासुंणंसव्वत्थ विसएपत्थेजा जावणं सव्वत्थ-विसए पत्थेजा तावणंसव्व-पयारेहिणं सव्वत्थ सव्वहा पुरिसं संकप्पिज्जा जाव गंपुरिसंसंकप्पेज्जातावणंसोइंदियोवओगत्ताएचक्युरिदिओवओगत्ताएरसनिंदिओव-आगत्ताए धाणिंदिओवओगत्ताए फासिंदिओवओगत्ताए जत्थणं केइ पुरिसे कंत-रूवे इवा अकंत-रूवेइ वा पडुप्पनजोव्वणे इवाअपडुप्पन्न-जोव्वणेइवा गय-जोव्वणेइवा दिट्ठ-पुवेइवाअदिट्ठ-पुब्वे इवा इडिमंते इ वा अनिडिमंते इवा इडिपत्तेइ वा अनिड्डी पत्ते इ वा विसयाउरे इ वा निम्विन्नकाम भोगे इ वा उद्धय-बोंदीए इ वा अनुद्धयबोदीए इ वा महासत्ते इ वा हीन-सत्ते इ वा महापुरिसेइवा कापरिसे इवा समणेइवा माहणे इवाअन्नयरे इवानिदियाहम-हीनजाईए वा तत्थ णंइहा पोह-वीमंसंपउंजित्ताणंजावणं संजोग-संपत्ति झाएजा जावणं संजोग-संपत्तिंपरिकप्पे तावणं से चित्तेसंखुद्दे भवेजा जावणंसे चित्ते संखुद्दे भवेजा तावणं से चित्ते विसंवएजाजावणं से चित्ते विसल्वएजा तावणं से देहे मएणं अद्धासेजा जावणं से देहे मएणं अद्धासेज्जा तावणं से दरविदरे इह-परलोगावाए पम्हुसेजा जावणं से दर-विदरे -
इह परलोगावाए पम्हुसेजा तावणं चिच्चा लज्जं भयं अयसं अकित्तिं मेरं उच्च-ठाणाओ नीयट्ठाणंठाएजाजावणंउच्च-ठाणाओनीय-ट्ठाणंठाएजा तावणंवच्चेज्जाअसंखेयाओसमयावलियाओ जावणंनीइंति असंखेज्जाओ समयावलियाओतावणं पढम समयाओ कम्मट्टिइंतंबीयसमयं पडुच्चा तइया दियाणं समयाणं संखेज्जं असंखेज्जं अनंतं वा अनुक्कमसो कम्मठिइं संचिणिजा जाव णंअनुकमसोअनंतंकम्मठिइंसंचिणइतावणंअसंखेज्जाइंअवसप्पिणी-ओसप्पिणी-कोडिलक्खाई जावएणं कालेणं परिवत्तंतितावइयंकालंदोसुंचेव निरयतिरिच्छासुंगतीसुंउक्कोस-द्वितीयकम्म आसंकलेजा जावणंउक्कोसद्वितीयकम्ममासंकलेजातावणं से विवन्न-जुईविवन्न-कंतिवियलियलावन्न-सिरीयं निन्नट्ठदित्ति-तेयं बोंदी भवेजा जावणं चुय-कंति-लावन्न-सिरियं नित्तेय नित्तेयबोंदी भवेज्जा तावणं सीएजा फरिसिदिए जावणं सीएजा फरिसिदिए तावणं सव्वट्ठा विवड्डेजा सव्वत्थ चक्खुरागे जावणं सव्वत्थ विवड्डेजा चक्खुरागे ताव णं रागारुणे नयण-जुयले भवेज्जा जावणंरागारुणेय नयनजुयले भवेज्जा तावणंरागंधत्ताए न गणेजा सुमहंत-गुरु-दोसे वयभंगेन गणेज्जा सुमहंत-गुरु दोसे नियम-भंगे न गणेजा सुमहंत-घोर-पाव-कम्म-समायरणं सील-खंडणं न गणेज्जा सुमहंत-सव्व-गुरु-पाव-कम्म-समायरणं संजमविराहणं न गणेजा घोरंधयारं परलोगदुक्खभयं न गणेज्जा आयई न गणेजा सकम्म-गुणट्ठाणगं न गणेज्जा ससुरासुरस्सा विणं जगस्स अलंघणिज्जं आणं न गणेजा___ अनंतहुत्तोचुलसीइजोणिलक्ख-परिवत्त-गा-परंपरंअलद्धणिमि-सद्ध-सोक्खं-चउगउ-संसारदुक्खंनपासिज्जाजंपासणिज्जंन पासिज्जाजंअपासणिज्जंसव्व-जण-समूह-मज्झ-सनिविद्रुट्ठियाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org