________________
अध्ययनं:२, उद्देशकः३
१५१
वन्नचक्कमिय-निरिक्खिजमाणीवादिप्पंत-किरण-जाल-दस-दीसी-पयासिय-तवंत-तेयरासी-सूरिरू वि तहा विणं पासेज्जा सुन्नधयारे सव्वे दिसा भाए जाव णं रागंधत्ताए न गणेज्जा सुमहल्लगुरुदोसे-वय-भंगे नियम-भंगे सील-खंडणे संजम-विराधने परलोग-भए-आणा-भंगाइक्कमे अनंतसंसार-भए पासेजा अपासणिज्जे सव्वजण-पयड-दिनयरे विणंमनिजाणंसुन्नधयारे सव्वे दिसा भाए (जावणं भवे न गणेजा सुमहल्लगुरुदोसे वय-भंगे सील-खंडणिज्जा) तावणं भवेज्जा अचंतनिब्मट्ठ-सोहग्गाइसइ विच्छाएरागारुण-पंडुरे दुईसणिज्जे अनिरिक्खणिज्जे अनिरिक्खणिज्जेवयणकमले भवेजा जाव णं अचंत निब्मट्ठ-सोहग्गाइसए विच्छा एरागारुण-पंडुरे दुईसणिज्जे वयणकमले भवेजा ताव णं फुरुफुरेज्जा सणियं सणियं बोंद-पुड-नियंब-वच्छोरुह-बाहुलइ-उरु-कंठपएसे जावणंफुरफुरेतिबोंद-पुड-नियंब-वच्छोरुह-बाहुलइ-उरु-कंठप्पएसेतावणंमोट्टायमाणी अंगपालियहिं निरुवलक्खेवासोवलक्खे वा भंजेज्जा सव्वंगोवंगेजावणंमोट्टायमाणी अंगपालियाहिं भंजेजा सव्वगोवंगे तावणंमयणसरसन्निवाएणंजजरियसंभिन्ने सव्वरोम-कूवे तणूभवेजा जाव णं मयणसर-सन्निवाएणं विद्धसिए बोंदी भवेजा ताव णं तहा परिणमेजा तनू जहा णं मणगं पयलंति धातूओ जाव णं मणगं पयलंति धातूओ ताव णं अच्चत्थं वाहिज्जंति पोग्गल-नियंबोरुबाहुलइयाओजावणं अच्चत्थं वाहिजइ नियंबो तावणंदुक्खेणंधरेजा गत्त-जटुिंजावणंदुक्खेणं धरेज्जा गत्त-यढेि ताव णं से नोवलक्खेजा___ - अत्तीयं सरीरावत्थं जावणं नोवलक्खेज्जा अत्तीयं सरीरावत्थं तावणंदुवालसेहि समएहिं दर-निच्चेटुं भवे बोंदी जाव णं दुवालसेहि दर-निच्चेझैं भवे बोंदी ताव णं पडिखलेजा से ऊसासानीसासे जावणं पडिखलेज्जा ऊसासा-नीसासे तावणं मंदं मंदं ऊससेज्जा मंद मंदं नीससेजा जाव णंएयाईएत्तियाई भावंतरंअवस्थतराई विहारेज्जा तावणंजहा गहग्घत्थे केइ पुरिसे इवाइत्यिइ वा विसुंठुलाए पिसायाए भारतीए असंबद्धं संलवियं विसंखुलंतं अव्वत्तं उल्लवेज्जा एवं सिया णं इत्थीयं विसामावत्त-मोहन-मम्मनुल्लावेणं पुरिसे दिट्ठ-पुव्वे इ वा अदिट्ठ पुव्वे इवा कंतरूवे इवा अंकतरूवे इ वा गय जोव्वणे इ वा पडुप्पन्न-जोव्वणे इ वा महासत्तेइ वा हीनसत्तेइ वा सप्पुरिसे इ वा कापुरिसे इ वा इड्डिमंते इ वा अनिडिमंते इ वा विसयाउरे इ वा निम्विन्नकामभोगे इवा समणेइवा माहणेइवाजावणंअन्नयरेवाकेई निंदियाहम-हीणजाईएइवाअज्झत्येणंआमंतेमाणी उल्लावेजा जावणं संखेन-भेदभिन्नेणं सरागेणं सरेणं दिट्ठीएइवा पुरिसे उल्लावेज्जा निज्झाएज वा तावणंजंतं असंखेजाइं अवसप्पिणी-ओसप्पिणी-कोडी-लक्खाइंदोसुं नरय-तिरिच्छासुंगतीसुं उक्कोस-द्वितीयं कम्मं आसंकलियं आसिओतं निबंधेजा नोणंबद्ध-पुढे करेजा से विणंजंसमयं पुरिसस्सणंसरिरावयव-फरिसणाभिमुहं भवेजा नोणंफरिसेज्जातं समयंचेवतं कम्म-ठिइंबद्धपुट्ठ करेजा नो णंबद्ध-पुट्ठनिकायं ति - मू. (३८८) एवायसरम्मि उगोयमा संजोगेणं संजुञ्जेजासे विणंसंजोएपुरिसायत्तेपुरिसे वि णंजेणं न संजुजे से धन्ने जेणं संजुञ्जे से अधन्ने ।
मू. (३८९) से भयवं केणं अटेणं एवं वुच्चइ जहा पुरिसे विणंजेणंन संजुञ्जे से णं धन्नेजेणं संजुजे से अधन्ने गोयमा जे यणं से तीएइत्थीए पावाए बद्ध-पुट्ठ-कम्म-ट्ठिइंचिट्ठइसेणंपुरिससंगेणं निकाइज्जइतेनंतुबद्ध-पुट्ठ-निकाइएणंकम्मणंसा वराईतंतारिसंअज्झवसायंपडुच्चा एगिंदियत्ताए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org