________________
१५२
महानिशीथ-छेदसूत्रम् - २/३/३८९
पुढवादीसुं गया समाणी अनंत-काल-परियट्टेण वि णं नो पावेज्जा बेइंदियत्तणं एवं कह कह वि बहुकेसेणं अनंत-कालाओ एगिंदियत्तणं खविय बेइंदियत्तं एवं तेइंदियत्त चउरिदियत्तमवि केसेणं वेयइत्ता पंचिंदियत्तेणं आगया समाणी दुब्मित्थिय-पंड-तेरिच्छ-वेयमाणी हा हा भूय-कट्ठ-सरणा सिविणे वि अदिट्ठ-सोक्खा निच्चं संतावुव्वेविया सुहिसयण-बंधव-विवज्जिया आजम्मं कुच्छणिज्जं गरहणिज्जं निंदणिज्जं खिंसणिज्जं बहु-कम्मंतेहिं अनेग-चाडु-सएहिं लद्धोदरभरणा सव्व- लोग - परिभूया च - गतीए संसज्जा अन्नं च णं गोयमा जावइयं तीए पावइत्थीए बद्ध-पुट्ठनिकाइयं कम्म-ट्ठिइं समज्जियं तावइयं इत्थियं अभिलसिउ-कामे पुरिसे उक्किट्ठकिट्ठयरं अनंतं कम्म ट्ठिइं बद्ध-पुट्ठनिकाइयं समज्जिणेज्जा एतेनं अट्टेणं गोयमा एवं वुच्चइ जहा णं पुरिसे वि णं जे णं नो संजुज्जे से णं धन्ने संजु सेणं अधन्ने ।
मू. (३९०) भयवं केसणं पुरिसे स णं पुच्छा जाव णं धनं वयासि गोयमा छव्विहे पुरिसे नेए तं जहा - अहमाहमे अहमे विमज्झिमे उत्तमे उत्तमुत्तमे सव्युत्तमुत्तमे ।
मू. (३६१) तत्थ णं जे सव्युत्तमुत्तमे पुरिसे से णं पंचगुब्भडजोव्वण सव्युत्तम रूव-लावन्नकंति - कलियाए वि इत्थीए नियंबारूढो वाससयं पि चिट्ठिजा नो णं मनसा वितं इत्थियं अभिलसेज्जा
मू. (३९२) जेणं तु से उत्तमुत्तमे से णं जइ कहवि तुडी-तिहाएणं मनसा समयमेक्के अभिलसे तहा वि बीय समये मणं सन्निरुंभिय अत्ताणं निंदेज्जा गरहेज्जा न पुणो बीएणं तज्जम्मे इत्थीयं मनसा विउ अभिलसेज्जा जेणं से उत्तमे से णं जइ कह वि खणं मुहुत्तं वा इत्थियं कामिज्जमाणिं पेक्खेज्जा तओ मनसा अभिलसेजा जाव णं जामद्ध-जामं वा नो णं इत्थीए समं विकम्मं समायरेज्जा ।
मू. (३९३) जइणं बंभयारी कयपञ्चक्खाणाभिग्गहे अहा णं नो बंभयारी नो कयपञ्चक्खाणाभिग्गहे तो णं निय-कलत्तभयणा न तु णं तिव्वेसु कामेसु अभिलासी भवेज्जा तस्स एयस्स णं गोयमा अत्थि बंधो किंतु अनंत-संसारियत्तणं नो निबंधेज्जा ।
मू. (३९४) जेणं से विमज्झिमे से णं निय-कलत्तेणं सद्धिं विकम्मं समायरेज्जा नो णं परकलत्तेणं एसे यणं जइ पच्छा उग्ग-बंभयारी नो भवेज्जा तो णं अज्झवसाय-विसेसं तं तारिसमंगीकाऊणं अनंत-संसारियत्तणे भयणा जओ णं जे केइ अभिगय-जीवाइ पयत्थे सव्वसत्ते आगमानुसारेणं सुसाहूणं धम्मोवट्ठेभ-दानाइ-दान सील-तव-भावणामइए चउव्विहे धम्म-खंधे समनुट्ठेजा से णं जइ कहवि नियम-वयभंगं न करेज्जा तओ णं साय-परंपरएणं सुमानुसत्त-सुदेवत्ताए जाव णं अपरिवडिय सम्मत्ते निसग्गेन वा अभिगमेणन वा जाव अट्ठारससीलंग-सहस्सधारी भवित्ताणं निरुद्धासवदारे विहूय-रयमले पावयं कम्मं खवित्ताणं सिज्झेज्जा ।
मू. (३९५) जे यणं से अहमे से णं स-पर-दारासत्त-माणसे अनुसमयं कूरज्झव-सायज्झवसियचित्ते हिंसारंभ - परिग्गहाइसु अभिरए भवेज्जा तहा णं जे य से अहमाहमे से णं महापाव-कम्मे सव्वाओ इत्थीओ वाया मनसा य कम्मुणा तिविहं तिविहेणं अनुसमयं अभिलसेज्जा तहा अच्चंतक रज्झवसाय- अज्झवसिएहिं चत्ते हिसारंभ-परिग्गहासत्ते कालं गमेज्जा एएसिं दोन्हं पिणं गोयमा अनंत-संसारियत्तणं नेयं ।
मू. (३९६) भयवं जेणं से अहमे जे वि णं से अहमाहमे पुरिसे तेसिं च दोण्हं पि अनंतसंसारियत्तणं समक्खायं तो णं एगे अहमे एगे अहमाहमे एतेसिं दोन्हं पि पुरिसावत्थाणं के
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org