________________
२६६
महानिशीथ-छेदसूत्रम् -८(२)/-/१५११ कवडेणं सुवन्नसयं केइपयच्छे ताहे य अचंत-गरुय-संवेगमावन्नेणंधी द्धी द्धी संसार-चलित्थीसभावस्सणं तिचिंतिऊणंभणियं मुनिवरेणंजहाणंधिद्धि द्धिरत्युपावित्थी-चलस्स भावस्सजेणं तु पेच्छ पेच्छ एद्दहमेत्ताणुकालसमएणं केरिसा नियडी पुत्तं त्ति अहो खलित्थीणं चल-चवलचडुल-चंचलासंठि पगट्ठमाणसाणंखणमेगवमविदुजम्म-जायणं अहो सयलाकज-भंडे हलियाणं अहो सयलायस-अकित्ती-वुड्डिकारणं__ अहो पावख्माभिट्ठज्झवसायाणं अहो अभीयाणं पर-लोग-गमणंधयार-घोर-दारुण-दुक्खकंडू-कडाह-सामलि-कुंभी-पागाइ-दुरहिया-साणं एवं च बहुमनसा परितप्पिऊणं अनुयत्तणा विरहियधम्मक्क-रसियसुपसंत-वयणेहिं णं पसंत-महुरक्खरेहिणं धम्म-देसना पुव्वगेणं भणिया कुमारेणं रायकुल-वालिया-नरिंद-समणी गोयमातेनं मुनिवरेणं जहाणं-दुक्करकारिगेमा एरिसेणं माया-पवंचेणंअचंत-घोर-वीरुग्ग-कट्ठ-सुदुक्कर-तव-संजम-सज्झाय-झाणाईहिंसमजिए निरनुबंधिपुत्र-पब्भारे निप्फले कुण्सु न किंचि एरिसेणं माया-दंभेणं अनंत-संसारदायगेणं पओयणं नीसंकमालोएत्ताण नीसल्ल-मत्ताणं कुरु अहवाअंधयार-नट्टिगानट्टमिव-धमिय-सुवन्नमिव एक्काए फुक्कयाए जहा तहा निरत्ययं होही तुझेयं वालुप्पडण-भिक्खा-भूमी-सेज्जा बावीस परीसहोवसग्गाहियासणाइए काय-किलेस त्ति तओ भणियं तीए भग्गलक्खणाए जहा भयंवं किं तुम्हेहिं सद्धि छम्मेणं उल्लविजइ विसेसणं आलोयणं दाउमाणेहिं नीसंकं पत्तिया नो णं मए तुमं तकालं अभिलसिउकामाए सरागाहिलासाए चक्खूए निज्झाइ उ त्ति किंतु तुज्झ परिमाण-तोलणत्यं निज्झाइओ त्ति भणमाणी चेव निहणं गया कम्म-परिणइवसेणं समज्जित्ताणं बद्ध-पुट्ट-निकाइयं उक्कोस-ठिइंइत्थीवेयं कम्मं गोयमा सा राय-कुल-वालिया नरिंद-समणि त्ति तओयस-सीस-गणे गोयमा से णं महच्छेरगभूए सयंबुद्ध-कुमार-महरिसीए विहीए संलिहिऊणं अत्तानगं मासं पावोवगमणेणं सम्मेयसेलहिरम्मि अंतगओ केवलिताए सीसगण-समन्निए परिनिव्वुडे त्ति
मू. (१५१२) सा उन रायकुल वालिया नरिंद समणी गोयमा तेन मायासल्ल भाव दोसेणं उववन्ना विज्जुकुमारीणं वाहणताए नउलीरूवेणं किंकरीदेवेसुं ततो चुया समाणी पुणो पुणो उववजंती वावजंतिअहिंडियामानसुतिरिच्छेसुंसयल-दोहग्ग-दुक्ख-दारिद्द-परिगया सव्वलोयापरिभूयासकम्मफलमनुभवमाणीगोयमाजावणंकह कह विकम्माणंखओवसमेणंबहु-भवंतरेसुं तंआयरिय-पयं पाविऊण निरयार-सामन्न-परिपालेणं सव्वत्थामेसुंच सव्वपमायालंबण-विप्पमुक्केणंतु उज्जमिऊणं निद्दडड्डावसेसी-कय-भवंकुरेतहाविगोयमाजासासरागा-चक्खुणालोइया तया तक्कम्मदोसेणं माहणित्थित्ताए परिनिव्वुडे णं से रायकुल-वालियानरिंद-समणी जीवे।।
मू. (१५१३) से भयवंजेणं केई सामन्नमब्भुटेज्जा से णं एक्काइजावणं सत्त-अट्ठ-भवंतरेसु नियमेणं सिज्झेजा ता किमेयं अणूणाहियं लक्ख-भवंतर-परियडणं ति गोयमा जे केई निरइयारे सामन्ने निव्वाहेज्जा से णं नियमेणं एक्काइजावणं अट्ठभवतरेसुं सिझे जे उणं सुहमे बायारे केई मायासल्ले वा आउकाय-परिभोगेवातेउकायरिभोगेवा मेहुण-कज्जे वाअन्नयरे वा केईआणाभंगे काऊणंसामन्नमइयरेज्जा सेणंलक्खेणभवग्गहणेणंसिज्झेतंमहइलाभेजओणंसामन्नमइयरित्ता बोहिं पि लभेजा दुक्खेणं एसा सा गोयमा तेनं माहणी जीवेणं माया कया जीए य एद्दहमेत्ताए वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org