________________
१५६
महानिशीथ-छेदसूत्रम् -२/३/४१३ मू. (४१३) विप्पहिचित्थियं सम्मं सव्वहा मेहुणं पिय ।
अत्थेगे गोयमा पाणी जे नो चयइ परिग्गहं॥ मू. (४१४) जावइयं गोयमा तस्स सच्चित्ताचित्तोयत्तगं।
पभूयं चानुजीवस्स भवेज्जा उ परिग्गहं ।। मू. (४१५) तावइएणंतु सो पाणी ससंगो मोक्ख-साहणं।
नाणादि-तिगंन आराहे तम्हा वज्जे परिग्गहं।। मू. (४१६) अत्थेगे गोयमा पाणी जे पयहित्ता परिग्गहं।
आरंभ नो विवजेज्जा जंचीयं भवपरंपरा ॥ मू. (४१७) आरंभे पत्त्यिस्सेग-वियल-जीवस्स वइयरे ।
संघट्टणाइयं कम्मंजं बद्धं गोयमा सुणं ॥ मू. (४१८) एगे बेइंदिए जीवे एगंसमयं अनिच्छमाणे बलाभिओगेणं हत्थेण वा पाएण वा अन्नयरेणवा सलागाइ-उवगरण-जाएणंजेकेइपाणीअगाढंसंघट्टेजा वासंघट्टावेज वासंघट्टिजमाणं वा अगाढं परेहिं समनुजाणेजा से णं गोयमा जया तं कम्मं उदयं गच्छेज्जा तया णं महया केसेणं छम्मासेणं वेदेजा गाढं दुवालसहिं संवच्छरेहिं तमेव अगाढं परियावेजावास-सहस्सेणं गाढं दसहिं वास-सहस्सेहिं तमेव अगाढं किलामेजा वास-लक्खेणंगाढं दसहि वासलक्खेहिं अहाणं उद्दवेज्जा तओ वास-कोडिए एवं ति-चउ-पंचिंदिएसुदट्ठव्व । मू. (४१९) सुहुमस्स पुढवि-जीवस्स जत्तेगस्स विराधनं ।
अप्पारंभं तयं बेति गोयमा सव्व-केवली॥ मू. (४२०) सुहमस्स पुढवि-जीवस्स वावत्ती जत्य संभवे ।
महारंभं तयंबेंति गोयमा सव्व-केवली॥ मू. (४२१) एवं तुं सम्मिलंतेहिं कम्मुक्कुरुडेहिं गोयमा ।
से सोट्ठभेअनंतेहिं जे आरंभे पवत्तए। मू. (४२२) आरंभे वट्टमाणस्स बद्ध-पुट्ठ-निकाइयं ।
कम्मं बद्धं भवे जम्हा तम्हारंभ विवज्जए॥ मू. (४२३) पुढवाइ-अजीव-कायंता सव्व-भावेहिं सव्वहा।
आरंभा जे नियट्टेज्जा से अइराजम्म-जरा-मरण ।
सव्व-दारिद्द-दुक्खाणं विमुच्चइ ति॥ मू. (४२४) अत्थेगे गोयमा पाणी जे एवं परिबज्झिउं ।
एगंत-सुह-तल्लिच्छे न लभे सम्मग्गवत्तणिं॥ मू. (४२५) जीवे संमग्गग-मोइन्ने घोर-वीरतवं चरे ।
अचयंतो इमे पंच कुजा सव्वं निरत्थयं ।। मू. (४२६) कुसीलोसन्न-पासत्थे सच्छंदे सबले तहा।
दिट्ठीए वि इमे पंच गोयमा न निरिक्खए॥ मू. (४२७) सव्वन्नु-देसियं मग्गं सव्व-दुक्ख-पनासगं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org