________________
दशा-४, मूलं-४, [नि-२५]
१९ अट्ठविहा गणिसंपदा, येन चासौ गणिसंपदा एवं भवति, तं जाणति चशब्दात्तदुणोपेतच, गणगुणसंख्याने तस्सेगट्ठियाणितं० नि.[२६] नायंगणिअंगुणिअंगयंच एगट्ठएवमाई।
नाणी गणित्ति तम्हा धम्मस्स विआणओ भणिओ॥ चू.नातंगणितंगुणितंगतंचएगट्ठएवमादीय।अभिधाणतोविसेसो, नतुअत्थतो, आदिग्रहणात् विदितं आगमितं उपलब्धमित्यर्थः । नाणी गणित्ति तम्हा तस्मात् कारणात्। नि. [२७] आयारंमि अहीए जनाओ होइ समणधम्मोउ।
तम्हा आयारधरो भन्नइ पढमं गनिट्ठाणं . चू.आयारोपढमं अंगं, तंमि अधीते, पढिते उपलद्धे । समणधम्मो दसप्पगारो नातो भवति। तम्हा कारणा आयारं जो धरेति सो आयारधरो पढमं गणीट्ठाणं, उवज्झायट्ठाणं बितीयं कप्पव्ववहारसूतगडं वा, अंगं प्रति। नि. [२८] गणसंगहुवग्गहकारओ गणी जो पहू गणण धरिउं।
तेन णओ छक्कं संपयाए पगयं चउसु तत्थ ॥ चू. गणसंग्रहकारओ नाम एगो नो उवग्गहकारतो भंगा ४ गणी-आयरियो पभू-समत्थो, दव्वगणो गच्छो भावगणो नाणादि ३धारेउं परियट्टितुंपभू, तेनेति-जोपुव्वद्धेण वनितो नउत्तिनीतिर्नयः अहिगार इत्यर्थः । संपदा इदानि सा छविध नामादि, जेन भणितं-छक्कंसंपदाए, नाम संपदा-संपदा जस्स नामं जीवादीणं ३ । ठवणासंपदा चित्रकर्मादिषु पगतं अधिकारः चउसु दव्वखेत्तकालभावेसु नामठवणासुनाऽधिकारो। नि. [२९] दव्वे भावे यसरीरसंपया छव्विहा य भावंमि।
. दवे खेत्ते काले भावम्मि य संगहपरिन्ना॥ घू.अथवा दुविहा संपदा-दव्वे य भावे यादव्वे सरीरसंपदा भावेछविहायभावम्मिाच सद्दा खेत्तकालसंपदादि भासितव्वा । सरीरेण-ओरालिय आहारग वेउविएण नोदतिएण । उक्तं चमूलंदव्वपलिस्थयस्सतहाआरोहपरिणाहा ।अथवा दव्वसंपदा तिविधा-सचित्ता-छन्नउतिंमनुस्स कोडीओ चक्किस्स तेहिं संपदा चउरासीति हत्यिसयसहस्सा, कुइकन्नस्स गावीओ । अचितानंदस्सनवनउति हरिन्नकोडीउ। खेत्तसंपदाछन्नउतिंगामकोडीउएवं दोणमुहनगरादि-विभासा। कालसंपदाचउरासीतिपुब्बसयसहस्साणिभरहस्सआउगं, जम्मिवाकाले वन्निजति।भावसंपदा छविधाओदयियादि। तत्थोदयिगोएगवीसतिभेदोगतिकषायलिंगमिथ्यादर्शन अज्ञानअसंयता सिद्ध लेश्याश्चतुत्येकैकैकैकषड्भेदाः।गतिर्नरकादिः४, कषायाः क्रोधादिकाः४लिंगंइत्यिवेदादि ३मिच्छत्तअन्नाणं असंजमो असिद्धत्तेणंचएगेगभेदं । लेस्सा कण्हलेस्सादि। एसएगवीसतिभेदो उदयितोभावो।उवसमितोदुविहो सम्मत्तचरित्ताणि।खाइतोनवभेदो।तं केवलनाणं केवलदसणं दानंलाभो भोगो उपभोगवीरियाणिसम्मत्तंचरित्तंच।खातोवसमितोअट्ठारसभेदो-ज्ञानाज्ञानदर्शनदान-लब्ध्यादयश्चतुस्रित्रिपंचभेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च। नाणं चउव्विहं-मतिसुताओधिमनपज्जवाणि ।अन्नाणं तिविध-मतिअन्नाणंसुतअन्नाणं विभंगनाणं।दरिसणंतिविध-चक्खू अचक्खू ओधिदंसणंच। लद्धी पंच भेदा-दानलद्धी लाभ-भोगउवभोग-विरीयलद्धी खतोवसमियं Jain Education International
For Private & Personal Use Only
www.jainelibrary.org