________________
अध्ययनं : ७, (चूलिका-१)
२५३
-
मू. (१४३५) ता पुन तस्स सामग्गी सव्व-कम्म-खयंकरा।
अह होज देव-जोग्गा असुई-गंधं खुदुद्धरिसं ।। मू. (१४३६) एवं कय-पच्छिते जेणं छज्जदीव-काय-वय-नियमं ।
सण-नाण-चरित्तं-सीलंगे वा तवंगे वा॥ मू. (१४३७) कोहेन वा माणेन व माया लोभ-कसाय-दोसेणं ।
रागेण पओसेण व अन्नाण-मोह-मिच्छत्त-हासेण वा वि॥ मू. (१३३८)(भएणं कंदप्पा दप्पेण) एएहिं य अन्नेहिं य गारवमालंबणेहिं जो खंडे।
सो सवठ्ठ-विमाणा घल्ले अप्पाणगं निरए (खिवे) ॥ मू. (१४३९) से भयवं किं आया संरकनेयव्वे उयाहुछज्जीव-निकाय-माइ संजमं संरक्खेव्वं गोयमा जेणंछक्कायाइ-संजमं संरक्खे सेणं अनंत-दुक्ख-पयायगाओ दोग्गइ-गमणाओ अत्ताणं संरक्ख तम्हा उछक्कायाइं संजममेव रक्खेयव्वं होइ।।
मू. (१४४०) से भयवं केवतिए असंजमट्ठाणे पन्नत्ते गोयमा अनेगे असंजम-ट्ठाणे पन्नत्ते जावणं कायासंजम-ट्ठाणे से भयवंकयरेणं से काया संजम-हाणेगोयमा काया संजमट्ठाणेअनेगहा पन्नत्ते (तंजहा-) मू. (१४४१) पुढवि-दगागनि-वाऊ-वणप्फती तह तसाण विविहाणं ।
हत्थेण विफरिसणयं वजेजा जावजवं पि॥ मू. (१४४२) सी-उण्ह-खारमखित्ते अग्गी लोणूस अंबिले नेहे।
पुढवादीण-परोप्पर-खयंकरे बज्झ-सत्थेए । मू. (१४४३) पहाणुम्मद्दणखोभण-हत्थं-गुलि-अक्खि-सोय-करणेणं ।
__ आवीयंते अनंते आऊ-जीवे खयंजंति॥ मू. (१४४४) संधुक्कण-जलणुज्जालणेण उज्जोय-करण-मादीहिं।
वीयण-फूमण-उब्भावणेहिं सिहि-जीव-संघायं ॥ मू. (१४४५) जाउ-खयं अन्ने वि य छज्जीव-निकायमइगए जीवे ।
जलणो सुटुइओ विहु संभक्खइ दस-दिसाणं च ॥ मू. (१४४६) वीयणग-तालियंटय-चामर-उक्खेव-हत्थ-तालेहिं ।
धोवण-डेवण-लंघण-ऊसासाईहि वाऊणं ।। मू. (१४४७) अंकूर-कुहर-किसलय-पवाल-पुप्फ-कंदलाइणं ।
हत्थ-फरिसेण बहवे जंति खयं वणप्फती-जीवे ॥ मू. (१४४८) गमनागमन-निसीयण-सुयनुट्ठण-अनुवउत्तय-पमत्तो।
वियलिदि-बि-ति-चउ-पंचेदियाण गोयम खयं नियमा। मू. (१४४९) पाणाइवाय-विरई सिव-फलया गेण्हिऊण ता धीमं ।
मरणावयम्मि पत्ते मरेज विरइ न खंडेजा। मू. (१४५०) अलिय-वयणस्स विरई सावजं सच्चमविन भासेजा।
पर-दव्व-हरण-विरइंकरज दिने विमा लोभं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org