________________
दशा-४, मूलं-१२, [नि-३१] रायादि पव्वइतो वा वसमाइ गीता अगीता।।
मू १३) से किंतं संगहपरिन्ना २ चउव्विहा पं० तं-बहुजन-पायोग्गताए वासावासासु खेत्तं पडिलेहिता भवइ, बहुजनपायोग्गताए पाडिहारियपीढफलग-सेज्जासंधारयंओगेण्हिता भवइ, कालेणं कालं समाणइत्ता भवइ, अहागुरुं संपूएत्ता भवति, से तं संगहपरिन्ना संपदा ।
घू. से किं तं संगहपरिन्ना सुत्तं? संगहपरिन्ना चउविधा-दव्वादि, खेत्तातो बहुजणपायोग्गं बहुजनजोग्गं गच्छजोग्गं च वित्थिन्नं, अहवा बालवुड्डदुब्बलक्खमगायरीयादीणं जोगवाही अजोगवाहीण य असंगहिया खेत्तादीएहिं गच्छंति अत्रत्थ पीढएण विना निसिज्जा मइलिज्जति विवरेण वा वासासु अन्नं कालं अन्नत्थवि गम्मति अतो वासग्रहणं प्रतिहरणीयं प्रतिहार्य फलगं एगंगियं, पीढफलगादीणं असतीए वासासु पाणा सीतलं कुंथु गाथा । काले जं जंमि कृत्यं तं तस्मिन्नेव समानयितव्यं भवति । तं जहा-अज्झयणपडिलेहणाए उवधिउप्पादनाए वा पढितुं सोतुं वा भिक्खस्स वा चउक्कवाल-सामायारी विभासितव्वा । एत्थ भावसंगहो । अधा गुरुं-जेन पव्वाविओ जस्स वा पढति मूले जधा गुरवो अधागुरु जे तेसि रातिनियतरगा तेसिं विनतो अब्मुट्ठाणडंडगआहारउवधि पंथविस्सामणादिसु संपूयणा भवति स एवं पगारो आयरितो।
मू(१४) आयरितो अंतेवासी इमाए चउविधाए विनयपडिवत्तीएविनयेत्ता निरिणतंगच्छइ, तं० आयारविणयेन सुयविनयेन विक्खेवणाविणयेणं दोसनिग्घायणाविनएणं । से किंतंआयारविनए । २ चउविहे पन्नत्तो तं-संजमसामायारीयावि भवति, तवसामायारयिावि भवति, गणसामायारीयाविभवति, एगल्लविहारसामायारीयाविभवति, सेतंआयारविनए।से किंतंसुयविनये। २ चउबिहे पं०तं-सुतं वाएति, अत्थं वाएति, हियं वाएति, निस्सेसं वाएति, सेतं सुतविनए । से किं तं विक्खेवणाविनये ? २ चउविहे पं० तं-अदिट्ठधम्म दिट्ठ-पूव्वगत्ताए विनएइत्ता भवति, दिठ्ठ-पूव्वगं साहम्मियत्ताए विणएइत्ता भवति, चुयधम्माओ धम्मे ठावइत्ता भवति, तस्सेवधम्मस्स हियाए सुहाए खमाए निस्सेसाए अनुगामियत्ताए अब्भुढेत्ता भवइ, से तं विक्खेवणाविनये । से किं तं दोसनिग्धायणाविनए ? २ चउब्विहं पं० तं-कूद्धस्स कोहं विनएत्ता भवइ, दुट्ठस्स दोसं निगिण्हितत्ता भवइ, कंखियस्स कंखं छिंदइत्ता भवति, आया सुप्पणिहिए भवति, सेतं० __ चू. अंतेवासी चउव्विहाए चउप्पयाराए जता तेनं अन्नो गाहितो होति तदा निरिन्नो भवति आयरितो, सरिणो लोगेवि ताव गरहितो किमु लोउत्तरे ? । सिसस्स वा विनयादिजुत्तस्स दितो निरिणो भवति, विनतो संजम एव पडिवत्तिपगारो, विनएत्ता गाहेत्ता इत्यर्थः निरिणत्वं गच्छतिप्राप्नोति, आयारसुयविक्खेवणदोसनिग्घायणादी-आयारमंतस्स सुयं दिज्जति, तेनायारो पढमं । आयारविनओ चउव्विधो-संजमंसमायरतिस्वयं,परंचगाहेति, समाचारयति सीतंतंपर, उज्जमंतं च अनुवूहति । सोय सत्तरसविधो-पुढविकायसंजमादि । पुढविसंघट्टनपरितावणतोद्द-वणादि परिहरितव्वं, तवोपक्खियपोसधिएसुतवंकारवेतिपरं,सयंच करेति, बारसविहोतवोभाणितव्यो। भिक्खयरियाए निउजंति परं, सयं च सव्वंमि तवे परं सयं च निगँजति । गणसामायारीगणं सीतंतं पडिलेहणपप्फोडणबालदुब्बलगिलाणादिसुवेतावच्चे य सीतंतंगाहेति उज्जमावेति, सयंच करेति । एगल्लविहारपडिमादिषु सयमन्नं वा पडिवजावेति । आयारेणं चउप्पगारेणं आत्मानं परं च विनयति, आयारमंतस्स सुतं दिज्जति, सुतेण विनयति अप्पाणं परं च, सुत्तं वाएति पाढेति,
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only