________________
७४
दशाश्रुतस्कन्ध-छेदसूत्रम् - ९/५८
विभज्य द्वेधा कृत्वा ।
मू. (५९) सीसावेढेण जे केइ आवेढेत्ति अभिक्खणं । तिव्वं असुहसमायारे महामोहं पकुव्वइ ।। चू. सीसावेढेण सिलोगो-मेतज्जवत् तिव्वं वेदनं उप्पाएति । उदीरेति तिव्वेण परिणामेण तिव्वं कम्मं बंधेति, धन चिक्कणं ।
मू. (६०) पुनो पुनो पणिहीए बाले उवहसे जनं । फलेणं अदुवा डंडेन महामोहं पकुव्वइ ॥ चू. पुनो पुनो सिलोगो-पणिधी उवधी मायेत्यर्थः । जहा गलागर्ता वाणिगवेसं करेत्ता पथं गच्छति पच्छा अद्धपहे मारेति, उवहसंता नंदीति मंनंति फलं -पडालं मुट्ठी वा डंडो खीला ।
मू. (६१) गूढाचारी निगूहिज्जा मायं मायाए छायए। असच्चवायी निण्हाइ महामोहं पकुव्वइ ।। चू. मुसावायानिमित्तं जहा ते सउणमारगा छादेहि अप्पाणं आवरित्ता सउणे गिण्हंति अप्पनियाए मायाए ताहे चिय मायं छादेंति, जेणंति असच्चवादी मुसावादी निण्हवति मूलगुणउत्तरगुणे आसेवित्ता परेण पडिनोदितो भणति-न पडिसेवामि । अहवा सुत्तत्थे गिण्हितुं निण्हाति ।
मू. (६२) धंसति जो अभूतेणं अकम्पं अत्तकम्मणा । अदुवा तु ममकासित्ति महामोहं पकुव्वति ।। चू. अवलवइवि सेति सिलोगो । भगं देति जहा अंगरिसी रुद्दएण अत्तकम्मं आत्मकृंत तस्सोवरि छुमति, अथवा तुमं अन्नेन कृतं ओधारिएण भणति त्वया कृतमेतत् ।
मू. (६३) जाणमाणो परिसाए सच्चामोसाणि भासति । अक्खीणझंझे पुरिसे महामोहं पकुव्वइ ।। चू. जाणमाणे सिलोगो - जाणमाणे जधा अनृतमेतत् परिसागतो बहुजनमध्ये सच्चामोसा इति किंचित्तत्र सत्यं प्रायसो अनृतमेव । अक्षीणझंझो ऊ अक्षीणकलहो झंझा- कलहो, वालो विसोत्तिया । मू. (६४) अनागस्स नयवं दारे तस्सेव धंसिया । वउलं विक्खोभइत्ताणं किञ्चाणं पडिबाहिरं ।। चू. अनायगस्स सिलोगो - अनायगो राया नयवं तस्स अमच्चो नान्यो नायको विद्यत इत्यनायकः अस्वामीत्यर्थः । अमो तस्स दारे द्रुह्यते महिलायां गुरुतल्पगा अहवा आगमद्वारं हिरण्यादीनां यथा प्रियंकरगल्लकेन विपुलं विक्खोभइत्ताणं कवडे काट्टं करेत्ता संखो भंजणइत्ता परिसाभेदं करइत्ता बाहिरगं करेत्ता अप्पणा अधिट्टेति अधिट्ठेति भोगान् विपुलान् भुंक्ते ।
मू. (६५) उव्यकसंतंपि झंपेत्ता पडिलोमाहिं वग्गुहिं । भोगभोगे वियारेति महामोहं पकुव्वति ।। चू. कोइ सव्वस्स हरणो कतो, अवराहे अनवराहे वा सो उट्ठितो पाहुडेण अनुलोमेहिं विन्नवेति दीणकणेहिं, जधा अगारी अहं पच्छा तं झंपेति सत्यानृताहि वग्गूहिं एरिसे तारिखो तुमं पडिलोमाहि पडिकूला हि भोगाभोगे वियारेति हरति सद्देणाडगादि रूवं तासिं चेव, एवं पंचलक्खणेविसए,
मू. (६६) अकुमारभूते जे केइ कुमारभुतेत्ति हं वदे । इत्थीविसयसेवीए महामोहं पकुव्वइ । चू. अकुमारभूते सिलोगो - अकुमारबंभचारी भणति अहं कुमारबंभचारी सच इत्थीहिं गिद्धे गठिते मुच्छिते तव्वव्विसए महामोहं ।
मू. (६७) अबंभचारी जे केइ बंभचारित्तिहं वदे । गद्दभे च गवे मज्झे विस्सरं वदती नदं ॥ चू. अबंभचारी सिलोगो । कोइ भोगे भोत्तुं भणति संयतमहं बंभचारी स च पच्छण्हं पडिसेवेति । स च भणंतो न सोभति । सतां मध्ये, जह जधा गद्दभो गवां मध्ये बीभत्स विस्वरं । वृषभस्य निद्धो गंभीरो नीहारी य सोभते । एवं सो बंभचारीण मज्झे स एव अनृतं कुर्वन् ।
मू. (६८) अप्पणो अहियं बालो मायामोसं बहुं भसे । इत्थीविसयगेहीए महामोहं पकुव्वति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org