________________
८०
दशाश्रुतस्कन्ध-छेदसूत्रम् - १० / ९३
खेत्तम्मि जम्मि खेत्ते काले कालो जहिं जो उ ॥
चू वीससाबंधो सादीओ अनादीओ य । गतो दव्वबंधो-जो जम्मि खेत्ते बद्धो, जधा पुरिए निग्गमो वारित्तो चाररू वा जम्मि वा खेत्ते बंधो वन्निज्जति । कालबंधो पंचरत्तउणबंधो पंचविशकः, जम्मि वा काले बंधो वन्निज्जति ।
नि. [१४१]
दुविहो अभावबंध जीवजमीवे अ होइ बोधव्वो । एक्केक्कोवि तिविहो विवागअविवागतदुभयगो ॥
चू. भावबंधो दुविधो-जीवभावबंधो अजीवभावबंधो य । अजीवभावबंधो चउदसविहो-तं उरालियं वा सरीरं ओरालिय-सरीरपरिणामितं वा दव्वं, वेडव्वियं वा सरीरं, वेउव्वियसरीरपरिणामिं वादव्वं । आहारगंवा सरीरं आहारगसरीरपरिणामियं वा दव्वं । तेयगं वा सरीरंतेयगसरीरपरिणामियं वादव्वं, कम्मयं वा सरीरं कम्पयसरीरपरिनामितं वा दव्वं, पयोगपरिणामिते वन्ने गंधे रसे फासे । जीवभावप्पओगबंधो मिथ्यादर्शनाऽविरतिप्रमादकषायजोगबंधाः । अजीवभावप्पयोगबंधो दुविधोविपाकजो अविपाकजो य। विपाकजो जो सुभत्तेण गहिताणं पोग्गलाणं सुभो चेव उदतो । अविपाकजो जाण चेव उदओ अन्नहा वा उदयो । अहवा अजीवभावबंधो द्वयोः परमाण्वोः परस्परबद्धयोर्य उत्तरकालं वन्नादीहिं नासहबंधजोगो सो अजीवभावबंधो भवति कम्मपोग्गला । जीवभावप्रयोगबंधो तिविधो-विपाकजो अविपाकजो उभयो, जीवभावविपाकजो जेन चेव भावेन गहिता तेन चेव वेदेति एस विपाकजो। अविपाकजा अन्नधा वेदेति । अथवा तेसिं चेव पोग्गलाणं उदओ वेदना । सा दुविधा - विपाकजा अविपाकजाय । तेसिं पोग्गलाणं सति भावे भवति अभावे न भवति । अहवा जे बद्धपुट्ठनिधत्ता, सो विपाकजो वा। जो पुन निकाचित्ते सो नियमा विपाकजा।
अथवा -
भावे कसायबंधो अहिगारो बहुविहेसु अत्थेसु । इहलोगपारलोगिय पगयं परलोगिए बंधे ॥ पावइ धुवमायाति निआणदोसेण उज्जमंतोवि । विणिवायंपि य पावइ तम्हा अनियाणता सेआ ।
नि. [१४२ ]
नि. [१४३]
चू. अहिगारी बहुविसु अत्थेसु, के ते बहुविहा अत्था ? इहलोइया परलोइया य । इहलोए धमिलादाण सुभा, असुभा मियापुत्ते य । गोत्ता से परलोइया एते चेव बंभदत्तादीणं वा । तथागतेसु दसहा निदाणाणि एवं वा वत्तव्वं विणिवातंपि पावति । विणिवातो संसारो तद्दोपांश्च पावति, यस्मादेवं तस्मात् अनिदानता श्रेया । कहं ? विनिपातं न पावति उच्यंतेअपासत्थाए अकुसीलयाए अकसायअप्पमाए य । अनिदानयाइ साहू संसारमहन्नवं तरई ॥
नि. [१४४ ]
धू. निज्जुत्ती सम्मत्ता ॥ नामनिप्फन्नो गतो । सुत्तानुगमो सुत्तं उच्चारेतव्वं ।
मू. (९४) तेणं कालेणं तेणं समयेणं रायगिहं नामं नयर होत्था, वन्नओ गुणसिलए चेइओ रायगिहे सेणिओ नामं राया होत्था, रायवन्नओ रूवं जहा उववातिए जाव चेलणासद्धिं विहरति, मू. (९५) तणं से सेणिओ राया अन्नया कयाइ पहाए कयवलिकम्मे कयकोउगमंगल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org