________________
७९
दशा-१०, मूलं-९३, [नि-१३४] नि. [१३४] कामं असंजयस्सा नत्थि हु मोक्खे धुवमेव आयाई ।
केन विसेसेण पुणो पावइ समणो अनायाई।। काममवधृतार्थे एकान्तेनैव असंजतस्स नास्ति मोक्षः । हुः पादपूरणे । ध्रुवमेव निच्छएण आयाति, त्रिविधा केणंति-कतरेण विसेसेण पुनदानि पावति प्राप्नोति समणो भूत्वाअनाजातिर्मोक्ष इत्यर्थः । उच्यतेनि. [१३५] मूलगुणउत्तरगुणे अप्पडिसेवी इहं अपडिबद्धो।
भत्तोवहिसयनासनविवित्तसेवी सया पयओ। चू.पंचतामूलगुणा-उतरगुणाः।आदौ प्रतिपत्तिःमूलगुणानांपच्छाउत्तरगुणानां२ संजमधाती मूलगुणाः क्रमेण उत्तरगुणाः, ते दोविन पडिसेवति नाचरति नाचरति-न विनाशयतीत्यर्थः । इहं तिलोए विसएसु अप्पडिबद्धो विहरति गामादिसु । किंच भत्तोवधिसयणासण उग्गमादि सुद्धा वासासुउडुबद्धेवि, कारणेवसही विचित्ताइत्थी-पसुपंडग-विरहिताआहारादीणिवाजीवविवित्तानि सेवति सदा नित्यकालं पयतो-पयत्नवान् अप्रमत्त इत्यर्थः ।दसणे॥ नि. [१३६] तीत्थंकरगुरुसाहूसु भत्तिमं हत्थपायसंलीणो।
पंचसमिओ कलहझंझपिसुणओहाण विरओ अपाएण॥ चू. तित्थकरगुरुआयरियसाहुसु भत्तिमं हत्थपादपडिसंलीणो गुरुसकासे हत्थपादग्रहणात् कायसंलीनता गृहीता । एगग्गहणे सेसावि इंदिया विभासियव्वा । पंचसु समितीसुइंदिएसुवा, कलहविरतो संजमरतो ओहाणविरतो थिरसंजमो। नि. [१३७] पाएण एरिसो सिज्झइति कोइ पुना आगमेस्साए।
केन हु दोसेन पुनो पावइ समणो वि आयाई॥ , चू. एतेहिं गुणेहिं उववेतो नाणदसणचरित्तगुणेहिं यपाएण सिज्झति ।जो न सिज्झति तेणेव भवग्गहणेणं, सो केन हु दोसेणं? | नि. [१३८] जाणि भणिआणि सुत्तेतहागएसुंतहा निदानानि ।
संदान निदानं नियपच्चोति य होंति एगट्ठा ॥ चू. जाणि भणिताणि सुत्ते वक्ष्यमाणानि तथागता-तित्थगरा तेहिं भणितानि तहा तहति निदानट्ठाणाणि निदानप्रकारा वा, ते नवविहा । पठयते च-नव य निदानाणि, अथवा तथागतेहिं निदानाणि जाणि भणिताणि ताई कुर्वन् पुनो समणो आयातिं पावेति । एगट्ठिया-संताणंति वा निदानंति वा बंधोत्ति वा । ते बंधं चेव निक्खेविस्सामि । स च नामादि छविधोनि. [१३९] दव्वप्पओगवीससप्पओगसमूलउत्तरे चेव ।
मूलसरीरसरीरी साती अमनादिओ चेव ।। चू. दव्वबंधो दुविधो पयोगबंधो वीससाबंधो य । पयोगबंधो तिविधो-मनादि ३ । मनस्स मूलप्पओगबंधो जे पढमसमए गेण्हंति पोग्गला मनोनुकामे मनपञ्जत्तीए वा । सेसो उत्तरबंधो । एवंवयीए वि।जो सोकायप्पओगबंधोसोदुविधो मूलबंधोयउत्तरबंधोय।मूलबंधसरीरसरीरिणो जो संजोगबंधो स मूलबंधो सव्वबंधो वा । उत्तरबंधोनि. [१४०] निगलादि उत्तरो वीससाउ साई अनादिओचेव।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org