________________
मूलं- ६७
११५
उक्कोसुकोसो वा उक्कोसो मज्झिम जहन्नो ।। मज्झुकोसो मज्झिम मज्झो तह होइ मज्झिम जहन्नो । इय नेया जहने वी उक्कोसो मज्झिम मज्झिम जहन्नो ॥ गुरु पक्खे नव एए नव चैव य होन्ति लहुय पक्खे वि। नव चेव लहुसपक्खे सत्तावीसं हवंतेए ॥ बारसमदसमअट्ठम छप्पणमासेसु तिविह दानेयं । चउत्तिमासे दस अट्ठ छट्ठ उक्कोसगा तिविहा ।।
एमेवुकोसाई दुमासगुरुमासिए तिहा दानं । अट्ठम छट्ट चउत्थं उक्कोसादेत तिह भिन्नं ॥ छट्ट चउत्थायामं उक्कोसादेय दाणवीसाए। लहुपक्खम्मि नवविहो एसो बीओ भवे नवगो ॥ अट्ठम छट्ठ चउत्थं एसुकोसाइ दानपन्नरसा । छट्ठ चउत्थायामं दससू तिविहे य दानभवे ॥ खमणायामेक्कासण तिविहुक्कोसाइ दान पणगेयं ।
लहुसेस तइयनवगो सत्तावीसेस वासासु ।।
सिसिरे दसमाईयणं चारणमेएण सत्तवीसेण । ठायई पुरिमडम्मी अड्डोक्कन्तीय तह चेव ।। अट्ठममाई गिम्हे चारणमेएण सत्तवीसेण । तह चेव य ढोक्कंती ठावइ निव्वीयए नवरं ॥ एएहिं दानेहिं आवत्तीओ सया सया नियमा । बोधव्वा सव्वाओ असहुस्सेक्वेक्कहासणया ॥ जाव ठियं एक्वेक्कं तं पीहासेज असहुणो ताव । दाउं सट्ठाण तवं परट्ठाणं देज्ज एमेव ॥ एवं ठाणे ठाणे हेट्टाउतो कमेण हासतो। नेयव्वां जावठियं नियमा निव्वीइयं एक्कं ॥ - एस नवविहो ववहारो ।
मू. (६८)
हट्ट - गिलाणा भावम्मि-देज हट्ठस्स, न उ गिलाणस्स । जावइयं वा विसहइ तं देज, सहेज वा कालं ॥
चू. भावं पडुच्चसममहियमूणं वा देखा । हट्ठस्स नीरोगस्स बलयिसरीरस्स समहियं वा देज्जा । गिलाणस्स ऊनं, नवा वि देज्जा। जावइयं वा वि सक्केइ तावइयं वा वि से देज्जा । कालं वा सहेज्जा; जावणीहो । हो तो करेस्सइ त्ति ।
मू. (६९)
पुरिसा गीयाऽगीया सहा सहा तह सढाऽसढा केई । परिणामाऽपरिणामा अइपरिणामा य वत्थूणं ॥
चू. पुरिसं पडुच्च सममहियं ऊनं वा देज्जा । पुरिसा केइ गीयत्था, केइ अगीयत्था। धिइसंघयणसंपन्नत्ताओ केइ सहा, तव्विरहियत्ताओ केइ असहा । सढा मायाविणो, असढा उज्जुभूयप्पाणो । उस्सग्ग उस्सग्गं । अववाए अववायं । जहा भणियं सद्दहंता आयरन्ता य परिणामगा भन्नंति, अपरिणामगा पुन जे उस्सग्गमेव सद्दहंति आयरंति य; अववायं पुन न सद्दहंति नायरंति य । अइपरिणामगा जे अववायमेवायरंति तम्मि चेव सज्जति, न उस्सग्गे ।
सू. (७०)
तह धिइ- संघयणोभय-संपन्ना तदुभएन हीना य । आय-परोभय-नोभय-तरगा तह अन्नतरगा य ॥
चू. तहेत्ति आनंतरिए । धिइ-संघयणे चउभंगो । धिइए संघयणेण य पढमो संपन्नो । इह य पढमपच्छिमा भंगा दुवे संगहिया सुत्तेण, मज्झमिल्ला दुवे भाणियव्वा । अहवा बितियचुन्निकारा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org