________________
मूलं-५१ .
१११ पक्खिएअब्भत्तट्ठमायंबिलंवा।जवा दिवस-पच्चक्खाणं। ताओजहासत्तीए तवंन करेइअइरित्तं, तोखुड्डगस्स निब्बीईयं, थेरगस्सपुरिमहूं, भिक्खुस्स एक्कासनयं, उवज्झायस्सायंबिलं, आयरियस्स अब्भत्तहो । चाउम्मासे खुड्डगाइ-आयरियावसाणाणं पंचण्ह वि जहासंखं पुरिमड्डेगासणायामचउत्थछट्ठाई दिजंति ।संवच्छरिए एक्कासनायामचउत्थछट्टट्ठमाई दिज्जंति जहासंखं पंचण्ह वि। मू. (५२) फिडिए सयमुस्सारिय-भग्गे वेगाइ वंदनुस्सग्गे।
निव्वीइय-पुरिमेगासणाइ, सब्वेसु चायायं॥ चू. फिडिओ निद्दापमाएणं एगस्सुस्सगस्स निव्विईयं । दोसु पुरिमझे । तिहि विएगासनयं । काउस्सग्गाणंचेव फिडिओ पच्छाहुंतओ करेइ ताहे आयाम। सयं वा उस्सारेइएगाइकाउस्सग्गे तो निव्वीइयपुरिमड्डेगासणाईजहासंखं।सब्वेचेव सयमुस्सारेइ आयामं । भग्गेवाएगाइसुस्सग्गे अपुन्ने चेव अंतराले तिहा विनिव्विईय-परिमड्ढेगासणाई। सव्वेसुभग्गेसुआयाम।एवं वंदनएसु विएस चेव गमो। मू. (५३) अकएसुय पुरिमासण-आयाम, सव्वसो चउत्थं तु। .
पुव्वमपेहिय-थंडिल-निसि-वोसिरणे दिया सुवणे ॥ चू. अहवा उस्सग्गमेव न करेइ । एगाइ ताहे पुरिमेगासणायामाई । सव्वावस्सयं न करेइ चउत्थं । जहा काउस्सग्गेएवंवंदणाइएसुंपिगाहा पच्छद्धेण सह चउत्थंसम्बज्झइ।दिया अपडिलेहिए थंडिले राओ वोसिरइ, दिया वा सुवइ चउत्थं । मू. (५४) कोहे बहुदेवसिए आसव-कक्कोलगाइएसुंच।
लसुणाइसु पुरिमलु, तन्नाइ-बंध-मुयणे य॥ चू. सगिमुप्पन्नं कोहं पक्खाओ उवरि चाउम्मासाओ वा उवरिं धरेइ तो चउत्थं । आसवो वियडं तमाइयंते चउत्थं । कक्कोलग-लवंग-पूगफल-जाइफल-तं-बोलाइसु सव्वत्थ चउत्थं । पुव्वगाहाओअनुवट्टाविज्जइ।लसुणेअचित्तेपुरिमटुं।आइसद्देणपलंडुघेप्पइ।तण्णगमयूरतित्तिराइबंधमुयणे पुरिमटुं। मू. (५५) अझुसिर-तणेसु निब्बीइयं तु सेस-पनएसु पुरिमटुं।
अप्पडिलेहिय-पनए आसनयं, तस-वहे जं च ॥ चू. अझुसिरतणं कुसाइ तेसिं अकारणपरिभोगे निव्विईयं, सेसपणएसु पुरिमटुं । सेसा पंच पनगा-तणपनगं, दूसपनगं, पोत्थयपनगं, चम्मपनगं । एत्थ य दूसपणगंदुविहं तेन पंचपनगा। तत्थ सालीवीहिकोद्दवरालगआरन्नतणं चेति तणपणगं। दूसपणगंदुविहं-दुप्पडिलेहिय-दूसपणगं अप्पडिलेहिय-दूसपणगंच।कोयवि पावारगपूरी दाढियाली विराली, एयंदुप्पडिलेहिय-दूसपणगं। तूली आलिंगणीअंगोवहाणं गंडोवहाणं मसूरगो य एयं अप्पडिलेहिय-दूसपणगं । गंडीपोत्थओ, कछवीपोत्थओ, मुट्ठीपोत्थओ, छिवाडी, डिलेहिय-दूसपणएचम्मपणएयपुरिम।अप्पडिलेहियदूसपणए एक्कासनयं । पोत्थयपणगग्गहणे आयामं । बेइंदियाइ-तसवहे जं च आवज्जइ तं च दिज्जइ । बिइय-चुनिकारमएण पोत्थयपणगे विपुरिमढं । मू. (५६) ठवणमनापुच्छाए निविसओ विरिय-गृहणाए य ।
जीएनेक्कासणयं, सेसय-मायासुखमणं तु॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org