________________
२२४
महानिशीथ-छेदसूत्रम् -६/-/११४०
-
नारय-तिरिय-कुमानुस्से तं सोचा को धिइं लभे। मू. (११४१) से भयवं काउन सारज्जजिया किंवा तीएअगीयस्थ-अत्त-दोसेणं वाया-मेत्तेणि पिपाव कम्मं समज्जियंजस्सणं विवागऽयं सोऊणं नोधिइं लभेजा गोयमा णं इहेव भारहे वासे भद्दो नामआयरिओ अहेसि तस्स यपंच सए साहूणं महानुभागाणं दुवालस सए निग्गंथीणंतत्थ य गच्छे चउत्थरसियं ओसावणं तिदंडोऽचित्तं च कढिओदगं विप्पमोत्तूणं चउत्थं न परिभुजई अन्नयारजानामाएअज्जियाए पुव्वकय-असुह-पाव-कम्मोदएण सरीरंगकुट्ट-वाहीएपरिसडिऊणं किमिएहिंसुमद्दिसिउमारद्धंअहअन्नयापरगलंत-पूइ-रुहिरतणूंतंरज्जज्जियंपासियाताओसंजईओ भणंति जहा हला हला दुक्करकारिगे किमेयं ति ताहे गोयमा पडिभणियं तीन महापावकग्माए भग्गलक्खण-जम्माए रज्जज्जियाए जहा-एएण फासुग-पानगेणं आविजमाणेणं विन8 मे सरीरगं तिजावेयंपलवेतावणंसंखुहियंहिययंगोयमा सव्व-संजइ-समूहस्सजहाणंविवजामोफासुगपानगं तितओ एगाए तत्थ चिंतियं संजतीए जहाणं-जइ संपयं चेव ममेयं सरीरगं एगनिमिसब्भंतरेव पडिसडिऊणं खंडहियं हिययं गोयमा सव्व-संजइ-समूहस्स जहाणं विवजामो फासुगपाणगंति तओ एगाए तत्थ चिंतियं संजतीए जहा णं-जइ संपयं चेव ममेयं सरीरगं एगनिमिसमंतरेव पडिसडिऊणं खंडहियं हिययं गोयमा सव्व-संजइ-समूहस्स जहाणं विवज्जामो फासुगपाणंग ति तओ एगाए तत्थ चिंतियं संजतीए जहा णं-जइ संपयं चेव ममेयं सरीरगं एगनिमिसमंतरेव पडिसडिऊं खंडखंडेहिं परिसडेजा तहावि अफासुगोदगं एत्थ जम्मेन परिभुंजामिफासुगोदगंन परिहरामि अन्नंच-किं सच्चमेयं जंफासुगोदगेणं इमीए सरीरगं विनटुंसव्वहान सच्चमेयंजओणं पुवकय-असुह-पाव-कम्मोदएणं सव्वमेवविहं हवइ त्ति सुटुयरं चिंतिउ पयत्ता जहाणं जहा-मो पेच्छ पेच्छ अन्नाण-दोसोवहयाए दढ-मूढ-हिययाए विगय लज्जाएइमीए महापावकम्माए संसारघोर-दुक्ख-दायगंकेरिसंदुट्ठवयणं गिराइयंजमम कन्न-विवरेसुंपिनो पविसेज्जत्तिजओ भवंतरकएणं असुह-पाव-कम्मोदएणं जं किंचि दारिद्द-दुक्ख-दोहग्ग-अयसब्मक्खाण-कुट्ठाइ-वाहिकिलोस-सन्निवार्य देहम्मिं संभवइन अन्नइ त्तिजेणं तु एरिसमागमे परढिाइ तं जहा। मू. (११४२) को देइ कस्स दिज्जइ विवियं को हरइ हीरए कस्स।
सयमप्पणो विढत्तं अल्लियइ दुहं पि सोक्खं पि॥ मू. (११४३) चिंतमानीए चेव उप्पन्नं केवलं नाणं कया देवेहिं केवलिमहिमा केवलिणा वि नर-सुरासुराणं पणासियं संसय-तम-पडलं अजियाणं च तओ भत्तिब्भपनिब्भराए पणाम-पुव्वं पुट्ठो केवली रज्जाए जहा भयवं किमट्टमहं एमहंताणं महा-वाहि-वेयणाणं भायणं संवुत्ता ताहे गोयमा सजल-जलहर-सुरदुंदुहि-निग्घोस-मनोहारि-गंभीर-सरेणं भणियं केवलिणा जहा-सुणसु दुक्कर-कारिए जं तुज्झ सरीर-विहडण-कारणं ति तए रत्त-पित्त-दूसिए अब्भंतरओ सरीरगे सिणिद्धहार-माकंठाएकोलियगमीसं परिभुत्तं अनंच एत्यसए साहु-साहुणीणंतहा विजावएएणं अच्छीणिपखालिजंतितावइयंपिबाहिर-पाणगंसागारियट्ठाय निमित्तेणाविनोणंकयाइपरिभुजइ तए पुन गोमुत्तंपडिग्गहणगयाए तस्समच्छियाहिं भिणिहिणित-सिंघाणग-लाला-लोलिय-वयणस्स णंसड्ढगसुयस्स बाहिर-पाणगंसंघट्टिऊणंमुहं पक्खालियंतेन यबाहिर-पाणय-संघट्टण-विराधनेनं ससुरासुर-जग-वंदाणंपिअलंघणिज्जा गच्छ-मेराअइक्कमियातंचनखमियं तुझपवयण-देवयाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org