________________
अध्ययनं ३,
उद्देशक :
१६१
समुद्धरण- कढण काढण-वणस्सइ वल्लि मोडण- तच्छणाइ-बहुदोस-विज्जग-सत्थ-पउंजणाहिजणज्झावण-कुसीले एवं जाण - जोग - पडिजोग - चुन्न वन्न - धाउव्वाय-राय- दंडणीई-सत्थअसणिपव्व-अग्घकंड-रयणपरीक्खा-रसवेह-सत्थ अमच्च-सिक्खा गूढ मंत-तंत-काल- देस-संधिविग्गहो-वएस-सत्थ-सम्म-जाण - ववहार-निरूवणऽत्थ- सत्य-पउंजणाहिजण - अपसत्थ नाणकुसीले एवमेएसिं चेव पाव-सुयाणं वायणा पेहणा परावत्तना अनुसंधना सवणाऽयन्नण - अपसत्थनाणकुसीले ।
मू. (४८९) तत्थ जे य ते सुपसत्य-नाण-कुसीले ते विय दुविहे नेए-आगमतो नोआगमओ य तत्थ य आगमओ-सुपसत्थं पंच-प्पयारं नाणं असायंते सुपसत्य-नाण-धरे इ वा आसायंते सुपसत्थनाण कुसीले ।
मू. (४९०) नो आगमओ य सुपसत्थ-नाण-कुसीले अट्ठहा नेए तं जहा-अकालेणं सुपसत्थनाणाहिजणऽज्झावण-कुसीले अविनएणं सुपसत्थनाणाहिजणज्झवण कुसीले अबहुमानेनं सुपसत्थनाणाहिजणकुसीले अनोवहाणेणं सुपसत्थ-नाणाहिज्जणऽज्झावण-कुसीले जस्स य संयासे सुपसत्थ-सुत्तत्योभयमहीयं तं निन्हवण-सुपसत्य-नाण- कुसीले सर वंजण हीनक्खरिय ऽचक्खरिया हीयऽज्झावण-सुपसत्थ-नाण-कुसीले विवरीय-सुत्तत्थोभयाहीयज्झावण-सुपसत्थ-नाणकुसीले संदिद्ध-सुत्तत्थोभयाहीय ज्झावण-सुपसत्थनाण-कुसीले ।
मू. (४९१) तत्त एएसिं अट्ठण्हं पि पयाणं गोयमा जे केइ अनोवहाणेणं सुपसत्थं नाणमहीयंति अज्झावयंति वा अहीयंते इ वा अज्झावयंते इ वा समनुजाणंति वा ते णं महा-पावकम्मे महत्ती सुपसत्थ-नाणस्सासायणं पकुव्वंति ।
मू. (४९२) से भयवं जइ एवं ता किं पंच-मंगलस्स णं उवधानं कायव्वं गोयमा पढमं नाणं तओ दया दयाय सव्व - जग-जीव- पान - भूय-सत्ताणं- अत्तसमय-दरिसित्तं सव्व-जग-जीव- पाणभूयसत्ताणं अत्तसमं दंसणाओ य तेसिं चेव संघट्टण-परियावण-किलावणोद्दावणाइ- दुक्खु-पायणंभय-विवज्जणं तओ अनासवाअ अनासवाओ य संवुडासवदारत्तं सवुडासव-दारत्तेणं च दमो पसमो ओय सम-सत्तु-मित्त पक्खया सम-सत्तु-मित्त पक्खयाएय अराग-दोसत्तंतओय अकोहया अमानया अमायया अलोभया अकोह-मान-माया-लोभयाएय अकसावत्तं तओय सम्मत्तं समत्ताओ य जीवाइ- पयत्थ-परिन्नाणं तओ य सव्वत्थ-अपिडबद्धत्तं सव्वत्थापडिबद्धतेन य अन्नाण-मोहमिच्छत्तक्खयं तओ विवेगो विवागाओ य हेय उवाएय-वत्थु-वियालेणे-गंत-बद्ध-लक्खत्तं तओ य अहिय-परिच्चाओ हियायरणे य अचंतमब्भुजमो तओ य परम पवित्तुत्तम खंतादिवसविहअहिंसा-लक्खण-धम्मानुट्ठानिक्क-करण-कारावणा-सत्तचित्तयाए य सव्वुत्तमा खंती सव्युत्तमं मिउत्तं सव्युत्तं अज्जव-भावत्तं सव्युत्तमं सबज्झब्धंतरं सव्व-संग-परिच्चागं सव्वुत्तमं सबज्झब्धंतरदुवालसविह अच्चंत घोर-वीरुग्ग-कट्ठ-लक्खत्तं सव्युत्तम सच्चगिरणं छक्काय-हियं अनिगूहियबलवीरिय-पुरिसक्कार-परक्कमपरि तोलणं च सव्वुत्तम-सज्झायझाण-सलिलेणं पावकम्म-मललेवपुरिसक्कार- परक्कमपरि-तोलणं च सव्युत्तम-सज्झायझाण-सलिलेणं पावकम्म-मललेव-पक्कालणं तिसव्वुत्तमुत्तमं आकिचनं सव्वुत्तममुत्तमं परम-पवित्तुत्तम सव्व-भाव-भावंतरेहिणं सुविसुद्ध
23 11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org