________________
दशा-८, मूलं-५२, [नि-१०९] नि.[१०९] नेच्छइ जलूगवेजगगहण तम्मिय अनिच्छमाणम्मि।
गाहावइ जलूगा धनभाउग कहण मोयणया॥ नि. [११०] सयगुणसहस्स पागं, वणभेसज्जं वतीसु जायणता।
तिक्खुत्त दासीभिंदण न य कोव सयं पदानं च ॥ चू.एगाअट्ठण्हं पुत्ताणं अनुमग्गओजाइया सेट्ठिधूता साअमचेण जाइता तेहिं भणितं-जति अवराधेविन चंकारेसि तो देमो। तेन पडिसुतं, आमंन चंकारेमि । दिन्ना तस्स भारिया जाता। सो पुनअमच्चो जामे गते रायकज्जाणि समानेऊण एति।सा दिवसे दिवसे खिसति ।पच्छा अन्नदा कदापि दारंबंधिऊणअच्छति, अमच्चो आगतो। सो भणति उग्घाडेहिं दारं । सा न उग्घाडेति । ताहेतेन चिरंअच्छिऊणभणिया-मातुमंचेव सामिणी होज्जाहि।सा दारं उग्घाडेऊण अडविहुत्ता माणेण गता । चोरेहिं धेत्तुं चोरसेनावतिस्स उवनीता । तेन भणिता महिला मम होहित्ति । सा नेच्छति तेन बलामोडिए न गेण्हंति । तेहिं जलोगवेजस्स हत्थे विक्कीता । तेनवि भणिता मम महिलाहोहित्ति।सा नेच्छतिरोसेण जलोगाओपडिच्छसुत्तिभणिता।सा तत्थ नवनीतेणंमक्खिया जलोगाओ गिण्हंति । तं असरिसं करेति । न य इच्छति । अनरूवलावन्ना जाता । भाउतेण य मग्गमाणे पञ्चभिन्ना या मोएउण नीता वमने विरेअनेहि य पुन नवीकाऊण अमच्चेण नेताविता तीसेयतेलं सतसहस्सपागंपकंतंचसाधुणामग्गितं ।ताएदासी संदिट्ठाआनेहि, ताए आणंतीए भायणं भिन्नं, एवं तिन्नि वारेभिन्नाणि, नयरुट्ठा तिसुसतसहस्सेसुविनढेसु।चउत्थ वारा अप्पणा उठेतुं दिन्नं । जति तावताए मेरुसरिसोवमो मानो निहतो किमगंपुन साधुना, निहणियव्यो चेव। नि.[१११] पासत्थि पंडरज्जा परिन्न गुरुमूल नाय अभिओगा।
पुच्छति य पडिक्कमणे, पुव्वब्भासा चउत्थम्मि॥ नि. [११२] अपडिक्कम सोहम्मे अभिओगा देवि सक्कतोसरणं ।
हत्थिणि वायनिसग्गो गोतमपुच्छा य वागरणं ॥ नि. [११३] महुरामंगूआगम बहूसुय वेरग्ग सड्डपूयाय ।
सातादिलोभ नितिए, मरणे जीहा य निद्धमणे॥ नि.[११४] अब्भुवगत गतवेरे, नाउं गिहिणो वि मा हु अहिगरणं ।
- कुजा हु कसाए वा अविगडितफलं च सिं सोउं॥ . चू. मायाए पंडरा नाम साधुणी सा विज्जासिद्धा आभिओग्गाणि बहूनि जाणति । जनो से पनगकरसिरोअच्छति । सा अन्ना कदापि आयरियं भणति भत्तं पञ्चक्खावेह, ताहे गुरूहिं सव्वं छट्ठाविता पच्चक्खातं । ताहे सा भत्ते पच्चक्खाते एगानियाअच्छति, न कोइ तंआढाति ताहे ताए विजाए आवाहितो जनो आगंतुमारद्धो पुप्फगंधाणि धित्तूण । आयरिएहिं दोवि पुच्छिता वग्गा भणंति-न याणामो । सा पुच्छिता भणति-आमं मए विज्जाए कतं । तेहिं भणितं-वोसिर । ताए वोसटुं, द्वितो लोगोआगंतुं। सा पुनो एगागी पुनोआवाहितं सिद्धं च ततियं अनालोइतुंकालगता सोधम्मे कप्पे एरावणस्स अग्गमहिसी जाता ताहे आगंतूण भगवतो पुरतो ठिच्चा हस्थिणी होउं महता सद्देण वाउक्कायं करेति । पुच्छा उद्वित्ता वागरितो भगवता पुव्वभवो से । अन्नोवि कोपि साधूसाधूणी वा मा एवं काहिंति । सोवि एरिसंपाविहित्ति मत्तितेन वातं करेति । तम्हा माया न
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org