________________
दशाश्रुतस्कन्ध-छेदसूत्रम् -८/५२ कायव्वा । लोभे लुद्धणंदो कालइत्तो जेन अप्पणो पादा भग्गा, तम्हा लोभे न कातव्यो। नि. [११५] पच्छित्ते बहुपाणो कालो बलितो चिरंतु ठायव्वं ।
सज्झाय संजमतवे धणियं अप्पा निओतव्यो। घ. एतेसिं सव्वेसिं पजोसवणाए वोसमणत्यं एत्थ वासारत्ते पायच्छित्तं अट्ठसु उडुबद्धिएसु मासेसुजं पच्छित्तं संचियं तं वोढव्वं । किं निमित्तं? तदा बहुपानं भवति-हिंडताण य विराधना तेसिं होते।अविय बलिओ कालो, सुहं तदा पच्छित्तं वोढुंसक्कइ।चिरंच एगमिखेत्ते अच्छितव्वं। अवि य सीतलगुणेण बलियाइ इंदियाइ भवंति, तेन दप्पणीहरणत्थं इत्य वासारत्ते पायच्छित्तं तवो कज्जति, वित्थरेण य सज्झाए संजमे य सत्तरसविधे धणितं अप्पा जोएतव्यो । नि. [११६] पुरिमचरिमाण कप्पो मंगलं वद्धमाणतित्थंमि।
इह परिकहिया जिन-गणहराइथेरावलि चरित्तं ॥ चू. पुरिमचरिमाण य तित्थगराणं एस मग्गो चेव । जहा-वासावासं पजोसवेतव्वं, पडउ वा वासंवा मा।मज्झिमगाणंपुनभयनिजं।अवियवद्धमाणतित्यंमिमंगलनिमित्तंजिनगणधरावलिया सव्वेसिंच जिनानं समोसरणाणि परिकहिज्जंति। नि. [११७] सुत्ते जहा निबद्धं वग्धारिय भत्त-पान अग्गहणे।
नाणट्ठी तवस्सी अनहियासी वग्धारिए गहणं॥ चू.सुत्तेजहा निबंधो-नोकप्पति निग्गंथाण वा २ वग्धारितवुट्ठिकार्यसि गाथावतिकुलं भत्ताए वा पाणाए वा पविसित्तए वा निक्खमित्तए वा । वग्धारियं नाम जं भिन्नवासं पडति, वासकप्पं भेत्तूण अंतो कायं तिम्मेति । एवं वग्धारितं तत्थ न कप्पति, कप्पति से अप्पवुट्ठि कायंसि० जता पुन साधूनाणट्ठी कंचि सुतखंधंदरपढितं, सोयनतरति विनाआहारेणचाउक्कालंपोरिसिं कातुं। अहवा तवस्सी तेन विगिळं तवोकम्मं कतं, तद्दिवसं च वासं पडति जद्दिवसं पारिततो, अथवा कोइ छुहालुतो अनहियासओ होजा, एते तिन्निवि वग्घारितेवि पडते हिंडेंति संतरुत्तरा। नि. [११८] संजमोत्तचुयाणं नाणहि-तवस्सि-अनहियासाणं।
आसज्ज भिक्खकालं, उत्तरकरणेण जतियव्वं ॥ चू. ते य पुनो कतायि । संजमखेत्तचुता नाम-जत्थ वासकप्पा उन्निया लब्भंति, जत्थ पादानि अन्नाणि य संजमो-वगरनाणि लब्भंति तं संजमखित्तं । ते यतओ संजमखित्ताओ चुया लब्भंति असिवाई कारणेहिं गता अन्नखेत्तं संकंता जत्थ संजमोवगरणाणि वासकप्पा य दुल्लभा । ताहे जद्दिवसं वासं पडति। तद्दिवसं अच्छंतु। जदा नाणट्ठीतवस्सीअनधियासया भवति, तदाआसज्ज भिक्खाकालं उत्तरकरणेन जतंति । नि. [११९] उन्नियवासाकप्पोलाउयपायं च लब्भए जत्थ। '
सज्झाएसणसोही वरिसति काले यतं खित्तं ॥ नि. [१२०] पुव्वाहीयं नासइ, नवं च छातो अपच्चलो घेत्तुं ।
खमगस्स य पारणए वरिसति असहू य बालाई । नि. [१२१] बाले सुत्ते सुई कुडसीसग छत्तए अपच्छिमए।
नाणट्ठी तवस्सी अनहियासि अह उत्तरविसेसो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org