________________
२८
दशाश्रुतस्कन्ध-छेदसूत्रम् -५/१७
अट्ठारसट्ठाणाणि? उच्यते पाणातिवातो ५कोधो पेजोदोसोकलहे अब्भक्खाणेपेसुन्ने परिपरिवाते अरती रती मायामोसे मिच्छादसणसल्ले आतजोगीणंति-जस्सजोगा वसे वटुंति आप्ता वा यस्य जोगा ३ आप्ता इट्ठा कंता पिया। आतपरकम्माणंति-आत्मार्थ परक्कमति न परार्थ परव्वसो वा चोरपालवत् । पक्खियं पक्खियमेव, पक्खिए पोसहो पक्खियपोसहो चाउद्दसि अट्ठमीसु वा । समाधिपत्ताणंति-नाणदंसणचरित्तसमाधि-पत्ताणंति । झाणे वट्टमाणाणं झियायमाणाणं इमाई दस चित्तसमाधिट्ठाणाणि । असमुप्पन्नपुव्वाणि समुपजेजा । इमानीति वक्ष्यमाणानि । दसत्ति संख्या। चित्तसमाधिट्ठाणाइंन कदाइ समुप्पन्नपुव्वाइंति अतीते काले ।तंजधा-धम्मचिंता वासे सुत्तं-सेत्तिं निद्देसे तस्स एवं गुणजातीयस्स निग्रंथस्सधर्मः स्वभावःजीवद्रव्याणां अजीवद्रव्याणां च।अहवा सव्वे कुसमया असोभणा अनिर्वाहकाः, सर्वधर्मेषुशाभनतरोऽयं धर्मो जिनप्रणीतः एवं नायं भवति।
'सन्निनाणे वा से' सुत्तं-संजानाति संज्ञा, यथा-पूर्वाह्ने गां दृष्ट्वा पुनरपराह्ने प्रत्यभिजानीते असौ गौरिति अहं सरामीति । असुगोऽहं पुव्वभवे आसि, सुदंसणादिवत् । 'सुमिणदंसणे वा से' सुत्तं-सुमिणदसणं-जधा भगवतो वद्धमाणसामिस्स पन्नत्तीए दससुमिणगविभासा ।अथवा इत्थी वा पुरिसो वा सुमिणते एणं महहयपत्तिं वा तहेव सव्वं विभासितव्वं । अहा तच्चेति-यथा तथा फलं । 'देवदंसणेवासे' सुत्तं तवस्सित्ति कातुंदेवा से दंसंतिअप्पाणंआउट्टाक्षपकवत्। 'आहिनाणे वासे' सुत्तं-ओहिनाणओहिदसणाणंयुगपत्कालोत्पत्तित्वाद् एकत्वं? नेत्युच्यते यथा सम्यग्ज्ञानदर्शनानांपृथक्त्वम्। शेषं कण्ठ्यम् । गद्योक्तोऽयं पुनः श्लोकैरर्थः । मू. (१८) ओयं चित्तं समादाय, झाणं समनुपस्सति ।
धम्मे हिओ अविमनो, निव्वाण-मभिगच्छइ ॥ चू.ओयंचित्तंसमादाय सिलोगो-रागद्दोसविरहितं चित्तंओअंतिभन्नति सुद्धं, एकमेव सम्यग् आदाय समादाय गृहीत्वा झाणं धम्मं पस्सति करेतित्ति भणिय होइ । दिट्ठमन्ने हि पस्सति, पुनो पुनो वा पस्सति समनुपस्सति । धम्मे हितो कयरंमि? धर्मे, यथार्थोपलंभके, अथवा आरुहते धम्मे हितो अविमणो न कुसमएहिं मणो गच्छति संकादि वा जिनवयणे न करेति। स एवं प्रकारो निव्वाणं सिद्धिं अभिगच्छति याति । मू. (१९) इमं चितं समादाए भुजो लोयंसि जायति ।
अप्पणो उत्तिमंट्टाणं सन्नीनाणेण जाणइ ॥ चू. 'न इमं चित्तं समादाय' सिलोगो-अमानोना प्रतिषेधे न इमं चित्तं आदाय गृहीत्वा कतरं जातस्मरणादि भुञ्जो पुनो लोगंसि संसारे जायति उप्पज्जति । आत्मनं उत्तमति जायइ-उप्पज्जई, जोऽहं परभवे आसि, अहवा उत्तमो संजमो मोक्खो वा, यत्र तमो अन्नाणं कम्मं वा न विज्जति । अथवा श्रेष्ठं-निर्वाहकं हितं वा आत्मनः तज्जानीते। मू (२०) अधातचं तु सुविणं खिप्पं पासइ संवुडे ।
सव्वं च ओहं तरती दुक्खदोयवि मुच्चइ। चू. 'अहातचं' सिलोगो-अहातचं जहा चरिमतित्थकरेणं दससुमिणा दिट्ठा तधा क्खिप्पं फलदं पासति । संवृतात्मा संवुडः आसवदारेहि। ओहो नरगादि संसारो सव्वो अपरिसेसेणं पुनो संसारी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org